06.041
Core and Pancharatra: Yudhisthira pays respect to the elders standing with the Kauravas and says he seeks an alliance with whomever wants to join the Pandavas. Yuyutsu leaves the Kauravas and joins the Pandava army.
sañjaya uvāca॥
Sanjaya said:
tato dhanañjayaṃ dṛṣṭvā bāṇagāṇḍīvadhāriṇam। punareva mahānādaṃ vyasṛjanta mahārathāḥ ॥6-41-1॥
Upon seeing Arjuna, who was equipped with his bow and arrows, the great warriors once more let out a mighty roar.
pāṇḍavāḥ somakāścaiva ye caiṣāmanuyāyinaḥ। dadhmuśca muditāḥ śaṅkhānvīrāḥ sāgarasambhavān ॥6-41-2॥
The Pandavas, along with the Somakas and their followers, joyfully blew their conches, which were as mighty as the ocean.
tato bheryaśca peśyaśca krakacā goviṣāṇikāḥ। sahasaivābhyahanyanta tataḥ śabdo mahānabhūt ॥6-41-3॥
Then, suddenly, drums, trumpets, saws, and cow horns were sounded, creating a great noise.
atha devāḥ sagandharvāḥ pitaraśca janeśvara। siddhacāraṇasaṅghāśca samīyuste didṛkṣayā ॥6-41-4॥
Then, O lord of people, the gods, Gandharvas, ancestors, and groups of Siddhas and Charanas gathered with the desire to witness the event.
ṛṣayaśca mahābhāgāḥ puraskṛtya śatakratum। samīyustatra sahitā draṣṭuṃ tadvaiśasaṃ mahat ॥6-41-5॥
The greatly fortunate sages, led by Indra, gathered there to witness the great calamity.
tato yudhiṣṭhiro dṛṣṭvā yuddhāya susamudyate। te sene sāgaraprakhye muhuḥ pracalite nṛpa ॥6-41-6॥
Then, O king, Yudhishthira saw the armies, vast as the ocean, constantly in motion, well-prepared for battle.
vimucya kavacaṃ vīro nikṣipya ca varāyudham। avaruhya rathāttūrṇaṃ padbhyāmeva kṛtāñjaliḥ ॥6-41-7॥
The hero, having taken off his armor and set aside his fine weapon, quickly descended from the chariot and stood with folded hands.
pitāmaham abhiprekṣya dharmarājo yudhiṣṭhiraḥ। vāgyataḥ prayayau yena prāṅmukho ripuvāhinīm ॥6-41-8॥
Yudhishthira, the righteous king, silently moved towards the enemy forces, facing east, after beholding the grandsire.
taṁ prayāntamabhiprekṣya kuntīputro dhanañjayaḥ। avatīrya rathāttūrṇaṁ bhrātṛbhiḥ sahito'nvayāt ॥6-41-9॥
Seeing him depart, Kunti's son Arjuna quickly got down from the chariot and followed along with his brothers.
vāsudevaśca bhagavān pṛṣṭhato'nujagāma ha। yathāmukhyāśca rājānastamanvājagmurutsukāḥ ॥6-41-10॥
Vasudeva, the Lord, followed behind, and the chief kings eagerly followed him.
arjuna uvāca॥
Arjuna said:
kiṁ te vyavasitaṁ rājanyadasmānapahāya vai। padbhyāmeva prayāto'si prāṅmukho ripuvāhinīm ॥6-41-11॥
O king, what decision have you made to leave us and proceed on foot towards the enemy army, facing east?
bhīmasena uvāca॥
Bhimasena said:
kva gamiṣyasi rājendra nikṣiptakavacāyudhaḥ। daṃśiteṣvarisainyeṣu bhrātṝnutsṛjya pārthiva ॥6-41-12॥
O King, where do you intend to go after laying down your armor and weapons, leaving your brothers amidst the enemy forces, O prince?
nakula uvāca॥
Nakul said:
evaṅgate tvayi jyeṣṭhe mama bhrātari bhārata। bhīrme dunoti hṛdayaṃ brūhi gantā bhavān kva nu ॥6-41-13॥
O Bhārata, with you, my eldest brother, gone, I am filled with fear. Please tell me, where will you go?
sahadeva uvāca॥
Sahadeva spoke:
asmin raṇasamūhe vai vartamāne mahābhaye। yoddhavye kva nu gantāsi śatrūnabhimukho nṛpa ॥6-41-14॥
O king, in this assembly of battle, where great danger is present and a fight is to be fought, where indeed will you go facing the enemies?
sañjaya uvāca॥
Sanjaya said:
evam ābhāṣyamāṇo'pi bhrātṛbhiḥ kurunandana। novāca vāgyataḥ kiñcidgacchatyeva yudhiṣṭhiraḥ ॥6-41-15॥
Despite being addressed by his brothers, Yudhishthira, the joy of the Kurus, remained silent and did not say anything, continuing on his way.
tānuvāca mahāprājño vāsudevo mahāmanāḥ। abhiprāyo'sya vijñāto mayeti prahasanniva ॥6-41-16॥
The wise and great-minded Vasudeva addressed them, saying with a smile, "I have understood his intention."
eṣa bhīṣmaṃ tathā droṇaṃ gautamaṃ śalyameva ca। anumānya gurūnsarvānyotsyate pārthivo'ribhiḥ ॥6-41-17॥
The prince, after paying respects to all his teachers, will engage in battle against his enemies, including Bhishma, Drona, Gautama, and Shalya.
śrūyate hi purākalpe gurūnananumānya yaḥ। yudhyate sa bhavedvyaktamapadhyāto mahattaraiḥ ॥6-41-18॥
It is said that in ancient times, those who fought without showing respect to their teachers were evidently looked down upon by the elders.
anumānya yathāśāstraṃ yastu yudhyenmahattaraiḥ। dhruvastasya jayo yuddhe bhavediti matirmama ॥6-41-19॥
"My opinion is that if one fights according to the scriptures and with great warriors, victory in battle is assured."
evaṁ bruvati kṛṣṇe tu dhārtarāṣṭracamūṁ prati। hāhākāro mahān āsīn niḥśabdās tv apare'bhavan ॥6-41-20॥
As Krishna spoke to the army of Dhritarashtra, a great uproar ensued, while others fell silent.
dṛṣṭvā yudhiṣṭhiraṃ dūrāddhārtarāṣṭrasya sainikāḥ। mithaḥ saṅkathayāṃ cakrurneśo'sti kulapāṃsanaḥ ॥6-41-21॥
Upon seeing Yudhishthira from a distance, the soldiers of Dhritarashtra began to talk among themselves, expressing that there is no one as disgraceful to the family as he is.
vyaktaṁ bhīta ivābhyeti rājāsau bhīṣmamantikāt। yudhiṣṭhiraḥ sasodaryaḥ śaraṇārthaṁ prayācakaḥ ॥6-41-22॥
The king, appearing clearly fearful, approaches Bhishma. Yudhishthira, along with his brothers, seeks refuge.
dhanañjaye kathaṁ nāthe pāṇḍave ca vṛkodare। nakule sahadeve ca bhīto'bhhyeti ca pāṇḍavaḥ ॥6-41-23॥
How does the Pandava, with Dhananjaya as their leader, approach fearfully when they have the support of Pandava, Vrikodara, Nakula, and Sahadeva?
na nūnaṃ kṣatriyakule jātaḥ samprathite bhuvi। yathāsya hṛdayaṃ bhītamalpasattvasya saṃyuge ॥6-41-24॥
Certainly, he who is not born in a renowned Kshatriya family on earth has a fearful heart in battle and is of little courage.
tataste kṣatriyāḥ sarve praśaṁsanti sma kauravān। hṛṣṭāḥ sumanaso bhūtvā cailāni dudhuvuḥ pṛthak ॥6-41-25॥
Then all the warriors praised the Kauravas. Being joyful and cheerful, they shook their garments separately.
vyanindanta tataḥ sarve yodhāstatra viśāṃ pate। yudhiṣṭhiraṃ sasodaryaṃ sahitaṃ keśavena ha ॥6-41-26॥
Then, O lord of men, all the warriors there criticized Yudhishthira, who was accompanied by his brothers and Keshava.
tatastatkauravaṃ sainyaṃ dhikkṛtvā tu yudhiṣṭhiram। niḥśabdamabhavattūrṇaṃ punareva viśāṃ pate ॥6-41-27॥
Then, Yudhishthira, having rebuked the Kaurava army, fell silent once more, O lord of the people.
kiṁ nu vakṣyati rājāsau kiṁ bhīṣmaḥ prativakṣyati। kiṁ bhīmaḥ samaraślāghī kiṁ nu kṛṣṇārjunāviti ॥6-41-28॥
What will the king say? How will Bhishma respond? What will Bhima, known for his battle prowess, and what will Krishna and Arjuna say?
vivakṣitaṃ kimasyeti saṃśayaḥ sumahānabhūt। ubhayoḥ senayo rājanyudhiṣṭhirakṛte tadā ॥6-41-29॥
A great doubt arose in both armies, O king, regarding what was intended by Yudhishthira at that time.
sa vigāhya camūṃ śatroḥ śaraśaktisamākulām। bhīṣmamevābhyayāttūrṇaṃ bhrātṛbhiḥ parivāritaḥ ॥6-41-30॥
He bravely entered the enemy's army, which was filled with arrows and spears, and swiftly went towards Bhishma, accompanied by his brothers.
tamuvāca tataḥ pādau karābhyāṃ pīḍya pāṇḍavaḥ। bhīṣmaṃ śāṃtanavaṃ rājā yuddhāya samupasthitam ॥6-41-31॥
Then, the Pāṇḍava, with reverence, pressed the feet of Bhīṣma, the son of Śāṃtanu, and addressed the king who was ready for battle.
yudhiṣṭhira uvāca॥
Yudhishthira said:
āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha। anujānīhi māṃ tāta āśiṣaśca prayojaya ॥6-41-32॥
I call upon you, O invincible one, to fight alongside me, father. Grant me permission and bestow your blessings, father.
bhīṣma uvāca॥
Bhishma spoke:
yadyevaṁ nābhigacchethā yudhi māṁ pṛthivīpate। śapeyaṁ tvāṁ mahārāja parābhāvāya bhārata ॥6-41-33॥
If you do not approach me in battle, O king, I swear to bring about your defeat, O descendant of Bharata.
prīto'smi putra yudhyasva jayamāpnuhi pāṇḍava। yatte'bhilaṣitaṃ cānyattadavāpnuhi saṃyuge ॥6-41-34॥
I am pleased with you, my son. Fight and achieve victory, O Pāṇḍava. May you attain whatever you desire and more in the battle.
vriyatāṁ ca varaḥ pārtha kimasmatto'bhikāṅkṣasi। evaṁ gate mahārāja na tavāsti parājayaḥ ॥6-41-35॥
"Choose a boon, O Arjuna, what do you wish from us? In this situation, O great king, you shall not face defeat."
arthasya puruṣo dāso dāsastvartho na kasyacit। iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ ॥6-41-36॥
A man serves wealth, but wealth serves no one. Thus, O great king, I am bound by the wealth of the Kauravas.
atastvāṃ klībavadvākyaṃ bravīmi kurunandana। hṛto'smyarthena kauravya yuddhādanyatkimicchasi ॥6-41-37॥
Therefore, I speak to you like a eunuch, O descendant of Kuru. I am deprived of wealth, O Kauravya, what else do you seek from this battle?
yudhiṣṭhira uvāca॥
Yudhishthira spoke:
mantrayasva mahāprājña hitaiṣī mama nityaśaḥ। yudhyasva kauravasyārthe mama eṣaḥ satataṃ varaḥ ॥6-41-38॥
"O wise one, always consult as my well-wisher. Fight for the cause of the Kauravas, as this is my constant boon."
bhīṣma uvāca॥
Bhishma spoke:
rājan kim atra sāhyaṃ te karomi kurunandana। kāmaṃ yotsye parasyārthe brūhi yat te vivakṣitam ॥6-41-39॥
O king, what assistance can I offer you here, descendant of Kuru? I am willing to fight for another's cause. Please tell me what you intend.
yudhiṣṭhira uvāca॥
Yudhishthira said:
kathaṁ jayeyaṁ saṅgrāme bhavantamaparājitam। etanme mantraya hitaṁ yadi śreyaḥ prapaśyasi ॥6-41-40॥
How can I defeat you in battle, O unconquered one? Please advise me on this matter if you see it as beneficial.
bhīṣma uvāca॥
Bhishma spoke:
na taṃ paśyāmi kaunteya yo māṃ yudhyantamāhave। vijayeta pumānkaścidapi sākṣācchatakratuḥ ॥6-41-41॥
O son of Kunti, I do not see anyone who can defeat me in battle, not even Indra himself.
yudhiṣṭhira uvāca॥
Yudhishthira spoke:
hanta pṛcchāmi tasmāttvāṃ pitāmaha namo'stu te। jayopāyaṃ bravīhi tvamātmanaḥ samare paraiḥ ॥6-41-42॥
"Alas, I ask you therefore, grandfather, salutations to you. Please tell me the means of achieving victory over the enemies in battle."
bhīṣma uvāca॥
Bhishma said:
na śatruṃ tāta paśyāmi samare yo jayet mām। na tāvanmṛtyukālo me punarāgamanaṃ kuru ॥6-41-43॥
O father, I see no enemy in battle who can defeat me. It is not yet my time to die; allow me to return.
sañjaya uvāca॥
Sanjaya said:
tato yudhiṣṭhiro vākyaṃ bhīṣmasya kurunandana। śirasā pratijagrāha bhūyastamabhivādya ca ॥6-41-44॥
Then Yudhishthira, the noble descendant of the Kuru dynasty, respectfully accepted Bhishma's words, bowing his head in reverence after saluting him once more.
prāyāt punar mahābāhur ācāryasya rathaṃ prati। paśyatāṃ sarvasainyānāṃ madhyena bhrātṛbhiḥ saha ॥6-41-45॥
The mighty-armed warrior returned to the teacher's chariot, moving through the center of the armies with his brothers, as everyone watched.
sa droṇam abhivādyātha kṛtvā caiva pradakṣiṇam। uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ ॥6-41-46॥
He respectfully saluted Droṇa, performed circumambulation, and spoke words that were unassailable, aiming for his own welfare.
āmantraye tvāṃ bhagavanyotsye vigatakalmaṣaḥ। jayeyam̐ ca ripūnsarvānanujñātastvayā dvija ॥6-41-47॥
I seek your permission, O Lord, to fight without sin. With your blessing, O Brahmin, I shall conquer all my enemies.
droṇa uvāca॥
Drona said:
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ। śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ ॥6-41-48॥
If you, O great king, are not determined to approach me for battle, I swear you will face complete defeat.
tadyudhiṣṭhira tuṣṭo'smi pūjitaśca tvayānagha। anujānāmi yudhyasva vijayaṃ samavāpnuhi ॥6-41-49॥
O Yudhishthira, I am pleased and honored by you, O sinless one. Go forth and fight; may you attain victory.
karavāṇi ca te kāmaṃ brūhi yatte'bhikāṅkṣitam। evaṃ gate mahārāja yuddhādanyatkimaicchasi ॥6-41-50॥
I am ready to fulfill your wish, tell me what you desire. O great king, now that things have come to this, what do you want other than war?
arthasya puruṣo dāso dāsastvartho na kasyacit। iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ ॥6-41-51॥
A man serves wealth, but wealth serves no one. Thus, O great king, I am bound by wealth to the Kauravas.
atastvāṃ klībavadbrūmo yuddhādanyatkimicchasi। yotsyāmi kauravasyārthe tavāśāsyo jayo mayā ॥6-41-52॥
Therefore, we address you as if you are acting like a coward: What else do you wish for apart from battle? I shall fight for the cause of the Kauravas, and it is hoped that victory will be yours through my efforts.
yudhiṣṭhira uvāca॥
Yudhishthira spoke:
jayam āśāssva me brahman mantrayasva ca maddhitam। yudhyasva kauravasyārthe vara eṣa vṛto mayā ॥6-41-53॥
O Brahman, wish for my victory, counsel for my benefit, and fight for the sake of Kaurava; this is the boon I have chosen.
droṇa uvāca॥
Drona spoke:
dhruvaste vijayo rājanyasya mantrī haristava। ahaṃ ca tvābhijānāmi raṇe śatrūnvijeṣyasi ॥6-41-54॥
Your victory is assured, O prince, as your minister is Hari (Vishnu). I am also aware that you will defeat your enemies in battle.
yato dharmastataḥ kṛṣṇo yataḥ kṛṣṇastato jayaḥ। yudhyasva gaccha kaunteya pṛccha māṁ kiṁ bravīmi te ॥6-41-55॥
Where there is righteousness, Krishna is present; where Krishna is present, victory follows. Therefore, fight, proceed, O son of Kunti, and ask me what I have to say to you.
yudhiṣṭhira uvāca॥
Yudhishthira said:
pṛcchāmi tvāṃ dvijaśreṣṭha śṛṇu me yadvivakṣitam। kathaṃ jayeyaṃ saṅgrāme bhavantamaparājitam ॥6-41-56॥
I ask you, O revered sage, to listen to my intention. How can I defeat you, who are invincible, in battle?
droṇa uvāca॥
Drona spoke:
na te'sti vijayastāvadyāvadyudhyāmyahaṃ raṇe। mamāśu nidhane rājanyatasva saha sodaraiḥ ॥6-41-57॥
You will not achieve victory as long as I am fighting in the battle. O king, make haste to bring about my end along with your brothers.
yudhiṣṭhira uvāca॥
Yudhishthira spoke:
hanta tasmānmahābāho vadhopāyaṃ vadātmanaḥ। ācārya praṇipatya eṣa pṛcchāmi tvāṃ namo'stu te ॥6-41-58॥
Alas, therefore, O mighty-armed one, please tell me the means of destruction yourself. I bow down to the teacher and ask you, may I offer my obeisance to you.
droṇa uvāca॥
Drona said:
na śatruṃ tāta paśyāmi yo māṃ hanyādraṇe sthitam। yudhyamānaṃ susaṃrabdhaṃ śaravarṣaughavarṣiṇam ॥6-41-59॥
I do not see any enemy, father, who can kill me while I stand in battle, fighting fiercely and showering torrents of arrows.
ṛte prāyagataṃ rājannyastaśastramacetanam। hanyānmāṃ yudhi yodhānāṃ satyametadbravīmi te ॥6-41-60॥
O king, if I were to be killed in battle without my weapons, unconscious and nearing death, it would be a truth among warriors. I tell you this truthfully.
śastraṃ cāhaṃ raṇe jahyāṃ śrutvā sumahadapriyam। śraddheyavākyātpuruṣādetatsatyaṃ bravīmi te ॥6-41-61॥
I declare to you that I might abandon my weapon in battle upon hearing very unpleasant words from a trustworthy person; this is the truth I speak to you.
sañjaya uvāca॥
Sanjaya said:
etacchrutvā mahārāja bhāradvājasya dhīmataḥ। anumānya tamācāryaṃ prāyācchāradvataṃ prati ॥6-41-62॥
Upon hearing this, the wise Bharadvaja, after taking leave of the teacher, proceeded towards Sharadvata, O great king.
so'bhivādya kṛpaṃ rājā kṛtvā cāpi pradakṣiṇam। uvāca durdharṣatamaṃ vākyaṃ vākyaviśāradaḥ ॥6-41-63॥
The king, after saluting Kṛpa and performing a circumambulation, spoke eloquently the most formidable words.
anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ। jayeyaṃ ca ripūnsarvānanujñātastvayānagha ॥6-41-64॥
I believe, O teacher, that I will fight without sin and conquer all enemies, with your permission, O sinless one.
kṛpa uvāca॥
Kṛpa said:
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ। śapeyaṃ tvāṃ mahārāja parābhāvāya sarvaśaḥ ॥6-41-65॥
If you do not come to me with a firm resolve to fight, I swear, O great king, you will face complete defeat.
arthasya puruṣo dāso dāsastvartho na kasyacit। iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ ॥6-41-66॥
It is true, O great king, that a man becomes a servant to wealth, but wealth serves no one. Therefore, I am bound by wealth to the Kauravas.
teṣām arthe mahārāja yoddhavyam iti me matiḥ। atas tvāṃ klībavad brūmi yuddhād anyat kim icchasi ॥6-41-67॥
For the sake of those people, O great king, I believe you must fight. Therefore, I address you as if you were a coward: What else do you wish for besides battle?
yudhiṣṭhira uvāca॥
Yudhishthira said:
hanta pṛcchāmi te tasmādācārya śṛṇu me vacaḥ ॥6-41-68॥
Alas, therefore, O teacher, listen to my words that I ask of you.
sañjaya uvāca॥
Sanjaya said:
ityuktvā vyathito rājā novāca gatacetanaḥ। taṃ gautamaḥ pratyuvāca vijñāyāsya vivakṣitam ॥ avadhyo'haṃ mahīpāla yudhyasva jayamāpnuhi ॥6-41-69॥
After speaking thus, the distressed king fell silent, losing consciousness. Understanding his intention, Gautama replied: "I am invincible, O king. Engage in battle and secure victory."
prītastvabhigamenāhaṃ jayaṃ tava narādhipa। āśāsiṣye sadotthāya satyametadbravīmi te ॥6-41-70॥
I am pleased with your approach, O king, and I hope for your victory. I always rise and speak this truth to you.
etacchrutvā mahārāja gautamasya vacastadā। anumānya kṛpaṃ rājā prayayau yena madrarāṭ ॥6-41-71॥
Upon hearing these words of Gautama, the great king, after paying respects to Kṛpa, departed towards the king of Madra.
sa śalyam abhivādyātha kṛtvā cābhipradaxiṇam। uvāca rājā durdharṣam ātmanaḥ śreyasaṃ vacaḥ ॥6-41-72॥
After saluting Śalya and performing a circumambulation, the king spoke words of invincibility for his own welfare.
anumānaye tvāṃ yotsyāmi guro vigatakalmaṣaḥ। jayeyaṃ ca mahārāja anujñātastvayā ripūn ॥6-41-73॥
I understand, O teacher, that I will fight without any sin. O great king, with your permission, I shall conquer the enemies.
śalya uvāca॥
Śalya spoke:
yadi māṃ nābhigacchethā yuddhāya kṛtaniścayaḥ। śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe ॥6-41-74॥
If you, O great king, are not determined to approach me for battle, I swear I will indeed defeat you in the battle.
tuṣṭo'smi pūjitaścāsmi yatkāṅkṣasi tadastu te। anujānāmi caiva tvāṃ yudhyasva jayamāpnuhi ॥6-41-75॥
I am pleased and honored. Whatever you wish for, let it be granted to you. I give you my permission; go forth and fight, and may you achieve victory.
brūhi caiva paraṃ vīra kenārthaḥ kiṃ dadāmi te। evaṃ gate mahārāja yuddhādanyatkimi̐cchasi ॥6-41-76॥
O great hero, tell me what purpose I should fulfill for you. In this situation, O great king, what else do you wish for besides battle?
arthasya puruṣo dāso dāsastvartho na kasyacit। iti satyaṃ mahārāja baddho'smyarthena kauravaiḥ ॥6-41-77॥
A man serves wealth, but wealth serves no one. Thus, O great king, I am bound by wealth to the Kauravas.
kariṣyāmi hi te kāmaṃ bhāgineya yathepsitam। bravīmyataḥ klībavattvāṃ yuddhādanyatkimicchasi ॥6-41-78॥
I will fulfill your wish, O nephew, as you desire. Therefore, I ask, what else do you want apart from battle, acting like a eunuch?
yudhiṣṭhira uvāca॥
Yudhishthira spoke:
mantrayasva mahārāja nityaṃ maddhitamuttamam। kāmaṃ yudhya parasyārthe varametadvṛṇomyaham ॥6-41-79॥
"O great king, always consult for my utmost benefit. I willingly choose to fight for another's cause; this is the boon I select."
śalya uvāca॥
Śalya spoke:
brūhi kimatra sāhyaṃ te karomi nṛpasattama। kāmaṃ yotsye parasyārthe vṛto'smyarthena kauravaiḥ ॥6-41-80॥
"O best of kings, tell me what assistance I should provide here. I am willingly committed to fight for the sake of others, having been engaged by the Kauravas through wealth."
yudhiṣṭhira uvāca॥
Yudhishthira spoke:
sa eva me varaḥ satya udyoge yastvayā kṛtaḥ। sūtaputrasya saṅgrāme kāryastejovadhastvayā ॥6-41-81॥
"He alone is my true boon in the effort you have undertaken. In the battle against the charioteer's son, it is your duty to vanquish his valor."
śalya uvāca॥
Shalya spoke:
sampatsyatyeṣa te kāmaḥ kuntīputra yathepsitaḥ। gaccha yudhyasva visrabdhaṃ pratijāne jayaṃ tava ॥6-41-82॥
Your wish, O son of Kunti, will come true as you desired. Go and fight with confidence; I assure you of your victory.
sañjaya uvāca॥
Sanjaya said:
anumānyātha kaunteyo mātulaṃ madrakeśvaram। nirjagāma mahāsainyādbhrātṛbhiḥ parivāritaḥ ॥6-41-83॥
After paying respects to his uncle, the king of Madra, the son of Kunti left the great army, accompanied by his brothers.
vāsudevastu rādheyamāhave'bhijagāma vai। tata enamuvācedaṃ pāṇḍavārthe gadāgrajaḥ ॥6-41-84॥
Vasudeva approached Radheya in the battle and spoke to him for the sake of the Pandavas, as the elder brother of Gada.
śrutaṃ me karṇa bhīṣmasya dveṣātkila na yotsyasi। asmānvaraya rādheya yāvadbhīṣmo na hanyate ॥6-41-85॥
Karna, I have heard that due to your enmity with Bhishma, you will not fight. Choose our side, Radheya, until Bhishma is slain.
hate tu bhīṣme rādheya punareṣyasi saṃyuge। dhārtarāṣṭrasya sāhāyyaṃ yadi paśyasi cetsamam ॥6-41-86॥
O son of Radha, when Bhishma is slain, you will return to the battlefield to assist Dhritarashtra's son, if you perceive it as fair.
karṇa uvāca॥
Karna spoke:
na vipriyaṃ kariṣyāmi dhārtarāṣṭrasya keśava। tyaktaprāṇaṃ hi māṃ viddhi duryodhanahitaiṣiṇam ॥6-41-87॥
O Keshava, I will not do anything that displeases Dhritarashtra's son. Know that I am one who has given up life, truly a well-wisher of Duryodhana.
sañjaya uvāca॥
Sanjaya said:
tacchrutvā vacanaṃ kṛṣṇaḥ saṃnyavartata bhārata। yudhiṣṭhirapurogaiśca pāṇḍavaiḥ saha saṅgataḥ ॥6-41-88॥
Upon hearing those words, Krishna turned back and joined Yudhishthira and the Pandavas, O Bharata.
atha sainyasya madhye tu prākrośat-pāṇḍavāgrajaḥ। yo'smān vṛṇoti tad ahaṃ varaye sāhyakāraṇāt ॥6-41-89॥
Then, amidst the army, the elder Pandava shouted, 'I choose the one who chooses us for the sake of alliance.'
atha tānsamabhiprekṣya yuyutsuridamabravīt। prītātmā dharmarājānaṃ kuntīputraṃ yudhiṣṭhiram ॥6-41-90॥
Then, Yuyutsu, desiring to fight, looked over them and said to Yudhishthira, the son of Kunti and Dharmaraja, who was pleased in mind.
ahaṁ yotsyāmi miṣataḥ saṁyuge dhārtarāṣṭrajān। yuṣmadarthe mahārāja yadi māṁ vṛṇuṣe'nagha ॥6-41-91॥
I am ready to fight the sons of Dhritarashtra in battle for your sake, O great king, if you choose me, O sinless one.
yudhiṣṭhira uvāca॥
Yudhishthira spoke:
ehyehi sarve yotsyāmas tava bhrātṝn apaṇḍitān। yuyutso vāsudevaś ca vayaṃ ca brūma sarvaśaḥ ॥6-41-92॥
"Come, come, let us all engage in battle with your foolish brothers. Vasudeva and we are ready to fight and declare this completely."
vṛṇomi tvāṃ mahābāho yudhyasva mama kāraṇāt। tvayi piṇḍaśca tantuśca dhṛtarāṣṭrasya dṛśyate ॥6-41-93॥
I choose you, O mighty-armed one, to fight for my cause. In you, both the body and the thread of Dhritarashtra are perceived.
bhajasv-asmān-rājaputra bhajamānān-mahādyute। na bhaviṣyati durbuddhir-dhārtarāṣṭro'tyamarṣaṇaḥ ॥6-41-94॥
O prince, worship us who are worshipping you, O great effulgence. Dhritarashtra's son, who is evil-minded, will not be very intolerant.
sañjaya uvāca॥
Sanjaya said:
tato yuyutsuḥ kauravyaḥ parityajya sutāṁstava। jagāma pāṇḍuputrāṇāṁ senāṁ viśrāvya dundubhim ॥6-41-95॥
Then Yuyutsu, a Kaurava, left your sons and joined the Pandavas' army, announcing his arrival by sounding the drum.
tato yudhiṣṭhiro rājā samprahṛṣṭaḥ sahānujaiḥ। jagrāha kavacaṃ bhūyo dīptimatkanakojjvalam ॥6-41-96॥
Then King Yudhishthira, filled with joy, along with his brothers, took up the radiant, golden armor once more.
pratyapadyanta te sarve rathānsvānpuruṣarṣabhāḥ। tato vyūhaṃ yathāpūrvaṃ pratyavyūhanta te punaḥ ॥6-41-97॥
The warriors, known as the bulls among men, reclaimed their chariots and reformed their battle formation as it was earlier.
avādayandundubhīṃśca śataśaścaiva puṣkarān। siṃhanādāṃśca vividhānvineduḥ puruṣarṣabhāḥ ॥6-41-98॥
The warriors, like mighty bulls, sounded drums and hundreds of kettledrums, and also roared like lions in various ways.
rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ। dhṛṣṭadyumnādayaḥ sarve punarjahṛṣire mudā ॥6-41-99॥
Upon seeing the Pāṇḍavas, who were like tigers among men, standing on their chariots, the kings, including Dhṛṣṭadyumna and others, all felt a renewed sense of joy.
gauravaṁ pāṇḍuputrāṇāṁ mānyānmānayatāṁ ca tān। dṛṣṭvā mahīkṣitastatra pūjayāṁ cakrire bhṛśam ॥6-41-100॥
The kings present there, upon seeing the respect given to the honorable sons of Pandu, offered them great worship.
sauhṛdaṁ ca kṛpāṁ caiva prāptakālaṁ mahātmanām। dayāṁ ca jñātiṣu parāṁ kathayāṁ cakrire nṛpāḥ ॥6-41-101॥
The kings made a timely narration of supreme friendship, compassion, and mercy among the great souls and their relatives.
sādhu sādhviti sarvatra niśceruḥ stutisaṃhitāḥ। vācaḥ puṇyāḥ kīrtimatāṃ manohṛdayaharṣiṇīḥ ॥6-41-102॥
The words "Well done, well done" echoed everywhere, filled with praise and auspiciousness, bringing joy to the hearts and minds of the renowned.
mlecchāścāryāśca ye tatra dadṛśuḥ śuśruvustadā। vṛttaṃ tatpāṇḍuputrāṇāṃ ruruduste sagadgadāḥ ॥6-41-103॥
The foreigners and noble ones present there saw and heard what happened to the sons of Pandu, and they cried with choked voices.
tato jaghnurmahābherīḥ śataśaścaiva puṣkarān। śaṅkhāṃśca gokṣīranibhāndadhmurhṛṣṭā manasvinaḥ ॥6-41-104॥
Then, the spirited ones joyfully struck the great drums by the hundreds and blew conches that resembled milk.