001.001 The Mahabharata story summarized
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥०॥
nārāyaṇaṁ namaskr̥tya naraṁ caiva narottamam। devīṁ sarasvatīṁ caiva tato jayamudīrayet ॥0॥
[नारायणम् (nārāyaṇam) - to Nārāyaṇa; नमस्कृत्य (namaskṛtya) - having bowed; नरम् (naram) - to Nara; चैव (ca eva) - and indeed; नरोत्तमम् (narottamam) - to the best among men; देवीं (devīṁ) - to the goddess; सरस्वतीम् (sarasvatīm) - Sarasvatī; चैव (ca eva) - and indeed; ततः (tataḥ) - thereafter; जयम् (jayam) - victory or success; उदीरयेत् (udīrayet) - one should proclaim.]
Having bowed to Nārāyaṇa, Nara, the best among men, and to the goddess Sarasvatī, one should then proclaim victory (success).
लोमहर्षणपुत्र उग्रश्रवाः सूतः पौराणिको नैमिषारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे ॥१॥
lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapaterdvādaśavārṣike satre ॥1॥
[लोमहर्षणपुत्रः (lomaharṣaṇa-putraḥ) - son of Lomaharṣaṇa; उग्रश्रवाः (ugraśravāḥ) - Ugraśravā; सूतः (sūtaḥ) - bard or storyteller; पौराणिकः (paurāṇikaḥ) - knower or reciter of the Purāṇas; नैमिषारण्ये (naimiṣāraṇye) - in the forest of Naimiṣa; शौनकस्य (śaunakasya) - of Śaunaka; कुलपतेः (kulapateḥ) - of the chief of the lineage; द्वादशवार्षिके (dvādaśa-vārṣike) - lasting twelve years; सत्रे (satre) - in the sacrificial session.]
Ugraśravā, the son of Lomaharṣaṇa, a bard and knower of the Purāṇas, (was present) in the twelve-year sacrificial session of Śaunaka, the chief of the lineage, in the forest of Naimiṣa.
समासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्। विनयावनतो भूत्वा कदाचित्सूतनन्दनः ॥२॥
samāsīnānabhyagacchadbrahmarṣīnsaṁśitavratān। vinayāvanato bhūtvā kadācitsūtanandanaḥ ॥2॥
[समासीनान् (samāsīnān) - those who were seated; अभ्यगच्छत् (abhyagacchat) - approached; ब्रह्मर्षीन् (brahmarṣīn) - the Brahmarṣis; संशितव्रतान् (saṁśita-vratān) - firm in their vows; विनयावनतः (vinayāvanataḥ) - bowing with humility; भूत्वा (bhūtvā) - having become; कदाचित् (kadācit) - once; सूतनन्दनः (sūta-nandanaḥ) - the son of the Sūta.]
Once, the son of the Sūta, bowing humbly, approached the Brahmarṣis, who were seated and firm in their vows.
तमाश्रममनुप्राप्तं नैमिषारण्यवासिनः। चित्राः श्रोतुं कथास्तत्र परिवव्रुस्तपस्विनः ॥३॥
tamāśramamanuprāptaṁ naimiṣāraṇyavāsinaḥ। citrāḥ śrotuṁ kathāstatra parivavrustapasvinaḥ ॥3॥
[तम् (tam) - him; आश्रमम् (āśramam) - to the hermitage; अनुप्राप्तम् (anuprāptam) - having arrived; नैमिषारण्यवासिनः (naimiṣāraṇya-vāsinaḥ) - the dwellers of Naimiṣāraṇya; चित्राः (citrāḥ) - various; श्रोतुम् (śrotum) - to hear; कथाः (kathāḥ) - stories; तत्र (tatra) - there; परिवव्रुः (parivavruḥ) - gathered around; तपस्विनः (tapasvinaḥ) - the ascetics.]
The ascetics dwelling in Naimiṣāraṇya gathered there around him, who had arrived at the hermitage, desiring to hear various stories.
अभिवाद्य मुनींस्तांस्तु सर्वानेव कृताञ्जलिः।अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिनन्दितः ॥४॥
abhivādya munīṁstāṁstu sarvāneva kr̥tāñjaliḥ।apr̥cchatsa tapovr̥ddhiṁ sadbhiścaivābhinanditaḥ ॥4॥
[अभिवाद्य (abhivādya) - having saluted; मुनीन् (munīn) - the sages; तान् (tān) - those; तु (tu) - indeed; सर्वान् (sarvān) - all; एव (eva) - indeed; कृताञ्जलिः (kṛtāñjaliḥ) - with folded hands; अपृच्छत् (apṛcchat) - inquired; तपोवृद्धिम् (tapovṛddhim) - about the growth of their austerities; सद्भिः (sadbhiḥ) - by the virtuous; च (ca) - and; एव (eva) - indeed; अभिनन्दितः (abhinanditaḥ) - being welcomed.]
Having saluted all those sages with folded hands, he inquired about the growth of their austerities, and was warmly welcomed by the virtuous ones.
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।निर्दिष्टमासनं भेजे विनयाल्लोमहर्षणिः ॥५॥
atha teṣūpaviṣṭeṣu sarveṣveva tapasviṣu।nirdiṣṭamāsanaṁ bheje vinayāllomaharṣaṇiḥ ॥5॥
[अथ (atha) - then; तेषु (teṣu) - among them; उपविष्टेषु (upaviṣṭeṣu) - when seated; सर्वेषु (sarveṣu) - all; एव (eva) - indeed; तपस्विषु (tapasviṣu) - among the ascetics; निर्दिष्टम् (nirdiṣṭam) - the designated; आसनम् (āsanam) - seat; भेजे (bheje) - he took; विनयात् (vinayāt) - out of humility; लोमहर्षणिः (lomaharṣaṇiḥ) - Lomaharṣaṇa's son.]
Then, when all the ascetics had seated themselves, Lomaharṣaṇa's son, out of humility, took the seat that was designated for him.
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च।अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः ॥६॥
sukhāsīnaṁ tatastaṁ tu viśrāntamupalakṣya ca।athāpr̥cchadr̥ṣistatra kaścitprastāvayankathāḥ ॥6॥
[सुखासीनम् (sukhāsīnam) - comfortably seated; ततः (tataḥ) - then; तम् (tam) - him; तु (tu) - indeed; विश्रान्तम् (viśrāntam) - rested; उपलक्ष्य (upalakṣya) - observing; च (ca) - and; अथ (atha) - thereafter; अपृच्छत् (apṛcchat) - asked; ऋषिः (ṛṣiḥ) - a sage; तत्र (tatra) - there; कश्चित् (kaścit) - someone; प्रस्तावयन् (prastāvayan) - introducing; कथाः (kathāḥ) - stories.]
Then, observing him comfortably seated and rested, a certain sage there asked him, introducing various stories.
कुत आगम्यते सौते क्व चायं विहृतस्त्वया।कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम ॥७॥
kuta āgamyate saute kva cāyaṁ vihr̥tastvayā।kālaḥ kamalapatrākṣa śaṁsaitatpr̥cchato mama ॥7॥
[कुतः (kutaḥ) - from where; आगम्यते (āgamyate) - have you come; सौते (saute) - O son of a Sūta; क्व (kva) - where; च (ca) - and; अयम् (ayam) - this (time); विहृतः (vihṛtaḥ) - spent; त्वया (tvayā) - by you; कालः (kālaḥ) - time; कमलपत्राक्ष (kamala-patrākṣa) - O lotus-eyed one; शंसा (śaṁsā) - tell; एतत् (etat) - this; पृच्छतः (pṛcchataḥ) - as I ask; मम (mama) - to me.]
From where have you come, O son of a Sūta, and where have you spent this time? O lotus-eyed one, tell this to me as I ask.
सूत उवाच॥
sūta uvāca॥
[सूतः (sūtaḥ) - the Sūta; उवाच (uvāca) - said.]
The Sūta said:
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः।समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च ॥८॥
janamejayasya rājarṣeḥ sarpasatre mahātmanaḥ।samīpe pārthivendrasya samyakpārikṣitasya ca ॥8॥
[जनमेजयस्य (janamejayasya) - of Janamejaya; राजर्षेः (rājarṣeḥ) - the royal sage; सर्पसत्रे (sarpa-satre) - at the snake sacrifice; महात्मनः (mahātmanaḥ) - of the great-souled one; समीपे (samīpe) - in the presence; पार्थिवेन्द्रस्य (pārthivendrasya) - of the king of kings; सम्यक् (samyak) - properly; पारिक्षितस्य (pārikṣitasya) - of the son of Parīkṣit; च (ca) - and.]
At the snake sacrifice of the great-souled royal sage Janamejaya, in the proper presence of the king of kings, the son of Parīkṣit.
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः।कथिताश्चापि विधिवद्या वैशम्पायनेन वै ॥९॥
kr̥ṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ।kathitāścāpi vidhivadyā vaiśampāyanena vai ॥9॥
[कृष्णद्वैपायनप्रोक्ताः (kṛṣṇa-dvaipāyana-proktāḥ) - spoken by Kṛṣṇa Dvaipāyana (Vyāsa); सुपुण्याः (supuṇyāḥ) - highly meritorious; विविधाः (vividhāḥ) - various; कथाः (kathāḥ) - stories; कथिताः (kathitāḥ) - were narrated; च (ca) - and; अपि (api) - also; विधिवत् (vidhivat) - according to proper procedure; या (yāḥ) - which; वैशम्पायनेन (vaiśaṁpāyanena) - by Vaiśampāyana; वै (vai) - indeed.]
The highly meritorious and various stories spoken by Kṛṣṇa Dvaipāyana (Vyāsa) were also properly narrated by Vaiśampāyana.
श्रुत्वाहं ता विचित्रार्था महाभारतसंश्रिताः।बहूनि सम्परिक्रम्य तीर्थान्यायतनानि च ॥१०॥
śrutvāhaṁ tā vicitrārthā mahābhāratasaṁśritāḥ।bahūni samparikramya tīrthānyāyatanāni ca ॥10॥
[श्रुत्वा (śrutvā) - having heard; अहम् (aham) - I; ताः (tāḥ) - those; विचित्रार्थाः (vicitrārthāḥ) - of wondrous meanings; महाभारतसंश्रिताः (mahābhārata-saṁśritāḥ) - connected with the Mahābhārata; बहूनि (bahūni) - many; सम्परिक्रम्य (samparikramya) - having wandered through; तीर्थानि (tīrthāni) - sacred places; आयतनानि (āyatanāni) - and shrines; च (ca) - and.]
Having heard those wondrously meaningful stories connected with the Mahābhārata, I wandered through many sacred places and shrines.
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्।गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा ॥११॥
samantapañcakaṁ nāma puṇyaṁ dvijaniṣevitam।gatavānasmi taṁ deśaṁ yuddhaṁ yatrābhavatpurā ॥11॥
[समन्तपञ्चकम् (samanta-pañcakam) - Samantapañcaka (the name of the place); नाम (nāma) - named; पुण्यम् (puṇyam) - holy; द्विजनिषेवितम् (dvija-niṣevitam) - frequented by the twice-born (brāhmaṇas); गतवान् (gatavān) - I went; अस्मि (asmi) - I am; तम् (tam) - to that; देशम् (deśam) - region; युद्धम् (yuddham) - battle; यत्र (yatra) - where; अभवत् (abhavat) - happened; पुरा (purā) - long ago.]
went to that holy region named Samantapañcaka, frequented by the twice-born, where the great battle once took place.
पाण्डवानां कुरूणां च सर्वेषां च महीक्षिताम् ॥११॥
pāṇḍavānāṁ kurūṇāṁ ca sarveṣāṁ ca mahīkṣitām ॥11॥
[पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; कुरूणाम् (kurūṇām) - of the Kurus; च (ca) - and; सर्वेषाम् (sarveṣām) - of all; च (ca) - and; महीक्षिताम् (mahīkṣitām) - of the rulers of the earth.]
Of the Pāṇḍavas, the Kurus, and all the rulers of the earth.
दिदृक्षुरागतस्तस्मात्समीपं भवतामिह।आयुष्मन्तः सर्व एव ब्रह्मभूता हि मे मताः ॥१२॥
didr̥kṣurāgatastasmātsamīpaṁ bhavatāmiha।āyuṣmantaḥ sarva eva brahmabhūtā hi me matāḥ ॥12॥
[दिदृक्षुः (dṛdṛkṣuḥ) - desirous of seeing; आगतः (āgataḥ) - come; तस्मात् (tasmāt) - from there; समीपम् (samīpam) - near; भवताम् (bhavatām) - of you; इह (iha) - here; आयुष्मन्तः (āyuṣmantaḥ) - long-lived ones; सर्वे (sarve) - all; एव (eva) - indeed; ब्रह्मभूताः (brahma-bhūtāḥ) - those who have realized Brahman; हि (hi) - indeed; मे (me) - in my view; मताः (matāḥ) - considered.]
Desirous of seeing you, I have come here from there; for in my view, all of you are long-lived and have realized Brahman.
अस्मिन्यज्ञे महाभागाः सूर्यपावकवर्चसः।कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः ॥१३॥
asminyajñe mahābhāgāḥ sūryapāvakavarcasaḥ।kr̥tābhiṣekāḥ śucayaḥ kr̥tajapyā hutāgnayaḥ ॥13॥
[अस्मिन् (asmin) - in this; यज्ञे (yajñe) - sacrifice; महाभागाः (mahābhāgāḥ) - greatly fortunate ones; सूर्यपावकवर्चसः (sūrya-pāvaka-varcasaḥ) - possessing the splendor of the sun and fire; कृताभिषेकाः (kṛtābhiṣekāḥ) - having undergone consecration; शुचयः (śucayaḥ) - pure; कृतजप्याः (kṛta-japyāḥ) - having completed their mutterings (recitations); हुताग्नयः (hutāgnayaḥ) - having offered oblations into the fire.]
In this sacrifice, the greatly fortunate ones, possessing the splendor of the sun and fire, consecrated, pure, having completed their recitations, and having offered oblations into the fire, are present.
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः ॥१३॥
bhavanta āsate svasthā bravīmi kimahaṁ dvijāḥ ॥13॥
[भवन्तः (bhavantaḥ) - you all; आसते (āsate) - are seated; स्वस्थाः (svasthāḥ) - well or in good health; ब्रवीमि (bravīmi) - shall I speak; किम् (kim) - what; अहम् (aham) - I; द्विजाः (dvijāḥ) - O twice-born (brāhmaṇas).]
You all are seated well; O twice-born ones, what shall I speak?
पुराणसंश्रिताः पुण्याः कथा वा धर्मसंश्रिताः।इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम् ॥१४॥
purāṇasaṁśritāḥ puṇyāḥ kathā vā dharmasaṁśritāḥ।itivr̥ttaṁ narendrāṇāmr̥ṣīṇāṁ ca mahātmanām ॥14॥
[पुराणसंश्रिताः (purāṇa-saṁśritāḥ) - connected with the Purāṇas; पुण्याः (puṇyāḥ) - meritorious; कथाः (kathāḥ) - stories; वा (vā) - or; धर्मसंश्रिताः (dharma-saṁśritāḥ) - connected with righteousness; इतिवृत्तम् (itivṛttam) - narratives; नरेन्द्राणाम् (narendrāṇām) - of the kings; ऋषीणाम् (ṛṣīṇām) - of the sages; च (ca) - and; महात्मनाम् (mahātmanām) - of the great-souled ones.]
Shall I speak meritorious stories connected with the Purāṇas or with righteousness, or the narratives of the great-souled kings and sages?
ऋषय ऊचुः॥
r̥ṣaya ūcuḥ॥
[ऋषयः (ṛṣayaḥ) - the sages; ऊचुः (ūcuḥ) - said.]
The sages said:
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा।सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम् ॥१५॥
dvaipāyanena yatproktaṁ purāṇaṁ paramarṣiṇā।surairbrahmarṣibhiścaiva śrutvā yadabhipūjitam ॥15॥
[द्वैपायनेन (dvaipāyanena) - by Dvaipāyana (Vyāsa); यत् (yat) - which; प्रोक्तम् (proktam) - was spoken; पुराणम् (purāṇam) - the Purāṇa; परमर्षिणा (paramarṣiṇā) - by the supreme sage; सुरैः (suraiḥ) - by the gods; ब्रह्मर्षिभिः (brahmarṣibhiḥ) - and by the Brahmarṣis; च (ca) - and; एव (eva) - indeed; श्रुत्वा (śrutvā) - having heard; यत् (yat) - which; अभिपूजितम् (abhipūjitam) - was honored.]
The Purāṇa that was spoken by Dvaipāyana, the supreme sage, and which, having been heard, was honored by the gods and Brahmarṣis.
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः।सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च ॥१६॥
tasyākhyānavariṣṭhasya vicitrapadaparvaṇaḥ।sūkṣmārthanyāyayuktasya vedārthairbhūṣitasya ca ॥16॥
[तस्य (tasya) - of that; आख्यानवरिष्ठस्य (ākhyāna-variṣṭhasya) - the foremost among narrations; विचित्रपदपर्वणः (vicitra-pada-parvaṇaḥ) - having marvelous expressions and sections; सूक्ष्मार्थन्याययुक्तस्य (sūkṣmārtha-nyāya-yuktasya) - endowed with subtle meanings and logical reasoning; वेदार्थैः (vedārthaiḥ) - with the meanings of the Vedas; भूषितस्य (bhūṣitasya) - adorned; च (ca) - and.]
Of that foremost narration, having marvelous expressions and divisions, endowed with subtle meanings and logical reasoning, and adorned with the meanings of the Vedas.
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्।संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम् ॥१७॥
bhāratasyetihāsasya puṇyāṁ granthārthasaṁyutām।saṁskāropagatāṁ brāhmīṁ nānāśāstropabr̥ṁhitām ॥17॥
[भारतस्य (bhāratasya) - of the Bhārata (Mahābhārata); इतिहासस्य (itihāsasya) - of the history; पुण्यām् (puṇyām) - sacred; ग्रन्थार्थसंयुताम् (grantha-artha-saṁyutām) - filled with the meanings of the scriptures; संस्कारोपगताम् (saṁskāra-upagatām) - imbued with refinement; ब्राह्मीम् (brāhmīm) - pertaining to Brahman or sacred knowledge; नानाशास्त्रोपबृंहिताम् (nānā-śāstra-upabṛṁhitām) - supported by various scriptures.]
The sacred history of Bhārata, filled with the meanings of the scriptures, imbued with refinement, pertaining to sacred knowledge, and supported by various sciences.
जनमेजयस्य यां राज्ञो वैशम्पायन उक्तवान्।यथावत्स ऋषिस्तुष्ट्या सत्रे द्वैपायनाज्ञया ॥१८॥
janamejayasya yāṁ rājño vaiśampāyana uktavān।yathāvatsa r̥ṣistuṣṭyā satre dvaipāyanājñayā ॥18॥
[जनमेजयस्य (janamejayasya) - of Janamejaya; याम् (yām) - which; राज्ञः (rājñaḥ) - of the king; वैशम्पायनः (vaiśaṁpāyanaḥ) - Vaiśampāyana; उक्तवान् (uktavān) - spoke; यथावत् (yathāvat) - properly; सः (saḥ) - he; ऋषिः (ṛṣiḥ) - the sage; तुष्ट्या (tuṣṭyā) - out of satisfaction; सत्रे (satre) - in the sacrificial session; द्वैपायनाज्ञया (dvaipāyana-ājñayā) - by the command of Dvaipāyana.]
That which Vaiśampāyana, the sage, properly narrated to King Janamejaya out of satisfaction during the sacrificial session, by the command of Dvaipāyana.
वेदैश्चतुर्भिः समितां व्यासस्याद्भुतकर्मणः।संहितां श्रोतुमिच्छामो धर्म्यां पापभयापहाम् ॥१९॥
vedaiścaturbhiḥ samitāṁ vyāsasyādbhutakarmaṇaḥ।saṁhitāṁ śrotumicchāmo dharmyāṁ pāpabhayāpahām ॥19॥
[वेदैः (vedaiḥ) - with the Vedas; चतुर्भिः (caturbhiḥ) - four; समिताम् (samitām) - compiled; व्यासस्य (vyāsasya) - of Vyāsa; अद्भुतकर्मणः (adbhuta-karmaṇaḥ) - of the one with wondrous deeds; संहिताम् (saṁhitām) - compilation; श्रोतुम् (śrotum) - to hear; इच्छामः (icchāmaḥ) - we wish; धर्म्याम् (dharmyām) - righteous; पापभयापहाम् (pāpa-bhayāpahām) - removing the fear of sin.]
We wish to hear the compilation, compiled from the four Vedas by Vyāsa of wondrous deeds, righteous and removing the fear of sin.
सूत उवाच॥
sūta uvāca॥
[सूतः (sūtaḥ) - the Sūta; उवाच (uvāca) - said.]
The Sūta said:
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्।ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम् ॥२०॥
ādyaṁ puruṣamīśānaṁ puruhūtaṁ puruṣṭutam।r̥tamekākṣaraṁ brahma vyaktāvyaktaṁ sanātanam ॥20॥
[आद्यं (ādyaṁ) - the primordial; पुरुषम् (puruṣam) - being; ईशानम् (īśānam) - the lord; पुरुहूतम् (puru-hūtam) - invoked by many; पुरुष्टुतम् (puru-ṣṭutam) - praised by many beings; ऋतम् (ṛtam) - the cosmic order; एकाक्षरम् (eka-akṣaram) - the one imperishable syllable; ब्रह्म (brahma) - the absolute reality; व्यक्ताव्यक्तम् (vyakta-avyaktam) - manifest and unmanifest; सनातनम् (sanātanam) - eternal.]
The primordial being, the lord, invoked and praised by many, the cosmic order, the one imperishable syllable, the absolute reality, both manifest and unmanifest, eternal.
असच्च सच्चैव च यद्विश्वं सदसतः परम्।परावराणां स्रष्टारं पुराणं परमव्ययम् ॥२१॥
asacca saccaiva ca yadviśvaṁ sadasataḥ param।parāvarāṇāṁ sraṣṭāraṁ purāṇaṁ paramavyayam ॥21॥
[असत् (asat) - the unreal; च (ca) - and; सत् (sat) - the real; एव (eva) - indeed; च (ca) - and; यत् (yat) - which; विश्वम् (viśvam) - the universe; सदसतः (sat-asataḥ) - beyond the real and unreal; परम् (param) - transcendent; परावराणाम् (para-avarāṇām) - of the higher and lower beings; स्रष्टारम् (sraṣṭāram) - the creator; पुराणम् (purāṇam) - ancient; परमव्ययम् (param-avyayam) - the supreme and imperishable.]
That which is both the real and the unreal, the universe beyond real and unreal, the creator of higher and lower beings, ancient, supreme, and imperishable.
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्।नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम् ॥२२॥
maṅgalyaṁ maṅgalaṁ viṣṇuṁ vareṇyamanaghaṁ śucim।namaskr̥tya hr̥ṣīkeśaṁ carācaraguruṁ harim ॥22॥
[मङ्गल्यं (maṅgalyaṁ) - the auspicious; मङ्गलम् (maṅgalam) - the source of auspiciousness; विष्णुम् (viṣṇum) - Viṣṇu; वरेण्यम् (vareṇyam) - the most excellent; अनघम् (anagham) - sinless; शुचिम् (śucim) - pure; नमस्कृत्य (namaskṛtya) - having saluted; हृषीकेशम् (hṛṣīkeśam) - Hṛṣīkeśa (Lord of the senses); चराचरगुरुम् (carācara-gurum) - the teacher of the moving and unmoving; हरिम् (harim) - Hari.]
Having saluted Viṣṇu, the auspicious, the source of auspiciousness, the most excellent, sinless, pure, Hṛṣīkeśa, the teacher of all moving and unmoving beings, Hari.
महर्षेः पूजितस्येह सर्वलोके महात्मनः।प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥२३॥
maharṣeḥ pūjitasyeha sarvaloke mahātmanaḥ।pravakṣyāmi mataṁ kr̥tsnaṁ vyāsasyāmitatejasaḥ ॥23॥
[महर्षेः (maharṣeḥ) - of the great sage; पूजितस्य (pūjitasya) - who is honored; इह (iha) - here; सर्वलोके (sarvaloke) - in all the worlds; महात्मनः (mahātmanaḥ) - of the great-souled one; प्रवक्ष्यामि (pravakṣyāmi) - I shall narrate; मतम् (matam) - the doctrine or teaching; कृत्स्नम् (kṛtsnam) - entirely; व्यासस्य (vyāsasya) - of Vyāsa; अमिततेजसः (amita-tejasaḥ) - of boundless splendor.]
I shall narrate here the entire doctrine of Vyāsa, the great sage of boundless splendor, who is honored in all the worlds.
आचख्युः कवयः केचित्सम्प्रत्याचक्षते परे।आख्यास्यन्ति तथैवान्ये इतिहासमिमं भुवि ॥२४॥
ācakhyuḥ kavayaḥ kecitsampratyācakṣate pare।ākhyāsyanti tathaivānye itihāsamimaṁ bhuvi ॥24॥
[आचख्युः (ācakhyuḥ) - some have narrated; कवयः (kavayaḥ) - poets or learned ones; केचित् (kecit) - some; सम्प्रति (samprati) - at present; आचक्षते (ācakṣate) - narrate; परे (pare) - others; आख्यास्यन्ति (ākhyāsyanti) - will narrate; तथा (tathā) - likewise; एव (eva) - indeed; अन्ये (anye) - others; इतिहासम् (itihāsam) - this history; इमम् (imam) - this; भुवि (bhuvi) - on the earth.]
Some poets have narrated this history, others are narrating it at present, and others likewise will narrate it on the earth.
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्।विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः ॥२५॥
idaṁ tu triṣu lokeṣu mahajjñānaṁ pratiṣṭhitam।vistaraiśca samāsaiśca dhāryate yaddvijātibhiḥ ॥25॥
[इदम् (idam) - this; तु (tu) - indeed; त्रिषु (triṣu) - in the three; लोकेषु (lokeṣu) - worlds; महत् (mahat) - great; ज्ञानम् (jñānam) - knowledge; प्रतिष्ठितम् (pratiṣṭhitam) - established; विस्तारैः (vistāraiḥ) - in detailed forms; च (ca) - and; समासैः (samāsaiḥ) - in condensed forms; च (ca) - and; धार्यते (dhāryate) - is borne or preserved; यत् (yat) - which; द्विजातिभिः (dvijātibhiḥ) - by the twice-born (brāhmaṇas).]
Indeed, this great knowledge established in the three worlds is preserved by the twice-born, both in detailed and condensed forms.
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यमानुषैः।छन्दोवृत्तैश्च विविधैरन्वितं विदुषां प्रियम् ॥२६॥
alaṅkr̥taṁ śubhaiḥ śabdaiḥ samayairdivyamānuṣaiḥ।chandovr̥ttaiśca vividhairanvitaṁ viduṣāṁ priyam ॥26॥
[अलङ्कृतम् (alaṅkṛtam) - adorned; शुभैः (śubhaiḥ) - with auspicious; शब्दैः (śabdaiḥ) - words; समयैः (samayaiḥ) - expressions or conventions; दिव्य-मानुषैः (divya-mānuṣaiḥ) - divine and human (styles); छन्दः-वृत्तैः (chandaḥ-vṛttaiḥ) - with metrical patterns; च (ca) - and; विविधैः (vividhaiḥ) - various; अन्वितम् (anvitam) - endowed; विदुषाम् (viduṣām) - of the learned; प्रियम् (priyam) - dear.]
Adorned with auspicious words and expressions in both divine and human styles, endowed with various metrical patterns, it is dear to the learned.
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते।बृहदण्डमभूदेकं प्रजानां बीजमक्षयम् ॥२७॥
niṣprabhe'sminnirāloke sarvatastamasāvr̥te।br̥hadaṇḍamabhūdekaṁ prajānāṁ bījamakṣayam ॥27॥
[निष्प्रभे (niṣprabhe) - devoid of light; अस्मिन् (asmin) - in this (state); निरालोके (nirāloke) - without light; सर्वतः (sarvataḥ) - on all sides; तमसा (tamasā) - by darkness; आवृते (āvṛte) - enveloped; बृहदण्डम् (bṛhadaṇḍam) - a vast cosmic egg or great sphere; अभूत् (abhūt) - arose or came into being; एकम् (ekam) - one; प्रजानाम् (prajānām) - of beings; बीजम् (bījam) - the seed; अक्षयम् (akṣayam) - imperishable.]
In this lightless, darkened state, enveloped on all sides by darkness, a single vast cosmic egg came into being—an imperishable seed of all beings.
युगस्यादौ निमित्तं तन्महद्दिव्यं प्रचक्षते।यस्मिंस्तच्छ्रूयते सत्यं ज्योतिर्ब्रह्म सनातनम् ॥२८॥
yugasyādau nimittaṁ tanmahaddivyaṁ pracakṣate।yasmiṁstacchrūyate satyaṁ jyotirbrahma sanātanam ॥28॥
[युगस्य (yugasya) - of the age; आदौ (ādau) - at the beginning; निमित्तम् (nimittam) - the cause; तत् (tat) - that; महत् (mahat) - great; दिव्यम् (divyam) - divine; प्रचक्षते (pracakṣate) - they declare; यस्मिन् (yasmin) - in which; तत् (tat) - that; श्रूयते (śrūyate) - is heard; सत्यम् (satyam) - truth; ज्योतिः (jyotiḥ) - light; ब्रह्म (brahma) - Brahman; सनातनम् (sanātanam) - eternal.]
At the beginning of the age, that great divine cause is declared, in which is heard the eternal Brahman—truth and light.
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां गतम्।अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम् ॥२९॥
adbhutaṁ cāpyacintyaṁ ca sarvatra samatāṁ gatam।avyaktaṁ kāraṇaṁ sūkṣmaṁ yattatsadasadātmakam ॥29॥
[अद्भुतम् (adbhutam) - wondrous; च (ca) - and; अपि (api) - also; अचिन्त्यम् (acintyam) - inconceivable; च (ca) - and; सर्वत्र (sarvatra) - everywhere; समताम् (samatām) - equality or uniformity; गतम् (gatam) - having attained; अव्यक्तम् (avyaktam) - unmanifest; कारणम् (kāraṇam) - the cause; सूक्ष्मम् (sūkṣmam) - subtle; यत् (yat) - that which; तत् (tat) - that; सत्-असत्-आत्मकम् (sat-asat-ātmakam) - of the nature of both being and non-being.]
It is wondrous, inconceivable, and pervades all with sameness; it is the unmanifest, subtle cause—of the nature of both being and non-being.
यस्मात्पितामहो जज्ञे प्रभुरेकः प्रजापतिः।ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ ॥३०॥
yasmātpitāmaho jajñe prabhurekaḥ prajāpatiḥ।brahmā suraguruḥ sthāṇurmanuḥ kaḥ parameṣṭhyatha ॥30॥
[यस्मात् (yasmāt) - from whom; पितामहः (pitāmahaḥ) - the grandsire (Brahmā); जज्ञे (jajñe) - was born; प्रभुः (prabhuḥ) - the lord; एकः (ekaḥ) - one; प्रजापतिः (prajāpatiḥ) - the lord of creatures; ब्रह्मा (brahmā) - Brahmā; सुरगुरुः (sura-guruḥ) - the preceptor of the gods (Bṛhaspati); स्थाणुः (sthāṇuḥ) - Sthāṇu (Śiva); मनुः (manuḥ) - Manu; कः (kaḥ) - Ka (a name of Prajāpati or Brahman); परमेष्ठी (parameṣṭhī) - the supreme lord (Brahmā in highest seat); अथ (atha) - and then.]
From whom were born the grandsire, the one lord of creatures—Brahmā, the preceptor of the gods, Śiva (Sthāṇu), Manu, Ka, and Paramesthin.
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्त ये।ततः प्रजानां पतयः प्राभवन्नेकविंशतिः ॥३१॥
prācetasastathā dakṣo dakṣaputrāśca sapta ye।tataḥ prajānāṁ patayaḥ prābhavannekaviṁśatiḥ ॥31॥
[प्राचेतसः (prācetasaḥ) - the son of Pracetas (i.e., Dakṣa); तथा (tathā) - likewise; दक्षः (dakṣaḥ) - Dakṣa; दक्षपुत्राः (dakṣa-putrāḥ) - the sons of Dakṣa; च (ca) - and; सप्त (sapta) - seven; ये (ye) - who; ततः (tataḥ) - from them; प्रजानाम् (prajānām) - of beings; पतयः (patayaḥ) - lords or progenitors; प्राभवन् (prābhavan) - arose; एकविंशतिः (ekaviṁśatiḥ) - twenty-one.]
From Prācetasa and likewise Dakṣa and his seven sons, there arose twenty-one lords of beings (progenitors of creation).
पुरुषश्चाप्रमेयात्मा यं सर्वमृषयो विदुः।विश्वेदेवास्तथादित्या वसवोऽथाश्विनावपि ॥३२॥
puruṣaścāprameyātmā yaṁ sarvamr̥ṣayo viduḥ।viśvedevāstathādityā vasavo'thāśvināvapi ॥32॥
[पुरुषः (puruṣaḥ) - the Supreme Person; च (ca) - and; अप्रमेयात्मा (aprameyātmā) - of incomprehensible nature; यम् (yam) - whom; सर्वे (sarve) - all; ऋषयः (ṛṣayaḥ) - sages; विदुः (viduḥ) - have known; विश्वेदेवाः (viśvedevāḥ) - the Viśvedevas; तथा (tathā) - likewise; आदित्याः (ādityāḥ) - the Ādityas; वसवः (vasavaḥ) - the Vasus; अथ (atha) - and; अश्विनौ (aśvinau) - the Aśvins; अपि (api) - also.]
And the Supreme Person, of incomprehensible nature, is known by all the sages, as well as by the Viśvedevas, the Ādityas, the Vasus, and also the Aśvin twins.
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा।ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षयोऽमलाः ॥३३॥
yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitarastathā।tataḥ prasūtā vidvāṁsaḥ śiṣṭā brahmarṣayo'malāḥ ॥33॥
[यक्षाः (yakṣāḥ) - the Yakṣas; साध्याः (sādhyāḥ) - the Sādhyas; पिशाचाः (piśācāḥ) - the Piśācas; च (ca) - and; गुह्यकाः (guhyakāḥ) - the Guhyakas; पितरः (pitarah) - the Pitṛs (ancestors); तथा (tathā) - likewise; ततः (tataḥ) - from them; प्रसूताः (prasūtāḥ) - were born; विद्वांसः (vidvāṁsaḥ) - the wise ones; शिष्टाः (śiṣṭāḥ) - the noble; ब्रह्मर्षयः (brahmarṣayaḥ) - the Brahmarṣis; अमलाः (amalāḥ) - pure.]
The Yakṣas, Sādhyas, Piśācas, Guhyakas, and the Pitṛs were likewise born; from them arose the wise and noble ones—the pure Brahmarṣis.
राजर्षयश्च बहवः सर्वैः समुदिता गुणैः।आपो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तथा ॥३४॥
rājarṣayaśca bahavaḥ sarvaiḥ samuditā guṇaiḥ।āpo dyauḥ pr̥thivī vāyurantarikṣaṁ diśastathā ॥34॥
[राजर्षयः (rājarṣayaḥ) - the royal sages; च (ca) - and; बहवः (bahavaḥ) - many; सर्वैः (sarvaiḥ) - with all; समुदिताः (samuditāḥ) - endowed; गुणैः (guṇaiḥ) - with qualities; आपः (āpaḥ) - waters; द्यौः (dyauḥ) - the heavens; पृथिवी (pṛthivī) - the earth; वायुः (vāyuḥ) - the air; अन्तरिक्षम् (antarikṣam) - the mid-space; दिशः (diśaḥ) - the directions; तथा (tathā) - likewise.]
And many royal sages, endowed with all noble qualities; likewise, the waters, the heavens, the earth, the air, the mid-space, and the directions.
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्।यच्चान्यदपि तत्सर्वं सम्भूतं लोकसाक्षिकम् ॥३५॥
saṁvatsarartavo māsāḥ pakṣāhorātrayaḥ kramāt।yaccānyadapi tatsarvaṁ sambhūtaṁ lokasākṣikam ॥35॥
[संवत्सराः (saṁvatsarāḥ) - years; ऋतवः (ṛtavaḥ) - seasons; मासाः (māsāḥ) - months; पक्षाः (pakṣāḥ) - fortnights; अहोरात्रयः (ahorātrayaḥ) - days and nights; क्रमात् (kramāt) - in sequence; यत् (yat) - that which; च (ca) - and; अन्यत् (anyat) - else; अपि (api) - also; तत् (tat) - that; सर्वम् (sarvam) - all; सम्भूतम् (sambhūtam) - has arisen; लोक-साक्षिकम् (loka-sākṣikam) - witnessed by the world.]
Years, seasons, months, fortnights, days and nights in order—and whatever else exists—all this has arisen and is witnessed by the world.
यदिदं दृश्यते किञ्चिद्भूतं स्थावरजङ्गमम्।पुनः सङ्क्षिप्यते सर्वं जगत्प्राप्ते युगक्षये ॥३६॥
yadidaṁ dr̥śyate kiñcidbhūtaṁ sthāvarajaṅgamam।punaḥ saṅkṣipyate sarvaṁ jagatprāpte yugakṣaye ॥36॥
[यत् (yat) - whatever; इदं (idam) - this; दृश्यते (dṛśyate) - is seen; किञ्चित् (kiñcit) - whatsoever; भूतम् (bhūtam) - being or creature; स्थावर-जङ्गमम् (sthāvara-jaṅgamam) - stationary and moving; पुनः (punaḥ) - again; सङ्क्षिप्यते (saṅkṣipyate) - is withdrawn or contracted; सर्वम् (sarvam) - all; जगत् (jagat) - the world; प्राप्ते (prāpte) - upon the arrival; युग-क्षये (yuga-kṣaye) - of the end of the age (yuga).]
Whatever being is seen here, whether stationary or moving—all this world is again withdrawn when the end of the age arrives.
यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये।दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥३७॥
yathartāvr̥tuliṅgāni nānārūpāṇi paryaye।dr̥śyante tāni tānyeva tathā bhāvā yugādiṣu ॥37॥
[यथा (yathā) - just as; ऋतौ (ṛtau) - in a season; ऋतु-लिङ्गानि (ṛtu-liṅgāni) - seasonal signs; नाना-रूपाणि (nānā-rūpāṇi) - of various forms; पर्यये (paryaye) - in succession; दृश्यन्ते (dṛśyante) - are seen; तानि (tāni) - those; तानि (tāni) - those same; एव (eva) - indeed; तथा (tathā) - so; भावाः (bhāvāḥ) - states or manifestations; युग-आदिषु (yuga-ādiṣu) - at the beginnings of the yugas (ages).]
Just as in each season, various signs appear in succession but are the same in essence, so too do the states of being recur at the beginnings of each yuga.
एवमेतदनाद्यन्तं भूतसंहारकारकम्।अनादिनिधनं लोके चक्रं सम्परिवर्तते ॥३८॥
evametadanādyantaṁ bhūtasaṁhārakārakam।anādinidhanaṁ loke cakraṁ samparivartate ॥38॥
[एवम् (evam) - thus; एतत् (etat) - this; अनाद्यन्तम् (anādyantam) - without beginning or end; भूत-संहार-कारकम् (bhūta-saṁhāra-kārakam) - causing the dissolution of beings; अनादिनिधनम् (anādi-nidhanam) - without origin or destruction; लोके (loke) - in the world; चक्रम् (cakram) - the wheel (of time or existence); सम्परिवर्तते (samparivartate) - revolves continually.]
Thus, this endless wheel of time, which causes the dissolution of beings and has neither beginning nor end, revolves continually in the world.
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च।त्रयस्त्रिंशच्च देवानां सृष्टिः सङ्क्षेपलक्षणा ॥३९॥
trayastriṁśatsahasrāṇi trayastriṁśacchatāni ca।trayastriṁśacca devānāṁ sr̥ṣṭiḥ saṅkṣepalakṣaṇā ॥39॥
[त्रयस्त्रिंशत्-सहस्राणि (trayastriṁśat-sahasrāṇi) - thirty-three thousand; त्रयस्त्रिंशत्-शतानि (trayastriṁśat-śatāni) - thirty-three hundred; च (ca) - and; त्रयस्त्रिंशत् (trayastriṁśat) - thirty-three; च (ca) - and; देवानाम् (devānām) - of the gods; सृष्टिः (sṛṣṭiḥ) - the creation; सङ्क्षेप-लक्षणा (saṅkṣepa-lakṣaṇā) - in brief description.]
Thirty-three thousand, thirty-three hundred, and thirty-three—such is, in brief, the creation of the gods.
दिवस्पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः।सविता च ऋचीकोऽर्को भानुराशावहो रविः ॥४०॥
divasputro br̥hadbhānuścakṣurātmā vibhāvasuḥ।savitā ca r̥cīko'rko bhānurāśāvaho raviḥ ॥40॥
[दिवः-पुत्रः (divas-putraḥ) - the son of the sky (heaven); बृहद्भानुः (bṛhad-bhānuḥ) - of great radiance; चक्षुः-आत्मा (cakṣuḥ-ātmā) - the soul of the eye (source of sight); विभावसुः (vibhāvasuḥ) - the shining one; सविता (savitā) - Savitṛ (stimulator); ऋचीकः (ṛcīkaḥ) - inspiring or moving with hymns; अर्कः (arkaḥ) - the radiant one; भानुः (bhānuḥ) - the light; आशावहः (āśāvahaḥ) - the bringer of hope (or dawn); रविः (raviḥ) - the sun.]
The son of heaven, of great radiance, the soul of sight, the shining one—Savitṛ, the inspirer with hymns, the radiant one, the light, the bringer of dawn and hope—he is the Sun (Ravi).
पुत्रा विवस्वतः सर्वे मह्यस्तेषां तथावरः।देवभ्राट्तनयस्तस्य तस्मात्सुभ्राडिति स्मृतः ॥४१॥
putrā vivasvataḥ sarve mahyasteṣāṁ tathāvaraḥ।devabhrāṭtanayastasya tasmātsubhrāḍiti smr̥taḥ ॥41॥
[पुत्राः (putrāḥ) - sons; विवस्वतः (vivasvataḥ) - of Vivasvat (the Sun); सर्वे (sarve) - all; मह्य (mahy) - among them; अस् (as) - I am; तेषाम् (teṣām) - of them; तथा (tathā) - likewise; अवरः (avaraḥ) - the youngest or inferior (in order); देवभ्राट्-तनयः (deva-bhrāṭ-tanayaḥ) - son of the divine king; तस्य (tasya) - of him; तस्मात् (tasmāt) - therefore; सुभ्राट् (subhrāṭ) - Subhrāt (name or title); इति (iti) - thus; स्मृतः (smṛtaḥ) - is remembered or called.]
All are sons of Vivasvat; among them, I am the youngest. Being the son of the divine king, I am therefore known as Subhrāt.
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः।दशज्योतिः शतज्योतिः सहस्रज्योतिरात्मवान् ॥४२॥
subhrājastu trayaḥ putrāḥ prajāvanto bahuśrutāḥ।daśajyotiḥ śatajyotiḥ sahasrajyotirātmavān ॥42॥
[सुभ्राजः (subhrājaḥ) - of Subhrāj; तु (tu) - indeed; त्रयः (trayaḥ) - three; पुत्राः (putrāḥ) - sons; प्रजावन्तः (prajāvantaḥ) - possessing progeny; बहुश्रुताः (bahuśrutāḥ) - well-learned or widely heard of; दशज्योतिः (daśa-jyotiḥ) - having tenfold brilliance; शतज्योतिः (śata-jyotiḥ) - hundredfold brilliance; सहस्रज्योतिः (sahasra-jyotiḥ) - thousandfold brilliance; आत्मवान् (ātmavān) - self-possessed or spiritually strong.]
Subhrāj had three sons, all rich in offspring and widely renowned—one shining with tenfold brilliance, one with a hundredfold, and one with a thousandfold brilliance, each endowed with inner strength.
दश पुत्रसहस्राणि दशज्योतेर्महात्मनः।ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः ॥४३॥
daśa putrasahasrāṇi daśajyotermahātmanaḥ।tato daśaguṇāścānye śatajyoterihātmajāḥ ॥43॥
[दश (daśa) - ten; पुत्र-सहस्राणि (putra-sahasrāṇi) - thousands of sons; दशज्योतेः (daśa-jyoteḥ) - of Daśajyotis; महात्मनः (mahātmanaḥ) - the great-souled one; ततः (tataḥ) - from him; दशगुणाः (daśa-guṇāḥ) - ten times greater; च (ca) - and; अन्ये (anye) - others; शतज्योतेः (śata-jyoteḥ) - of Śatajotis; इह (iha) - here; आत्मजाः (ātmajāḥ) - sons.]
The great-souled Daśajyotis had ten thousand sons; and from Śatajotis were born others here, ten times more powerful than them.
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः।तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च ॥४४॥
bhūyastato daśaguṇāḥ sahasrajyotiṣaḥ sutāḥ।tebhyo'yaṁ kuruvaṁśaśca yadūnāṁ bharatasya ca ॥44॥
[भूयः (bhūyaḥ) - further; ततः (tataḥ) - than them; दशगुणाः (daśaguṇāḥ) - ten times greater; सहस्रज्योतिषः (sahasra-jyotiṣaḥ) - of Sahasrajyotis; सुताः (sutāḥ) - the sons; तेभ्यः (tebhyaḥ) - from them; अयम् (ayam) - this; कुरु-वंशः (kuru-vaṁśaḥ) - lineage of the Kurus; च (ca) - and; यदूनाम् (yadūnām) - of the Yādavas; भरतस्य (bharatasya) - of Bharata; च (ca) - and.]
The sons of Sahasrajyotis were ten times greater than those before; from them arose the lineages of the Kurus, the Yādavas, and of Bharata.
ययातीक्ष्वाकुवंशश्च राजर्षीणां च सर्वशः।सम्भूता बहवो वंशा भूतसर्गाः सविस्तराः ॥४५॥
yayātīkṣvākuvaṁśaśca rājarṣīṇāṁ ca sarvaśaḥ।sambhūtā bahavo vaṁśā bhūtasargāḥ savistarāḥ ॥45॥
[ययाति-इक्ष्वाकु-वंशः (yayāti-ikṣvāku-vaṁśaḥ) - the lineages of Yayāti and Ikṣvāku; च (ca) - and; राजर्षीणाम् (rājarṣīṇām) - of the royal sages; च (ca) - also; सर्वशः (sarvaśaḥ) - entirely; सम्भूताः (sambhūtāḥ) - were born; बहवः (bahavaḥ) - many; वंशाः (vaṁśāḥ) - lineages; भूत-सर्गाः (bhūta-sargāḥ) - creations or generations of beings; स-विस्तराः (sa-vistarāḥ) - with elaboration.]
The lineages of Yayāti and Ikṣvāku, and of all the royal sages, were born; many such lineages and generations of beings arose in elaborate detail.
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्।वेदयोगं सविज्ञानं धर्मोऽर्थः काम एव च ॥४६॥
bhūtasthānāni sarvāṇi rahasyaṁ trividhaṁ ca yat।vedayogaṁ savijñānaṁ dharmo'rthaḥ kāma eva ca ॥46॥
[भूत-स्थानानि (bhūta-sthānāni) - the abodes or sources of beings; सर्वाणि (sarvāṇi) - all; रहस्यं (rahasyam) - the secret; त्रिविधम् (trividham) - threefold; च (ca) - and; यत् (yat) - which; वेद-योगम् (veda-yogam) - union or connection with the Veda; स-विज्ञानम् (sa-vijñānam) - along with knowledge; धर्मः (dharmaḥ) - righteousness; अर्थः (arthaḥ) - purpose or wealth; कामः (kāmaḥ) - desire or enjoyment; एव (eva) - indeed; च (ca) - and.]
All the abodes of beings, the threefold secret, the Vedic connection with true knowledge, and dharma, artha, and kāma—these indeed.
धर्मकामार्थशास्त्राणि शास्त्राणि विविधानि च।लोकयात्राविधानं च सम्भूतं दृष्टवानृषिः ॥४७॥
dharmakāmārthaśāstrāṇi śāstrāṇi vividhāni ca।lokayātrāvidhānaṁ ca sambhūtaṁ dr̥ṣṭavānr̥ṣiḥ ॥47॥
[धर्म-काम-अर्थ-शास्त्राणि (dharma-kāma-artha-śāstrāṇi) - treatises on righteousness, desire, and wealth; शास्त्राणि (śāstrāṇi) - sciences or scriptures; विविधानि (vividhāni) - of various kinds; च (ca) - and; लोक-यात्रा-विधानम् (loka-yātrā-vidhānam) - the regulation of worldly conduct; च (ca) - and; सम्भूतम् (sambhūtam) - that which arose; दृष्टवान् (dṛṣṭavān) - saw; ऋषिः (ṛṣiḥ) - the sage.]
The sage beheld the emergence of scriptures on dharma, kāma, and artha, various other sciences, and the regulations of worldly conduct.
इतिहासाः सवैयाख्या विविधाः श्रुतयोऽपि च।इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥४८॥
itihāsāḥ savaiyākhyā vividhāḥ śrutayo'pi ca।iha sarvamanukrāntamuktaṁ granthasya lakṣaṇam ॥48॥
[इतिहासाः (itihāsāḥ) - historical accounts; स-वैयाख्याः (sa-vaiyākhyāḥ) - with explanations; विविधाः (vividhāḥ) - of various kinds; श्रुतयः (śrutayaḥ) - revealed scriptures (Vedas); अपि (api) - also; च (ca) - and; इह (iha) - here; सर्वम् (sarvam) - all; अनुक्रान्तम् (anukrāntam) - included or covered; उक्तम् (uktam) - stated; ग्रन्थस्य (granthasya) - of the text; लक्षणम् (lakṣaṇam) - the characteristic or nature.]
Historical accounts with detailed explanations, various kinds of revealed scriptures—all this is included here; such is the nature of this text.
विस्तीर्यैतन्महज्ज्ञानमृषिः सङ्क्षेपमब्रवीत्।इष्टं हि विदुषां लोके समासव्यासधारणम् ॥४९॥
vistīryaitanmahajjñānamr̥ṣiḥ saṅkṣepamabravīt।iṣṭaṁ hi viduṣāṁ loke samāsavyāsadhāraṇam ॥49॥
[विस्तीर्य (vistīrya) - having expanded; एतत् (etat) - this; महत्-ज्ञानम् (mahat-jñānam) - great knowledge; ऋषिः (ṛṣiḥ) - the sage; सङ्क्षेपम् (saṅkṣepam) - in brief; अब्रवीत् (abravīt) - spoke; इष्टम् (iṣṭam) - desired; हि (hi) - indeed; विदुषाम् (viduṣām) - by the wise; लोके (loke) - in the world; समास-व्यास-धारणम् (samāsa-vyāsa-dhāraṇam) - the combination of summary and detail.]
Having first expanded this great knowledge, the sage then spoke it in brief, for in this world the wise desire a balance of summary and detail.
मन्वादि भारतं केचिदास्तीकादि तथापरे।तथोपरिचराद्यन्ये विप्राः सम्यगधीयते ॥५०॥
manvādi bhārataṁ kecidāstīkādi tathāpare।tathoparicarādyanye viprāḥ samyagadhīyate ॥50॥
[मनु-आदि (manu-ādi) - beginning with Manu; भारतम् (bhāratam) - the Bhārata (Mahābhārata); केचित् (kecit) - some (learned men); आस्तीक-आदि (āstīka-ādi) - beginning with Āstīka; तथा (tathā) - likewise; अपरे (apare) - others; तथा (tathā) - so; उपरिचर-आदि (uparicara-ādi) - beginning with Uparicara; अन्ये (anye) - others; विप्राः (viprāḥ) - sages or Brāhmaṇas; सम्यक् (samyak) - properly; अधीयते (adhīyate) - study or recite.]
Some sages study the Mahābhārata beginning with Manu, others with Āstīka, and still others with Uparicara; all of them study it thoroughly.
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः।व्याख्यातुं कुशलाः केचिद्ग्रन्थं धारयितुं परे ॥५१॥
vividhaṁ saṁhitājñānaṁ dīpayanti manīṣiṇaḥ।vyākhyātuṁ kuśalāḥ kecidgranthaṁ dhārayituṁ pare ॥51॥
[विविधम् (vividham) - various; संहिता-ज्ञानम् (saṁhitā-jñānam) - knowledge of the Saṁhitās (scriptures or compilations); दीपयन्ति (dīpayanti) - illuminate or spread; मनीषिणः (manīṣiṇaḥ) - the wise; व्याख्यातुम् (vyākhyātum) - to explain or interpret; कुशलाः (kuśalāḥ) - skilled; केचित् (kecit) - some; ग्रन्थम् (grantham) - the text or scripture; धारयितुम् (dhārayitum) - to retain or preserve; परे (pare) - others.]
The wise illuminate various forms of scriptural knowledge; some are skilled in explaining it, while others are devoted to preserving the text.
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः ॥५२॥
tapasā brahmacaryeṇa vyasya vedaṁ sanātanam।itihāsamimaṁ cakre puṇyaṁ satyavatīsutaḥ ॥52॥
[तपसा (tapasā) - through austerity; ब्रह्मचर्येण (brahmacaryeṇa) - through celibacy or disciplined life; व्यस्य (vyasya) - having arranged or compiled; वेदम् (vedam) - the Veda; सनातनम् (sanātanam) - eternal; इतिहासम् (itihāsam) - the history (Mahābhārata); इमम् (imam) - this; चक्रे (cakre) - composed; पुण्यम् (puṇyam) - meritorious; सत्यवती-सुतः (satyavatī-sutaḥ) - the son of Satyavatī.]
Having compiled the eternal Veda through austerity and disciplined life, the son of Satyavatī composed this meritorious history (Mahābhārata).
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः।मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः ॥५३॥
parāśarātmajo vidvānbrahmarṣiḥ saṁśitavrataḥ।māturniyogāddharmātmā gāṅgeyasya ca dhīmataḥ ॥53॥
[पराशर-आत्मजः (parāśara-ātmajaḥ) - the son of Parāśara; विद्वान् (vidvān) - the learned one; ब्रह्मर्षिः (brahmarṣiḥ) - the sage-knower of Brahman; संशित-व्रतः (saṁśita-vrataḥ) - firm in vows; मातुः (mātuḥ) - of his mother; नियोगात् (niyogāt) - by her direction; धर्मात्मा (dharmātmā) - righteous in soul; गाङ्गेयस्य (gāṅgeyasya) - of the son of Gaṅgā (Bhīṣma); च (ca) - and; धीमतः (dhīmataḥ) - wise.]
The wise son of Parāśara, a Brahmarṣi firm in his vows, composed (the text), being righteous in soul, under his mother’s direction and for the sake of the wise son of Gaṅgā (Bhīṣma).
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान् ॥५४॥
kṣetre vicitravīryasya kr̥ṣṇadvaipāyanaḥ purā।trīnagnīniva kauravyāñjanayāmāsa vīryavān ॥54॥
[क्षेत्रे (kṣetre) - in the field (i.e., in place of the husband); विचित्रवीर्यस्य (vicitravīryasya) - of Vicitravīrya; कृष्णद्वैपायनः (kṛṣṇa-dvaipāyanaḥ) - Kṛṣṇa Dvaipāyana (Vyāsa); पुरा (purā) - long ago; त्रीन् (trīn) - three; अग्नीनिव (agnīn iva) - like sacred fires; कौरव्यान् (kauravyān) - the Kauravas (descendants of Kuru); जनयामास (janayāmāsa) - begot; वीर्यवान् (vīryavān) - full of strength (potent).]
Long ago, Kṛṣṇa Dvaipāyana (Vyāsa), full of strength, begot three Kauravas—like sacred fires—in the field of Vicitravīrya.
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।जगाम तपसे धीमान्पुनरेवाश्रमं प्रति ॥५५॥
utpādya dhr̥tarāṣṭraṁ ca pāṇḍuṁ vidurameva ca।jagāma tapase dhīmānpunarevāśramaṁ prati ॥55॥
[उत्पाद्य (utpādya) - having begotten; धृतराष्ट्रम् (dhṛtarāṣṭram) - Dhṛtarāṣṭra; च (ca) - and; पाण्डुम् (pāṇḍum) - Pāṇḍu; विदुरम् (viduram) - Vidura; एव (eva) - indeed; च (ca) - and; जगाम (jagāma) - he went; तपसे (tapase) - for austerity; धीमान् (dhīmān) - the wise one; पुनः (punaḥ) - again; एव (eva) - indeed; आश्रमम् (āśramam) - to the hermitage; प्रति (prati) - toward.]
Having begotten Dhṛtarāṣṭra, Pāṇḍu, and Vidura, the wise Vyāsa once again departed to his hermitage for austerity.
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥५६॥
teṣu jāteṣu vr̥ddheṣu gateṣu paramāṁ gatim।abravīdbhārataṁ loke mānuṣe'sminmahānr̥ṣiḥ ॥56॥
[तेषु (teṣu) - when they; जातेषु (jāteṣu) - were born; वृद्धेषु (vṛddheṣu) - had grown; गतेषु (gateṣu) - had gone; परमाम् (paramām) - the supreme; गतिम् (gatim) - state (i.e., passed away); अब्रवीत् (abravīt) - spoke; भारतम् (bhāratam) - the Bhārata (Mahābhārata); लोके (loke) - in the world; मानुषे (mānuṣe) - among men; अस्मिन् (asmin) - in this; महा-ऋषिः (mahān-ṛṣiḥ) - the great sage.]
When they were born, had grown, and passed on to the supreme state, the great sage composed and spoke the Bhārata in this human world.
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।शशास शिष्यमासीनं वैशम्पायनमन्तिके ॥५७॥
janamejayena pr̥ṣṭaḥ sanbrāhmaṇaiśca sahasraśaḥ।śaśāsa śiṣyamāsīnaṁ vaiśampāyanamantike ॥57॥
[जनमेजयेन (janamejayena) - by Janamejaya; पृष्टः (pṛṣṭaḥ) - having been asked; सन् (san) - being; ब्राह्मणैः (brāhmaṇaiḥ) - by Brāhmaṇas; च (ca) - and; सहस्रशः (sahasraśaḥ) - in thousands; शशास (śaśāsa) - instructed; शिष्यम् (śiṣyam) - the disciple; आसीनम् (āsīnam) - seated; वैशम्पायनम् (vaiśampāyanam) - Vaiśampāyana; अन्तिके (antike) - nearby.]
Having been asked by Janamejaya and thousands of Brāhmaṇas, the sage instructed his disciple Vaiśampāyana, who was seated nearby.
स सदस्यैः सहासीनः श्रावयामास भारतम्।कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥५८॥
sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam।karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ ॥58॥
[सः (saḥ) - he (Vaiśampāyana); सदस्यैः (sadasyaiḥ) - with the participants (of the ritual assembly); सह (saha) - along with; आसीनः (āsīnaḥ) - being seated; श्रावयामास (śrāvayāmāsa) - caused to be heard (recited); भारतम् (bhāratam) - the Bhārata (Mahābhārata); कर्मान्तरेषु (karmāntareṣu) - during the intervals of ritual acts; यज्ञस्य (yajñasya) - of the sacrifice; चोद्यमानः (codyamānaḥ) - being urged; पुनः पुनः (punaḥ punaḥ) - again and again.]
He, seated along with the ritual participants, recited the Bhārata during the intervals of the sacrifice, being urged again and again.
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्।क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥५९॥
vistaraṁ kuruvaṁśasya gāndhāryā dharmaśīlatām।kṣattuḥ prajñāṁ dhr̥tiṁ kuntyāḥ samyagdvaipāyano'bravīt ॥59॥
[विस्तरम् (vistaram) - the detailed account; कुरु-वंशस्य (kuru-vaṁśasya) - of the Kuru lineage; गान्धार्याः (gāndhāryāḥ) - of Gāndhārī; धर्म-शीलताम् (dharma-śīlatām) - righteousness of character; क्षत्तुः (kṣattuḥ) - of Vidura; प्रज्ञाम् (prajñām) - wisdom; धृतिम् (dhṛtim) - steadfastness; कुन्त्याः (kuntyāḥ) - of Kuntī; सम्यक् (samyak) - completely or properly; द्वैपायनः (dvaipāyanaḥ) - Dvaipāyana (Vyāsa); अब्रवीत् (abravīt) - spoke or narrated.]
Vyāsa (Dvaipāyana) properly narrated the detailed history of the Kuru lineage, the righteousness of Gāndhārī, the wisdom and firmness of Vidura, and the character of Kuntī.
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥६०॥
vāsudevasya māhātmyaṁ pāṇḍavānāṁ ca satyatām।durvr̥ttaṁ dhārtarāṣṭrāṇāmuktavānbhagavānr̥ṣiḥ ॥60॥
[वासुदेवस्य (vāsudevasya) - of Vāsudeva (Kṛṣṇa); माहात्म्यम् (māhātmyam) - greatness or glory; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; च (ca) - and; सत्यताम् (satyatām) - truthfulness or righteousness; दुर्वृत्तम् (durvṛttam) - wicked conduct; धार्तराष्ट्राणाम् (dhārtarāṣṭrāṇām) - of the sons of Dhṛtarāṣṭra; उक्तवान् (uktavān) - spoke; भगवान् (bhagavān) - the venerable one; ऋषिः (ṛṣiḥ) - sage.]
The venerable sage spoke of the greatness of Vāsudeva, the righteousness of the Pāṇḍavas, and the wickedness of the sons of Dhṛtarāṣṭra.
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः ॥६१॥
caturviṁśatisāhasrīṁ cakre bhāratasaṁhitām।upākhyānairvinā tāvadbhārataṁ procyate budhaiḥ ॥61॥
[चतुर्विंशति-साहस्रीम् (catur-viṁśati-sāhasrīm) - consisting of twenty-four thousand (verses); चक्रे (cakre) - he composed; भारत-संहिताम् (bhārata-saṁhitām) - the Bhārata compilation; उपाख्यैः-विना (upākhyānaiḥ vinā) - without the sub-stories; तावत् (tāvat) - in that form; भारतम् (bhāratam) - the Mahābhārata; प्रोच्यते (procyate) - is said; बुधैः (budhaiḥ) - by the wise.]
He composed the Bhārata compilation of twenty-four thousand verses; in that form, without the sub-stories, it is referred to as the Bhārata by the wise.
ततोऽध्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः।अनुक्रमणिमध्यायं वृत्तान्तानां सपर्वणाम् ॥६२॥
tato'dhyardhaśataṁ bhūyaḥ saṅkṣepaṁ kr̥tavānr̥ṣiḥ।anukramaṇimadhyāyaṁ vr̥ttāntānāṁ saparvaṇām ॥62॥
[ततः (tataḥ) - thereafter; अर्ध-शतम् (ardha-śatam) - half a hundred (i.e., fifty); अध्यर्ध-शतम् (adhyardha-śatam) - more than fifty (i.e., fifty-one or more); भूयः (bhūyaḥ) - further; सङ्क्षेपम् (saṅkṣepam) - a concise version; कृतवान् (kṛtavān) - composed; ऋषिः (ṛṣiḥ) - the sage; अनुक्रमणि-मध्यायम् (anukramaṇi-madhyāyam) - introductory chapter (or index-like summary); वृत्तान्तानाम् (vṛttāntānām) - of the events; स-पर्वणाम् (sa-parvaṇām) - along with the sections (parvans).]
The sage then composed, in a concise form of more than fifty (verses or chapters), an introductory summary of the events, along with their respective sections.
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभुः ॥६३॥
idaṁ dvaipāyanaḥ pūrvaṁ putramadhyāpayacchukam।tato'nyebhyo'nurūpebhyaḥ śiṣyebhyaḥ pradadau prabhuḥ ॥63॥
[इदम् (idam) - this; द्वैपायनः (dvaipāyanaḥ) - Dvaipāyana (Vyāsa); पूर्वम् (pūrvam) - at first; पुत्रम् (putram) - his son; अध्यापयत् (adhyāpayat) - taught; शुकम् (śukam) - Śuka; ततः (tataḥ) - thereafter; अन्येभ्यः (anyebhyaḥ) - to others; अनुरूपेभ्यः (anurūpebhyaḥ) - who were worthy or qualified; शिष्येभ्यः (śiṣyebhyaḥ) - to disciples; प्रददौ (pradadau) - he imparted; प्रभुः (prabhuḥ) - the master.]
Dvaipāyana first taught this (Bhārata) to his son Śuka; afterward, the master imparted it to other worthy disciples.
नारदोऽश्रावयद्देवानसितो देवलः पितृन्।गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥६४॥
nārado'śrāvayaddevānasito devalaḥ pitr̥n।gandharvayakṣarakṣāṁsi śrāvayāmāsa vai śukaḥ ॥64॥
[नारदः (nāradaḥ) - Nārada; अश्रावयत् (aśrāvayat) - caused to hear (recited); देवान् (devān) - the gods; असितः (asitaḥ) - Asita; देवलः (devalaḥ) - Devala; पितॄन् (pitṝn) - the ancestors (Pitṛs); गन्धर्व-यक्ष-रक्षांसि (gandharva-yakṣa-rakṣāṁsi) - Gandharvas, Yakṣas, and Rākṣasas; श्रावयामास (śrāvayāmāsa) - caused to hear; वै (vai) - indeed; शुकः (śukaḥ) - Śuka.]
Nārada recited it to the gods, Asita and Devala to the ancestors, and Śuka indeed caused the Gandharvas, Yakṣas, and Rākṣasas to hear it.
दुर्योधनो मन्युमयो महाद्रुमः; स्कन्धः कर्णः शकुनिस्तस्य शाखाः। दुःशासनः पुष्पफले समृद्धे; मूलं राजा धृतराष्ट्रोऽमनीषी ॥६५॥
duryodhano manyumayo mahādrumaḥ; skandhaḥ karṇaḥ śakunis tasya śākhāḥ. duḥśāsanaḥ puṣpaphale samṛddhe; mūlaṁ rājā dhṛtarāṣṭro'manīṣī ॥65॥
[दुर्योधनः (dur-yodhanaḥ) - difficult to conquer; मन्युमयः (manyu-mayaḥ) - composed of wrath; महाद्रुमः (mahā-drumaḥ) - great tree; स्कन्धः (skandhaḥ) - trunk; कर्णः (karṇaḥ) - Karṇa; शकुनिः (śakuniḥ) - Śakuni; तस्य (tasya) - of him; शाखाः (śākhāḥ) - branches; दुःशासनः (duḥ-śāsanaḥ) - Duḥśāsana; पुष्पफले (puṣpa-phale) - in flowers and fruits; समृद्धे (samṛddhe) - flourishing; मूलम् (mūlam) - root; राजा (rājā) - king; धृतराष्ट्रः (dhṛta-rāṣṭraḥ) - Dhṛtarāṣṭra; अमनीषी (a-manīṣī) - devoid of wisdom.]
Duryodhana was a great tree made of wrath; Karṇa its trunk, Śakuni its branches; Duḥśāsana its flourishing flowers and fruits; and the root was King Dhṛtarāṣṭra, devoid of wisdom.
स सदस्यैः सहासीनः श्रावयामास भारतम्। कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः ॥६६॥
sa sadasyaiḥ sahāsīnaḥ śrāvayāmāsa bhāratam. karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ ॥66॥
[सः (saḥ) - he; सदस्यैः (sadasyaiḥ) - with participants of the sacrificial session; सह (saha) - along with; आसीनः (āsīnaḥ) - being seated; श्रावयामास (śrāvayāmāsa) - caused to be heard (recited); भारतम् (bhāratam) - the Mahābhārata; कर्मान्तरेषु (karmāntareṣu) - during intervals between rituals; यज्ञस्य (yajñasya) - of the sacrifice; चोद्यमानः (codyamānaḥ) - being urged; पुनः पुनः (punaḥ punaḥ) - again and again.]
Seated with the sacrificial participants, he recited the Mahābhārata again and again, as he was urged during the intervals of the sacrifice.
विस्तरं कुरुवंशस्य गान्धार्या धर्मशीलताम्। क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोऽब्रवीत् ॥६७॥
vistaraṁ kuruvaṁśasya gāndhāryā dharmaśīlatām. kṣattuḥ prajñāṁ dhṛtiṁ kuntyāḥ samyag dvaipāyano'bravīt ॥67॥
[विस्तरम् (vistaram) - full account; कुरुवंशस्य (kuru-vaṁśasya) - of the Kuru lineage; गान्धार्याः (gāndhāryāḥ) - of Gāndhārī; धर्मशीलताम् (dharma-śīlatām) - righteousness of character; क्षत्तुः (kṣattuḥ) - of Vidura; प्रज्ञाम् (prajñām) - wisdom; धृतिम् (dhṛtim) - steadfastness; कुन्त्याः (kuntyāḥ) - of Kuntī; सम्यक् (samyak) - properly; द्वैपायनः (dvaipāyanaḥ) - Vyāsa; अब्रवीत् (abravīt) - spoke.]
Vyāsa spoke in full about the Kuru lineage, the righteous character of Gāndhārī, the wisdom and steadfastness of Vidura, and the nature of Kuntī.
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्। दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः ॥६८॥
vāsudevasya māhātmyaṁ pāṇḍavānāṁ ca satyatām. durvṛttaṁ dhārtarāṣṭrāṇām uktavān bhagavān ṛṣiḥ ॥68॥
[वासुदेवस्य (vāsudevasya) - of Vāsudeva; माहात्म्यम् (māhātmyaṁ) - greatness; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; च (ca) - and; सत्यताम् (satyatām) - truthfulness; दुर्वृत्तम् (durvṛttam) - wicked conduct; धार्तराष्ट्राणाम् (dhārtarāṣṭrāṇām) - of the sons of Dhṛtarāṣṭra; उक्तवान् (uktavān) - spoke; भगवान् (bhagavān) - the venerable; ऋषिः (ṛṣiḥ) - sage.]
The venerable sage spoke of the greatness of Vāsudeva, the truthfulness of the Pāṇḍavas, and the wicked conduct of the sons of Dhṛtarāṣṭra.
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति। धर्मस्य वायोः शक्रस्य देवयोश्च तथाश्विनोः ॥६९॥
mātror abhyupapattiś ca dharmopaniṣadaṁ prati. dharmasya vāyoḥ śakrasya devayoś ca tathāśvinoḥ ॥69॥
[मात्रोः (mātroḥ) - of the mothers; अभ्युपपत्तिः (abhyupapattiḥ) - acceptance or agreement; च (ca) - and; धर्म-उपनिषदं (dharma-upaniṣadam) - relating to the secret (doctrine) of dharma; प्रति (prati) - toward; धर्मस्य (dharmasya) - of Dharma; वायोः (vāyoḥ) - of Vāyu; शक्रस्य (śakrasya) - of Indra; देवयोः (devayoḥ) - of the two gods; च (ca) - and; तथा (tathā) - also; अश्विनोः (aśvinoḥ) - of the Aśvins.]
Agreement of the mothers is accepted concerning the secret doctrine of Dharma—this pertains to Dharma, Vāyu, Indra, the gods, and also the Aśvins.
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः। मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च ॥७०॥
tāpasaiḥ saha saṁvṛddhā mātṛbhyāṁ parirakṣitāḥ. medhyāraṇyeṣu puṇyeṣu mahatām āśrameṣu ca ॥70॥
[तापसैः (tāpasaiḥ) - with ascetics; सह (saha) - along with; संवृद्धाः (saṁvṛddhāḥ) - grown up; मातृभ्यां (mātṛbhyām) - by the two mothers; परिरक्षिताः (parirakṣitāḥ) - protected; मेध्य-अरण्येषु (medhya-araṇyeṣu) - in sacred forests; पुण्येषु (puṇyeṣu) - holy; महताम् (mahatām) - of the great ones; आश्रमेषु (āśrameṣu) - in hermitages; च (ca) - and.]
They grew up with ascetics, protected by their two mothers, in holy forests and sacred hermitages of the great sages.
ऋषिभिश्च तदानीता धार्तराष्ट्रान्प्रति स्वयम्। शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः ॥७१॥
ṛṣibhiś ca tadānītā dhārtarāṣṭrān prati svayam. śiśavaś cābhirūpāś ca jaṭilā brahmacāriṇaḥ ॥71॥
[ऋषिभिः (ṛṣibhiḥ) - by sages; च (ca) - and; तदा (tadā) - then; आनीता (ānītāḥ) - brought; धार्तराष्ट्रान् (dhārtarāṣṭrān) - to the sons of Dhṛtarāṣṭra; प्रति (prati) - towards; स्वयम् (svayam) - themselves; शिशवः (śiśavaḥ) - children; च (ca) - and; अभिरूपाः (abhirūpāḥ) - handsome; च (ca) - and; जटिलाः (jaṭilāḥ) - wearing matted hair; ब्रह्मचारिणः (brahmacāriṇaḥ) - practicing celibacy.]
The sages themselves brought them—handsome children with matted hair, practicing celibacy—to the sons of Dhṛtarāṣṭra.
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः। पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः ॥७२॥
putrāś ca bhrātaraś ceme śiṣyāś ca suhṛdaś ca vaḥ. pāṇḍavā eta ity uktvā munayo'ntarhitās tataḥ ॥72॥
[पुत्राः (putrāḥ) - sons; च (ca) - and; भ्रातरः (bhrātaraḥ) - brothers; च (ca) - and; इमे (ime) - these; शिष्याः (śiṣyāḥ) - disciples; च (ca) - and; सुहृदः (suhṛdaḥ) - friends; च (ca) - and; वः (vaḥ) - your; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; एते (ete) - these; इति (iti) - thus; उक्त्वा (uktvā) - having said; मुनयः (munayaḥ) - the sages; अन्तर्हिताः (antarhitāḥ) - disappeared; ततः (tataḥ) - thereafter.]
These are your sons, brothers, disciples, and friends—the Pāṇḍavas, said the sages, and then disappeared.
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा। शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम् ॥७३॥
tāṁs tair niveditān dṛṣṭvā pāṇḍavān kauravās tadā. śiṣṭāś ca varṇāḥ paurā ye te harṣāc cukruśur bhṛśam ॥73॥
[तान् (tān) - them; तैः (taiḥ) - by those; निवेदितान् (niveditān) - presented; दृष्ट्वा (dṛṣṭvā) - having seen; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; कौरवाः (kauravāḥ) - the Kauravas; तदा (tadā) - then; शिष्टाः (śiṣṭāḥ) - the noble; वर्णाः (varṇāḥ) - classes; पौराः (paurāḥ) - the citizens; ये (ye) - who; ते (te) - they; हर्षात् (harṣāt) - out of joy; चुक्रुशुः (cukruśuḥ) - cried out; भृशम् (bhṛśam) - intensely.]
When the Pāṇḍavas, presented by the sages, were seen, the Kauravas and the noble citizens cried out in great joy.
आहुः केचिन्न तस्यैते तस्यैत इति चापरे। यदा चिरमृतः पाण्डुः कथं तस्येति चापरे ॥७४॥
āhuḥ kecin na tasyai te tasyaita iti cāpare. yadā ciramṛtaḥ pāṇḍuḥ kathaṁ tasya iti cāpare ॥74॥
[आहुः (āhuḥ) - said; केचित् (kecit) - some; न (na) - not; तस्य (tasya) - his; एते (ete) - these; तस्य (tasya) - his; एते (ete) - these; इति (iti) - thus; च (ca) - and; अपरे (apare) - others; यदा (yadā) - since; चिरम्-अृतः (ciram-ṛtaḥ) - long dead; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; कथम् (katham) - how; तस्य (tasya) - his; इति (iti) - thus; च (ca) - and; अपरे (apare) - others.]
Some said, “These are not his,” while others said, “These are his.” And others wondered, “How can they be his when Pāṇḍu has long been dead?”
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम्। उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः ॥७५॥
svāgataṁ sarvathā diṣṭyā pāṇḍoḥ paśyāma santatim. ucyatāṁ svāgatam iti vāco'śrūyanta sarvaśaḥ ॥75॥
[स्वागतम् (svāgatam) - welcome; सर्वथा (sarvathā) - in every way; दिष्ट्या (diṣṭyā) - fortunately; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; पश्याम (paśyāma) - we see; सन्ततिम् (santatim) - the offspring; उच्यताम् (ucyatām) - let it be said; स्वागतम् (svāgatam) - welcome; इति (iti) - thus; वाचः (vācaḥ) - voices; अश्रूयन्त (aśrūyanta) - were heard; सर्वशः (sarvaśaḥ) - from all sides.]
“Welcome indeed! By fortune we behold Pāṇḍu’s offspring!” — such words of welcome were heard from all sides.
तस्मिन्नुपरते शब्दे दिशः सर्वा विनादयन्। अन्तर्हितानां भूतानां निस्वनस्तुमुलोऽभवत् ॥७६॥
tasminn uparate śabde diśaḥ sarvā vinādayan. antarhitānāṁ bhūtānāṁ nisvanas tumulo'bhavat ॥76॥
[तस्मिन् (tasmin) - when that; उपरते (uparate) - ceased; शब्दे (śabde) - sound; दिशः (diśaḥ) - directions; सर्वाः (sarvāḥ) - all; विनादयन् (vinādayan) - resounded; अन्तर्हितानाम् (antarhitānām) - of those who had vanished; भूतानाम् (bhūtānām) - beings; निस्वनः (nisvanaḥ) - a reverberating sound; तुमुलः (tumulaḥ) - tumultuous; अभवत् (abhavat) - arose.]
When that sound ceased, all directions resounded; a tumultuous reverberation arose from the vanished beings.
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिस्वनाः। आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत् ॥७७॥
puṣpavṛṣṭiḥ śubhā gandhāḥ śaṅkha-dundubhi-nisvanāḥ. āsan praveśe pārthānāṁ tad adbhutam ivābhavat ॥77॥
[पुष्प-वृष्टिः (puṣpa-vṛṣṭiḥ) - a shower of flowers; शुभाः (śubhāḥ) - auspicious; गन्धाः (gandhāḥ) - fragrances; शङ्ख-दुन्दुभि-निस्वनाः (śaṅkha-dundubhi-nisvanāḥ) - sounds of conches and drums; आसन् (āsan) - occurred; प्रवेशे (praveśe) - at the entry; पार्थानाम् (pārthānām) - of the sons of Pṛthā; तत् (tat) - that; अद्भुतम् (adbhutam) - wondrous; इव (iva) - as if; अभवत् (abhavat) - happened.]
Showers of flowers, auspicious fragrances, and the sounds of conches and drums arose at the entry of the sons of Pṛthā; it appeared as if a wondrous event had occurred.
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसम्भवः। शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः ॥७८॥
tatprītyā caiva sarveṣāṁ paurāṇāṁ harṣasambhavaḥ. śabda āsīn mahāṁs tatra divaspṛk kīrtivardhanaḥ ॥78॥
[तत्-प्रीत्या (tat-prītyā) - due to that joy; च (ca) - and; एव (eva) - indeed; सर्वेषाम् (sarveṣām) - of all; पौराणाम् (paurāṇām) - of the citizens; हर्ष-सम्भवः (harṣa-sambhavaḥ) - arousal of delight; शब्दः (śabdaḥ) - sound; आसीत् (āsīt) - arose; महान्त् (mahāṁs) - great; तत्र (tatra) - there; दिवस्-पृक् (divas-pṛk) - touching the sky; कीर्ति-वर्धनः (kīrti-vardhanaḥ) - enhancing fame.]
From the joy of all the citizens, a great sound arose there—reaching the sky and increasing fame.
तेऽप्यधीत्याखिलान्वेदाञ्शास्त्राणि विविधानि च। न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः ॥७९॥
te'py adhītyākhilān vedāñ śāstrāṇi vividhāni ca. nyavasan pāṇḍavās tatra pūjitā akutobhayāḥ ॥79॥
[ते अपि (te api) - they also; अधीत्य (adhītya) - having studied; अखिलान् (akhilān) - all; वेदान् (vedān) - the Vedas; शास्त्राणि (śāstrāṇi) - scriptures; विविधानि (vividhāni) - various; च (ca) - and; न्यवसन् (nyavasan) - resided; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; तत्र (tatra) - there; पूजिताः (pūjitāḥ) - honored; अकुतः-भयाः (akutaḥ-bhayāḥ) - free from all fear.]
The Pāṇḍavas, having studied all the Vedas and various scriptures, resided there, honored and fearless.
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन्। धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च ॥८०॥
yudhiṣṭhirasya śaucena prītāḥ prakṛtayo'bhavan. dhṛtyā ca bhīmasenasya vikrameṇa arjunasya ca ॥80॥
[युधिष्ठिरस्य (yudhiṣṭhirasya) - of Yudhiṣṭhira; शौचेन (śaucena) - by purity; प्रीताः (prītāḥ) - pleased; प्रकृतयः (prakṛtayaḥ) - the people/natured beings; अभवन् (abhavan) - became; धृत्या (dhṛtyā) - by steadfastness; च (ca) - and; भीमसेनस्य (bhīmasenasya) - of Bhīmasena; विक्रमेण (vikrameṇa) - by valor; अर्जुनस्य (arjunasya) - of Arjuna; च (ca) - and.]
The people were pleased by the purity of Yudhiṣṭhira, by the steadfastness of Bhīmasena, and by the valor of Arjuna.
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च। तुतोष लोकः सकलस्तेषां शौर्यगुणेन च ॥८१॥
guruśuśrūṣayā kuntyā yamayor vinayena ca. tutoṣa lokaḥ sakalas teṣāṁ śauryaguṇena ca ॥81॥
[गुरु-शुश्रूषया (guru-śuśrūṣayā) - by service to elders; कुन्त्या (kuntyā) - by Kuntī; यमयोः (yamayoḥ) - of the twins (Nakula and Sahadeva); विनयेन (vinayena) - by humility; च (ca) - and; तुतोष (tutoṣa) - was pleased; लोकः (lokaḥ) - the whole world (people); सकलः (sakalaḥ) - entire; तेषाम् (teṣām) - of them; शौर्य-गुणेन (śaurya-guṇena) - by the quality of valor; च (ca) - and.]
The entire people were pleased by Kuntī’s service to elders, by the humility of the twins, and by the valorous qualities of them all.
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्।प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम् ॥८२॥
samavāye tato rājñāṁ kanyāṁ bhartṛsvayaṁvarām. prāptavān arjunaḥ kṛṣṇāṁ kṛtvā karma suduṣkaram ॥82॥
[समवाये (samavāye) - at the assembly; ततः (tataḥ) - then; राज्ञाम् (rājñām) - of kings; कन्याम् (kanyām) - the maiden; भर्तृ-स्वयंवराम् (bhartṛ-svayaṁvarām) - choosing her own husband; प्राप्तवान् (prāptavān) - obtained; अर्जुनः (arjunaḥ) - Arjuna; कृष्णाम् (kṛṣṇām) - Kṛṣṇā (Draupadī); कृत्वा (kṛtvā) - having accomplished; कर्म (karma) - the task; सुदुष्करम् (suduṣkaram) - very difficult.]
Then, at the assembly of kings, Arjuna won Kṛṣṇā (Draupadī), who had chosen her own husband, having performed a deed exceedingly difficult.
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्।आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत् ॥८३॥
tataḥ prabhṛti loke'smin pūjyaḥ sarva-dhanuṣmatām. āditya iva duṣprekṣyaḥ samareṣv api cābhavat ॥83॥
[ततः (tataḥ) - from then on; प्रभृति (prabhṛti) - onwards; लोके (loke) - in the world; अस्मिन् (asmin) - this; पूज्यः (pūjyaḥ) - revered; सर्व-धनुष्मताम् (sarva-dhanuṣmatām) - among all archers; आदित्यः (ādityaḥ) - like the sun; इव (iva) - like; दुष्प्रेक्ष्यः (duṣprekṣyaḥ) - hard to behold; समरेषु (samareṣu) - in battles; अपि (api) - even; च (ca) - and; अभवत् (abhavat) - became.]
From that time on, in this world, he became revered among all archers, like the sun, difficult to behold even in battles.
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान्।आजहारार्जुनो राज्ञे राजसूयं महाक्रतुम् ॥८४॥
sa sarvān pārthivāñ jitvā sarvāṁś ca mahato gaṇān. ājahārārjuno rājñe rājasūyaṁ mahākratum ॥84॥
[सः (saḥ) - he; सर्वान् (sarvān) - all; पार्थिवान् (pārthivān) - kings; जित्वा (jitvā) - having conquered; सर्वान् च (sarvān ca) - and all; महतः (mahataḥ) - great; गणान् (gaṇān) - hosts; आजहार (ājahāra) - brought in; अर्जुनः (arjunaḥ) - Arjuna; राज्ञे (rājñe) - for the king; राजसूयम् (rājasūyam) - the Rājasūya; महा-क्रतुम् (mahā-kratum) - great sacrifice.]
Having conquered all kings and great hosts, Arjuna brought in the great Rājasūya sacrifice for the king.
अन्नवान्दक्षिणावांश्च सर्वैः समुदितो गुणैः।युधिष्ठिरेण सम्प्राप्तो राजसूयो महाक्रतुः ॥८५॥
annavān dakṣiṇāvāṁś ca sarvaiḥ samudito guṇaiḥ. yudhiṣṭhireṇa samprāpto rājasūyo mahākratuḥ ॥85॥
[अन्नवान् (annavān) - full of food; दक्षिणावान् (dakṣiṇāvān) - rich in gifts; च (ca) - and; सर्वैः (sarvaiḥ) - with all; समुदितः (samuditaḥ) - endowed; गुणैः (guṇaiḥ) - virtues; युधिष्ठिरेण (yudhiṣṭhireṇa) - by Yudhiṣṭhira; सम्प्राप्तः (samprāptaḥ) - was attained; राजसूयः (rājasūyaḥ) - Rājasūya; महा-क्रतुः (mahā-kratuḥ) - great sacrifice.]
The great Rājasūya sacrifice, abundant in food and rich in gifts, endowed with all virtues, was performed by Yudhiṣṭhira.
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च।घातयित्वा जरासन्धं चैद्यं च बलगर्वितम् ॥८६॥
sunayād vāsudevasya bhīmārjuna-balena ca. ghātayitvā jarāsandhaṁ caidyaṁ ca balagarvitam ॥86॥
[सुनयात् (sunayāt) - by good policy; वासुदेवस्य (vāsudevasya) - of Vāsudeva; भीम-अर्जुन-बलेन (bhīma-arjuna-balena) - with the strength of Bhīma and Arjuna; च (ca) - and; घातयित्वा (ghātayitvā) - having slain; जरासन्धम् (jarāsandham) - Jarāsandha; चैद्यं (caidyaṁ) - the king of Cedi; च (ca) - and; बल-गर्वितम् (bala-garvitam) - proud of strength.]
By the good counsel of Vāsudeva and the strength of Bhīma and Arjuna, they slew Jarāsandha and the proud king of Cedi.
दुर्योधनमुपागच्छन्नर्हणानि ततस्ततः।मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च ॥८७॥
duryodhanam upāgacchan narhaṇāni tataḥ tataḥ. maṇikāñcana-ratnāni go-hastyaśva-dhanāni ca ॥87॥
[दुर्योधनम् (duryodhanam) - to Duryodhana; उपागच्छन् (upāgacchan) - came; अर्हणानि (arhaṇāni) - tributes or offerings; ततः ततः (tataḥ tataḥ) - from all sides; मणि-काञ्चन-रत्नानि (maṇi-kāñcana-ratnāni) - gems, gold, and jewels; गो-हस्त्य- अश्व-धनानि (go-hastya-aśva-dhanāni) - cows, elephants, horses, and wealth; च (ca) - and.]
To Duryodhana came tributes from all sides: jewels, gold, cows, elephants, horses, and wealth.
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्।ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत ॥८८॥
samṛddhāṁ tāṁ tathā dṛṣṭvā pāṇḍavānāṁ tadā śriyam. īrṣyā-samutthaḥ sumahāṁs tasya manyur ajāyata ॥88॥
[समृद्धाम् (samṛddhām) - prosperous; ताम् (tām) - that; तथा (tathā) - thus; दृष्ट्वा (dṛṣṭvā) - having seen; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; तदा (tadā) - then; श्रियम् (śriyam) - prosperity; ईर्ष्या-समुत्थः (īrṣyā-samutthaḥ) - arising from envy; सुमहान् (sumahān) - very great; तस्य (tasya) - his; मन्युः (manyuḥ) - wrath; अजायत (ajāyata) - arose.]
Having seen the great prosperity of the Pāṇḍavas, a very great wrath born of envy arose in him.
विमानप्रतिमां चापि मयेन सुकृतां सभाम्।पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत ॥८९॥
vimānapratimāṁ cāpi mayena sukṛtāṁ sabhām. pāṇḍavānām upahṛtāṁ sa dṛṣṭvā paryatapyata ॥89॥
[विमान-प्रतिमाम् (vimāna-pratimām) - like a flying palace; च अपि (ca api) - and also; मयेन (mayena) - by Maya; सुकृताम् (sukṛtām) - beautifully made; सभाम् (sabhām) - assembly hall; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; उपहृताम् (upahṛtām) - presented; सः (saḥ) - he; दृष्ट्वा (dṛṣṭvā) - having seen; पर्यतप्यत (paryatapyata) - was tormented.]
He was tormented upon seeing the hall of the Pāṇḍavas, as beautiful as a celestial palace, crafted by Maya.
यत्रावहसितश्चासीत्प्रस्कन्दन्निव सम्भ्रमात्।प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत् ॥९०॥
yatrāvahasitaś cāsīt praskandann iva sambhramāt. pratyakṣaṁ vāsudevasya bhīmenānabhijātavat ॥90॥
[यत्र (yatra) - where; अवहसितः (avahasitaḥ) - laughed at; च (ca) - and; आसीत् (āsīt) - he was; प्रस्कन्दन् इव (praskandan iva) - as if stumbling; सम्भ्रमात् (sambhramāt) - from confusion; प्रत्यक्षम् (pratyakṣam) - in the presence; वासुदेवस्य (vāsudevasya) - of Vāsudeva; भीमेन (bhīmena) - by Bhīma; अनभिजातवत् (anabhijātavat) - as one of low birth.]
There, being laughed at and stumbling in confusion, he was shamed before Vāsudeva by Bhīma as one of low birth.
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च। कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः ॥९१॥
sa bhogān-vividhān-bhuñjan-ratnāni vividhāni ca. kathito dhṛtarāṣṭrasya vivarṇaḥ hariṇaḥ kṛśaḥ ॥91॥
[स (sa) - he; भोगान् (bhogān) - pleasures; विविधान् (vividhān) - of various kinds; भुञ्जन् (bhuñjan) - enjoying; रत्नानि (ratnāni) - jewels; विविधानि (vividhāni) - various; च (ca) - and. कथितः (kathitaḥ) - described; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; विवर्णः (vivarṇaḥ) - pale; हरिणः (hariṇaḥ) - deer; कृशः (kṛśaḥ) - emaciated.]
He, though enjoying various pleasures and jewels, was described as Dhṛtarāṣṭra's pale and emaciated deer.
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः। तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥९२॥
anvajānāttato dyūtaṁ dhṛtarāṣṭraḥ sutapriyaḥ. tacchrutvā vāsudevasya kopaḥ samabhavan-mahān ॥92॥
[अन्वजानात् (anvajānāt) - approved; ततः (tataḥ) - then; द्यूतम् (dyūtam) - the gambling; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; सुतप्रियः (sutapriyaḥ) - fond of his son. तत् (tat) - that; श्रुत्वा (śrutvā) - having heard; वासुदेवस्य (vāsudevasya) - of Vāsudeva (Kṛṣṇa); कोपः (kopaḥ) - anger; समभवन् (samabhavan) - arose; महान् (mahān) - great.]
Then Dhṛtarāṣṭra, fond of his son, approved the gambling; hearing this, great anger arose in Vāsudeva.
नातिप्रीतमनाः च आसीत् विवादांश् च अन्वमोदत। द्यूतादीन् नयान् घोरान् प्रवृद्धांश् च अपि उपैक्षत ॥९३॥
nātiprītamanāś cāsīt vivādāṁś cānvamodata. dyūtādīn nayān ghorān pravṛddhāṁś cāpyupaikṣata ॥93॥
[न (na) - not; अति-प्रीत-मनाः (ati-prīta-manāḥ) - very pleased in mind; च (ca) - and; आसीत् (āsīt) - was; विवादान् (vivādān) - disputes; च (ca) - and; अन्वमोदत (anvamodata) - he approved. द्यूत-आदीन् (dyūta-ādīn) - gambling etc.; नयान् (nayān) - policies; घोरान् (ghorān) - terrible; प्रवृद्धान् (pravṛddhān) - intensified; च (ca) - and; अपि (api) - also; उपैक्षत (upaikṣata) - overlooked.]
He was not very pleased in mind, yet approved the disputes; he also overlooked the terrible and intensified policies like gambling.
निरस्य विदुरं द्रोणं भीष्मं शारद्वतं कृपम्। विग्रहे तुमुले तस्मिन् अहन् क्षत्रं परस्परम् ॥९४॥
nirasya viduraṁ droṇaṁ bhīṣmaṁ śāradvataṁ kṛpam. vigrahe tumule tasmin ahan kṣatraṁ parasparam ॥94॥
[निरस्य (nirasya) - having dismissed; विदुरम् (viduram) - Vidura; द्रोणम् (droṇam) - Droṇa; भीष्मम् (bhīṣmam) - Bhīṣma; शारद्वतम् (śāradvatam) - Śāradvata (i.e. father of Kṛpa); कृपम् (kṛpam) - Kṛpa. विग्रहे (vigrahe) - in the conflict; तुमुले (tumule) - intense; तस्मिन् (tasmin) - in that; अहन् (ahan) - struck; क्षत्रम् (kṣatram) - the warriors; परस्परम् (parasparam) - each other.]
Having dismissed Vidura, Droṇa, Bhīṣma, Śāradvata, and Kṛpa, the warriors struck each other in that intense conflict.
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्। दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेः तथा ॥९५॥
jayatsu pāṇḍuputreṣu śrutvā sumahad-apriyam. duryodhana-mataṁ jñātvā karṇasya śakuneḥ tathā ॥95॥
[जयत्सु (jayatsu) - when victorious; पाण्डुपुत्रेषु (pāṇḍuputreṣu) - among the sons of Pāṇḍu; श्रुत्वा (śrutvā) - hearing; सुमहत् (sumahat) - very great; अप्रियम् (apriyam) - unpleasant news. दुर्योधनमतम् (duryodhana-matam) - the opinion of Duryodhana; ज्ञात्वा (jñātvā) - having known; कर्णस्य (karṇasya) - of Karṇa; शकुनेः (śakuneḥ) - of Śakuni; तथा (tathā) - as well.]
Hearing the very grievous news when the sons of Pāṇḍu were victorious, and knowing the counsel of Duryodhana, Karṇa, and Śakuni as well—
धृतराष्ट्रः चिरं ध्यात्वा सञ्जयं वाक्यम् अब्रवीत् ॥९५॥
dhṛtarāṣṭraḥ ciraṁ dhyātvā sañjayaṁ vākyam abravīt ॥95॥
[धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; चिरम् (ciram) - for a long time; ध्यात्वा (dhyātvā) - having meditated; सञ्जयम् (sañjayam) - to Sañjaya; वाक्यम् (vākyam) - words; अब्रवीत् (abravīt) - spoke.]
Dhṛtarāṣṭra, after long meditation, spoke words to Sañjaya.
शृणु सञ्जय मे सर्वं न मेऽसूयितुमर्हसि। श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ॥९६॥
śṛṇu sañjaya me sarvaṁ na me'sūyitumarhasi. śrutavānasi medhāvī buddhimān prājña-saṁmataḥ ॥96॥
[शृणु (śṛṇu) - hear; सञ्जय (sañjaya) - O Sañjaya; मे (me) - to me; सर्वम् (sarvam) - everything; न (na) - not; मे (me) - of me; असूयितुम् (asūyitum) - to blame; अर्हसि (arhasi) - you should. श्रुतवान् (śrutavān) - learned; असि (asi) - you are; मेधावी (medhāvī) - intelligent; बुद्धिमान् (buddhimān) - wise; प्राज्ञसंमतः (prājña-saṁmataḥ) - esteemed by the learned.]
Listen to me, O Sañjaya, and do not blame me; you are learned, intelligent, wise, and respected by the wise.
न विग्रहे मम मतिः न च प्रीये कुरुक्षये। न मे विशेषः पुत्रेषु स्वेषु पाण्डुसुतेषु च ॥९७॥
na vigrahe mama matiḥ na ca prīye kurukṣaye. na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca ॥97॥
[न (na) - not; विग्रहे (vigrahe) - in conflict; मम (mama) - my; मतिः (matiḥ) - inclination; न च (na ca) - nor; प्रीये (prīye) - am I pleased; कुरु-क्षये (kuru-kṣaye) - at the destruction of the Kuru race. न (na) - not; मे (me) - for me; विशेषः (viśeṣaḥ) - preference; पुत्रेषु (putreṣu) - among the sons; स्वेषु (sveṣu) - my own; पाण्डु-सुतेषु (pāṇḍu-suteṣu) - and the sons of Pāṇḍu; च (ca) - also.]
My mind is not inclined toward conflict, nor am I pleased with the destruction of the Kurus; I have no preference among my own sons and the sons of Pāṇḍu.
वृद्धं मामभ्यसूयन्ति पुत्रा मन्यु-परायणाः। अहं तु अचक्षुः कार्पण्यात् पुत्र-प्रीत्या सहामि तत् ॥९८॥
vṛddhaṁ mām abhyasūyanti putrā manyuparāyaṇāḥ. ahaṁ tu acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat ॥98॥
[वृद्धम् (vṛddham) - aged; माम् (mām) - me; अभ्यसूयन्ति (abhyasūyanti) - they blame; पुत्राः (putrāḥ) - sons; मन्यु-परायणाः (manyu-parāyaṇāḥ) - devoted to anger. अहम् (aham) - I; तु (tu) - indeed; अचक्षुः (acakṣuḥ) - blind; कार्पण्यात् (kārpaṇyāt) - out of weakness; पुत्र-प्रीत्या (putra-prītyā) - out of love for my sons; सहामि (sahāmi) - I endure; तत् (tat) - that.]
My sons, devoted to anger, blame me though I am aged; but being blind, out of weakness and love for them, I endure it.
मुह्यन्तं च अनुमुह्यामि दुर्योधनम् अचेतनम् ॥९८॥
muhyantaṁ ca anumuhyāmi duryodhanam acetanam ॥98॥
[मुह्यन्तम् (muhyantam) - deluded; च (ca) - and; अनुमुह्यामि (anumuhyāmi) - I too become deluded along with him; दुर्योधनम् (duryodhanam) - Duryodhana; अचेतनम् (acetanam) - unconscious (foolish).]
And as Duryodhana is deluded and foolish, I too become deluded along with him.
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः। तच्च अवहसनं प्राप्य सभारोहणदर्शने ॥९९॥
rājasūye śriyaṁ dṛṣṭvā pāṇḍavasya mahaujasaḥ. tac ca avahasanaṁ prāpya sabhārohaṇa-darśane ॥99॥
[राजसूये (rājasūye) - at the Rājasūya sacrifice; श्रियम् (śriyam) - the splendor; दृष्ट्वा (dṛṣṭvā) - having seen; पाण्डवस्य (pāṇḍavasya) - of the mighty Pāṇḍava; महौजसः (mahaujasaḥ) - of great energy. तत् (tat) - that; च (ca) - and; अवहसनम् (avahasanam) - ridicule; प्राप्य (prāpya) - having received; सभा-अरोहण-दर्शने (sabhā-arohaṇa-darśane) - during the viewing of the hall's elevation.]
At the Rājasūya sacrifice, seeing the splendor of the mighty Pāṇḍava and being ridiculed during the viewing of the hall's elevation—
अमर्षितः स्वयं जेतुं अशक्तः पाण्डवान् रणे। निरुत्साहश्च सम्प्राप्तुं श्रियम् अक्षत्रियः यथा ॥१००॥
amarṣitaḥ svayaṁ jetuṁ aśaktaḥ pāṇḍavān raṇe. nirutsāhaś ca samprāptuṁ śriyam akṣatriyaḥ yathā ॥100॥
[अमर्षितः (amarṣitaḥ) - enraged; स्वयम् (svayam) - himself; जेतुम् (jetum) - to defeat; अशक्तः (aśaktaḥ) - unable; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; रणे (raṇe) - in battle. निरुत्साहः (nirutsāhaḥ) - dispirited; च (ca) - and; सम्प्राप्तुम् (samprāptum) - to obtain; श्रियम् (śriyam) - wealth; अ-क्षत्रियः (a-kṣatriyaḥ) - unworthy of a warrior; यथा (yathā) - like.]
Enraged, yet unable to defeat the Pāṇḍavas in battle, he became dispirited in seeking glory—like one unworthy of a warrior.
गान्धारराजसहितः छद्मद्यूतम् अमन्त्रयत् ॥१००॥
gāndhāra-rāja-sahitaḥ chadma-dyūtam amantrayat ॥100॥
[गान्धार-राज-सहितः (gāndhāra-rāja-sahitaḥ) - along with the king of Gāndhāra (Śakuni); छद्म-द्यूतम् (chadma-dyūtam) - deceitful gambling; अमन्त्रयत् (amantrayat) - he conspired.]
He conspired for deceitful gambling along with the king of Gāndhāra.
तत्र यद्यत् यथा ज्ञातं मया सञ्जय तत् शृणु। श्रुत्वा हि मम वाक्यानि बुद्ध्या युक्तानि तत्त्वतः ॥१०१॥
tatra yadyat yathā jñātaṁ mayā sañjaya tat śṛṇu. śrutvā hi mama vākyāni buddhyā yuktāni tattvataḥ ॥101॥
[तत्र (tatra) - there; यद्यत् (yadyat) - whatever; यथा (yathā) - as; ज्ञातम् (jñātam) - known; मया (mayā) - by me; सञ्जय (sañjaya) - O Sañjaya; तत् (tat) - that; शृणु (śṛṇu) - hear. श्रुत्वा (śrutvā) - having heard; हि (hi) - indeed; मम (mama) - my; वाक्यानि (vākyāni) - words; बुद्ध्या (buddhyā) - with intellect; युक्तानि (yuktāni) - joined; तत्त्वतः (tattvataḥ) - in essence.]
Now hear, O Sañjaya, whatever I have known there and as it happened; for having heard my words, joined with reason and essence—
ततः ज्ञास्यसि मां सौते प्रज्ञा-चक्षुषम् इति उक्तम् ॥१०१॥
tataḥ jñāsyasi māṁ saute prajñā-cakṣuṣam iti uktam ॥101॥
[ततः (tataḥ) - then; ज्ञास्यसि (jñāsyasi) - you will know; माम् (mām) - me; सौते (saute) - O charioteer's son (Sañjaya); प्रज्ञा-चक्षुषम् (prajñā-cakṣuṣam) - one with the eye of wisdom; इति (iti) - thus; उक्तम् (uktam) - it is said.]
Then, O Sañjaya, you will know me as one who sees with the eye of wisdom—so it is said.
यदा अश्रौषम् धनुः आयम्य चित्रम्; विद्धम् लक्ष्यं पातितम् वै पृथिव्याम्। कृष्णां हृतां पश्यतां सर्वराज्ञाम्; तदा नाशंसे विजयाय सञ्जय ॥१०२॥
yadā aśrauṣam dhanuḥ āyamya citram; viddham lakṣyaṁ pātitaṁ vai pṛthivyām. kṛṣṇāṁ hṛtāṁ paśyatāṁ sarva-rājñām; tadā nāśaṁse vijayāya sañjaya ॥102॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; धनुः (dhanuḥ) - the bow; आयम्य (āyamya) - being stretched; चित्रम् (citram) - marvelously; विद्धम् (viddham) - pierced; लक्ष्यं (lakṣyam) - the target; पातितम् (pātitam) - fallen; वै (vai) - indeed; पृथिव्याम् (pṛthivyām) - on the earth. कृष्णाम् (kṛṣṇām) - Kṛṣṇā (Draupadī); हृताम् (hṛtām) - being won; पश्यताम् (paśyatām) - in the sight; सर्व-राज्ञाम् (sarva-rājñām) - of all kings; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard the bow being stretched marvelously, the target struck and fallen on the earth, and Kṛṣṇā won in the sight of all kings—then, O Sañjaya, I no longer hoped for victory.
यदा अश्रौषम् द्वारकायां सुभद्रां; प्रसह्य ऊढां माधवीम् अर्जुनेन। इन्द्रप्रस्थं वृष्णिवीरौ च यातौ; तदा नाशंसे विजयाय सञ्जय ॥१०३॥
yadā aśrauṣam dvārakāyāṁ subhadrāṁ; prasahya ūḍhāṁ mādhavīm arjunena. indraprasthaṁ vṛṣṇi-vīrau ca yātau; tadā nāśaṁse vijayāya sañjaya ॥103॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; द्वारकायाम् (dvārakāyām) - in Dvārakā; सुभद्राम् (subhadrām) - Subhadrā; प्रसह्य (prasahya) - forcibly; ऊढाम् (ūḍhām) - married; माधवीम् (mādhavīm) - the sister of Kṛṣṇa; अर्जुनेन (arjunena) - by Arjuna. इन्द्रप्रस्थम् (indraprastham) - to Indraprastha; वृष्णि-वीरौ (vṛṣṇi-vīrau) - the two heroes of the Vṛṣṇi clan; च (ca) - and; यातौ (yātau) - had gone; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard in Dvārakā that Subhadrā, the Mādhavī, was forcibly taken by Arjuna and both Vṛṣṇi heroes had gone to Indraprastha—then, O Sañjaya, I no longer hoped for victory.
यदा अश्रौषम् देवराजम् प्रवृष्टम्; शरैः दिव्यैः वारितं च अर्जुनेन। अग्निम् तथा तर्पितं खाण्डवे च; तदा नाशंसे विजयाय सञ्जय ॥१०४॥
yadā aśrauṣam devarājam pravṛṣṭam; śaraiḥ divyaiḥ vāritaṁ ca arjunena. agnim tathā tarpitaṁ khāṇḍave ca; tadā nāśaṁse vijayāya sañjaya ॥104॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; देवराजम् (devarājam) - the king of gods (Indra); प्रवृष्टम् (pravṛṣṭam) - having attacked; शरैः (śaraiḥ) - by arrows; दिव्यैः (divyaiḥ) - celestial; वारितम् (vāritam) - being checked; च (ca) - and; अर्जुनेन (arjunena) - by Arjuna. अग्निम् (agnim) - the fire-god; तथा (tathā) - also; तर्पितम् (tarpitam) - satisfied; खाण्डवे (khāṇḍave) - in the Khāṇḍava forest; च (ca) - and; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that the king of gods was repelled by Arjuna's celestial arrows, and that Agni was satisfied in the Khāṇḍava forest—then, O Sañjaya, I no longer hoped for victory.
यदा अश्रौषम् हृत-राज्यम् युधिष्ठिरम्; पराजितम् सौबलेन अक्षवत्याम्। अन्वागतं भ्रातृभिः अप्रमेयैः; तदा नाशंसे विजयाय सञ्जय ॥१०५॥
yadā aśrauṣam hṛta-rājyam yudhiṣṭhiram; parājitam saubalena akṣavatyām. anvāgataṁ bhrātṛbhiḥ aprameyaiḥ; tadā nāśaṁse vijayāya sañjaya ॥105॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; हृत-राज्यम् (hṛta-rājyam) - the kingdom taken; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhiṣṭhira; पराजितम् (parājitam) - defeated; सौबलेन (saubalena) - by the son of Subala (Śakuni); अक्षवत्याम् (akṣavatyām) - in the game of dice. अन्वागतम् (anvāgatam) - followed; भ्रातृभिः (bhrātṛbhiḥ) - by brothers; अप्रमेयैः (aprameyaiḥ) - immeasurable; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Yudhiṣṭhira had lost his kingdom and was defeated by Śakuni at dice, yet followed by his immeasurable brothers—then, O Sañjaya, I no longer hoped for victory.
यदा अश्रौषम् द्रौपदीम् अश्रु-कण्ठीम्; सभाम् नीताम् दुःखिताम् एक-वस्त्राम्। रजस्वलाम् नाथवतीम् अनाथवत्; तदा न अशंसे विजयाय सञ्जय ॥१०६॥
yadā aśrauṣam draupadīm aśru-kaṇṭhīm; sabhām nītām duḥkhitām eka-vastrām. rajasvalām nāthavatīm anāthavat; tadā na aśaṁse vijayāya sañjaya ॥106॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; द्रौपदीम् (draupadīm) - Draupadī; अश्रु-कण्ठीम् (aśru-kaṇṭhīm) - with a throat choked by tears; सभाम् (sabhām) - to the assembly; नीताम् (nītām) - led; दुःखिताम् (duḥkhitām) - distressed; एक-वस्त्राम् (eka-vastrām) - clothed in a single garment. रजस्वलाम् (rajasvalām) - menstruating; नाथवतीम् (nāthavatīm) - having protectors; अनाथवत् (anāthavat) - like one without support; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard of Draupadī, her throat choked with tears, led into the assembly, distressed, in a single garment, menstruating, though having protectors yet as if abandoned—then, O Sañjaya, I no longer hoped for victory.
यदा अश्रौषम् विविधाः तात चेष्टाः; धर्मात्मनां प्रस्थितानां वनाय। ज्येष्ठ-प्रीत्या क्लिश्यतां पाण्डवानां; तदा न अशंसे विजयाय सञ्जय ॥१०७॥
yadā aśrauṣam vividhāḥ tāta ceṣṭāḥ; dharmātmanāṁ prasthitānāṁ vanāya. jyeṣṭha-prītyā kliśyatāṁ pāṇḍavānāṁ; tadā na aśaṁse vijayāya sañjaya ॥107॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; विविधाः (vividhāḥ) - various; तात (tāta) - dear one; चेष्टाः (ceṣṭāḥ) - activities; धर्मात्मनां (dharmātmanām) - of the righteous; प्रस्थितानां (prasthitānām) - having set out; वनाय (vanāya) - for the forest. ज्येष्ठ-प्रीत्या (jyeṣṭha-prītyā) - out of affection for the eldest; क्लिश्यताम् (kliśyatām) - undergoing hardship; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard, dear one, of the various sufferings of the righteous Pāṇḍavas, who went to the forest and endured hardships out of affection for their elder—then, O Sañjaya, I no longer hoped for victory.
यदा अश्रौषम् स्नातकानां सहस्रैः; अन्वागतं धर्मराजं वनस्थम्। भिक्षा-भुजां ब्राह्मणानां महात्मनाम्; तदा न अशंसे विजयाय सञ्जय ॥१०८॥
yadā aśrauṣam snātakānāṁ sahasraiḥ; anvāgataṁ dharmarājaṁ vanastham. bhikṣā-bhujāṁ brāhmaṇānāṁ mahātmanām; tadā na aśaṁse vijayāya sañjaya ॥108॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; स्नातकानाम् (snātakānām) - of initiated (Vedic) students; सहस्रैः (sahasraiḥ) - by thousands; अन्वागतम् (anvāgatam) - being followed; धर्मराजम् (dharmarājam) - the righteous king; वनस्थम् (vanastham) - residing in the forest. भिक्षा-भुजाम् (bhikṣā-bhujām) - subsisting on alms; ब्राह्मणानाम् (brāhmaṇānām) - of Brāhmaṇas; महात्मनाम् (mahātmanām) - great-souled; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Dharmarāja, dwelling in the forest, was followed by thousands of great-souled Brāhmaṇas living on alms—then, O Sañjaya, I no longer hoped for victory.
यदा अश्रौषम् अर्जुनः देव-देवम्; किरात-रूपम् त्र्यम्बकम् तोष्य युद्धे। अवाप तत् पाशुपतं महास्त्रं; तदा न अशंसे विजयाय सञ्जय ॥१०९॥
yadā aśrauṣam arjunaḥ deva-devam; kirāta-rūpam tryambakam toṣya yuddhe. avāpa tat pāśupataṁ mahā-astraṁ; tadā na aśaṁse vijayāya sañjaya ॥109॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; अर्जुनः (arjunaḥ) - Arjuna; देव-देवम् (deva-devam) - the Lord of gods; किरात-रूपम् (kirāta-rūpam) - in the form of a hunter; त्र्यम्बकम् (tryambakam) - the three-eyed one (Śiva); तोष्य (toṣya) - having pleased; युद्धे (yuddhe) - in battle. अवाप (avāpa) - obtained; तत् (tat) - that; पाशुपतम् (pāśupatam) - the Pāśupata; महास्त्रं (mahā-astraṁ) - great weapon; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Arjuna pleased the Lord of gods, the three-eyed one in hunter form, and received the great Pāśupata weapon—then, O Sañjaya, I no longer hoped for victory.
यदा अश्रौषम् त्रिदिवस्थम् धनञ्जयम्; शक्रात् साक्षात् दिव्यमस्त्रं यथावत्। अधीयानं शंसितं सत्यसन्धम्; तदा न अशंसे विजयाय सञ्जय ॥११०॥
yadā aśrauṣam tridivastham dhanañjayam; śakrāt sākṣāt divyam astraṁ yathāvat. adhīyānaṁ śaṁsitaṁ satya-sandham; tadā na aśaṁse vijayāya sañjaya ॥110॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; त्रिदिवस्थम् (tridivastham) - residing in heaven; धनञ्जयम् (dhanañjayam) - Dhanañjaya (Arjuna); शक्रात् (śakrāt) - from Śakra (Indra); साक्षात् (sākṣāt) - directly; दिव्यम् (divyam) - divine; अस्त्रं (astraṁ) - weapon; यथावत् (yathāvat) - properly. अधीयानम् (adhīyānam) - studying; शंसितम् (śaṁsitam) - praised; सत्य-सन्धम् (satya-sandham) - one true to his vow; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Arjuna, residing in heaven, received a divine weapon directly from Indra, was praised while studying, and was steadfast in truth—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं वैश्रवणेन सार्धं; समागतं भीममन्यांश्च पार्थान्। तस्मिन् देशे मानुषाणामगम्ये; तदा नाशंसे विजयाय सञ्जय ॥१११॥
yadā aśrauṣaṁ vaiśravaṇena sārdhaṁ; samāgataṁ bhīmam anyāṁś ca pārthān. tasmin deśe mānuṣāṇām agamye; tadā nāśaṁse vijayāya sañjaya ॥111॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; वैश्रवणेन (vaiśravaṇena) - with Vaiśravaṇa (Kubera); सार्धम् (sārdham) - together; समागतम् (samāgatam) - meeting; भीमम् (bhīmam) - Bhīma; अन्यान् (anyān) - other; च (ca) - and; पार्थान् (pārthān) - sons of Pṛthā. तस्मिन् (tasmin) - in that; देशे (deśe) - region; मानुषाणाम् (mānuṣāṇām) - of men; अगम्ये (agamye) - inaccessible; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Bhīma and the other sons of Pṛthā met with Vaiśravaṇa in a region inaccessible to men—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं घोषयात्रागतानां; बन्धं गन्धर्वैः मोक्षणं च अर्जुनेन। स्वेषां सुतानां कर्णबुद्धौ रतानां; तदा नाशंसे विजयाय सञ्जय ॥११२॥
yadā aśrauṣaṁ ghoṣa-yātrā-gatānāṁ; bandhaṁ gandharvaiḥ mokṣaṇaṁ ca arjunena. sveṣāṁ sutānāṁ karṇa-buddhau ratānāṁ; tadā nāśaṁse vijayāya sañjaya ॥112॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; घोषयात्रागतानाम् (ghoṣa-yātrā-gatānām) - of those gone on the cattle expedition; बन्धम् (bandham) - the capture; गन्धर्वैः (gandharvaiḥ) - by the Gandharvas; मोक्षणम् (mokṣaṇam) - release; च (ca) - and; अर्जुनेन (arjunena) - by Arjuna. स्वेषाम् (sveṣām) - of our own; सुतानाम् (sutānām) - sons; कर्ण-बुद्धौ (karṇa-buddhau) - in Karṇa’s counsel; रतानाम् (ratānām) - devoted; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that our sons, devoted to Karṇa’s counsel, were captured by the Gandharvas during the cattle expedition and released by Arjuna—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं यक्षरूपेण धर्मं; समागतं धर्मराजेन सूत। प्रश्नानुक्तान्विब्रुवन्तं च सम्यक्; तदा नाशंसे विजयाय सञ्जय ॥११३॥
yadā aśrauṣaṁ yakṣa-rūpeṇa dharmaṁ; samāgataṁ dharma-rājena sūta. praśnān uktān vibruvantaṁ ca samyak; tadā nāśaṁse vijayāya sañjaya ॥113॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; यक्ष-रूपेण (yakṣa-rūpeṇa) - in Yakṣa form; धर्मम् (dharmaṁ) - Dharma; समागतम् (samāgatam) - meeting; धर्मराजेन (dharma-rājena) - by Dharmarāja (Yudhiṣṭhira); सूत (sūta) - O charioteer (Sañjaya). प्रश्नान् (praśnān) - questions; उक्तान् (uktān) - asked; विब्रुवन्तम् (vibruvantam) - answering; च (ca) - and; सम्यक् (samyak) - rightly; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Dharma, in the form of a Yakṣa, met Dharmarāja and answered all his questions rightly—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं मामकानां वरिष्ठान्; धनञ्जयेनैकरथेन भग्नान्। विराटराष्ट्रे वसता महात्मना; तदा नाशंसे विजयाय सञ्जय ॥११४॥
yadā aśrauṣaṁ māmakānāṁ variṣṭhān; dhanañjayena eka-rathena bhagnān. virāṭa-rāṣṭre vasatā mahātmanā; tadā nāśaṁse vijayāya sañjaya ॥114॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; मामकानाम् (māmakānām) - of my people; वरिष्ठान् (variṣṭhān) - the foremost; धनञ्जयेन (dhanañjayena) - by Dhanañjaya (Arjuna); एकरथेन (eka-rathena) - with a single chariot; भग्नान् (bhagnān) - defeated. विराट-राष्ट्रे (virāṭa-rāṣṭre) - in the kingdom of Virāṭa; वसता (vasatā) - dwelling; महात्मना (mahātmanā) - by the great-souled one; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that my foremost warriors were defeated by Dhanañjaya with a single chariot while he dwelt in King Virāṭa’s land—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं सत्कृतां मत्स्यराज्ञा; सुतां दत्ताम् उत्तराम् अर्जुनाय। तां च अर्जुनः प्रत्यगृह्णात् सुतार्थे; तदा नाशंसे विजयाय सञ्जय ॥११५॥
yadā aśrauṣaṁ satkṛtāṁ matsya-rājñā; sutāṁ dattāṁ uttarāṁ arjunāya. tāṁ ca arjunaḥ pratyagṛhṇāt suta-arthe; tadā nāśaṁse vijayāya sañjaya ॥115॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; सत्कृताम् (satkṛtām) - honored; मत्स्यराज्ञा (matsya-rājñā) - by the king of the Matsyas; सुताम् (sutām) - daughter; दत्ताम् (dattām) - given; उत्तराम् (uttarām) - Uttarā; अर्जुनाय (arjunāya) - to Arjuna. ताम् (tām) - her; च (ca) - and; अर्जुनः (arjunaḥ) - Arjuna; प्रत्यगृह्णात् (pratyagṛhṇāt) - accepted; सुतार्थे (suta-arthe) - for his son; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that King Matsya had honored Arjuna and given his daughter Uttarā to him, and Arjuna accepted her for his son—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं निर्जितस्य अधनस्य; प्रव्राजितस्य स्वजनात् प्रच्युतस्य। अक्षौहिणीः सप्त युधिष्ठिरस्य; तदा नाशंसे विजयाय सञ्जय ॥११६॥
yadā aśrauṣaṁ nirjitasya adhanasya; pravrājitasya svajanāt pracyutasya. akṣauhiṇīḥ sapta yudhiṣṭhirasya; tadā nāśaṁse vijayāya sañjaya ॥116॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; निर्जितस्य (nirjitasya) - of one defeated; अधनस्य (adhanasya) - without wealth; प्रव्राजितस्य (pravrājitasya) - exiled; स्वजनात् (svajanāt) - from his own people; प्रच्युतस्य (pracyutasya) - cast off. अक्षौहिणीः (akṣauhiṇīḥ) - armies; सप्त (sapta) - seven; युधिष्ठिरस्य (yudhiṣṭhirasya) - of Yudhiṣṭhira; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Yudhiṣṭhira, though defeated, impoverished, exiled, and cast off from his own kin, had assembled seven armies—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं नरनारायणौ तौ; कृष्णार्जुनौ वदतः नारदस्य। अहं द्रष्टा ब्रह्मलोके सदा इति; तदा नाशंसे विजयाय सञ्जय ॥११७॥
yadā aśrauṣaṁ nara-nārāyaṇau tau; kṛṣṇārjunau vadataḥ nāradasya. ahaṁ draṣṭā brahma-loke sadā iti; tadā nāśaṁse vijayāya sañjaya ॥117॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; नर-नारायणौ (nara-nārāyaṇau) - Nara and Nārāyaṇa; तौ (tau) - those two; कृष्ण-अर्जुनौ (kṛṣṇa-arjunau) - Kṛṣṇa and Arjuna; वदतः (vadataḥ) - being said; नारदस्य (nāradasya) - by Nārada. अहम् (aham) - I; द्रष्टा (draṣṭā) - have seen; ब्रह्मलोके (brahma-loke) - in Brahmā's world; सदा (sadā) - always; इति (iti) - thus; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard Nārada say that Kṛṣṇa and Arjuna are Nara and Nārāyaṇa, whom he always sees in Brahmā’s world—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं माधवं वासुदेवं; सर्वात्मना पाण्डवार्थे निविष्टम्। यस्य इमां गां विक्रमम् एकम् आहु; तदा नाशंसे विजयाय सञ्जय ॥११८॥
yadā aśrauṣaṁ mādhavaṁ vāsudevaṁ; sarvātmanā pāṇḍavārthe niviṣṭam. yasya imāṁ gāṁ vikramam ekam āhuḥ; tadā nāśaṁse vijayāya sañjaya ॥118॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; माधवम् (mādhavam) - Mādhava; वासुदेवम् (vāsudevam) - Vāsudeva (Kṛṣṇa); सर्वात्मना (sarvātmanā) - with his whole being; पाण्डव-अर्थे (pāṇḍava-arthe) - for the cause of the Pāṇḍavas; निविष्टम् (niviṣṭam) - fully engaged. यस्य (yasya) - whose; इमाम् (imām) - this; गां (gāṁ) - earth; विक्रमम् (vikramam) - stride; एकम् (ekam) - single; आहुः (āhuḥ) - they declare; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Mādhava Vāsudeva had wholly committed himself to the cause of the Pāṇḍavas, he whose single stride is said to encompass the earth—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं कर्ण-दुर्योधनाभ्यां; बुद्धिं कृतां निग्रहे केशवस्य। तं च आत्मानं बहुधा दर्शयानं; तदा नाशंसे विजयाय सञ्जय ॥११९॥
yadā aśrauṣaṁ karṇa-duryodhanābhyāṁ; buddhiṁ kṛtāṁ nigrahe keśavasya. taṁ ca ātmānaṁ bahudhā darśayānaṁ; tadā nāśaṁse vijayāya sañjaya ॥119॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; कर्ण-दुर्योधनाभ्याम् (karṇa-duryodhanābhyām) - by Karṇa and Duryodhana; बुद्धिम् (buddhim) - a plan; कृताम् (kṛtām) - made; निग्रहे (nigrahe) - to restrain; केशवस्य (keśavasya) - of Keśava (Kṛṣṇa). तम् (tam) - him; च (ca) - and; आत्मानम् (ātmānam) - himself; बहुधा (bahudhā) - in many forms; दर्शयानम् (darśayānam) - revealing; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Karṇa and Duryodhana planned to bind Keśava, and he revealed himself in many forms—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं वासुदेवे प्रयाते; रथस्य एकाम् अग्रतः तिष्ठमानाम्। आर्तां पृथां सान्त्वितां केशवेन; तदा नाशंसे विजयाय सञ्जय ॥१२०॥
yadā aśrauṣaṁ vāsudeve prayāte; rathasya ekām agrataḥ tiṣṭhamānām. ārtāṁ pṛthāṁ sāntvitāṁ keśavena; tadā nāśaṁse vijayāya sañjaya ॥120॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; वासुदेवे (vāsudeve) - when Vāsudeva; प्रयाते (prayāte) - had departed; रथस्य (rathasya) - of the chariot; एकाम् (ekām) - alone; अग्रतः (agrataḥ) - in front; तिष्ठमानाम् (tiṣṭhamānām) - standing; आर्ताम् (ārtām) - distressed; पृथाम् (pṛthām) - Pṛthā (Kuntī); सान्त्विताम् (sāntvitām) - being consoled; केशवेन (keśavena) - by Keśava; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that as Vāsudeva departed, Pṛthā, distressed, stood alone before his chariot and was consoled by Keśava—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं मन्त्रिणं वासुदेवं; तथा भीष्मं शान्तनवं च तेषाम्। भारद्वाजं च आऽशिषः अनुब्रुवाणं; तदा नाशंसे विजयाय सञ्जय ॥१२१॥
yadā aśrauṣaṁ mantriṇaṁ vāsudevaṁ; tathā bhīṣmaṁ śāntanavaṁ ca teṣām. bhāradvājaṁ ca āśiṣaḥ anubruvāṇaṁ; tadā nāśaṁse vijayāya sañjaya ॥121॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; मन्त्रिणम् (mantriṇam) - the counsellor; वासुदेवम् (vāsudevam) - Vāsudeva; तथा (tathā) - likewise; भीष्मम् (bhīṣmam) - Bhīṣma; शान्तनवम् (śāntanavam) - son of Śāntanu; च (ca) - and; तेषाम् (teṣām) - of them; भारद्वाजम् (bhāradvājam) - (Droṇa) son of Bharadvāja; च (ca) - and; आऽशिषः (āśiṣaḥ) - blessings; अनुब्रुवाणम् (anubruvāṇam) - uttering; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard Vāsudeva as counsellor, Bhīṣma son of Śāntanu, and Bharadvāja’s son bestowing blessings upon them—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं कर्ण उवाच भीष्मं; न अहं योत्स्ये युध्यमाने त्वयि इति। हित्वा सेनाम् अपचक्राम चैव; तदा नाशंसे विजयाय सञ्जय ॥१२२॥
yadā aśrauṣaṁ karṇa uvāca bhīṣmaṁ; na ahaṁ yotsye yudhyamāne tvayi iti. hitvā senām apacakrāma ca eva; tadā nāśaṁse vijayāya sañjaya ॥122॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; कर्णः (karṇaḥ) - Karṇa; उवाच (uvāca) - said; भीष्मम् (bhīṣmam) - to Bhīṣma; न (na) - not; अहम् (aham) - I; योत्स्ये (yotsye) - will fight; युध्यमाने (yudhyamāne) - while fighting; त्वयि (tvayi) - you; इति (iti) - thus. हित्वा (hitvā) - abandoning; सेनाम् (senām) - the army; अपचक्राम (apacakrāma) - withdrew; च (ca) - and; एव (eva) - indeed; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard Karṇa say to Bhīṣma, “I shall not fight while you are in battle,” and then abandon the army and withdraw—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं वासुदेव-अर्जुनौ तौ; तथा धनुः गाण्डिवम् अप्रमेयम्। त्रीणि उग्रवीर्याणि समागतानि; तदा नाशंसे विजयाय सञ्जय ॥१२३॥
yadā aśrauṣaṁ vāsudeva-arjunau tau; tathā dhanuḥ gāṇḍivam aprameyam. trīṇi ugra-vīryāṇi samāgatāni; tadā nāśaṁse vijayāya sañjaya ॥123॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; वासुदेव-अर्जुनौ (vāsudeva-arjunau) - Vāsudeva and Arjuna; तौ (tau) - those two; तथा (tathā) - and; धनुः (dhanuḥ) - the bow; गाण्डिवम् (gāṇḍivam) - Gāṇḍīva; अप्रमेयम् (aprameyam) - immeasurable; त्रीणि (trīṇi) - three; उग्र-वीर्याणि (ugra-vīryāṇi) - fierce powers; समागतानि (samāgatāni) - united; तदा (tadā) - then; न अशंसे (na aśaṁse); विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that the three fierce powers—Vāsudeva, Arjuna, and the immeasurable bow Gāṇḍīva—had come together—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं कश्मलेन अभिपन्ने; रथ-उपस्थे सीदमाने अर्जुने वै। कृष्णं लोकान् दर्शयानं शरीरे; तदा नाशंसे विजयाय सञ्जय ॥१२४॥
yadā aśrauṣaṁ kaśmalena abhipanne; ratha-upasthe sīdamāne arjune vai. kṛṣṇaṁ lokān darśayānaṁ śarīre; tadā nāśaṁse vijayāya sañjaya ॥124॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; कश्मलेन (kaśmalena) - by dejection; अभिपन्ने (abhipanne) - overcome; रथ-उपस्थे (ratha-upasthe) - on the chariot seat; सीदमाने (sīdamāne) - collapsing; अर्जुने (arjune) - Arjuna; वै (vai) - indeed; कृष्णम् (kṛṣṇam) - Kṛṣṇa; लोकान् (lokān) - the worlds; दर्शयानम् (darśayānam) - revealing; शरीरे (śarīre) - in his body; तदा (tadā) - then; न अशंसे (na aśaṁse); विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Arjuna, overcome with dejection, had collapsed on the chariot seat, and Kṛṣṇa revealed the worlds within his own body—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं भीष्मम् अमित्रकर्शनं; निघ्नन्तम् आजावयुतं रथानाम्। नैषां कश्चित् वध्यते दृश्य-रूपः; तदा नाशंसे विजयाय सञ्जय ॥१२५॥
yadā aśrauṣaṁ bhīṣmam amittra-karśanam; nighnantam ājāva-yutaṁ rathānām. naiṣāṁ kaścit vadhyate dṛśya-rūpaḥ; tadā nāśaṁse vijayāya sañjaya ॥125॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; भीष्मम् (bhīṣmam) - Bhīṣma; अमित्र-कर्शनम् (amitra-karśanam) - the scourge of enemies; निघ्नन्तम् (nighnantam) - slaying; आजाव-युतम् (ājāva-yutam) - equipped with banners; रथानाम् (rathānām) - of chariots; नैषाम् (naiṣām) - of them; कश्चित् (kaścit) - anyone; वध्यते (vadhyate) - could be slain; दृश्य-रूपः (dṛśya-rūpaḥ) - visibly present; तदा (tadā) - then; न अशंसे (na aśaṁse); विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that Bhīṣma, the scourge of enemies, was slaying chariot warriors with banners and none among them, though visible, could be struck down—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं भीष्मम् अत्यन्त-शूरं; हतं पार्थेन आहवेषु अप्रधृष्यम्। शिखण्डिनं पुरतः स्थापयित्वा; तदा नाशंसे विजयाय सञ्जय ॥१२६॥
yadā aśrauṣaṁ bhīṣmam atyanta-śūraṁ; hataṁ pārthena āhaveṣu apradhṛṣyam. śikhaṇḍinaṁ purataḥ sthāpayitvā; tadā nāśaṁse vijayāya sañjaya ॥126॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; भीष्मम् (bhīṣmam) - Bhīṣma; अत्यन्त-शूरम् (atyanta-śūram) - supremely heroic; हतम् (hatam) - slain; पार्थेन (pārthena) - by Pārtha (Arjuna); आहवेषु (āhaveṣu) - in battle; अप्रधृष्यम् (apradhṛṣyam) - invincible; शिखण्डिनम् (śikhaṇḍinam) - Śikhaṇḍin; पुरतः (purataḥ) - in front; स्थापयित्वा (sthāpayitvā) - placing; तदा (tadā) - then; न अशंसे (na aśaṁse) - I did not hope; विजयाय (vijayāya) - for victory; सञ्जय (sañjaya) - O Sañjaya.]
When I heard that the supremely heroic and invincible Bhīṣma was slain by Arjuna in battle, placing Śikhaṇḍin before him—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं शरतल्पे शयानं; वृद्धं वीरं सादितं चित्रपुङ्खैः। भीष्मं कृत्वा सोमकान् अल्पशेषान्; तदा नाशंसे विजयाय सञ्जय ॥१२७॥
yadā aśrauṣaṁ śara-talpe śayānaṁ; vṛddhaṁ vīraṁ sāditaṁ citra-puṅkhaiḥ. bhīṣmaṁ kṛtvā somakān alpa-śeṣān; tadā nāśaṁse vijayāya sañjaya ॥127॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; शरतल्पे (śara-talpe) - on a bed of arrows; शयानम् (śayānam) - lying; वृद्धम् (vṛddham) - aged; वीरम् (vīram) - warrior; सादितम् (sāditam) - struck down; चित्रपुङ्खैः (citra-puṅkhaiḥ) - with beautifully feathered (arrows); भीष्मम् (bhīṣmam) - Bhīṣma; कृत्वा (kṛtvā) - having rendered; सोमकान् (somakān) - the Somakas (allied warriors); अल्प-शेषान् (alpa-śeṣān) - with few remaining; तदा (tadā) - then; न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that the aged and valiant Bhīṣma, lying on a bed of arrows, had been struck down with ornate shafts and had left only a few of the Somakas remaining—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं शान्तनवे शयाने; पानीयार्थे चोदितेन अर्जुनेन। भूमिं भित्त्वा तर्पितं तत्र भीष्मं; तदा नाशंसे विजयाय सञ्जय ॥१२८॥
yadā aśrauṣaṁ śāntanave śayāne; pānīya-arthe coditena arjunena. bhūmiṁ bhittvā tarpitaṁ tatra bhīṣmaṁ; tadā nāśaṁse vijayāya sañjaya ॥128॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; शान्तनवे (śāntanave) - to the son of Śāntanu; शयाने (śayāne) - lying (down); पानीयार्थे (pānīyārthe) - for water; चोदितेन (coditena) - prompted; अर्जुनेन (arjunena) - by Arjuna; भूमिम् (bhūmim) - the earth; भित्त्वा (bhittvā) - having pierced; तर्पितम् (tarpitam) - satisfied (his thirst); तत्र (tatra) - there; भीष्मम् (bhīṣmam) - Bhīṣma; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Bhīṣma, lying on the ground, had his thirst quenched by Arjuna piercing the earth to bring forth water—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं शुक्र-सूर्यौ च युक्तौ; कौन्तेयानाम् अनुलोमौ जयाय। नित्यं च अस्मान् श्वापदाः व्याभषन्त; तदा नाशंसे विजयाय सञ्जय ॥१२९॥
yadā aśrauṣaṁ śukra-sūryau ca yuktau; kaunteyānām anulomau jayāya. nityaṁ ca asmān śvāpadāḥ vyābhaṣanta; tadā nāśaṁse vijayāya sañjaya ॥129॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; शुक्र-सूर्यौ (śukra-sūryau) - Venus and the Sun; च (ca) - and; युक्तौ (yuktau) - aligned; कौन्तेयानाम् (kaunteyānām) - of the sons of Kuntī; अनुलोमौ (anulomau) - favorable; जयाय (jayāya) - for victory; नित्यं (nityaṁ) - constantly; च (ca) - and; अस्मान् (asmān) - us; श्वापदाः (śvāpadāḥ) - beasts of prey; व्याभषन्त (vyābhaṣanta) - howled around; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Venus and the Sun were aligned favorably for the sons of Kuntī, and beasts of prey constantly howled around us—then, O Sañjaya, I no longer hoped for victory.
यदा द्रोणः विविधान् अस्त्रमार्गान्; विदर्शयन् समरे चित्रयोधी। न पाण्डवान् श्रेष्ठतमान् निहन्ति; तदा नाशंसे विजयाय सञ्जय ॥१३०॥
yadā droṇaḥ vividhān astra-mārgān; vidarśayan samare citra-yodhī. na pāṇḍavān śreṣṭhatamān nihanti; tadā nāśaṁse vijayāya sañjaya ॥130॥
[यदा (yadā) - when; द्रोणः (droṇaḥ) - Droṇa; विविधान् (vividhān) - various; अस्त्रमार्गान् (astra-mārgān) - weapon-techniques; विदर्शयन् (vidarśayan) - demonstrating; समरे (samare) - in battle; चित्रयोधी (citra-yodhī) - the brilliant warrior; न (na) - not; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; श्रेष्ठतमान् (śreṣṭhatamān) - the foremost; निहन्ति (nihanti) - slays; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When Droṇa, the brilliant warrior, displayed many kinds of weapon techniques in battle, yet did not slay the foremost among the Pāṇḍavas—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं च अस्मदीयान् महारथान्; व्यवस्थितान् अर्जुनस्य अन्तकाय। संशप्तकान् निहतान् अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३१॥
yadā aśrauṣaṁ ca asmadīyān mahārathān; vyavasthitān arjunasya antakāya. saṁśaptakān nihatān arjunena; tadā nāśaṁse vijayāya sañjaya ॥131॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; च (ca) - also; अस्मदीयान् (asmadīyān) - of our side; महारथान् (mahārathān) - great warriors; व्यवस्थितान् (vyavasthitān) - stationed; अर्जुनस्य (arjunasya) - for Arjuna’s; अन्तकाय (antakāya) - destruction; संशप्तकान् (saṁśaptakān) - the sworn fighters; निहतान् (nihatān) - slain; अर्जुनेन (arjunena) - by Arjuna; तदा (tadā) - then; न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that our mighty warriors, the Saṁśaptakas, who had vowed to kill Arjuna, were slain by him—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं व्यूहम् अभेद्यम् अन्यैः; भारद्वाजेन आत्त-शस्त्रेण गुप्तम्। भित्त्वा सौभद्रं वीरम् एकं प्रविष्टं; तदा नाशंसे विजयाय सञ्जय ॥१३२॥
yadā aśrauṣaṁ vyūham abhedyam anyaiḥ; bhāradvājena ātta-śastreṇa guptam. bhittvā saubhadraṁ vīram ekaṁ praviṣṭaṁ; tadā nāśaṁse vijayāya sañjaya ॥132॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; व्यूहम् (vyūham) - the formation; अभेद्यम् (abhedyam) - impenetrable; अन्यैः (anyaiḥ) - by others; भारद्वाजेन (bhāradvājena) - by Bhāradvāja (Droṇa); आत्त-शस्त्रेण (ātta-śastreṇa) - armed; गुप्तम् (guptam) - guarded; भित्त्वा (bhittvā) - having broken; सौभद्रं (saubhadraṁ) - son of Subhadrā (Abhimanyu); वीरम् (vīram) - the hero; एकम् (ekam) - alone; प्रविष्टम् (praviṣṭam) - entered; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Abhimanyu, the heroic son of Subhadrā, alone entered the impenetrable formation guarded by Droṇa, which others could not breach—then, O Sañjaya, I no longer hoped for victory.
यदा अभिमन्युं परिवार्य बालं; सर्वे हत्वा हृष्ट-रूपा बभूवुः। महारथाः पार्थम् अशक्नुवन्त; तदा नाशंसे विजयाय सञ्जय ॥१३३॥
yadā abhimanyuṁ parivārya bālaṁ; sarve hatvā hṛṣṭa-rūpā babhūvuḥ. mahārathāḥ pārtham aśaknuvanta; tadā nāśaṁse vijayāya sañjaya ॥133॥
[यदा (yadā) - when; अभिमन्यम् (abhimanyum) - Abhimanyu; परिवार्य (parivārya) - surrounding; बालम् (bālam) - the boy; सर्वे (sarve) - all; हत्वा (hatvā) - having slain; हृष्ट-रूपाः (hṛṣṭa-rūpāḥ) - appeared joyous; बभूवुः (babhūvuḥ) - became; महारथाः (mahārathāḥ) - great warriors; पार्थम् (pārtham) - the son of Pṛthā (Arjuna); अशक्नुवन्त (aśaknuvanta) - were unable (to face); तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that all the great warriors surrounded and slew the young Abhimanyu and rejoiced, but could not face Pārtha—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं अभिमन्युं निहत्य; हर्षात् मूढान् क्रोशतः धार्तराष्ट्रान्। क्रोधं मुक्तं सैन्धवे च अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३४॥
yadā aśrauṣaṁ abhimanyuṁ nihatya; harṣāt mūḍhān krośataḥ dhārtarāṣṭrān. krodhaṁ muktaṁ saindhave ca arjunena; tadā nāśaṁse vijayāya sañjaya ॥134॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; अभिमन्यम् (abhimanyum) - Abhimanyu; निहत्य (nihatya) - having slain; हर्षात् (harṣāt) - in delight; मूढान् (mūḍhān) - deluded; क्रोशतः (krośataḥ) - shouting; धार्तराष्ट्रान् (dhārtarāṣṭrān) - sons of Dhṛtarāṣṭra; क्रोधम् (krodham) - wrath; मुक्तम् (muktam) - released; सैन्धवे (saindhave) - upon the Saindhava (Jayadratha); च (ca) - and; अर्जुनेन (arjunena) - by Arjuna; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that after killing Abhimanyu, the deluded sons of Dhṛtarāṣṭra shouted in joy, and Arjuna released his wrath on Jayadratha—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं सैन्धव-अर्थे प्रतिज्ञाम्; प्रतिज्ञाताम् तद्वधाय अर्जुनेन। सत्याम् निस्तीर्णाम् शत्रु-मध्ये च तेन; तदा नाशंसे विजयाय सञ्जय ॥१३५॥
yadā aśrauṣaṁ saindhava-arthe pratijñām; pratijñātām tad-vadhāya arjunena. satyām nistīrṇām śatru-madhye ca tena; tadā nāśaṁse vijayāya sañjaya ॥135॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; सैन्धव-अर्थे (saindhava-arthe) - for the sake of the Saindhava; प्रतिज्ञाम् (pratijñām) - vow; प्रतिज्ञाताम् (pratijñātām) - taken; तद्वधाय (tad-vadhāya) - for his slaying; अर्जुनेन (arjunena) - by Arjuna; सत्याम् (satyām) - true; निस्तीर्णाम् (nistīrṇām) - fulfilled; शत्रु-मध्ये (śatru-madhye) - in the midst of enemies; च (ca) - and; तेन (tena) - by him; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Arjuna had vowed to slay the Saindhava and fulfilled that vow truly in the midst of enemies—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं श्रान्त-हये धनञ्जये; मुक्त्वा हयान् पाययित्वा उपवृत्तान्। पुनः युक्त्वा वासुदेवं प्रयातं; तदा नाशंसे विजयाय सञ्जय ॥१३६॥
yadā aśrauṣaṁ śrānta-haye dhanañjaye; muktvā hayān pāyayitvā upavṛttān. punaḥ yuktvā vāsudevaṁ prayātaṁ; tadā nāśaṁse vijayāya sañjaya ॥136॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; श्रान्त-हये (śrānta-haye) - with exhausted horses; धनञ्जये (dhanañjaye) - in Dhanañjaya (Arjuna); मुक्त्वा (muktvā) - having unyoked; हयान् (hayān) - the horses; पाययित्वा (pāyayitvā) - having given water; उपवृत्तान् (upavṛttān) - turned back (to rest); पुनः (punaḥ) - again; युक्त्वा (yuktvā) - having yoked; वासुदेवं (vāsudevaṁ) - Vāsudeva; प्रयातम् (prayātam) - setting out; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Arjuna, with exhausted horses, had unyoked and watered them, then yoked them again with Vāsudeva and resumed battle—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं वाहनेषु आश्वसत्सु; रथ-उपस्थे तिष्ठता गाण्डिवेन। सर्वान् योधान् वारितान् अर्जुनेन; तदा नाशंसे विजयाय सञ्जय ॥१३७॥
yadā aśrauṣaṁ vāhaneṣu āśvasatsu; ratha-upasthe tiṣṭhatā gāṇḍivena. sarvān yodhān vāritān arjunena; tadā nāśaṁse vijayāya sañjaya ॥137॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; वाहनेषु (vāhaneṣu) - as the animals rested; आश्वसत्सु (āśvasatsu) - recovering; रथ-उपस्थे (ratha-upasthe) - on the chariot seat; तिष्ठता (tiṣṭhatā) - standing; गाण्डिवेन (gāṇḍivena) - with Gāṇḍīva; सर्वान् (sarvān) - all; योधान् (yodhān) - warriors; वारितान् (vāritān) - repelled; अर्जुनेन (arjunena) - by Arjuna; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that even while the steeds were resting, Arjuna, standing on his chariot with Gāṇḍīva, was still repelling all warriors—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं नागबलैः दुरुत्सहं; द्रोण-आनीकं युयुधानं प्रमथ्य। यातं वार्ष्णेयं यत्र तौ कृष्ण-पार्थौ; तदा नाशंसे विजयाय सञ्जय ॥१३८॥
yadā aśrauṣaṁ nāga-balaiḥ durutsahaṁ; droṇa-ānīkaṁ yuyudhānaṁ pramathya. yātaṁ vārṣṇeyaṁ yatra tau kṛṣṇa-pārthau; tadā nāśaṁse vijayāya sañjaya ॥138॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; नागबलैः (nāga-balaiḥ) - with elephant forces; दुरुत्सहम् (durutsaham) - difficult to withstand; द्रोण-आनीकम् (droṇa-ānīkam) - Droṇa’s division; युयुधानम् (yuyudhānam) - Yuyudhāna (Sātyaki); प्रमथ्य (pramathya) - having crushed; यातम् (yātam) - had gone; वार्ष्णेयम् (vārṣṇeyam) - the Vṛṣṇi hero (Sātyaki); यत्र (yatra) - where; तौ (tau) - those two; कृष्ण-पार्थौ (kṛṣṇa-pārthau) - Kṛṣṇa and Pārtha; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Sātyaki had crushed Droṇa’s mighty elephant-guarded division and reached the place where Kṛṣṇa and Arjuna were—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं कर्णम् आसाद्य मुक्तं; वधात् भीमं कुत्सयित्वा वचोभिः। धनुष्कोट्या तुद्य कर्णेन वीरं; तदा नाशंसे विजयाय सञ्जय ॥१३९॥
yadā aśrauṣaṁ karṇam āsādya muktaṁ; vadhāt bhīmaṁ kutsayitvā vacobhiḥ. dhanuṣ-koṭyā tudya karṇena vīraṁ; tadā nāśaṁse vijayāya sañjaya ॥139॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; कर्णम् (karṇam) - Karṇa; आसाद्य (āsādya) - upon approaching; मुक्तम् (muktam) - let go (release); वधात् (vadhāt) - from killing; भीम् (bhīmam) - Bhīma; कुत्सयित्वा (kutsayitvā) - insulting; वचोभिः (vacobhiḥ) - with words; धनुष्कोट्या (dhanuṣ-koṭyā) - with the tip of the bow; तुद्य (tudya) - striking; कर्णेन (karṇena) - by Karṇa; वीरम् (vīram) - the hero; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Karṇa, after insulting Bhīma with harsh words, struck the hero with the tip of his bow yet spared his life—then, O Sañjaya, I no longer hoped for victory.
यदा द्रोणः कृतवर्मा कृपश्च; कर्णः द्रौणिः मद्रराजश्च शूरः। अमर्षयन् सैन्धवं वध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥१४०॥
yadā droṇaḥ kṛtavarmā kṛpaś ca; karṇaḥ drauṇiḥ madrarājaś ca śūraḥ. amarṣayan saindhavaṁ vadhyamānaṁ; tadā nāśaṁse vijayāya sañjaya ॥140॥
[यदा (yadā) - when; द्रोणः (droṇaḥ) - Droṇa; कृतवर्मा (kṛtavarmā) - Kṛtavarmā; कृपः (kṛpaḥ) - Kṛpa; च (ca) - and; कर्णः (karṇaḥ) - Karṇa; द्रौणिः (drauṇiḥ) - son of Droṇa (Aśvatthāma); मद्रराजः (madrarājaḥ) - the king of Madra (Śalya); च (ca) - and; शूरः (śūraḥ) - the warrior; अमर्षयन् (amarṣayan) - were enraged; सैन्धवम् (saindhavam) - the Saindhava (Jayadratha); वध्यमानम् (vadhyamānam) - being slain; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When Droṇa, Kṛtavarmā, Kṛpa, Karṇa, Aśvatthāma, and Śalya the mighty king of Madra all burned with rage as Jayadratha was being slain—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं देवराजेन दत्तां; दिव्यां शक्तिं व्यंसितां माधवेन। घटोत्कचे राक्षसे घोररूपे; तदा नाशंसे विजयाय सञ्जय ॥१४१॥
yadā aśrauṣaṁ devarājena dattāṁ; divyāṁ śaktiṁ vyaṁsitāṁ mādhavena. ghaṭotkace rākṣase ghora-rūpe; tadā nāśaṁse vijayāya sañjaya ॥141॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; देवराजेन (devarājena) - by the king of gods (Indra); दत्ताम् (dattām) - given; दिव्याम् (divyām) - celestial; शक्तिम् (śaktim) - weapon; व्यंसिताम् (vyaṁsitām) - rendered ineffective; माधवेन (mādhavena) - by Mādhava (Kṛṣṇa); घटोत्कचे (ghaṭotkace) - on Ghaṭotkaca; राक्षसे (rākṣase) - the demon; घोर-रूपे (ghora-rūpe) - of terrifying form; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that the divine weapon given by the king of gods was wasted by Mādhava on the terrifying demon Ghaṭotkaca—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं कर्ण-घटोत्कचाभ्याम्; युद्धे मुक्तां सूतपुत्रेण शक्तिम्। यया वध्यः समरे सव्यसाची; तदा नाशंसे विजयाय सञ्जय ॥१४२॥
yadā aśrauṣaṁ karṇa-ghaṭotkacābhyām; yuddhe muktāṁ sūta-putreṇa śaktim. yayā vadhyaḥ samare savyasācī; tadā nāśaṁse vijayāya sañjaya ॥142॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; कर्ण-घटोत्कचाभ्याम् (karṇa-ghaṭotkacābhyām) - between Karṇa and Ghaṭotkaca; युद्धे (yuddhe) - in battle; मुक्ताम् (muktām) - released; सूतपुत्रेण (sūta-putreṇa) - by the son of a charioteer (Karṇa); शक्तिम् (śaktim) - the missile; यया (yayā) - by which; वध्यः (vadhyaḥ) - was to be slain; समरे (samare) - in battle; सव्यसाची (savyasācī) - Savyasācī (Arjuna); तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that the deadly missile, which could have slain Arjuna in battle, was released by Karṇa upon Ghaṭotkaca in their duel—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं द्रोणम् आचार्यम् एकं; धृष्टद्युम्नेन अति-क्रम्य धर्मम्। रथ-उपस्थे प्रायगतं विशस्तं; तदा नाशंसे विजयाय सञ्जय ॥१४३॥
yadā aśrauṣaṁ droṇam ācāryam ekaṁ; dhṛṣṭadyumnena ati-kramya dharmam. ratha-upasthe prāyagataṁ viśastaṁ; tadā nāśaṁse vijayāya sañjaya ॥143॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; द्रोणम् (droṇam) - Droṇa; आचार्यम् (ācāryam) - the teacher; एकम् (ekam) - alone; धृष्टद्युम्नेन (dhṛṣṭadyumnena) - by Dhṛṣṭadyumna; अतिक्रम्य (atikramya) - transgressing; धर्मम् (dharmam) - righteousness; रथ-उपस्थे (ratha-upasthe) - on the chariot seat; प्रायगतम् (prāyagatam) - who had given up (life); विशस्तम् (viśastam) - beheaded; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Droṇa, the lone preceptor, was beheaded by Dhṛṣṭadyumna even after he had given up fighting, in defiance of righteousness—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं द्रौणिना द्वैरथस्थं; माद्रीपुत्रं नकुलं लोकमध्ये। समं युद्धे पाण्डवं युध्यमानं; तदा नाशंसे विजयाय सञ्जय ॥१४४॥
yadā aśrauṣaṁ drauṇinā dvairatha-sthaṁ; mādrī-putraṁ nakulaṁ loka-madhye. samaṁ yuddhe pāṇḍavaṁ yudhyamānaṁ; tadā nāśaṁse vijayāya sañjaya ॥144॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; द्रौणिना (drauṇinā) - by Droṇa’s son (Aśvatthāma); द्वैरथस्थम् (dvairatha-stham) - in single combat; माद्रीपुत्रम् (mādrī-putram) - the son of Mādrī; नकुलम् (nakulam) - Nakula; लोकमध्ये (loka-madhye) - in the midst of people; समम् (samam) - equally; युद्धे (yuddhe) - in battle; पाण्डवम् (pāṇḍavam) - the Pāṇḍava; युध्यमानम् (yudhyamānam) - fighting; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Aśvatthāma engaged Nakula, the son of Mādrī, in equal single combat in the midst of all—then, O Sañjaya, I no longer hoped for victory.
यदा द्रोणे निहते द्रोणपुत्रः; नारायणं दिव्यमस्त्रं विकुर्वन्। नैषां अन्तं गतवान् पाण्डवानां; तदा नाशंसे विजयाय सञ्जय ॥१४५॥
yadā droṇe nihate droṇa-putraḥ; nārāyaṇaṁ divya-astram vikurvan. naiṣāṁ antaṁ gatavān pāṇḍavānāṁ; tadā nāśaṁse vijayāya sañjaya ॥145॥
[यदा (yadā) - when; द्रोणे (droṇe) - Droṇa; निहते (nihate) - having been slain; द्रोणपुत्रः (droṇa-putraḥ) - Droṇa’s son (Aśvatthāma); नारायणम् (nārāyaṇam) - the Nārāyaṇa weapon; दिव्य-अस्त्रम् (divya-astram) - divine missile; विकुर्वन् (vikurvan) - discharging; नैषाम् (naiṣām) - of them (the weapon's effect); अन्तम् (antam) - the end; गतवान् (gatavān) - could not reach; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that after Droṇa's death, his son released the celestial Nārāyaṇa weapon but it failed to destroy the Pāṇḍavas—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं कर्णम् अत्यन्त-शूरं; हतं पार्थेन आहवेषु अप्रधृष्यम्। तस्मिन् भ्रातृणां विग्रहे देवगुह्ये; तदा नाशंसे विजयाय सञ्जय ॥१४६॥
yadā aśrauṣaṁ karṇam atyanta-śūraṁ; hataṁ pārthena āhaveṣu apradhṛṣyam. tasmin bhrātṝṇāṁ vigrahe deva-guhye; tadā nāśaṁse vijayāya sañjaya ॥146॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; कर्णम् (karṇam) - Karṇa; अत्यन्त-शूरम् (atyanta-śūram) - supremely valiant; हतम् (hatam) - slain; पार्थेन (pārthena) - by Pārtha (Arjuna); आहवेषु (āhaveṣu) - in battle; अप्रधृष्यम् (apradhṛṣyam) - unconquerable; तस्मिन् (tasmin) - in that; भ्रातृणाम् (bhrātṝṇām) - of the brothers; विग्रहे (vigrahe) - conflict; देवगुह्ये (deva-guhye) - mysterious to the gods; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Karṇa, supremely valiant and unconquerable in battle, was slain by Arjuna in that god-concealed fraternal war—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं द्रोणपुत्रं कृपं च; दुःशासनं कृतवर्माणम् उग्रम्। युधिष्ठिरं शून्यम् अधर्षयन्तम्; तदा नाशंसे विजयाय सञ्जय ॥१४७॥
yadā aśrauṣaṁ droṇa-putraṁ kṛpaṁ ca; duḥśāsanaṁ kṛtavarmāṇam ugram. yudhiṣṭhiraṁ śūnyam adharṣayantam; tadā nāśaṁse vijayāya sañjaya ॥147॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; द्रोणपुत्रम् (droṇa-putram) - Droṇa’s son (Aśvatthāma); कृपम् (kṛpam) - Kṛpa; च (ca) - and; दुःशासनम् (duḥśāsanam) - Duḥśāsana; कृतवर्माणम् (kṛtavarmāṇam) - Kṛtavarmā; उग्रम् (ugram) - fierce; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhiṣṭhira; शून्यम् (śūnyam) - alone; अधर्षयन्तम् (adharṣayantam) - attacking; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Aśvatthāma, Kṛpa, Duḥśāsana, and the fierce Kṛtavarmā attacked the solitary Yudhiṣṭhira—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं निहतम् मद्रराजं; रणे शूरं धर्मराजेन सूत। सदा सङ्ग्रामे स्पर्धते यः स कृष्णं; तदा नाशंसे विजयाय सञ्जय ॥१४८॥
yadā aśrauṣaṁ nihatam madrarājaṁ; raṇe śūraṁ dharmarājena sūta. sadā saṅgrāme spardhate yaḥ sa kṛṣṇaṁ; tadā nāśaṁse vijayāya sañjaya ॥148॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; निहतम् (nihatam) - slain; मद्रराजम् (madrarājam) - the king of Madra (Śalya); रणे (raṇe) - in battle; शूरम् (śūram) - the hero; धर्मराजेन (dharmarājena) - by Dharmarāja (Yudhiṣṭhira); सूत (sūta) - O charioteer (Sañjaya); सदा (sadā) - always; सङ्ग्रामे (saṅgrāme) - in battle; स्पर्धते (spardhate) - contended; यः (yaḥ) - who; सः (saḥ) - he; कृष्णम् (kṛṣṇam) - with Kṛṣṇa; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya).]
When I heard that Śalya, the brave king of Madra who always contended with Kṛṣṇa in battle, was slain by Yudhiṣṭhira—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं कलह-द्यूत-मूलं; माया-बलं सौबलं पाण्डवेन। हतम् सङ्ग्रामे सहदेवेन पापम्; तदा नाशंसे विजयाय सञ्जय ॥१४९॥
yadā aśrauṣaṁ kalaha-dyūta-mūlaṁ; māyā-balaṁ saubalaṁ pāṇḍavena. hatam saṅgrāme sahadevena pāpam; tadā nāśaṁse vijayāya sañjaya ॥149॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; कलह-द्यूत-मूलम् (kalahadyūtamūlam) - root of quarrel and dice; माया-बलम् (māyā-balam) - skilled in deceit; सौबलम् (saubalam) - the son of Subala (Śakuni); पाण्डवेन (pāṇḍavena) - by the Pāṇḍava; हतम् (hatam) - slain; सङ्ग्रामे (saṅgrāme) - in battle; सहदेवेन (sahadevena) - by Sahadeva; पापम् (pāpam) - the sinful one; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that the deceitful Śakuni, root of the dice game and quarrel, was slain in battle by Sahadeva—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं श्रान्तम् एकं शयानं; ह्रदम् गत्वा स्तम्भयित्वा तत् अम्भः। दुर्योधनं विरथं भग्नदर्पं; तदा नाशंसे विजयाय सञ्जय ॥१५०॥
yadā aśrauṣaṁ śrāntam ekaṁ śayānaṁ; hradam gatvā stambhayitvā tat ambhaḥ. duryodhanaṁ virathaṁ bhagna-darpaṁ; tadā nāśaṁse vijayāya sañjaya ॥150॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; श्रान्तम् (śrāntam) - weary; एकम् (ekam) - alone; शयानम् (śayānam) - lying down; ह्रदम् (hradam) - to a lake; गत्वा (gatvā) - having gone; स्तम्भयित्वा (stambhayitvā) - having stilled; तत् अम्भः (tat ambhaḥ) - that water; दुर्योधनम् (duryodhanam) - Duryodhana; विरथम् (viratham) - without a chariot; भग्न-दर्पम् (bhagna-darpam) - with pride shattered; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that the weary and lone Duryodhana, his pride broken, had gone to a lake, stilled its waters, and lay hidden without his chariot—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं पाण्डवाँस् तिष्ठमानान्; गङ्गा-ह्रदे वासुदेवेन सार्धम्। अमर्षणं धर्षयतः सुतं मे; तदा नाशंसे विजयाय सञ्जय ॥१५१॥
yadā aśrauṣaṁ pāṇḍavāṁs tiṣṭhamānān; gaṅgā-hrade vāsudevena sārdham. amarṣaṇaṁ dharṣayataḥ sutaṁ me; tadā nāśaṁse vijayāya sañjaya ॥151॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; तिष्ठमानान् (tiṣṭhamānān) - standing firm; गङ्गा-ह्रदे (gaṅgā-hrade) - in the Ganga lake; वासुदेवेन (vāsudevena) - with Vāsudeva; सार्धम् (sārdham) - along with; अमर्षणम् (amarṣaṇam) - impatient (wrathful); धर्षयतः (dharṣayataḥ) - assaulting; सुतम् (sutam) - son; मे (me) - my; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that my wrathful son attacked the Pāṇḍavas who stood firm with Vāsudeva in the Ganga lake—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं विविधान् तात मार्गान्; गदायुद्धे मण्डलं सञ्चरन्तम्। मिथ्या हतं वासुदेवस्य बुद्ध्या; तदा नाशंसे विजयाय सञ्जय ॥१५२॥
yadā aśrauṣaṁ vividhān tāta mārgān; gadā-yuddhe maṇḍalaṁ sañcarantam. mithyā hatam vāsudevasya buddhyā; tadā nāśaṁse vijayāya sañjaya ॥152॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; विविधान् (vividhān) - various; तात (tāta) - dear one; मार्गान् (mārgān) - techniques; गदायुद्धे (gadā-yuddhe) - in mace combat; मण्डलम् (maṇḍalam) - circular movement; सञ्चरन्तम् (sañcarantam) - performing; मिथ्या (mithyā) - deceitfully; हतम् (hatam) - slain; वासुदेवस्य (vāsudevasya) - by Vāsudeva’s; बुद्ध्या (buddhyā) - strategy; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that various mace-fighting techniques were displayed in circular motion, and the opponent was slain deceitfully by Vāsudeva’s strategy—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं द्रोणपुत्रादिभिः तैः; हतान् पाञ्चालान् द्रौपदेयान् च सुप्तान्। कृतं बीभत्सम अयशस्यं च कर्म; तदा नाशंसे विजयाय सञ्जय ॥१५३॥
yadā aśrauṣaṁ droṇa-putrādibhiḥ taiḥ; hatān pāñcālān draupadeyān ca suptān. kṛtaṁ bībhatsam ayaśasyaṁ ca karma; tadā nāśaṁse vijayāya sañjaya ॥153॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; द्रोणपुत्रादिभिः (droṇa-putrādibhiḥ) - by Droṇa’s son and others; तैः (taiḥ) - by them; हतान् (hatān) - slain; पाञ्चालान् (pāñcālān) - the Pāñcālas; द्रौपदेयान् (draupadeyān) - the sons of Draupadī; च (ca) - and; सुप्तान् (suptān) - while asleep; कृतम् (kṛtam) - done; बीभत्सम् (bībhatsam) - horrible; अयशस्यम् (ayaśasyam) - disgraceful; कर्म (karma) - act; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Droṇa’s son and others slew the sleeping Pāñcālas and Draupadī’s sons in a ghastly and disgraceful act—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं भीमसेनानुयातेन; अश्वत्थाम्ना परमास्त्रं प्रयुक्तम्। क्रुद्धेन ऐषीकम् अवधीद् येन गर्भं; तदा नाशंसे विजयाय सञ्जय ॥१५४॥
yadā aśrauṣaṁ bhīmasenānuyātena; aśvatthāmnā paramāstram prayuktam. kruddhena aiṣīkam avadhīd yena garbhaṁ; tadā nāśaṁse vijayāya sañjaya ॥154॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; भीमसेन-अनुयातेन (bhīmasena-anuyātena) - followed by Bhīmasena; अश्वत्थाम्ना (aśvatthāmnā) - by Aśvatthāma; परमास्त्रम् (paramāstram) - supreme weapon; प्रयुक्तम् (prayuktam) - discharged; क्रुद्धेन (kruddhena) - in anger; ऐषीकम् (aiṣīkam) - an iron dart; अवधीद् (avadhīd) - struck down; येन (yena) - by which; गर्भम् (garbham) - the fetus; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Aśvatthāma, followed by Bhīma, released the supreme weapon in rage and struck down the womb with an iron dart—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं ब्रह्मशिरः अर्जुनेन; मुक्तं स्वस्ति इति अस्त्रम् अस्त्रेण शान्तम्। अश्वत्थाम्ना मणि-रत्नं च दत्तम्; तदा नाशंसे विजयाय सञ्जय ॥१५५॥
yadā aśrauṣaṁ brahma-śiraḥ arjunena; muktaṁ svasti iti astram astreṇa śāntam. aśvatthāmnā maṇi-ratnaṁ ca dattam; tadā nāśaṁse vijayāya sañjaya ॥155॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; ब्रह्मशिरः (brahma-śiraḥ) - Brahmāstra; अर्जुनेन (arjunena) - by Arjuna; मुक्तम् (muktam) - released; स्वस्ति (svasti) - peace; इति (iti) - saying; अस्त्रम् (astram) - weapon; अस्त्रेण (astreṇa) - by another weapon; शान्तम् (śāntam) - neutralized; अश्वत्थाम्ना (aśvatthāmnā) - by Aśvatthāma; मणि-रत्नम् (maṇi-ratnam) - the jewel; च (ca) - and; दत्तम् (dattam) - given; तदा (tadā); न अशंसे (na aśaṁse); विजयाय (vijayāya); सञ्जय (sañjaya).]
When I heard that Arjuna neutralized the Brahmāstra with another peaceful weapon, and Aśvatthāma gave up his jewel—then, O Sañjaya, I no longer hoped for victory.
यदाश्रौषं द्रोणपुत्रेण गर्भे; वैराट्याया वै पात्यमाने महास्त्रे। द्वैपायनः केशवः द्रोणपुत्रं; परस्परेण अभिशापैः शशाप ॥१५६॥
yadā aśrauṣaṁ droṇa-putreṇa garbhe; vairāṭyāyā vai pātyamāne mahāastre. dvaipāyanaḥ keśavaḥ droṇa-putraṁ; paraspareṇa abhiśāpaiḥ śaśāpa ॥156॥
[यदा (yadā) - when; अश्रौषम् (aśrauṣam) - I heard; द्रोणपुत्रेण (droṇa-putreṇa) - by Droṇa’s son (Aśvatthāma); गर्भे (garbhe) - into the womb; वैराट्यायाः (vairāṭyāyāḥ) - of the princess of Virāṭa (Uttarā); वै (vai) - indeed; पात्यमाने (pātyamāne) - being cast; महास्त्रे (mahāastre) - the great weapon; द्वैपायनः (dvaipāyanaḥ) - Dvaipāyana (Vyāsa); केशवः (keśavaḥ) - Keśava (Kṛṣṇa); द्रोणपुत्रम् (droṇa-putram) - Droṇa’s son; परस्परेण (paraspareṇa) - mutually; अभिशापैः (abhiśāpaiḥ) - with curses; शशाप (śaśāpa) - cursed;]
When I heard that Droṇa’s son hurled the supreme weapon into the womb of the princess of Virāṭa, then Dvaipāyana and Keśava cursed him mutually with imprecations—then, O Sañjaya, I no longer hoped for victory.
शोच्याः गान्धारी पुत्रपौत्रैः विहीना; तथा वध्वः पितृभिः भ्रातृभिः च। कृतं कार्यं दुष्करं पाण्डवेयैः; प्राप्तं राज्यं असपत्नं पुनः तैः ॥१५७॥
śocyāḥ gāndhārī putra-pautraiḥ vihīnā; tathā vadhvaḥ pitṛbhiḥ bhrātṛbhiḥ ca. kṛtaṁ kāryaṁ duṣkaraṁ pāṇḍaveyaiḥ; prāptaṁ rājyaṁ asapatnaṁ punaḥ taiḥ ॥157॥
[शोच्याः (śocyāḥ) - lamentable; गान्धारी (gāndhārī) - Gāndhārī; पुत्रपौत्रैः (putra-pautraiḥ) - of sons and grandsons; विहीना (vihīnā) - deprived; तथा (tathā) - likewise; वध्वः (vadhvaḥ) - the women; पितृभिः (pitṛbhiḥ) - of fathers; भ्रातृभिः (bhrātṛbhiḥ) - of brothers; च (ca) - and; कृतम् (kṛtam) - accomplished; कार्यम् (kāryam) - the task; दुष्करम् (duṣkaram) - extremely difficult; पाण्डवेयैः (pāṇḍaveyaiḥ) - by the sons of Pāṇḍu; प्राप्तम् (prāptam) - attained; राज्यम् (rājyam) - the kingdom; असपत्नम् (asapatnam) - without rival; पुनः (punaḥ) - again; तैः (taiḥ) - by them;]
Gāndhārī, bereft of sons and grandsons, and the wives, deprived of fathers and brothers, are to be pitied. The Pāṇḍavas accomplished their dreadful task and once again attained a kingdom free of rivals.
कष्टं युद्धे दश शेषाः श्रुताः मे; त्रयः अस्माकं पाण्डवानां च सप्त। द्वि-ऊना विंशतिः आहत-अक्षौहिणीनां; तस्मिन् संग्रामे विग्रहे क्षत्रियाणाम् ॥१५८॥
kaṣṭaṁ yuddhe daśa śeṣāḥ śrutāḥ me; trayaḥ asmākaṁ pāṇḍavānāṁ ca sapta. dvi-ūnā viṁśatiḥ āhata-akṣauhiṇīnām; tasmin saṅgrāme vigrahe kṣatriyāṇām ॥158॥
[कष्टम् (kaṣṭam) - dreadful; युद्धे (yuddhe) - in battle; दश (daśa) - ten; शेषाः (śeṣāḥ) - survivors; श्रुताः (śrutāḥ) - heard of; मे (me) - by me; त्रयः (trayaḥ) - three; अस्माकम् (asmākam) - of ours; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; च (ca) - and; सप्त (sapta) - seven; द्वि-ऊना (dvi-ūnā) - two less than; विंशतिः (viṁśatiḥ) - twenty; आहत-अक्षौहिणीनाम् (āhata-akṣauhiṇīnām) - of shattered divisions; तस्मिन् (tasmin) - in that; संग्रामे (saṅgrāme) - war; विग्रहे (vigrahe) - conflict; क्षत्रियाणाम् (kṣatriyāṇām) - of warriors;]
Terrible indeed was the war, for only ten survived—three of ours and seven of the Pāṇḍavas. Eighteen full armies were destroyed in that conflict among the kṣatriyas.
तमसा तु अभ्यवस्तीर्णो; मोहः आविशतीव माम्। सञ्ज्ञां न उपलभे सूत; मनः विह्वलतीव मे ॥१५९॥
tamasā tu abhyavastīrṇo; mohaḥ āviśatīva mām. sañjñāṁ na upalabhe sūta; manaḥ vihvalatīva me ॥159॥
[तमसा (tamasā) - by darkness; तु (tu) - indeed; अभ्यवस्तीर्णः (abhyavastīrṇaḥ) - covered over; मोहः (mohaḥ) - delusion; आविशतीव (āviśatīva) - seems to enter; माम् (mām) - me; सञ्ज्ञाम् (sañjñām) - consciousness; न (na) - not; उपलभे (upalabhe) - do I find; सूत (sūta) - O charioteer; मनः (manaḥ) - mind; विह्वलतीव (vihvalatīva) - seems agitated; मे (me) - my;]
Darkness seems to envelop me, delusion overtakes my heart. I cannot grasp awareness, O charioteer—my mind is as though distraught.
इति उक्त्वा धृतराष्ट्रः अथ; विलप्य बहु-दुःखितः। मूर्च्छितः पुनः आश्वस्तः; सञ्जयं वाक्यम् अब्रवीत् ॥१६०॥
iti uktvā dhṛtarāṣṭraḥ atha; vilapya bahu-duḥkhitaḥ. mūrcchitaḥ punaḥ āśvastaḥ; sañjayaṁ vākyam abravīt ॥160॥
[इति (iti) - thus; उक्त्वा (uktvā) - having spoken; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; अथ (atha) - then; विलप्य (vilapya) - lamenting; बहु-दुःखितः (bahu-duḥkhitaḥ) - deeply distressed; मूर्च्छितः (mūrcchitaḥ) - fainted; पुनः (punaḥ) - again; आश्वस्तः (āśvastaḥ) - revived; सञ्जयम् (sañjayam) - to Sañjaya; वाक्यम् (vākyam) - words; अब्रवीत् (abravīt) - spoke;]
Thus spoke Dhṛtarāṣṭra, then grieving bitterly he fainted. Regaining consciousness, he again addressed Sañjaya with these words.
सञ्जय एवम् गते प्राणान् त्यक्तुम् इच्छामि मा चिरम्। स्तोकम् हि अपि न पश्यामि फलम् जीवित-धारणे ॥१६१॥
sañjaya evaṁ gate prāṇān tyaktum icchāmi mā ciram. stokam hi api na paśyāmi phalam jīvita-dhāraṇe ॥161॥
[सञ्जय (sañjaya) - O Sañjaya; एवम् (evam) - thus; गते (gate) - having come to pass; प्राणान् (prāṇān) - life-breaths; त्यक्तुम् (tyaktum) - to give up; इच्छामि (icchāmi) - I desire; मा (mā) - not; चिरम् (ciram) - long (delay); स्तोकम् (stokam) - even a little; हि (hi) - indeed; अपि (api) - even; न (na) - not; पश्यामि (paśyāmi) - I see; फलम् (phalam) - fruit; जीवित-धारणे (jīvita-dhāraṇe) - in sustaining life;]
O Sañjaya, since things have come to this, I no longer wish to live—do not delay. I see not even the slightest purpose in holding on to life.
तं तथा वादिनं दीनं विलपन्तं महीपतिम्। गावल्गणिः इदं धीमान् महार्थं वाक्यम् अब्रवीत् ॥१६२॥
taṁ tathā vādinam dīnaṁ vilapantaṁ mahī-patim. gāvalgaṇiḥ idaṁ dhīmān mahārtham vākyam abravīt ॥162॥
[तं (tam) - him; तथा (tathā) - thus; वादिनम् (vādinam) - speaking; दीनम् (dīnam) - sorrowful; विलपन्तम् (vilapantam) - lamenting; महीपतिम् (mahīpatim) - the king; गावल्गणिः (gāvalgaṇiḥ) - Gāvalgaṇi (Sañjaya); इदं (idaṁ) - this; धीमान् (dhīmān) - wise; महार्थम् (mahārtham) - of great import; वाक्यम् (vākyam) - words; अब्रवीत् (abravīt) - spoke;]
Seeing the sorrowful king thus lamenting and speaking in distress, the wise Gāvalgaṇi (Sañjaya) spoke these weighty words.
श्रुतवान् असि वै राज्ञो महोत्साहान् महाबलान्। द्वैपायनस्य वदतः नारदस्य च धीमतः ॥१६३॥
śrutavān asi vai rājño mahotsāhān mahābalān. dvaipāyanasya vadataḥ nāradasya ca dhīmataḥ ॥163॥
[श्रुतवान् (śrutavān) - you have heard; असि (asi) - are; वै (vai) - indeed; राज्ञः (rājñaḥ) - of kings; महोत्साहान् (mahotsāhān) - greatly spirited; महाबलान् (mahābalān) - of great strength; द्वैपायनस्य (dvaipāyanasya) - of Dvaipāyana (Vyāsa); वदतः (vadataḥ) - speaking; नारदस्य (nāradasya) - of Nārada; च (ca) - and; धीमतः (dhīmataḥ) - the wise;]
You have indeed heard of the mighty and spirited kings, as spoken of by the wise Dvaipāyana and Nārada.
महत्सु राजवंशेषु गुणैः समुदितेषु च। जातान् दिव्यास्त्रविदुषः शक्र-प्रतिम-तेजसः ॥१६४॥
mahatsu rāja-vaṁśeṣu guṇaiḥ samuditeṣu ca. jātān divya-astra-viduṣaḥ śakra-pratima-tejasaḥ ॥164॥
[महत्सु (mahatsu) - among the great; राजवंशेषु (rāja-vaṁśeṣu) - royal lineages; गुणैः (guṇaiḥ) - with virtues; समुदितेषु (samuditeṣu) - endowed; च (ca) - and; जातान् (jātān) - born; दिव्य-अस्त्र-विदुषः (divya-astra-viduṣaḥ) - skilled in divine weapons; शक्र-प्रतिम-तेजसः (śakra-pratima-tejasaḥ) - of brilliance equal to Indra;]
In those great royal lineages, born with virtues and mastery over divine weapons, were warriors of radiance equal to Indra.
धर्मेण पृथिवीं जित्वा यज्ञैः इष्ट्वा आप्त-दक्षिणैः। अस्मिन् लोके यशः प्राप्य ततः काल-वशं गताः ॥१६५॥
dharmeṇa pṛthivīṁ jitvā yajñaiḥ iṣṭvā āpta-dakṣiṇaiḥ. asmin loke yaśaḥ prāpya tataḥ kāla-vaśaṁ gatāḥ ॥165॥
[धर्मेण (dharmeṇa) - by righteousness; पृथिवीम् (pṛthivīm) - the earth; जित्वा (jitvā) - having conquered; यज्ञैः (yajñaiḥ) - with sacrifices; इष्ट्वा (iṣṭvā) - having performed; आप्त-दक्षिणैः (āpta-dakṣiṇaiḥ) - with well-given offerings; अस्मिन् (asmin) - in this; लोके (loke) - world; यशः (yaśaḥ) - fame; प्राप्य (prāpya) - having attained; ततः (tataḥ) - then; काल-वशम् (kāla-vaśam) - under the power of time; गताः (gatāḥ) - they went;]
Having righteously conquered the earth and performed duly-offered sacrifices, they attained glory in this world and then submitted to the power of Time.
वैन्यं महारथं वीरं सृञ्जयं जयतां वरम्। सुहोत्रं रन्तिदेवं च कक्षीवन्तं तथा औशिजम् ॥१६६॥
vainyaṁ mahārathaṁ vīraṁ sṛñjayaṁ jayatāṁ varam. suhotraṁ rantidevaṁ ca kakṣīvantaṁ tathā auśijam ॥166॥
[वैन्यम् (vainyam) - Vainya; महारथम् (mahāratham) - a great charioteer; वीरम् (vīram) - hero; सृञ्जयम् (sṛñjayam) - Sṛñjaya; जयतां (jayatām) - among the victorious; वरम् (varam) - the best; सुहोत्रम् (suhotram) - Suhotra; रन्तिदेवं (rantidevaṁ) - Rantideva; च (ca) - and; कक्षीवन्तम् (kakṣīvantam) - Kakṣīvanta; तथा (tathā) - likewise; औशिजम् (auśijam) - the son of Uśij (or of the Uśīnara line);]
Vainya, the mighty charioteer; Sṛñjaya, best among the victorious; Suhotra, Rantideva, Kakṣīvanta, and Auśija—all these heroic kings.
बाह्लीकं दमनं शैब्यं शर्यातिम अजितं जितम्। विश्वामित्रम् अमित्रघ्नम् अम्बरीषं महाबलम् ॥१६७॥
bāhlīkaṁ damanaṁ śaibyaṁ śaryātim ajitaṁ jitam. viśvāmitram amitra-ghnam ambarīṣaṁ mahā-balam ॥167॥
[बाह्लीकम् (bāhlīkam) - Bāhlīka; दमनम् (damanam) - Damana; शैब्यम् (śaibyam) - Śaibya; शर्यातिम् (śaryātim) - Śaryāti; अजितम् (ajitam) - Ajita; जितम् (jitam) - who became conqueror; विश्वामित्रम् (viśvāmitram) - Viśvāmitra; अमित्रघ्नम् (amitra-ghnam) - destroyer of foes; अम्बरीषम् (ambarīṣam) - Ambarīṣa; महाबलम् (mahā-balam) - of great might;]
Bāhlīka, Damana, Śaibya, Śaryāti who overcame defeat; Viśvāmitra, the slayer of foes; Ambarīṣa of great strength—
मरुत्तं मनुम् इक्ष्वाकुं गयं भरतमेव च। रामं दाशरथिं चैव शशबिन्दुं भगीरथम् ॥१६८॥
maruttaṁ manum ikṣvākuṁ gayaṁ bharatam eva ca. rāmaṁ dāśarathiṁ caiva śaśabinduṁ bhagīratham ॥168॥
[मरुत्तम् (maruttam) - Marutta; मनुम् (manum) - Manu; इक्ष्वाकुम् (ikṣvākuṁ) - Ikṣvāku; गयम् (gayaṁ) - Gaya; भरतम् (bharatam) - Bharata; एव (eva) - indeed; च (ca) - and; रामम् (rāmam) - Rāma; दाशरथिम् (dāśarathim) - son of Daśaratha; चैव (ca eva) - and also; शशबिन्दुम् (śaśabinduṁ) - Śaśabindu; भगीरथम् (bhagīratham) - Bhagīratha;]
Marutta, Manu, Ikṣvāku, Gaya, and Bharata; also Rāma, the son of Daśaratha; Śaśabindu and Bhagīratha—
ययातिं शुभकर्माणं देवैः यः याजितः स्वयम्। चैत्य-यूपाङ्किता भूमिः यस्य इयम् सवनाकरा ॥१६९॥
yayātiṁ śubha-karmāṇaṁ devaiḥ yaḥ yājitaḥ svayam. caitya-yūpāṅkitā bhūmiḥ yasya iyam savanā-karā ॥169॥
[ययातिम् (yayātim) - Yayāti; शुभकर्माणम् (śubha-karmāṇam) - of auspicious deeds; देवैः (devaiḥ) - by the gods; यः (yaḥ) - who; याजितः (yājitaḥ) - was caused to perform sacrifice; स्वयम् (svayam) - themselves; चैत्य-यूप-अङ्किता (caitya-yūpa-aṅkitā) - marked with sacrificial posts; भूमिः (bhūmiḥ) - the earth; यस्य (yasya) - whose; इयम् (iyam) - this; सवन-आकरा (savana-ākarā) - filled with sacrificial rites;]
Yayāti, performer of noble deeds, whom even the gods had made to conduct sacrifices themselves—his was this earth, marked with sacrificial posts and filled with sacred rites.
इति राज्ञां चतुर्विंशत् नारदेन सुरर्षिणा। पुत्रशोक-अभितप्ताय पुरा शैब्याय कीर्तिताः ॥१७०॥
iti rājñāṁ catur-viṁśat nāradena surarṣiṇā. putra-śoka-abhi-taptāya purā śaibyāya kīrtitāḥ ॥170॥
[इति (iti) - thus; राज्ञाम् (rājñām) - of kings; चतुर्विंशत् (caturviṁśat) - twenty-four; नारदेन (nāradena) - by Nārada; सुरर्षिणा (surarṣiṇā) - the sage of the gods; पुत्रशोक (putra-śoka) - grief of son; अभितप्ताय (abhi-taptāya) - tormented by; पुरा (purā) - long ago; शैब्याय (śaibyāya) - to Śaibya; कीर्तिताः (kīrtitāḥ) - were recounted;]
Thus were twenty-four illustrious kings once recounted by the divine sage Nārada to King Śaibya, who was tormented by grief over his son.
तेभ्यः च अन्ये गताः पूर्वं; राजानः बलवत्-तराः। महारथाः महात्मानः; सर्वैः समुदिताः गुणैः ॥१७१॥
tebhyaś ca anye gatāḥ pūrvaṁ; rājānaḥ balavat-tarāḥ. mahārathāḥ mahātmānaḥ; sarvaiḥ samuditāḥ guṇaiḥ ॥171॥
[तेभ्यः (tebhyaḥ) - than those; च (ca) - and; अन्ये (anye) - others; गताः (gatāḥ) - have passed; पूर्वम् (pūrvam) - before; राजानः (rājānaḥ) - kings; बलवत्-तराः (balavat-tarāḥ) - even mightier; महारथाः (mahārathāḥ) - great chariot-warriors; महात्मानः (mahātmānaḥ) - noble souls; सर्वैः (sarvaiḥ) - with all; समुदिताः (samuditāḥ) - endowed; गुणैः (guṇaiḥ) - with virtues;]
Others too have passed before them—kings even mightier, great warriors and noble souls, endowed with every virtue.
पूरुः कुरुः यदुः शूरः; विष्वगश्वः महा-धृतिः। अनेनाः युवनाश्वः च; ककुत्स्थः विक्रमी रघुः ॥१७२॥
pūruḥ kuruḥ yaduḥ śūraḥ; viṣvagaśvaḥ mahā-dhṛtiḥ. anenāḥ yuvanāśvaḥ ca; kakutsthaḥ vikramī raghuḥ ॥172॥
[पूरुः (pūruḥ) - Pūru; कुरुः (kuruḥ) - Kuru; यदुः (yaduḥ) - Yadu; शूरः (śūraḥ) - Śūra; विष्वगश्वः (viṣvagaśvaḥ) - Viṣvagaśva; महा-धृतिः (mahā-dhṛtiḥ) - greatly steadfast; अनेनाः (anenāḥ) - Anenā; युवनाश्वः (yuvanāśvaḥ) - Yuvanāśva; च (ca) - and; ककुत्स्थः (kakutsthaḥ) - Kakutstha; विक्रमी (vikramī) - the valiant; रघुः (raghuḥ) - Raghu;]
Pūru, Kuru, Yadu, Śūra, Viṣvagaśva the steadfast, Anenā, Yuvanāśva, Kakutstha and the valiant Raghu—
विजिती वीतिहोत्रः च; भवः श्वेतः बृहद्गुरुः। उशीनरः शतरथः; कङ्कः दुलिदुहः द्रुमः ॥१७३॥
vijitī vītihotraḥ ca; bhavaḥ śvetaḥ bṛhadguruḥ. uśīnaraḥ śatarathaḥ; kaṅkaḥ duliduhaḥ drumaḥ ॥173॥
[विजिती (vijitī) - Vijitī; वीतिहोत्रः (vītihotraḥ) - Vītihotra; च (ca) - and; भवः (bhavaḥ) - Bhava; श्वेतः (śvetaḥ) - Śveta; बृहद्गुरुः (bṛhadguruḥ) - Bṛhadguru; उशीनरः (uśīnaraḥ) - Uśīnara; शतरथः (śatarathaḥ) - Śataratha; कङ्कः (kaṅkaḥ) - Kaṅka; दुलिदुहः (duliduhaḥ) - Duliduha; द्रुमः (drumaḥ) - Druma;]
Vijitī, Vītihotra, Bhava, Śveta, Bṛhadguru, Uśīnara, Śataratha, Kaṅka, Duliduha, and Druma—
दम्भोद्भवः परः वेनः; सगरः सङ्कृतिः निमिः। अजेयः परशुः पुण्ड्रः; शम्भुः देवावृद्धः अनघः ॥१७४॥
dambhodbhavaḥ paraḥ venaḥ; sagaraḥ saṅkṛtiḥ nimiḥ. ajeyaḥ paraśuḥ puṇḍraḥ; śambhuḥ devāvṛddhaḥ anaghaḥ ॥174॥
[दम्भोद्भवः (dambhodbhavaḥ) - Dambhodbhava; परः (paraḥ) - Para; वेनः (venaḥ) - Vena; सगरः (sagaraḥ) - Sagara; सङ्कृतिः (saṅkṛtiḥ) - Saṅkṛti; निमिः (nimiḥ) - Nimi; अजेयः (ajeyaḥ) - Ajeṣya (invincible); परशुः (paraśuḥ) - Paraśu; पुण्ड्रः (puṇḍraḥ) - Puṇḍra; शम्भुः (śambhuḥ) - Śambhu; देवावृद्धः (devāvṛddhaḥ) - Devāvṛddha; अनघः (anaghaḥ) - the sinless;]
Dambhodbhava, Para, Vena, Sagara, Saṅkṛti, Nimi; the invincible Ajeṣya, Paraśu, Puṇḍra, Śambhu, Devāvṛddha the sinless—
देव-आह्वयः सुप्रतिमः सुप्रतीकः बृहद्रथः। महोत्साहः विनीतात्मा सुक्रतुः नैषधः नलः ॥१७५॥
deva-āhvayaḥ supratimaḥ supratīkaḥ bṛhadrathaḥ. mahotsāhaḥ vinītātmā sukratuḥ naiṣadhaḥ nalaḥ ॥175॥
[देव-आह्वयः (deva-āhvayaḥ) - Deva-āhvaya; सुप्रतिमः (supratimaḥ) - Supratima; सुप्रतीकः (supratīkaḥ) - Supratīka; बृहद्रथः (bṛhadrathaḥ) - Bṛhadratha; महोत्साहः (mahotsāhaḥ) - of great zeal; विनीतात्मा (vinītātmā) - humble in soul; सुक्रतुः (sukratuḥ) - Sukratu; नैषधः (naiṣadhaḥ) - the prince of Niṣadha; नलः (nalaḥ) - Nala;]
Deva-āhvaya, Supratima, Supratīka, Bṛhadratha; the zealous Mahotsāha, the humble Sukratu, and Nala, king of Niṣadha—
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः। जानुजङ्घः अनरण्यः अर्कः प्रियभृत्यः शुभव्रतः ॥१७६॥
satyavrataḥ śānta-bhayaḥ sumitraḥ subalaḥ prabhuḥ. jānujaṅghaḥ anaraṇyaḥ arkaḥ priya-bhṛtyaḥ śubha-vrataḥ ॥176॥
[सत्यव्रतः (satyavrataḥ) - truthful in vow; शान्तभयः (śānta-bhayaḥ) - free from fear; सुमित्रः (sumitraḥ) - good friend; सुबलः (subalaḥ) - of great strength; प्रभुः (prabhuḥ) - lordly; जानुजङ्घः (jānujaṅghaḥ) - Jānujaṅgha; अनरण्यः (anaraṇyaḥ) - Anaraṇya; अर्कः (arkaḥ) - Arka; प्रियभृत्यः (priya-bhṛtyaḥ) - dear to servants; शुभव्रतः (śubha-vrataḥ) - of auspicious vows;]
Satyavrata, calm and fearless; Sumitra, Subala, the noble ruler; Jānujaṅgha, Anaraṇya, Arka; one loved by his servants and firm in his sacred vows—
बलबन्धुः निरामर्दः केतुशृङ्गः बृहद्बलः। धृष्टकेतुः बृहत्केतुः दीप्तकेतुः निरामयः ॥१७७॥
balabandhuḥ nirāmardaḥ ketuśṛṅgaḥ bṛhadbalaḥ. dhṛṣṭaketuḥ bṛhatketuḥ dīptaketuḥ nirāmayaḥ ॥177॥
[बलबन्धुः (balabandhuḥ) - ally of the strong; निरामर्दः (nirāmardaḥ) - unoppressed; केतुशृङ्गः (ketuśṛṅgaḥ) - Ketuśṛṅga; बृहद्बलः (bṛhadbalaḥ) - Bṛhadbala; धृष्टकेतुः (dhṛṣṭaketuḥ) - Dhṛṣṭaketu; बृहत्केतुः (bṛhatketuḥ) - Bṛhatketu; दीप्तकेतुः (dīptaketuḥ) - Dīptaketu; निरामयः (nirāmayaḥ) - free from disease or blemish;]
Balabandhu, the strong ally; Nirāmarda, Ketuśṛṅga, Bṛhadbala; Dhṛṣṭaketu, Bṛhatketu, Dīptaketu, and Nirāmaya—
अविक्षित् प्रबलः धूर्तः कृतबन्धुः दृढेषुधिः। महापुराणः सम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ॥१७८॥
avikṣit prabalaḥ dhūrtaḥ kṛtabandhuḥ dṛḍheṣudhiḥ. mahāpurāṇaḥ sambhāvyaḥ pratyaṅgaḥ parahā śrutiḥ ॥178॥
[अविक्षित् (avikṣit) - Avikṣit; प्रबलः (prabalaḥ) - very strong; धूर्तः (dhūrtaḥ) - clever; कृतबन्धुः (kṛtabandhuḥ) - firm in kinship; दृढेषुधिः (dṛḍheṣudhiḥ) - steadfast in archery; महापुराणः (mahāpurāṇaḥ) - of ancient greatness; सम्भाव्यः (sambhāvyaḥ) - honorable; प्रत्यङ्गः (pratyaṅgaḥ) - of strong limbs; परहा (parahā) - destroyer of enemies; श्रुतिः (śrutiḥ) - famous;]
Avikṣit, mighty and clever; loyal in friendship, firm in archery; ancient in fame, revered, strong-limbed, slayer of foes, and widely known—
एते च अन्ये च बहवः शतशः अथ सहस्रशः। श्रूयन्ते अयुतशः च अन्ये सङ्ख्याताः च अपि पद्मशः ॥१७९॥
ete ca anye ca bahavaḥ śataśaḥ atha sahasraśaḥ. śrūyante ayutaśaḥ ca anye saṅkhyātāḥ ca api padmaśaḥ ॥179॥
[एते (ete) - these; च (ca) - and; अन्ये (anye) - others; च (ca) - also; बहवः (bahavaḥ) - many; शतशः (śataśaḥ) - by hundreds; अथ (atha) - and; सहस्रशः (sahasraśaḥ) - by thousands; श्रूयन्ते (śrūyante) - are heard; अयुतशः (ayutaśaḥ) - in tens of thousands; च (ca) - and; अन्ये (anye) - others; सङ्ख्याताः (saṅkhyātāḥ) - counted; च (ca) - and; अपि (api) - even; पद्मशः (padmaśaḥ) - in millions;]
These and many others—by the hundreds, by the thousands, even tens of thousands—are heard of; others are counted by the millions.
हित्वा सुविपुलान् भोगान् बुद्धिमन्तः महाबलाः। राजानः निधनं प्राप्ताः तव पुत्रैः महत्तमाः ॥१८०॥
hitvā suvipulān bhogān buddhimantaḥ mahābalāḥ. rājānaḥ nidhanaṁ prāptāḥ tava putraiḥ mahattamāḥ ॥180॥
[हित्वा (hitvā) - having abandoned; सुविपुलान् (suvipulān) - vast; भोगान् (bhogān) - pleasures; बुद्धिमन्तः (buddhimantaḥ) - wise; महाबलाः (mahābalāḥ) - greatly powerful; राजानः (rājānaḥ) - kings; निधनम् (nidhanaṁ) - death; प्राप्ताः (prāptāḥ) - reached; तव (tava) - by your; पुत्रैः (putraiḥ) - sons; महत्तमाः (mahattamāḥ) - the greatest;]
Having renounced vast pleasures, the wise and powerful kings—foremost of men—met their death at the hands of your sons.
येषां दिव्यानि कर्माणि विक्रमः त्यागः एव च। माहात्म्यम् अपि च आस्तिक्यं सत्यता शौचम् आर्जवम् ॥१८१॥
yeṣāṁ divyāni karmāṇi vikramaḥ tyāgaḥ eva ca. māhātmyam api ca āstikyaṁ satyatā śaucam ārjavam ॥181॥
[येषाम् (yeṣām) - whose; दिव्यानि (divyāni) - divine; कर्माणि (karmāṇi) - deeds; विक्रमः (vikramaḥ) - valor; त्यागः (tyāgaḥ) - renunciation; एव (eva) - indeed; च (ca) - and; माहात्म्यम् (māhātmyam) - greatness; अपि (api) - also; आस्तिक्यम् (āstikyam) - faith (in dharma); सत्यता (satyatā) - truthfulness; शौचम् (śaucam) - purity; आर्जवम् (ārjavam) - sincerity;]
Those whose deeds were divine, whose valor and renunciation were evident, who possessed greatness, faith, truthfulness, purity, and honesty—
विद्वद्भिः कथ्यते लोके पुराणैः कवि-सत्तमैः। सर्व-ऋद्धि-गुण-सम्पन्नाः ते च अपि निधनं गताः ॥१८२॥
vidvadbhiḥ kathyate loke purāṇaiḥ kavi-sattamaiḥ. sarva-ṛddhi-guṇa-sampannāḥ te ca api nidhanaṁ gatāḥ ॥182॥
[विद्वद्भिः (vidvadbhiḥ) - by the learned; कथ्यते (kathyate) - is spoken of; लोके (loke) - in the world; पुराणैः (purāṇaiḥ) - in the Purāṇas; कविसत्तमैः (kavi-sattamaiḥ) - by the best of poets; सर्व-ऋद्धि-गुण-सम्पन्नाः (sarva-ṛddhi-guṇa-sampannāḥ) - possessed of every virtue and prosperity; ते (te) - they; च (ca) - and; अपि (api) - even; निधनम् (nidhanaṁ) - death; गताः (gatāḥ) - have attained;]
They, possessed of all virtues and glories, are praised by the wise in the world, in the Purāṇas, and by the greatest poets—yet even they have passed away.
तव पुत्राः दुरात्मानः प्रतप्ताः च एव मन्युना। लुब्धाः दुर्वृत्त-भूयिष्ठाः न तान् शोचितुम् अर्हसि ॥१८३॥
tava putrāḥ durātmānaḥ prataptāḥ ca eva manyunā. lubdhāḥ durvṛtta-bhūyiṣṭhāḥ na tān śocitum arhasi ॥183॥
[तव (tava) - your; पुत्राः (putrāḥ) - sons; दुरात्मानः (durātmānaḥ) - evil-minded; प्रतप्ताः (prataptāḥ) - scorched; च एव (ca eva) - and indeed; मन्युना (manyunā) - by wrath; लुब्धाः (lubdhāḥ) - greedy; दुर्वृत्त-भूयिष्ठाः (durvṛtta-bhūyiṣṭhāḥ) - mostly ill-behaved; न (na) - not; तान् (tān) - for them; शोचितुम् (śocitum) - to grieve; अर्हसि (arhasi) - you ought;]
Your sons were evil-minded, overcome with anger, greedy and mostly unrighteous—you ought not to grieve for them.
श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञ-सम्मतः। येषां शास्त्र-अनुगा बुद्धिः न ते मुह्यन्ति भारत ॥१८४॥
śrutavān asi medhāvī buddhimān prājña-sammataḥ. yeṣāṁ śāstra-anugā buddhiḥ na te muhyanti bhārata ॥184॥
[श्रुतवान् (śrutavān) - well-learned; असि (asi) - you are; मेधावी (medhāvī) - intelligent; बुद्धिमान् (buddhimān) - wise; प्राज्ञ-सम्मतः (prājña-sammataḥ) - respected by the learned; येषाम् (yeṣām) - whose; शास्त्र-अनुगा (śāstra-anugā) - following the scriptures; बुद्धिः (buddhiḥ) - intellect; न (na) - not; ते (te) - they; मुह्यन्ति (muhyanti) - are deluded; भारत (bhārata) - O Bhārata;]
You are learned, intelligent, wise, and respected by scholars; those whose intellect follows the śāstra are not deluded, O Bhārata.
निग्रह-अनुग्रहौ च अपि विदितौ ते नराधिप। न अत्यन्तम् एव अनुवृत्तिः श्रूयते पुत्र-रक्षणे ॥१८५॥
nigraha-anugrahau ca api viditau te narādhipa. na atyantam eva anuvṛttiḥ śrūyate putra-rakṣaṇe ॥185॥
[निग्रह-अनुग्रहौ (nigraha-anugrahau) - restraint and favor; च अपि (ca api) - even also; विदितौ (viditau) - are known; ते (te) - to you; नराधिप (narādhipa) - O king; न (na) - not; अत्यन्तम् (atyantam) - absolute; एव (eva) - certainly; अनुवृत्तिः (anuvṛttiḥ) - indulgence; श्रूयते (śrūyate) - is heard of; पुत्र-रक्षणे (putra-rakṣaṇe) - in protecting sons;]
Restraint and favor, O king, are both known to you; absolute indulgence in protecting sons is not commended.
भवितव्यं तथा तत् च; न अतः शोचितुम् अर्हसि। दैवं प्रज्ञा-विशेषेण; कः निवर्तितुम् अर्हति ॥१८६॥
bhavitavyaṁ tathā tat ca; na ataḥ śocitum arhasi. daivaṁ prajñā-viśeṣeṇa; kaḥ nivartitum arhati ॥186॥
[भवितव्यम् (bhavitavyam) - what must happen; तथा (tathā) - thus; तत् च (tat ca) - that too; न (na) - not; अतः (ataḥ) - therefore; शोचितुम् (śocitum) - to grieve; अर्हसि (arhasi) - you ought; दैवम् (daivam) - destiny; प्रज्ञा-विशेषेण (prajñā-viśeṣeṇa) - by intellect or discrimination; कः (kaḥ) - who; निवर्तितुम् (nivartitum) - to reverse; अर्हति (arhati) - is capable;]
What was destined has come to pass; therefore you should not grieve. Who can, by intellect alone, turn aside what is ordained by fate?
विधातृ-विहितं मार्गं; न कश्चित् अति वर्तते। काल-मूलम् इदं सर्वं; भाव-अभावौ सुख-असुखे ॥१८७॥
vidhātṛ-vihitaṁ mārgaṁ; na kaścit ativartate. kāla-mūlam idaṁ sarvaṁ; bhāva-abhāvau sukha-asukhe ॥187॥
[विधातृ-विहितम् (vidhātṛ-vihitam) - ordained by the Creator; मार्गम् (mārgam) - path; न कश्चित् (na kaścit) - no one; अति वर्तते (ativartate) - transcends; काल-मूलम् (kāla-mūlam) - rooted in time; इदं (idaṁ) - this; सर्वम् (sarvam) - all; भाव-अभावौ (bhāva-abhāvau) - being and non-being; सुख-असुखे (sukha-asukhe) - pleasure and pain;]
No one can overstep the path ordained by the Creator. All existence and non-existence, joy and sorrow—are rooted in time.
कालः पचति भूतानि; कालः संहरति प्रजाः। निर्दहन्तं प्रजाः कालं; कालः शमयते पुनः ॥१८८॥
kālaḥ pacati bhūtāni; kālaḥ saṁharati prajāḥ. nirdahantaṁ prajāḥ kālaṁ; kālaḥ śamayate punaḥ ॥188॥
[कालः (kālaḥ) - time; पचति (pacati) - ripens; भूतानि (bhūtāni) - beings; संहरति (saṁharati) - destroys; प्रजाः (prajāḥ) - creatures; निर्दहन्तम् (nirdahantam) - when burning; प्रजाः (prajāḥ) - beings; कालम् (kālam) - time; शमयते (śamayate) - appeases; पुनः (punaḥ) - again;]
Time matures all beings; time also destroys them. When time scorches the creatures, it again brings peace to them.
कालः विकुरुते भावान्; सर्वान् लोके शुभ-अशुभान्। कालः सङ्क्षिपते सर्वाः; प्रजाः विसृजते पुनः ॥१८९॥
kālaḥ vikurute bhāvān; sarvān loke śubha-aśubhān. kālaḥ saṅkṣipate sarvāḥ; prajāḥ visṛjate punaḥ ॥189॥
[कालः (kālaḥ) - time; विकुरुते (vikurute) - transforms; भावान् (bhāvān) - states or conditions; सर्वान् (sarvān) - all; लोके (loke) - in the world; शुभ-अशुभान् (śubha-aśubhān) - auspicious and inauspicious; सङ्क्षिपते (saṅkṣipate) - withdraws; सर्वाः (sarvāḥ) - all; प्रजाः (prajāḥ) - beings; विसृजते (visṛjate) - creates again; पुनः (punaḥ) - again;]
Time changes all conditions, good and bad, in the world; it withdraws all beings, and again sends them forth.
कालः सर्वेषु भूतेषु; चरति अविधृतः समः ॥१८९॥
kālaḥ sarveṣu bhūteṣu; carati avidhṛtaḥ samaḥ ॥189॥
[कालः (kālaḥ) - time; सर्वेषु (sarveṣu) - among all; भूतेषु (bhūteṣu) - beings; चरति (carati) - moves; अविधृतः (avidhṛtaḥ) - unrestricted; समः (samaḥ) - impartial;]
Time moves equally and without restraint among all beings.
अतीत-अनागताः भावाः; ये च वर्तन्ति साम्प्रतम्। तान् काल-निर्मितान् बुद्ध्वा; न सञ्ज्ञां हातुम् अर्हसि ॥१९०॥
atīta-anāgatāḥ bhāvāḥ; ye ca vartanti sāmpratam. tān kāla-nirmitān buddhvā; na sañjñāṁ hātum arhasi ॥190॥
[अतीत-अनागताः (atīta-anāgatāḥ) - past and future; भावाः (bhāvāḥ) - events or conditions; ये च (ye ca) - and those which; वर्तन्ति (vartanti) - exist; साम्प्रतम् (sāmpratam) - at present; तान् (tān) - them; काल-निर्मितान् (kāla-nirmitān) - created by time; बुद्ध्वा (buddhvā) - understanding; न (na) - not; सञ्ज्ञाम् (sañjñām) - consciousness; हातुम् (hātum) - to abandon; अर्हसि (arhasi) - you ought;]
Knowing that all past, future, and present conditions are shaped by time, you ought not to abandon your awareness.
सूत उवाच॥
sūta uvāca॥
[सूतः (sūtaḥ) - the narrator; उवाच (uvāca) - said;]
The narrator (Sūta) said—
अत्र उपनिषदं पुण्याम् कृष्णद्वैपायनः अब्रवीत्। भारत-अध्ययनात् पुण्यात् अपि पादम् अधीयतः ॥१९१॥
atra upaniṣadaṁ puṇyām kṛṣṇa-dvaipāyanaḥ abravīt. bhārata-adhyayanāt puṇyāt api pādam adhīyataḥ ॥191॥
[अत्र (atra) - here; उपनिषदम् (upaniṣadam) - secret teaching; पुण्याम् (puṇyām) - sacred; कृष्णद्वैपायनः (kṛṣṇa-dvaipāyanaḥ) - Kṛṣṇa Dvaipāyana (Vyāsa); अब्रवीत् (abravīt) - spoke; भारत-अध्ययनात् (bhārata-adhyayanāt) - from study of the Mahābhārata; पुण्यात् (puṇyāt) - more meritorious; अपि (api) - even; पादम् (pādam) - a quarter; अधीयतः (adhīyataḥ) - of one who studies;]
Here, the sacred Upaniṣad was spoken by Kṛṣṇa Dvaipāyana; even a quarter of it studied brings more merit than the entire reading of the Mahābhārata.
श्रद्दधानस्य पूयन्ते सर्वपापानि अशेषतः ॥१९१॥
śraddadhānasya pūyante sarva-pāpāni aśeṣataḥ ॥191॥
[श्रद्दधानस्य (śraddadhānasya) - of the faithful; पूयन्ते (pūyante) - are purified; सर्वपापानि (sarva-pāpāni) - all sins; अशेषतः (aśeṣataḥ) - completely;]
All sins of the faithful are entirely cleansed.
देवर्षयः हि अत्र पुण्याः ब्रह्म-राजर्षयः तथा। कीर्त्यन्ते शुभकर्माणः तथा यक्ष-महोरगाः ॥१९२॥
devarṣayaḥ hi atra puṇyāḥ brahma-rājarṣayaḥ tathā. kīrtyante śubha-karmāṇaḥ tathā yakṣa-mahoragāḥ ॥192॥
[देवर्षयः (devarṣayaḥ) - divine sages; हि (hi) - indeed; अत्र (atra) - here; पुण्याः (puṇyāḥ) - virtuous; ब्रह्म-राजर्षयः (brahma-rājarṣayaḥ) - brahmarṣis and royal sages; तथा (tathā) - also; कीर्त्यन्ते (kīrtyante) - are praised; शुभकर्माणः (śubha-karmāṇaḥ) - doers of noble deeds; यक्ष-महोरगाः (yakṣa-mahoragāḥ) - yakṣas and mighty serpents;]
Here are praised the virtuous divine sages, brahmarṣis, royal sages, noble actors, and beings like yakṣas and mighty serpents.
भगवान् वासुदेवः च कीर्त्यते अत्र सनातनः। सः हि सत्यम् अमृतम् चैव पवित्रम् पुण्यम् एव च ॥१९३॥
bhagavān vāsudevaḥ ca kīrtyate atra sanātanaḥ. saḥ hi satyam amṛtam caiva pavitram puṇyam eva ca ॥193॥
[भगवान् (bhagavān) - the Lord; वासुदेवः (vāsudevaḥ) - Vāsudeva (Kṛṣṇa); च (ca) - also; कीर्त्यते (kīrtyate) - is glorified; अत्र (atra) - here; सनातनः (sanātanaḥ) - eternal; सः (saḥ) - he; हि (hi) - indeed; सत्यम् (satyam) - truth; अमृतम् (amṛtam) - immortality; चैव (ca eva) - and also; पवित्रम् (pavitram) - pure; पुण्यम् (puṇyam) - sacred; एव (eva) - truly;]
Here, the eternal Lord Vāsudeva is glorified—he is truth, immortality, purity, and sacredness itself.
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्। यस्य दिव्यानि कर्माणि कथयन्ति मनीषिणः ॥१९४॥
śāśvataṁ brahma paramaṁ dhruvaṁ jyotiḥ sanātanam. yasya divyāni karmāṇi kathayanti manīṣiṇaḥ ॥194॥
[शाश्वतम् (śāśvatam) - eternal; ब्रह्म (brahma) - the Absolute; परमम् (paramam) - supreme; ध्रुवम् (dhruvam) - fixed; ज्योतिः (jyotiḥ) - light; सनातनम् (sanātanam) - everlasting; यस्य (yasya) - whose; दिव्यानि (divyāni) - divine; कर्माणि (karmāṇi) - acts; कथयन्ति (kathayanti) - speak of; मनीषिणः (manīṣiṇaḥ) - the wise;]
He is the eternal, supreme, unchanging, and everlasting light—whose divine deeds the wise describe as that of the Supreme Brahman.
असत् सत् सत्-असत् च एव; यस्मात् देवात् प्रवर्तते। सन्ततिः च प्रवृत्तिः च; जन्म मृत्युः पुनर्भवः ॥१९५॥
asat sat sat-asat ca eva; yasmāt devāt pravartate. santatiḥ ca pravṛttiḥ ca; janma mṛtyuḥ punarbhavaḥ ॥195॥
[असत् (asat) - the unreal; सत् (sat) - the real; सत्-असत् च एव (sat-asat ca eva) - both real and unreal; यस्मात् (yasmāt) - from whom; देवात् (devāt) - from the Divine; प्रवर्तते (pravartate) - proceed; सन्ततिः (santatiḥ) - continuity; प्रवृत्तिः (pravṛttiḥ) - activity; जन्म (janma) - birth; मृत्युः (mṛtyuḥ) - death; पुनर्भवः (punarbhavaḥ) - rebirth;]
The real, the unreal, and both—proceed from that Divine; from him arise continuity, activity, birth, death, and rebirth.
अध्यात्मं श्रूयते यत् च पञ्चभूत-गुणात्मकम्। अव्यक्त-आदि परं यत् च सः एव परिगीयते ॥१९६॥
adhyātmaṁ śrūyate yat ca pañca-bhūta-guṇātmakam. avyakta-ādi paraṁ yat ca saḥ eva parigīyate ॥196॥
[अध्यात्मम् (adhyātmam) - the Self or spiritual principle; श्रूयते (śrūyate) - is heard of; यत् च (yat ca) - and that which; पञ्चभूत-गुणात्मकम् (pañca-bhūta-guṇātmakam) - constituted of the qualities of the five elements; अव्यक्त-आदि (avyakta-ādi) - beginning with the unmanifest; परम् (param) - supreme; यत् च (yat ca) - and that which; सः एव (saḥ eva) - he indeed; परिगीयते (parigīyate) - is sung or praised;]
That which is called the Self, composed of the qualities of the five elements, beginning from the unmanifest to the supreme—that indeed is sung as the highest truth.
यत् तत् यतिवराः युक्ताः ध्यान-योग-बलान्विताः। प्रतिबिम्बम् इव आदर्शे पश्यन्ति आत्मनि अवस्थितम् ॥१९७॥
yat tat yativarāḥ yuktāḥ dhyāna-yoga-balānvitāḥ. pratibimbam iva ādarśe paśyanti ātmani avasthitam ॥197॥
[यत् तत् (yat tat) - that which; यतिवराः (yativarāḥ) - the best of ascetics; युक्ताः (yuktāḥ) - united; ध्यान-योग-बलान्विताः (dhyāna-yoga-balānvitāḥ) - endowed with the power of meditative yoga; प्रतिबिम्बम् इव (pratibimbam iva) - like a reflection; आदर्शे (ādarśe) - in a mirror; पश्यन्ति (paśyanti) - they see; आत्मनि (ātmani) - in the self; अवस्थितम् (avasthitam) - abiding;]
That reality the best of ascetics, endowed with meditative strength, behold within themselves—like a reflection in a mirror.
श्रद्दधानः सदा उद्युक्तः सत्य-धर्म-परायणः। आसेवन् इमम् अध्यायम् नरः पापात् प्रमुच्यते ॥१९८॥
śraddadhānaḥ sadā udyuktaḥ satya-dharma-parāyaṇaḥ. āsevan imam adhyāyam naraḥ pāpāt pramucyate ॥198॥
[श्रद्दधानः (śraddadhānaḥ) - full of faith; सदा (sadā) - always; उद्युक्तः (udyuktaḥ) - devoted; सत्य-धर्म-परायणः (satya-dharma-parāyaṇaḥ) - committed to truth and righteousness; आसेवन् (āsevan) - practicing; इमम् (imam) - this; अध्यायम् (adhyāyam) - chapter; नरः (naraḥ) - a man; पापात् (pāpāt) - from sin; प्रमुच्यते (pramucyate) - is freed;]
One who is faithful, always disciplined, and devoted to truth and righteousness—by reciting this chapter is freed from sin.
अनुक्रमणि-अध्यायम् भारतस्य इमम् आदितः। आस्तिकः सततं शृण्वन् न कृच्छ्रेषु अवसीदति ॥१९९॥
anukramaṇi-adhyāyaṁ bhāratasya imam āditaḥ. āstikaḥ satataṁ śṛṇvan na kṛcchreṣu avasīdati ॥199॥
[अनुक्रमणि-अध्यायम् (anukramaṇi-adhyāyam) - the introductory chapter; भारतस्य (bhāratasya) - of the Mahābhārata; इमम् (imam) - this; आदितः (āditaḥ) - from the beginning; आस्तिकः (āstikaḥ) - the faithful one; सततम् (satatam) - constantly; शृण्वन् (śṛṇvan) - hearing; न (na) - not; कृच्छ्रेषु (kṛcchreṣu) - in difficulties; अवसीदति (avasīdati) - does he sink;]
He who constantly listens to this introductory chapter of the Mahābhārata from the beginning, being faithful, does not succumb in times of hardship.
उभे सन्ध्ये जपन् किञ्चित्; सद्यः मुच्येत किल्बिषात्। अनुक्रमण्या यावत् स्यात्; अह्ना रात्र्या च सञ्चितम् ॥२००॥
ubhe sandhye japan kiñcit; sadyaḥ mucyeta kilbiṣāt. anukramaṇyā yāvat syāt; ahnā rātryā ca sañcitam ॥200॥
[उभे (ubhe) - both; सन्ध्ये (sandhye) - twilights (dawn and dusk); जपन् (japan) - repeating; किञ्चित् (kiñcit) - even a little; सद्यः (sadyaḥ) - immediately; मुच्येत (mucyeta) - is freed; किल्बिषात् (kilbiṣāt) - from sin; अनुक्रमण्या (anukramaṇyā) - of the introductory hymn; यावत् (yāvat) - as long as; स्यात् (syāt) - remains; अह्ना (ahnā) - by day; रात्र्या च (rātryā ca) - and by night; सञ्चितम् (sañcitam) - accumulated;]
Even by chanting a little at both twilight hours, one is freed at once from sin; so long as this Anukramaṇī remains, it cleanses the sins gathered by day and night.
भारतस्य वपुः हि एतत्; सत्यं च अमृतम् एव च। नवनीतं यथा दध्नः; द्विपदां ब्राह्मणः यथा ॥२०१॥
bhāratasya vapuḥ hi etat; satyaṁ ca amṛtam eva ca. navanītaṁ yathā dadhnaḥ; dvipadāṁ brāhmaṇaḥ yathā ॥201॥
[भारतस्य (bhāratasya) - of the Mahābhārata; वपुः (vapuḥ) - essence or form; हि (hi) - indeed; एतत् (etat) - this; सत्यं (satyaṁ) - truth; च (ca) - and; अमृतम् (amṛtam) - immortality; एव (eva) - indeed; नवनीतम् (navanītam) - butter; यथा (yathā) - as; दध्नः (dadhnaḥ) - from curd; द्विपदाम् (dvipadām) - among bipeds; ब्राह्मणः (brāhmaṇaḥ) - the Brāhmaṇa; यथा (yathā) - as;]
This, indeed, is the very essence of the Mahābhārata—truth and immortality itself; just as butter is from curd, so is the Brāhmaṇa among bipeds.
ह्रदानाम् उदधिः श्रेष्ठः; गौः वरिष्ठा चतुष्पदाम्। यथा एतानि वरिष्ठानि; तथा भारतम् उच्यते ॥२०२॥
hradānām udadhiḥ śreṣṭhaḥ; gauḥ variṣṭhā catuṣpadām. yathā etāni variṣṭhāni; tathā bhāratam ucyate ॥202॥
[ह्रदानाम् (hradānām) - among lakes; उदधिः (udadhiḥ) - the ocean; श्रेष्ठः (śreṣṭhaḥ) - is best; गौः (gauḥ) - the cow; वरिष्ठा (variṣṭhā) - supreme; चतुष्पदाम् (catuṣpadām) - among four-footed beings; यथा (yathā) - just as; एतानि (etāni) - these; वरिष्ठानि (variṣṭhāni) - are the greatest; तथा (tathā) - so; भारतम् (bhāratam) - the Mahābhārata; उच्यते (ucyate) - is declared;]
Just as the ocean is the greatest of waters, and the cow the best of quadrupeds, so is the Mahābhārata held to be the greatest among texts.
यः च एनम् श्रावयेत् श्राद्धे; ब्राह्मणान् पादम् अन्ततः। अक्षय्यम् अन्नपानं तत्; पितृन् तस्य उपतिष्ठति ॥२०३॥
yaḥ ca enam śrāvayet śrāddhe; brāhmaṇān pādam antataḥ. akṣayyam anna-pānaṁ tat; pitṝn tasya upatiṣṭhati ॥203॥
[यः (yaḥ) - whoever; च (ca) - and; एनम् (enam) - this (text); श्रावयेत् (śrāvayet) - causes to be heard; श्राद्धे (śrāddhe) - at the śrāddha ceremony; ब्राह्मणान् (brāhmaṇān) - to Brāhmaṇas; पादम् (pādam) - a portion; अन्ततः (antataḥ) - at least; अक्षय्यम् (akṣayyam) - inexhaustible; अन्नपानम् (anna-pānam) - food and drink; तत् (tat) - that; पितॄन् (pitṝn) - the ancestors; तस्य (tasya) - his; उपतिष्ठति (upatiṣṭhati) - reaches, serves;]
Whoever causes even a portion of this to be heard by Brāhmaṇas at a śrāddha, his ancestors receive inexhaustible food and drink.
इतिहास-पुराणाभ्यां; वेदम् समुपबृंहयेत्। बिभेति अल्प-श्रुतात् वेदः; माम् अयम् प्रतरिष्यति ॥२०४॥
itihāsa-purāṇābhyāṁ; vedam samupabṛṁhayet. bibheti alpa-śrutāt vedaḥ; mām ayam pratariṣyati ॥204॥
[इतिहास-पुराणाभ्याम् (itihāsa-purāṇābhyām) - with the Itihāsa and Purāṇas; वेदम् (vedam) - the Veda; समुपबृंहयेत् (samupabṛṁhayet) - should be elaborated or supported; बिभेति (bibheti) - fears; अल्प-श्रुतात् (alpa-śrutāt) - from one who has little learning; वेदः (vedaḥ) - the Veda; माम् (mām) - me; अयम् (ayam) - this; प्रतरिष्यति (pratariṣyati) - will carry across (safely);]
One should augment the Veda through the Itihāsa and Purāṇas; the Veda fears the one of little knowledge, saying, “This person will not carry me across.”
कार्ष्णम् वेदम् इमम् विद्वान्; श्रावयित्वा अर्थम् अश्नुते। भ्रूण-हत्या-कृतं च अपि; पापं जह्यात् न संशयः ॥२०५॥
kārṣṇam vedam imam vidvān; śrāvayitvā artham aśnute. bhrūṇa-hatyā-kṛtaṁ ca api; pāpaṁ jahyāt na saṁśayaḥ ॥205॥
[कार्ष्णम् (kārṣṇam) - related to Kṛṣṇa (i.e., the Mahābhārata); वेदम् (vedam) - Veda; इमम् (imam) - this; विद्वान् (vidvān) - the wise one; श्रावयित्वा (śrāvayitvā) - having recited; अर्थम् (artham) - the fruit, benefit; अश्नुते (aśnute) - obtains; भ्रूण-हत्या-कृतम् (bhrūṇa-hatyā-kṛtam) - from the sin of abortion (killing an embryo); च अपि (ca api) - even; पापम् (pāpam) - sin; जह्यात् (jahyāt) - is freed from; न संशयः (na saṁśayaḥ) - there is no doubt;]
He who recites this Mahābhārata—called the Kārṣṇa Veda—gains its fruit, and is freed even from the sin of foetal destruction—there is no doubt of this.
यः इमं शुचिः अध्यायं पठेत् पर्वणि पर्वणि। अधीतं भारतं तेन कृत्स्नं स्यात् इति मे मतिः ॥२०६॥
yaḥ imaṁ śuciḥ adhyāyaṁ paṭhet parvaṇi parvaṇi. adhītaṁ bhārataṁ tena kṛtsnaṁ syāt iti me matiḥ ॥206॥
[यः (yaḥ) - whoever; इमं (imam) - this; शुचिः (śuciḥ) - pure; अध्यायम् (adhyāyam) - chapter; पठेत् (paṭhet) - may read; पर्वणि पर्वणि (parvaṇi parvaṇi) - on each sacred festival day; अधीतम् (adhītam) - studied; भारतम् (bhāratam) - the Mahābhārata; तेन (tena) - by him; कृत्स्नम् (kṛtsnam) - entire; स्यात् (syāt) - it is as if; इति (iti) - thus; मे (me) - my; मतिः (matiḥ) - opinion;]
Whoever, remaining pure, reads this chapter on each festival day—it is as though he has studied the entire Mahābhārata; such is my conviction.
यः च इमं शृणुयात् नित्यम्; आर्षं श्रद्धा-समन्वितः। सः दीर्घम् आयुः कीर्तिं च; स्वर्ग-गतिम् च आप्नुयात् नरः ॥२०७॥
yaḥ ca imaṁ śṛṇuyāt nityam; ārṣaṁ śraddhā-samanvitaḥ. saḥ dīrgham āyuḥ kīrtiṁ ca; svarga-gatim ca āpnuyāt naraḥ ॥207॥
[यः च (yaḥ ca) - and whoever; इमं (imam) - this; शृणुयात् (śṛṇuyāt) - may hear; नित्यम् (nityam) - daily; आर्षम् (ārṣam) - composed by the ṛṣis; श्रद्धा-समन्वितः (śraddhā-samanvitaḥ) - endowed with faith; सः (saḥ) - he; दीर्घम् आयुः (dīrgham āyuḥ) - long life; कीर्तिं (kīrtiṁ) - fame; च (ca) - and; स्वर्ग-गतिम् (svarga-gatim) - heavenly destination; च (ca) - and; आप्नुयात् (āpnuyāt) - may attain; नरः (naraḥ) - man;]
He who listens daily to this ancient scripture with faith attains long life, fame, and the path to heaven.
चत्वारः एकतः वेदाः; भारतम् च एकम् एकतः। समागतैः सुरर्षिभिः; तुलाम् आरोपितं पुरा ॥२०८॥
catvāraḥ ekataḥ vedāḥ; bhāratam ca ekam ekataḥ. samāgataiḥ surarṣibhiḥ; tulām āropitaṁ purā ॥208॥
[चत्वारः (catvāraḥ) - the four; एकतः (ekataḥ) - on one side; वेदाः (vedāḥ) - Vedas; भारतम् (bhāratam) - the Mahābhārata; च (ca) - and; एकम् (ekam) - one; एकतः (ekataḥ) - on the other side; समागतैः (samāgataiḥ) - assembled together; सुरर्षिभिः (surarṣibhiḥ) - by divine sages; तुलाम् (tulām) - on the scale; आरोपितम् (āropitam) - was placed; पुरा (purā) - long ago;]
The four Vedas on one side, and the Mahābhārata on the other—thus, long ago, the divine sages weighed them on a balance.
महत्त्वे च गुरुत्वे च; ध्रियमाणं ततः अधिकम् ॥२०८॥
mahatve ca gurutve ca; dhriyamāṇaṁ tataḥ adhikam ॥208॥
[महत्त्वे (mahatve) - in greatness; च (ca) - and; गुरुत्वे (gurutve) - in weight (spiritual gravity); ध्रियमाणम् (dhriyamāṇam) - being upheld; ततः (tataḥ) - then; अधिकम् (adhikam) - was heavier;]
And in both greatness and gravity, the Mahābhārata weighed heavier on the scale.
महत्त्वात् भारवत्त्वात् च; महाभारतम् उच्यते। निरुक्तम् अस्य यः वेद; सर्व-पापैः प्रमुच्यते ॥२०९॥
mahatvāt bhāravattvāt ca; mahābhāratam ucyate. niruktam asya yaḥ veda; sarva-pāpaiḥ pramucyate ॥209॥
[महत्त्वात् (mahatvāt) - due to greatness; भारवत्त्वात् (bhāravattvāt) - due to weightiness; च (ca) - and; महाभारतम् (mahābhāratam) - the Mahābhārata; उच्यते (ucyate) - is called; निरुक्तम् (niruktam) - the explanation; अस्य (asya) - of this; यः (yaḥ) - whoever; वेद (veda) - knows; सर्व-पापैः (sarva-pāpaiḥ) - from all sins; प्रमुच्यते (pramucyate) - is liberated;]
Because of its greatness and profundity, it is called the Mahābhārata; whoever knows its true import is freed from all sin.
तपः न कल्कः अध्ययनं न कल्कः। स्वाभाविकः वेदविधिः न कल्कः। प्रसह्य वित्त-ाहरणं न कल्कः; तानि एव भाव-उपहतानि कल्कः ॥२१०॥
tapaḥ na kalkaḥ adhyayanaṁ na kalkaḥ. svābhāvikaḥ veda-vidhiḥ na kalkaḥ. prasahya vitta-haraṇaṁ na kalkaḥ; tāni eva bhāva-upahatāni kalkaḥ ॥210॥
[तपः (tapaḥ) - austerity; न (na) - is not; कल्कः (kalkah) - impurity; अध्ययनम् (adhyayanam) - study; न (na) - is not; स्वाभाविकः (svābhāvikaḥ) - natural; वेदविधिः (veda-vidhiḥ) - Vedic practice; न (na) - is not; प्रसह्य (prasahya) - by force; वित्ताहरणम् (vitta-haraṇam) - taking of wealth; न (na) - is not; तानि एव (tāni eva) - those indeed; भाव-उपहतानि (bhāva-upahatāni) - tainted by intent; कल्कः (kalkah) - are impurity;]
Austerity is not impurity; study is not impurity; natural adherence to the Vedic order is not impurity; even forcible seizure of wealth is not impurity—only those acts corrupted by inner disposition are truly impure.