01.056
Core:Significance of Mahabharata as Artha-shastra, Dharma-shastra, and also Mokhsa-shastra.
जनमेजय उवाच॥
janamejaya uvāca॥
[जनमेजयः (janamejayaḥ) - Janamejaya; उवाच (uvāca) - said.]
Janamejaya said.
कथितं वै समासेन त्वया सर्वं द्विजोत्तम। महाभारतमाख्यानं कुरूणां चरितं महत् ॥१-०५६-१॥
kathitaṁ vai samāsena tvayā sarvaṁ dvijottama. mahābhāratamākhyānaṁ kurūṇāṁ caritaṁ mahat ॥1-056-1॥
[कथितं (kathitaṁ) - narrated; वै (vai) - indeed; समासेन (samāsena) - concisely; त्वया (tvayā) - by you; सर्वं (sarvaṁ) - all; द्विजोत्तम (dvijottama) - O best of the twice-born; महाभारतम् (mahābhāratam) - Mahābhārata; आख्यानं (ākhyānaṁ) - narrative; कुरूणाम् (kurūṇām) - of the Kurus; चरितं (caritaṁ) - deeds; महत् (mahat) - great.]
Indeed, you have concisely narrated everything, O best of the twice-born — the Mahābhārata, the great tale of the Kurus.
कथां त्वनघ चित्रार्थामिमां कथयति त्वयि। विस्तरश्रवणे जातं कौतूहलमतीव मे ॥१-०५६-२॥
kathāṁ tvanagha citrārthāmimāṁ kathayati tvayi. vistaraśravaṇe jātaṁ kautūhalamatīva me ॥1-056-2॥
[कथाम् (kathām) - narrative; त्व (tva) - you; अनघ (anagha) - O sinless one; चित्रार्थाम् (citrārthām) - with wondrous import; इमाम् (imām) - this; कथयति (kathayati) - narrate; त्वयि (tvayi) - by you; विस्तरश्रवणे (vistara-śravaṇe) - in hearing in detail; जातम् (jātam) - arisen; कौतूहलम् (kautūhalam) - curiosity; अतीव (atīva) - intense; मे (me) - in me.]
O sinless one, as you narrate this wondrous tale, an intense curiosity has arisen in me to hear it in detail.
स भवान्विस्तरेणेमां पुनराख्यातुमर्हति। न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत् ॥१-०५६-३॥
sa bhavān vistareṇemāṁ punarākhyātumarhati. na hi tṛpyāmi pūrveṣāṁ śṛṇvānaścaritaṁ mahat ॥1-056-3॥
[स (sa) - he; भवान् (bhavān) - you; विस्तरेण (vistareṇa) - in detail; इमाम् (imām) - this; पुनः (punar) - again; आख्यातुम् (ākhyātum) - to narrate; अर्हति (arhati) - are worthy; न (na) - not; हि (hi) - indeed; तृप्यामि (tṛpyāmi) - am satisfied; पूर्वेषाम् (pūrveṣām) - of the ancients; शृण्वानः (śṛṇvānaḥ) - hearing; चरितम् (caritam) - deeds; महत् (mahat) - great.]
You ought to narrate this again in detail, for I am not yet satisfied, hearing the great deeds of the ancients.
न तत्कारणमल्पं हि धर्मज्ञा यत्र पाण्डवाः। अवध्यान्सर्वशो जघ्नुः प्रशस्यन्ते च मानवैः ॥१-०५६-४॥
na tat kāraṇam alpaṁ hi dharmajñā yatra pāṇḍavāḥ. avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ ॥1-056-4॥
[न (na) - not; तत् (tat) - that; कारणम् (kāraṇam) - reason; अल्पम् (alpam) - small; हि (hi) - indeed; धर्मज्ञाः (dharmajñāḥ) - knowers of dharma; यत्र (yatra) - where; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; अवध्यान् (avadhyān) - those not to be slain; सर्वशः (sarvaśaḥ) - entirely; जघ्नुः (jaghnuḥ) - killed; प्रशस्यन्ते (praśasyante) - are praised; च (ca) - and; मानवैः (mānavaiḥ) - by men.]
That reason is surely not trivial, for the Pāṇḍavas, though knowers of dharma, slew those who should not be slain, and are still praised by men.
किमर्थं ते नरव्याघ्राः शक्ताः सन्तो ह्यनागसः। प्रयुज्यमानान्सङ्क्लेशान्क्षान्तवन्तो दुरात्मनाम् ॥१-०५६-५॥
kimarthaṁ te naravyāghrāḥ śaktāḥ santo hyanāgasaḥ. prayujyamānān saṅkleśān kṣāntavanto durātmanām ॥1-056-5॥
[किमर्थम् (kimartham) - for what reason; ते (te) - they; नरव्याघ्राः (naravyāghrāḥ) - tiger-like men; शक्ताः (śaktāḥ) - powerful; सन्तः (santaḥ) - being virtuous; हि (hi) - indeed; अनागसः (anāgasaḥ) - without guilt; प्रयुज्यमानान् (prayujyamānān) - being subjected to; सङ्क्लेशान् (saṅkleśān) - afflictions; क्षान्तवन्तः (kṣāntavantaḥ) - they bore; दुरात्मनाम् (durātmanām) - from the wicked.]
For what reason did those powerful and guiltless tiger-like men, though virtuous, endure the torments inflicted upon them by the wicked?
कथं नागायुतप्राणो बाहुशाली वृकोदरः। परिक्लिश्यन्नपि क्रोधं धृतवान्वै द्विजोत्तम ॥१-०५६-६॥
kathaṁ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ. parikliśyannapi krodhaṁ dhṛtavān vai dvijottama ॥1-056-6॥
[कथम् (katham) - how; नागायुतप्राणः (nāgāyutaprāṇaḥ) - having the strength of ten thousand elephants; बाहुशाली (bāhuśālī) - mighty-armed; वृकोदरः (vṛkodaraḥ) - Vṛkodara (Bhīma); परिक्लिश्यन् (parikliśyan) - being tormented; अपि (api) - even; क्रोधम् (krodham) - anger; धृतवान् (dhṛtavān) - restrained; वै (vai) - indeed; द्विजोत्तम (dvijottama) - O best of the twice-born.]
How did Vṛkodara, mighty-armed and possessing the strength of ten thousand elephants, even while being tormented, restrain his anger, O best of the twice-born?
कथं सा द्रौपदी कृष्णा क्लिश्यमाना दुरात्मभिः। शक्ता सती धार्तराष्ट्रान्नादहद्घोरचक्षुषा ॥१-०५६-७॥
kathaṁ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ. śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā ॥1-056-7॥
[कथम् (katham) - how; सा (sā) - she; द्रौपदी (draupadī) - Draupadī; कृष्णा (kṛṣṇā) - Kṛṣṇā (dark-complexioned); क्लिश्यमाना (kliśyamānā) - being afflicted; दुरात्मभिः (durātmabhiḥ) - by the wicked; शक्ता (śaktā) - being capable; सती (satī) - chaste; धार्तराष्ट्रान् (dhārtarāṣṭrān) - the sons of Dhṛtarāṣṭra; न अदहत् (na adahat) - did not burn; घोरचक्षुषा (ghoracakṣuṣā) - with her terrible gaze.]
How did Draupadī, the chaste and dark-complexioned one, though afflicted by the wicked, not burn the sons of Dhṛtarāṣṭra with her terrible gaze, despite being capable?
कथं व्यतिक्रमन्द्यूते पार्थौ माद्रीसुतौ तथा। अनुव्रजन्नरव्याघ्रं वञ्च्यमानं दुरात्मभिः ॥१-०५६-८॥
kathaṁ vyatikraman dyūte pārthau mādrīsutau tathā. anuvrajan naravyāghraṁ vañcyamānaṁ durātmabhiḥ ॥1-056-8॥
[कथम् (katham) - how; व्यतिक्रमन् (vyatikraman) - violating (losing) in gambling; द्यूते (dyūte) - in dice; पार्थौ (pārthau) - the sons of Pṛthā (Nakula and Sahadeva); माद्रीसुतौ (mādrīsutau) - the sons of Mādrī; तथा (tathā) - likewise; अनुव्रजन् (anuvrajan) - following; नरव्याघ्रम् (naravyāghram) - the tiger among men (Yudhiṣṭhira); वञ्च्यमानम् (vañcyamānam) - being deceived; दुरात्मभिः (durātmabhiḥ) - by the wicked.]
How did the sons of Mādrī, Nakula and Sahadeva, also fall into the defeat of the dice game, following Yudhiṣṭhira, the tiger among men, as he was being deceived by the wicked?
कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित्। अनर्हः परमं क्लेशं सोढवान्स युधिष्ठिरः ॥१-०५६-९॥
kathaṁ dharmabhṛtāṁ śreṣṭhaḥ suto dharmasya dharmavit. anarhaḥ paramaṁ kleśaṁ soḍhavān sa yudhiṣṭhiraḥ ॥1-056-9॥
[कथम् (katham) - how; धर्मभृताम् (dharmabhṛtām) - of upholders of dharma; श्रेष्ठः (śreṣṭhaḥ) - the greatest; सुतः (sutaḥ) - son; धर्मस्य (dharmasya) - of Dharma; धर्मवित् (dharmavit) - knower of dharma; अनर्हः (anarhaḥ) - undeserving; परमम् (paramam) - great; क्लेशम् (kleśam) - suffering; सोढवान् (soḍhavān) - endured; सः (saḥ) - he; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira.]
How did Yudhiṣṭhira, the son of Dharma, knower of righteousness, greatest among the upholders of dharma, endure such immense suffering though undeserving of it?
कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः। अस्यन्नेकोऽनयत्सर्वाः पितृलोकं धनञ्जयः ॥१-०५६-१०॥
kathaṁ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ. asyan neko’nayat sarvāḥ pitṛlokaṁ dhanañjayaḥ ॥1-056-10॥
[कथम् (katham) - how; च (ca) - and; बहुलाः (bahulāḥ) - numerous; सेनाः (senāḥ) - armies; पाण्डवः (pāṇḍavaḥ) - the Pāṇḍava; कृष्णसारथिः (kṛṣṇa-sārathiḥ) - with Kṛṣṇa as charioteer; अस्यन् (asyan) - shooting; एकः (ekaḥ) - alone; अनयत् (anayat) - led; सर्वाः (sarvāḥ) - all; पितृलोकम् (pitṛlokam) - to the world of the ancestors (i.e., killed); धनञ्जयः (dhanañjayaḥ) - Dhanañjaya (Arjuna).]
And how did Dhanañjaya, the Pāṇḍava with Kṛṣṇa as charioteer, alone shooting, send forth all those vast armies to the realm of the ancestors?
एतदाचक्ष्व मे सर्वं यथावृत्तं तपोधन। यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः ॥१-०५६-११॥
etad ācakṣva me sarvaṁ yathāvṛttaṁ tapodhana. yadyacca kṛtavantas te tatra tatra mahārathāḥ ॥1-056-11॥
[एतत् (etat) - this; आचक्ष्व (ācakṣva) - tell; मे (me) - to me; सर्वम् (sarvam) - all; यथावृत्तम् (yathāvṛttam) - as it occurred; तपोधन (tapodhana) - O sage rich in austerity; यत् (yat) - whatever; यच्च (yacca) - and whatever; कृतवन्तः (kṛtavantaḥ) - did; ते (te) - those; तत्र तत्र (tatra tatra) - here and there; महारथाः (mahārathāḥ) - great warriors.]
Tell me all this as it truly happened, O sage rich in austerity — all that those great warriors did in various places.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said.]
Vaiśampāyana said.
महर्षेः सर्वलोकेषु पूजितस्य महात्मनः। प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ॥१-०५६-१२॥
maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ. pravakṣyāmi mataṁ kṛtsnaṁ vyāsasyāmitatejasaḥ ॥1-056-12॥
[महर्षेः (maharṣeḥ) - of the great sage; सर्वलोकेषु (sarvalokeṣu) - in all the worlds; पूजितस्य (pūjitasya) - who is revered; महात्मनः (mahātmanaḥ) - great-souled; प्रवक्ष्यामि (pravakṣyāmi) - I shall proclaim; मतम् (matam) - teaching; कृत्स्नम् (kṛtsnam) - complete; व्यासस्य (vyāsasya) - of Vyāsa; अमिततेजसः (amitatejasaḥ) - of boundless brilliance.]
I shall fully expound the teaching of Vyāsa, the great-souled sage of boundless brilliance, who is revered in all the worlds.
इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणाम्। सत्यवत्यात्मजेनेह व्याख्यातममितौजसा ॥१-०५६-१३॥
idaṁ śatasahasraṁ hi ślokānāṁ puṇyakarmaṇām. satyavatyātmajeneha vyākhyātam amitaujasā ॥1-056-13॥
[इदम् (idam) - this; शतसहस्रम् (śata-sahasram) - one hundred thousand; श्लोकानाम् (ślokānām) - of verses; पुण्यकर्मणाम् (puṇya-karmaṇām) - of meritorious acts; सत्यवती-आत्मजेन (satyavatī-ātmajena) - by the son of Satyavatī; इह (iha) - here; व्याख्यातम् (vyākhyātam) - was expounded; अमितौजसा (amitaujasā) - by one of boundless energy.]
This compilation of one hundred thousand verses of meritorious deeds was expounded here by Vyāsa, the son of Satyavatī, of boundless energy.
य इदं श्रावयेद्विद्वान्यश्चेदं शृणुयान्नरः। ते ब्रह्मणः स्थानमेत्य प्राप्नुयुर्देवतुल्यताम् ॥१-०५६-१४॥
ya idaṁ śrāvayed vidvān yaś cedaṁ śṛṇuyān naraḥ. te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām ॥1-056-14॥
[यः (yaḥ) - he who; इदम् (idam) - this; श्रावयेत् (śrāvayet) - causes to be heard; विद्वान् (vidvān) - the learned one; यः च (yaḥ ca) - and he who; इदम् (idam) - this; शृणुयात् (śṛṇuyāt) - listens to; नरः (naraḥ) - man; ते (te) - they; ब्रह्मणः (brahmaṇaḥ) - of Brahman; स्थानम् (sthānam) - the abode; एत्य (etya) - having attained; प्राप्नुयुः (prāpnuyuḥ) - attain; देवतुल्यताम् (devatulyatām) - the status equal to the gods.]
He who causes this to be heard, being learned, and he who listens to it — both attain the abode of Brahman and a status equal to the gods.
इदं हि वेदैः समितं पवित्रमपि चोत्तमम्। श्राव्याणामुत्तमं चेदं पुराणमृषिसंस्तुतम् ॥१-०५६-१५॥
idaṁ hi vedaiḥ samitaṁ pavitram api cottamam. śrāvyāṇām uttamaṁ cedaṁ purāṇam ṛṣisaṁstutam ॥1-056-15॥
[इदम् (idam) - this; हि (hi) - indeed; वेदैः (vedaiḥ) - by the Vedas; समितम् (samitam) - equated; पवित्रम् (pavitram) - sacred; अपि (api) - also; च (ca) - and; उत्तमम् (uttamam) - supreme; श्राव्याणाम् (śrāvyāṇām) - among that which is to be heard; उत्तमम् (uttamam) - best; च (ca) - and; इदम् (idam) - this; पुराणम् (purāṇam) - Purāṇa; ऋषिसंस्तुतम् (ṛṣi-saṁstutam) - praised by sages.]
This sacred and supreme Purāṇa, praised by sages and regarded by the Vedas as equivalent to themselves, is the best among all that is to be heard.
अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते। इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी ॥१-०५६-१६॥
asminn arthaś ca dharmaś ca nikhilenopadiśyate. itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī ॥1-056-16॥
[अस्मिन् (asmin) - in this; अर्थः (arthaḥ) - financial wellbeing; च (ca) - and; धर्मः (dharmaḥ) - righteousness; च (ca) - and; निखिलेन (nikhilena) - completely; उपदिश्यते (upadiśyate) - is taught; इतिहासे (itihāse) - in the epic; महापुण्ये (mahāpuṇye) - of great merit; बुद्धिः (buddhiḥ) - intellect; च (ca) - and; परिनैष्ठिकी (parinaiṣṭhikī) - final (resolute in liberation).]
In this epic of great merit, both financial wellbeing and righteousness are fully taught, and it fosters a steadfast intellect inclined toward liberation.
अक्षुद्रान्दानशीलांश्च सत्यशीलाननास्तिकान्। कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते ॥१-०५६-१७॥
akṣudrān dānaśīlāṁś ca satyaśīlān anāstikān. kārṣṇaṁ vedam imaṁ vidvāñ chrāvayitvārtham aśnute ॥1-056-17॥
[अक्षुद्रान् (akṣudrān) - not base; दानशीलान् (dānaśīlān) - inclined to giving; च (ca) - and; सत्यशीलान् (satyaśīlān) - truthful in nature; अनास्तिकान् (anāstikān) - not atheistic; कार्ष्णम् (kārṣṇam) - of Kṛṣṇa (i.e., authored by Vyāsa); वेदम् (vedam) - Veda; इमम् (imam) - this; विद्वान् (vidvān) - the learned one; श्रावयित्वा (śrāvayitvā) - causing to be heard; अर्थम् (artham) - reward; अश्नुते (aśnute) - attains.]
The learned one who causes this Veda of Kṛṣṇa (Vyāsa) to be heard by noble, charitable, truthful, and theistic people, attains its reward.
भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम्। इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः ॥१-०५६-१८॥
bhrūṇahatyākṛtaṁ cāpi pāpaṁ jahyād asaṁśayam. itihāsam imaṁ śrutvā puruṣo’pi sudāruṇaḥ ॥1-056-18॥
[भ्रूणहत्या-कृतम् (bhrūṇahatya-kṛtam) - caused by abortion (foeticide); च (ca) - and; अपि (api) - even; पापम् (pāpam) - sin; जह्यात् (jahyāt) - would cast off; असंशयम् (asaṁśayam) - undoubtedly; इतिहासम् (itihāsam) - this epic; इमम् (imam) - this; श्रुत्वा (śrutvā) - hearing; पुरुषः (puruṣaḥ) - man; अपि (api) - even; सुदारुणः (sudāruṇaḥ) - extremely wicked.]
Even a very wicked man can undoubtedly rid himself of the sin of foeticide by listening to this epic.
जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा। महीं विजयते सर्वां शत्रूंश्चापि पराजयेत् ॥१-०५६-१९॥
jayo nām etihāso’yaṁ śrotavyo vijigīṣuṇā. mahīṁ vijayate sarvāṁ śatrūṁś cāpi parājayet ॥1-056-19॥
[जयः (jayaḥ) - Jaya; नाम (nāma) - by name; एषः (eṣaḥ) - this; इतिहासः (itihāsaḥ) - epic; अयम् (ayam) - this; श्रोतव्यः (śrotavyaḥ) - should be heard; विजिगीषुणा (vijigīṣuṇā) - by one desirous of victory; महीं (mahīm) - the earth; विजयते (vijayate) - conquers; सर्वाम् (sarvām) - all; शत्रून् (śatrūn) - enemies; च (ca) - and; अपि (api) - also; पराजयेत् (parājayet) - defeats.]
This epic called "Jaya" should be heard by one desiring conquest — he conquers all the earth and vanquishes all enemies.
इदं पुंसवनं श्रेष्ठमिदं स्वस्त्ययनं महत्। महिषीयुवराजाभ्यां श्रोतव्यं बहुशस्तथा ॥१-०५६-२०॥
idaṁ puṁsavanaṁ śreṣṭham idaṁ svastyayanaṁ mahat. mahiṣīyuvarājābhyāṁ śrotavyaṁ bahuśas tathā ॥1-056-20॥
[इदम् (idam) - this; पुंसवनम् (puṁsavanam) - for begetting male issue; श्रेष्ठम् (śreṣṭham) - most excellent; इदम् (idam) - this; स्वस्त्ययनम् (svastyayanam) - for auspiciousness; महत् (mahat) - great; महिषी-युवराजाभ्याम् (mahiṣī-yuvarājābhyām) - by queen and crown prince; श्रोतव्यम् (śrotavyam) - should be heard; बहुशः (bahuśaḥ) - repeatedly; तथा (tathā) - likewise.]
This is the most excellent text for begetting male offspring and for great auspiciousness; it should be heard repeatedly by the queen and the crown prince.
अर्थशास्त्रमिदं पुण्यं धर्मशास्त्रमिदं परम्। मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना ॥१-०५६-२१॥
arthaśāstram idaṁ puṇyaṁ dharmaśāstram idaṁ param. mokṣaśāstram idaṁ proktaṁ vyāsenāmitabuddhinā ॥1-056-21॥
[अर्थशास्त्रम् (arthaśāstram) - treatise on wealth; इदम् (idam) - this; पुण्यम् (puṇyam) - sacred; धर्मशास्त्रम् (dharmaśāstram) - treatise on righteousness; इदम् (idam) - this; परम् (param) - supreme; मोक्षशास्त्रम् (mokṣaśāstram) - treatise on liberation; इदम् (idam) - this; प्रोक्तम् (proktam) - declared; व्यासेन (vyāsena) - by Vyāsa; अमितबुद्धिना (amitabuddhinā) - of infinite intellect.]
This is a sacred treatise on wealth, a supreme treatise on righteousness, and a declared scripture on liberation — spoken by Vyāsa of infinite intellect.
सम्प्रत्याचक्षते चैव आख्यास्यन्ति तथापरे। पुत्राः शुश्रूषवः सन्ति प्रेष्याश्च प्रियकारिणः ॥१-०५६-२२॥
sampratyācakṣate caiva ākhyāsyanti tathāpare. putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇaḥ ॥1-056-22॥
[सम्प्रति (samprati) - now; आचक्षते (ācakṣate) - recite; च (ca) - and; एव (eva) - indeed; आख्यास्यन्ति (ākhyāsyanti) - will tell; तथा (tathā) - likewise; अपरे (apare) - others; पुत्राः (putrāḥ) - sons; शुश्रूषवः (śuśrūṣavaḥ) - obedient; सन्ति (santi) - are; प्रेष्याः (preṣyāḥ) - servants; च (ca) - and; प्रियकारिणः (priyakāriṇaḥ) - affectionate doers.]
Even now, some recite it and others will continue to tell it; there are sons who are obedient and servants who act with affection.
शरीरेण कृतं पापं वाचा च मनसैव च। सर्वं तत्त्यजति क्षिप्रमिदं शृण्वन्नरः सदा ॥१-०५६-२३॥
śarīreṇa kṛtaṁ pāpaṁ vācā ca manasaiva ca. sarvaṁ tat tyajati kṣipram idaṁ śṛṇvan naraḥ sadā ॥1-056-23॥
[शरीरेण (śarīreṇa) - by the body; कृतम् (kṛtam) - committed; पापम् (pāpam) - sin; वाचा (vācā) - by speech; च (ca) - and; मनसा एव (manasā eva) - also by the mind; सर्वम् (sarvam) - all; तत् (tat) - that; त्यजति (tyajati) - abandons; क्षिप्रम् (kṣipram) - quickly; इदम् (idam) - this; शृण्वन् (śṛṇvan) - listening; नरः (naraḥ) - man; सदा (sadā) - always.]
A man who always listens to this quickly casts off all sins committed by body, speech, and even by the mind.
भारतानां महज्जन्म शृण्वतामनसूयताम्। नास्ति व्याधिभयं तेषां परलोकभयं कुतः ॥१-०५६-२४॥
bhāratānāṁ mahajjanma śṛṇvatām anasūyatām. nāsti vyādhibhayaṁ teṣāṁ paralokabhayaṁ kutaḥ ॥1-056-24॥
[भारतानाम् (bhāratānām) - of the Bhāratas (those of the Bhārata lineage); महज्जन्म (mahajjanma) - great birth; शृण्वताम् (śṛṇvatām) - for those hearing; अनसूयताम् (anasūyatām) - free of envy; नास्ति (nāsti) - there is no; व्याधिभयम् (vyādhi-bhayam) - fear of disease; तेषाम् (teṣām) - for them; परलोकभयम् (paraloka-bhayam) - fear of the afterlife; कुतः (kutaḥ) - where (is the question of)?]
For those who hear of the great lineage of the Bhāratas without envy, there is no fear of disease — what fear then can there be of the afterlife?
धन्यं यशस्यमायुष्यं स्वर्ग्यं पुण्यं तथैव च। कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ॥१-०५६-२५॥
dhanyaṁ yaśasyam āyuṣyaṁ svargyaṁ puṇyaṁ tathaiva ca. kṛṣṇadvaipāyanenedaṁ kṛtaṁ puṇyacikīrṣuṇā ॥1-056-25॥
[धन्यम् (dhanyam) - blessed; यशस्यम् (yaśasyam) - glorious; आयुष्यं (āyuṣyam) - life-prolonging; स्वर्ग्यम् (svargyam) - leading to heaven; पुण्यम् (puṇyam) - meritorious; तथा एव (tathā eva) - likewise; च (ca) - and; कृष्णद्वैपायनेन (kṛṣṇadvaipāyanena) - by Kṛṣṇa Dvaipāyana; इदम् (idam) - this; कृतम् (kṛtam) - composed; पुण्यचिकीर्षुणा (puṇyacikīrṣuṇā) - desiring to do merit.]
This sacred, glorious, life-extending, and heaven-leading work was composed by Kṛṣṇa Dvaipāyana with the intent of doing merit.
कीर्तिं प्रथयता लोके पाण्डवानां महात्मनाम्। अन्येषां क्षत्रियाणां च भूरिद्रविणतेजसाम् ॥१-०५६-२६॥
kīrtiṁ prathayatā loke pāṇḍavānāṁ mahātmanām. anyeṣāṁ kṣatriyāṇāṁ ca bhūridraviṇatejasām ॥1-056-26॥
[कीर्तिम् (kīrtim) - fame; प्रथयता (prathayatā) - by spreading; लोके (loke) - in the world; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; महात्मनाम् (mahātmanām) - of the great-souled; अन्येषाम् (anyeṣām) - of the others; क्षत्रियाणाम् (kṣatriyāṇām) - of the Kṣatriyas; च (ca) - and; भूरिद्रविणतेजसाम् (bhūridraviṇa-tejasām) - of those rich in wealth and energy.]
By spreading the fame of the great-souled Pāṇḍavas and of other Kṣatriyas endowed with abundant wealth and valor in the world.
यथा समुद्रो भगवान्यथा च हिमवान्गिरिः। ख्यातावुभौ रत्ननिधी तथा भारतमुच्यते ॥१-०५६-२७॥
yathā samudro bhagavān yathā ca himavān giriḥ. khyātāv ubhau ratnanidhī tathā bhāratam ucyate ॥1-056-27॥
[यथा (yathā) - just as; समुद्रः (samudraḥ) - the ocean; भगवान् (bhagavān) - the glorious; यथा च (yathā ca) - and just as; हिमवान् (himavān) - Himavat; गिरिः (giriḥ) - mountain; ख्यातौ (khyātau) - both famed; उभौ (ubhau) - both; रत्ननिधी (ratnanidhī) - treasure-houses of gems; तथा (tathā) - so also; भारतम् (bhāratam) - the Mahābhārata; उच्यते (ucyate) - is said.]
Just as the glorious ocean and Mount Himavat are both famed as treasure-houses of gems, so too is the Mahābhārata declared.
य इदं श्रावयेद्विद्वान्ब्राह्मणानिह पर्वसु। धूतपाप्मा जितस्वर्गो ब्रह्मभूयं स गच्छति ॥१-०५६-२८॥
ya idaṁ śrāvayed vidvān brāhmaṇān iha parvasu. dhūtapāpmā jitasvargo brahmabhūyaṁ sa gacchati ॥1-056-28॥
[यः (yaḥ) - he who; इदम् (idam) - this; श्रावयेत् (śrāvayet) - causes to be heard; विद्वान् (vidvān) - the learned one; ब्राह्मणान् (brāhmaṇān) - to Brāhmaṇas; इह (iha) - here; पर्वसु (parvasu) - on sacred occasions; धूतपाप्मा (dhūtapāpmā) - sin-cleansed; जितस्वर्गः (jitasvargaḥ) - conqueror of heaven; ब्रह्मभूयम् (brahmabhūyam) - Brahmanhood; सः (saḥ) - he; गच्छति (gacchati) - attains.]
He who recites this to Brāhmaṇas on sacred occasions, being learned, is cleansed of sin, conquers heaven, and attains Brahmanhood.
यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः। अक्षय्यं तस्य तच्छ्राद्धमुपतिष्ठेत्पितृनपि ॥१-०५६-२९॥
yaś cedaṁ śrāvayec chrāddhe brāhmaṇān pādam antataḥ. akṣayyaṁ tasya tacchrāddham upatiṣṭhet pitṝn api ॥1-056-29॥
[यः च (yaḥ ca) - and he who; इदम् (idam) - this; श्रावयेत् (śrāvayet) - causes to be heard; श्राद्धे (śrāddhe) - at the śrāddha ceremony; ब्राह्मणान् (brāhmaṇān) - to Brāhmaṇas; पादम् अन्ततः (pādam antataḥ) - even a quarter at least; अक्षय्यम् (akṣayyam) - inexhaustible; तस्य (tasya) - his; तत् (tat) - that; श्राद्धम् (śrāddham) - śrāddha offering; उपतिष्ठेत् (upatiṣṭhet) - benefits; पितॄन् अपि (pitṝn api) - even the ancestors.]
And he who causes even a portion of this to be heard by Brāhmaṇas at a śrāddha ceremony — his śrāddha becomes inexhaustible and benefits even his ancestors.
अह्ना यदेनश्चाज्ञानात्प्रकरोति नरश्चरन्। तन्महाभारताख्यानं श्रुत्वैव प्रविलीयते ॥१-०५६-३०॥
ahnā yad enaś cājñānāt prakaroti naraś caran. tan mahābhāratākhyānaṁ śrutvaiva pravilīyate ॥1-056-30॥
[अह्ना (ahnā) - during the day; यत् (yat) - whatever; एनः (enaḥ) - sin; च (ca) - and; अज्ञानात् (ajñānāt) - through ignorance; प्रकरोति (prakaroti) - commits; नरः (naraḥ) - a man; चरन् (caran) - going about (living); तत् (tat) - that; महाभारत-आख्यानम् (mahābhārata-ākhyānam) - narration of the Mahābhārata; श्रुत्वा एव (śrutvā eva) - upon hearing alone; प्रविलीयते (pravilīyate) - is dissolved.]
Whatever sin a man commits unknowingly during the day — that is dissolved simply by hearing the narration of the Mahābhārata.
भारतानां महज्जन्म महाभारतमुच्यते। निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥१-०५६-३१॥
bhāratānāṁ mahajjanma mahābhāratam ucyate. niruktam asya yo veda sarvapāpaiḥ pramucyate ॥1-056-31॥
[भारतानाम् (bhāratānām) - of the Bhāratas; महज्जन्म (mahajjanma) - great birth; महाभारतम् (mahābhāratam) - Mahābhārata; उच्यते (ucyate) - is called; निरुक्तम् (niruktam) - explanation; अस्य (asya) - of this; यः (yaḥ) - who; वेद (veda) - knows; सर्वपापैः (sarvapāpaiḥ) - from all sins; प्रमुच्यते (pramucyate) - is liberated.]
The Mahābhārata is called the great birth of the Bhāratas; whoever understands its interpretation is freed from all sins.
त्रिभिर्वर्षैः सदोत्थायी कृष्णद्वैपायनो मुनिः। महाभारतमाख्यानं कृतवानिदमुत्तमम् ॥१-०५६-३२॥
tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ. mahābhāratam ākhyānaṁ kṛtavān idam uttamam ॥1-056-32॥
[त्रिभिः (tribhiḥ) - in three; वर्षैः (varṣaiḥ) - years; सदोत्थायी (sadotthāyī) - ever-vigilant; कृष्णद्वैपायनः (kṛṣṇadvaipāyanaḥ) - Kṛṣṇa Dvaipāyana; मुनिः (muniḥ) - the sage; महाभारतम् (mahābhāratam) - the Mahābhārata; आख्यानम् (ākhyānam) - narrative; कृतवान् (kṛtavān) - composed; इदम् (idam) - this; उत्तमम् (uttamam) - excellent.]
The ever-vigilant sage Kṛṣṇa Dvaipāyana composed this excellent narrative, the Mahābhārata, within three years.
धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् ॥१-०५६-३३॥
dharme cārthe ca kāme ca mokṣe ca bharatarṣabha. yad ihāsti tad anyatra yan nehāsti na tat kvacit ॥1-056-33॥
[धर्मे (dharme) - in righteousness; च (ca) - and; अर्थे (arthe) - in wealth; च (ca) - and; कामे (kāme) - in desire; च (ca) - and; मोक्षे (mokṣe) - in liberation; च (ca) - and; भरतर्षभ (bharatarṣabha) - O best of the Bhāratas; यत् (yat) - whatever; इह (iha) - here; अस्ति (asti) - is; तत् (tat) - that; अन्यत्र (anyatra) - elsewhere; यत् (yat) - what; न (na) - not; इह (iha) - here; अस्ति (asti) - is; न (na) - not; तत् (tat) - that; क्वचित् (kvacit) - anywhere.]
O best of the Bhāratas, in righteousness, wealth, desire, and liberation — whatever is found here is found elsewhere; what is not here is found nowhere else.