Vaisesika Sūtras
Vaisesika Sūtra 3.2.06
यज्ञदत्त इति संन्निकर्षे प्रत्यक्षाभावाद् द्रुष्टं लिङ्गं न विद्यते ॥६॥
yajñadatta iti saṁnikarṣe pratyakṣa-abhāvāt dṛṣṭaṁ liṅgaṁ na vidyate ॥6॥
[यज्ञदत्त (yajñadatta) - Yajñadatta; इति (iti) - thus; संन्निकर्षे (saṁnikarṣe) - in contact; प्रत्यक्षाभावात् (pratyakṣa-abhāvāt) - due to absence of direct perception; द्रुष्टं (dṛṣṭaṁ) - seen; लिङ्गं (liṅgaṁ) - indication; न (na) - not; विद्यते (vidyate) - exists;]
The indication of Yajñadatta in contact is not seen due to absence of direct perception.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.