01.091
Mahabhisha’s fall and the pact between Ganga and Vasus.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said.]
Vaiśampāyana said:
इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः। महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ॥१॥
ikṣvāku-vaṁśa-prabhavo rājā āsīt pṛthivī-patiḥ। mahābhiṣa iti khyātaḥ satya-vāk satya-vikramaḥ॥1॥
[इक्ष्वाकुवंशप्रभवः (ikṣvāku-vaṁśa-prabhavaḥ) - born in the lineage of Ikṣvāku; राजा (rājā) - king; आसीत् (āsīt) - was; पृथिवीपतिः (pṛthivī-patiḥ) - lord of the earth; महाभिषः (mahābhiṣaḥ) - Mahābhiṣa; इति (iti) - thus; ख्यातः (khyātaḥ) - famed; सत्यवाक् (satya-vāk) - truthful in speech; सत्यविक्रमः (satya-vikramaḥ) - true in valor.]
There was a king named Mahābhiṣa, born in the Ikṣvāku lineage, a lord of the earth, renowned for truth in speech and valor.
सोऽश्वमेधसहस्रेण वाजपेयशतेन च। तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ॥२॥
saḥ aśvamedha-sahasreṇa vājapeya-śatena ca। toṣayām āsa devendram svargaṁ lebhe tataḥ prabhuḥ॥2॥
[सः (saḥ) - he; अश्वमेधसहस्रेण (aśvamedha-sahasreṇa) - with a thousand aśvamedha sacrifices; वाजपेयशतेन (vājapeya-śatena) - with a hundred vājapeya rituals; च (ca) - and; तोषयामास (toṣayām āsa) - satisfied; देवेन्द्रम् (devendram) - Indra, king of gods; स्वर्गम् (svargam) - heaven; लेभे (lebhe) - attained; ततः (tataḥ) - thereafter; प्रभुः (prabhuḥ) - the mighty one.]
He performed a thousand aśvamedha and a hundred vājapeya sacrifices, pleasing Indra, and thus the mighty king attained heaven.
ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः। तत्र राजर्षयो आसन्स च राजा महाभिषः ॥३॥
tataḥ kadācit brahmāṇam upāsāṁ cakrire surāḥ। tatra rājarṣayaḥ āsan sa ca rājā mahābhiṣaḥ॥3॥
[ततः (tataḥ) - then; कदाचित् (kadācit) - once; ब्रह्माणम् (brahmāṇam) - Brahmā; उपासाम् (upāsām) - worship; चक्रिरे (cakrire) - did; सुराः (surāḥ) - the gods; तत्र (tatra) - there; राजर्षयः (rājarṣayaḥ) - royal sages; आसन् (āsan) - were present; सः (saḥ) - he; च (ca) - also; राजा (rājā) - king; महाभिषः (mahābhiṣaḥ) - Mahābhiṣa.]
Then once, the gods assembled to worship Brahmā, where many royal sages were present, including King Mahābhiṣa.
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्। तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ॥४॥
atha gaṅgā sarit-śreṣṭhā samupāyāt pitāmaham। tasyā vāsaḥ samuddhūtaṁ mārutena śaśi-prabham॥4॥
[अथ (atha) - then; गङ्गा (gaṅgā) - Gaṅgā; सरित्श्रेष्ठा (sarit-śreṣṭhā) - best of rivers; समुपायात् (samupāyāt) - approached; पितामहम् (pitāmaham) - the grandsire (Brahmā); तस्याः (tasyāḥ) - her; वासः (vāsaḥ) - garment; समुद्धूतम् (samuddhūtam) - lifted; मारुतेन (mārutena) - by the wind; शशिप्रभम् (śaśi-prabham) - moon-like in radiance.]
Then Gaṅgā, the supreme river, approached Brahmā; her moon-like radiant garment was lifted by the wind.
ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा। महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ॥५॥
tato 'bhavan suragaṇāḥ sahasā vāṅmukhāḥ tadā। mahābhiṣaḥ tu rājarṣiḥ aśaṅkaḥ dṛṣṭavān nadīm॥5॥
[ततः (tataḥ) - then; अभवन् (abhavan) - became; सुरगणाः (suragaṇāḥ) - hosts of gods; सहसा (sahasā) - suddenly; वाङ्मुखाः (vāṅmukhāḥ) - averted-faced; तदा (tadā) - at that time; महाभिषः (mahābhiṣaḥ) - Mahābhiṣa; तु (tu) - however; राजर्षिः (rājarṣiḥ) - royal sage; अशङ्कः (aśaṅkaḥ) - unashamed; दृष्टवान् (dṛṣṭavān) - saw; नदीम् (nadīm) - the river (Gaṅgā).]
Then all the gods turned their faces away in modesty, but Mahābhiṣa, the royal sage, gazed unashamed at the river goddess Gaṅgā.
अपध्यातो भगवता ब्रह्मणा स महाभिषः। उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ॥६॥
apadhyāto bhagavatā brahmaṇā sa mahābhiṣaḥ। uktaś ca jāto martyeṣu punar lokān avāpsyasi॥6॥
[अपध्यातः (apadhyātaḥ) - condemned; भगवता (bhagavatā) - by the Blessed One; ब्रह्मणा (brahmaṇā) - by Brahmā; सः (saḥ) - he; महाभिषः (mahābhiṣaḥ) - Mahābhiṣa; उक्तः (uktaḥ) - was told; च (ca) - and; जातः (jātaḥ) - being born; मर्त्येषु (martyeṣu) - among mortals; पुनः (punaḥ) - again; लोकान् (lokān) - the worlds (heavenly realms); अवाप्स्यसि (avāpsyasi) - you shall regain.]
Mahābhiṣa was condemned by Brahmā and told, “Being born among mortals, you shall once again attain the heavenly worlds.”
स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान्। प्रतीपं रोचयामास पितरं भूरिवर्चसम् ॥७॥
sa cintayitvā nṛpatir nṛpān sarvān tapa-dhanān। pratīpaṁ rocayām āsa pitaraṁ bhūri-varcasam॥7॥
[सः (saḥ) - he; चिन्तयित्वा (cintayitvā) - having thought; नृपतिः (nṛpatiḥ) - the king; नृपान् (nṛpān) - kings; सर्वान् (sarvān) - all; तपोधनान् (tapa-dhanān) - rich in austerity; प्रतीपम् (pratīpam) - Pratīpa; रोचयामास (rocayām āsa) - desired; पितरम् (pitaram) - as father; भूरिवर्चसम् (bhūri-varcasam) - full of splendor.]
That king, reflecting on all the great and ascetic kings, chose the radiant Pratīpa to be his father.
महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम्। तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ॥८॥
mahābhiṣaṁ tu taṁ dṛṣṭvā nadī dhairyāt cyutaṁ nṛpam। tam eva manasādhyāyaṁ upāvartat sarid-varā॥8॥
[महाभिषम् (mahābhiṣam) - Mahābhiṣa; तु (tu) - but; तम् (tam) - him; दृष्ट्वा (dṛṣṭvā) - having seen; नदी (nadī) - the river goddess; धैर्यात् (dhairyāt) - from composure; च्युतम् (cyutam) - fallen; नृपम् (nṛpam) - king; तम् (tam) - him; एव (eva) - alone; मनसा (manasā) - in her mind; आधाय (ādhāya) - fixing; उपावर्तत् (upāvartata) - turned toward; सरित्-वराः (sarid-varā) - the best of rivers.]
Seeing Mahābhiṣa, the king who had lost composure, the best of rivers fixed her mind on him and turned toward him.
सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः। ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ॥९॥
sā tu vidhvasta-vapuṣaḥ kaśmalābhi-hata-ojasāḥ। dadarśa pathi gacchantī vasūn devān divaukasaḥ॥9॥
[सा (sā) - she; तु (tu) - indeed; विध्वस्तवपुषः (vidhvasta-vapuṣaḥ) - with ruined forms; कश्मलाभिहतौजसः (kaśmalābhi-hata-ojasāḥ) - whose brilliance was struck down by sin; ददर्श (dadarśa) - saw; पथि (pathi) - on the path; गच्छन्ती (gacchantī) - as she went; वसून् (vasūn) - the Vasus; देवान् (devān) - gods; दिवौकसः (divaukasaḥ) - dwellers of heaven.]
As she went along the path, she saw the Vasus — gods of heaven — whose forms were ruined and brilliance diminished by sin.
तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा। किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ॥१०॥
tathā-rūpān ca tān dṛṣṭvā papraccha saritāṁ varā। kim idaṁ naṣṭa-rūpāḥ stha kac cit kṣemaṁ divaukasām॥10॥
[तथारूपान् (tathā-rūpān) - in such a state; च (ca) - and; तान् (tān) - them; दृष्ट्वा (dṛṣṭvā) - seeing; पप्रच्छ (papraccha) - she asked; सरितां वरा (saritāṁ varā) - the best of rivers; किम् (kim) - what; इदम् (idam) - is this; नष्टरूपाः (naṣṭa-rūpāḥ) - you with lost forms; स्थ (stha) - are; कच्चित् (kac cit) - is it well; क्षेमम् (kṣemam) - well-being; दिवौकसाम् (divaukasām) - of the celestial beings.]
Seeing them in such a ruined state, the best of rivers asked, “What is this? Have you lost your forms? Is all well with the gods?”
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि। अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ॥११॥
tām ūcur vasavo devāḥ śaptāḥ smo vai mahā-nadi। alpe aparādhe saṁrambhāt vasiṣṭhena mahātmanā॥11॥
[ताम् (tām) - to her; ऊचुः (ūcuḥ) - said; वसवः (vasavaḥ) - the Vasus; देवाः (devāḥ) - gods; शप्ताः स्मः (śaptāḥ smaḥ) - we are cursed; वै (vai) - indeed; महानदि (mahā-nadi) - O great river; अल्पे (alpe) - in a small; अपराधे (aparādhe) - offense; संरम्भात् (saṁrambhāt) - out of wrath; वसिष्ठेन (vasiṣṭhena) - by Vasiṣṭha; महात्मना (mahātmanā) - the great-souled one.]
The Vasus said to her, “We are cursed, O great river, by the great-souled Vasiṣṭha, out of wrath, for a minor offense.”
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्। सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ॥१२॥
vimūḍhā hi vayaṁ sarve pracchannam ṛṣi-sattamam। sandhyāṁ vasiṣṭham āsīnaṁ tam atya-bhisṛtāḥ purā॥12॥
[विमूढाः (vimūḍhāḥ) - deluded; हि (hi) - indeed; वयम् (vayam) - we; सर्वे (sarve) - all; प्रच्छन्नम् (pracchannam) - concealed; ऋषिसत्तमम् (ṛṣi-sattamam) - the best of sages; सन्ध्याम् (sandhyām) - in twilight; वसिष्ठम् (vasiṣṭham) - Vasiṣṭha; आसीनम् (āsīnam) - sitting; तम् (tam) - him; अत्यभिसृताः (atya-bhisṛtāḥ) - greatly approached; पुरा (purā) - long ago.]
We, being deluded, once intruded upon the great sage Vasiṣṭha, who sat hidden in twilight, unaware of who he was.
तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह। न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ॥१३॥
tena kopād vayaṁ śaptā yonau sambhavata iti ha। na śakyam anyathā kartuṁ yad uktaṁ brahma-vādinā॥13॥
[तेन (tena) - by him; कोपात् (kopāt) - out of anger; वयम् (vayam) - we; शप्ताः (śaptāḥ) - were cursed; योनौ (yonau) - in a womb; सम्भवते (sambhavata) - you shall be born; इति (iti) - thus; ह (ha) - indeed; न (na) - not; शक्यम् (śakyam) - possible; अन्यथा (anyathā) - otherwise; कर्तुम् (kartum) - to do; यद् (yad) - what; उक्तम् (uktam) - is said; ब्रह्मवादिना (brahma-vādinā) - by the speaker of Brahman.]
Thus, out of anger, he cursed us: “Be born in the womb.” What is declared by a knower of Brahman cannot be undone.
त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि। न मानुषीणां जठरं प्रविशेमाशुभं वयम् ॥१४॥
tvaṁ tasmāt mānuṣī bhūtvā sūṣva putrān vasūn bhuvi। na mānuṣīṇāṁ jaṭharaṁ praviśema aśubhaṁ vayam॥14॥
[त्वम् (tvam) - you; तस्मात् (tasmāt) - therefore; मानुषी (mānuṣī) - a human woman; भूत्वा (bhūtvā) - becoming; सूष्व (sūṣva) - bear; पुत्रान् (putrān) - sons; वसून् (vasūn) - the Vasus; भुवि (bhuvi) - on earth; न (na) - not; मानुषीणाम् (mānuṣīṇām) - of human women; जठरम् (jaṭharam) - womb; प्रविशेम (praviśema) - may we enter; अशुभम् (aśubham) - inauspicious; वयम् (vayam) - we.]
Therefore, become a human woman and bear the Vasus as your sons on earth, for we do not wish to enter the inauspicious wombs of mortal women.
इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम्। मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ॥१५॥
ity uktā tān vasūn gaṅgā tathā iti uktvā abravīt idam। martyeṣu puruṣa-śreṣṭhaḥ ko vaḥ kartā bhaviṣyati॥15॥
[इति (iti) - thus; उक्ता (uktā) - addressed; तान् (tān) - them; वसून् (vasūn) - the Vasus; गङ्गा (gaṅgā) - Gaṅgā; तथा (tathā) - so; इति (iti) - thus; उक्त्वा (uktvā) - having said; अब्रवीत् (abravīt) - said; इदम् (idam) - this; मर्त्येषु (martyeṣu) - among mortals; पुरुषश्रेष्ठः (puruṣa-śreṣṭhaḥ) - the best of men; कः (kaḥ) - who; वः (vaḥ) - for you; कर्ता (kartā) - father; भविष्यति (bhaviṣyati) - will be.]
Thus addressed, Gaṅgā replied to the Vasus, “So be it,” and asked, “Among mortals, who shall be the best of men to become your father?”
वसव ऊचुः॥
vasava ūcuḥ॥
[वसवः (vasavaḥ) - the Vasus; ऊचुः (ūcuḥ) - said.]
The Vasus said:
प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः। भविता मानुषे लोके स नः कर्ता भविष्यति ॥१६॥
pratīpasya suto rājā śantanuḥ nāma dhārmikaḥ। bhavitā mānuṣe loke sa naḥ kartā bhaviṣyati॥16॥
[प्रतीपस्य (pratīpasya) - of Pratīpa; सुतः (sutaḥ) - son; राजा (rājā) - king; शन्तनुः (śantanuḥ) - Śantanu; नाम (nāma) - by name; धार्मिकः (dhārmikaḥ) - righteous; भविता (bhavitā) - will be; मानुषे (mānuṣe) - in the human; लोके (loke) - world; सः (saḥ) - he; नः (naḥ) - for us; कर्ता (kartā) - father; भविष्यति (bhaviṣyati) - shall be.]
Śantanu, the righteous king and son of Pratīpa, shall be born in the human world—he will be our father.
गङ्गोवाच॥
gaṅgo uvāca॥
[गङ्गा (gaṅgā) - Gaṅgā; उवाच (uvāca) - said.]
Gaṅgā said:
ममाप्येवं मतं देवा यथावदत मानघाः। प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ॥१७॥
mamāpi evaṁ mataṁ devā yathā avadata māna-ghāḥ। priyaṁ tasya kariṣyāmi yuṣmākaṁ ca etat īpśitam॥17॥
[मम (mama) - my; अपि (api) - also; एवं (evaṁ) - thus; मतम् (matam) - opinion; देवाः (devāḥ) - O gods; यथा (yathā) - as; अवदत (avadata) - has been said; मानघाः (māna-ghāḥ) - sinless ones; प्रियं (priyam) - dear thing; तस्य (tasya) - to him; करिष्यामि (kariṣyāmi) - I shall do; युष्माकम् (yuṣmākam) - your; च (ca) - and; एतत् (etat) - this; ईप्शितम् (īpśitam) - desire.]
O sinless gods, my view is also the same as yours. I shall do what pleases him and fulfill your desire as well.
वसव ऊचुः॥
vasava ūcuḥ॥
[वसवः (vasavaḥ) - the Vasus; ऊचुः (ūcuḥ) - said.]
The Vasus said:
जातान् कुमारान् स्वानप्सु प्रक्षेप्तुं वै त्वम् अर्हसि। यथा न चिरकालं नः निष्कृतिः स्यात् त्रिलोकगे ॥१८॥
jātān kumārān svān apsu prakṣeptuṁ vai tvam arhasi। yathā na cirakālaṁ naḥ niṣkṛtiḥ syāt triloka-ge॥18॥
[जातान् (jātān) - when born; कुमारान् (kumārān) - sons; स्वान् (svān) - your own; अप्सु (apsu) - in the waters; प्रक्षेप्तुम् (prakṣeptum) - to cast; वै (vai) - indeed; त्वम् (tvam) - you; अर्हसि (arhasi) - should; यथा (yathā) - so that; न (na) - not; चिरकालम् (cirakālam) - for long; नः (naḥ) - for us; निष्कृतिः (niṣkṛtiḥ) - atonement; स्यात् (syāt) - may be; त्रिलोकगे (triloka-ge) - O you who move through the three worlds (Gaṅgā).]
You should cast your newborn sons into the waters, O Gaṅgā of the three worlds, so our atonement may come swiftly.
गङ्गोवाच॥
gaṅgo uvāca॥
[गङ्गा (gaṅgā) - Gaṅgā; उवाच (uvāca) - said.]
Gaṅgā said:
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम्। नास्य मोघः सङ्गमः स्यात् पुत्रहेतोर्मया सह ॥१९॥
evam etat kariṣyāmi putraḥ tasya vidhīyatām। nāsya moghaḥ saṅgamaḥ syāt putra-hetor mayā saha॥19॥
[एवम् (evam) - thus; एतत् (etat) - this; करिष्यामि (kariṣyāmi) - I will do; पुत्रः (putraḥ) - a son; तस्य (tasya) - for him; विधीयताम् (vidhīyatām) - let it be ordained; न (na) - not; अस्य (asya) - his; मोघः (moghaḥ) - in vain; सङ्गमः (saṅgamaḥ) - union; स्यात् (syāt) - may be; पुत्रहेतोः (putra-hetoḥ) - for the sake of a son; मया (mayā) - with me; सह (saha) - together.]
I shall do accordingly. Let a son be ordained for him, and let our union not be in vain—for the sake of that son.
वसव ऊचुः॥
vasava ūcuḥ॥
[वसवः (vasavaḥ) - the Vasus; ऊचुः (ūcuḥ) - said.]
The Vasus said:
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्। तेन वीर्येण पुत्रस्ते भविता तस्य च इप्सितः ॥२०॥
turīya-ardhaṁ pradāsyāmo vīryasya ekaikaśaḥ vayam। tena vīryeṇa putraḥ te bhavitā tasya ca ipsitaḥ॥20॥
[तुरीयार्धम् (turīya-ardham) - a fourth portion; प्रदास्यामः (pradāsyāmaḥ) - we shall give; वीर्यस्य (vīryasya) - of power; एकैकशः (ekaikaśaḥ) - individually; वयम् (vayam) - we; तेन (tena) - with that; वीर्येण (vīryeṇa) - power; पुत्रः (putraḥ) - son; ते (te) - your; भविता (bhavitā) - shall be; तस्य (tasya) - his; च (ca) - and; इप्सितः (ipsitaḥ) - desired.]
Each of us will give a fourth of our power. With that strength, your son shall be born — desired by you and by him.
न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः। तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ॥२१॥
na sampatsyati martyeṣu punaḥ tasya tu santatiḥ। tasmāt aputraḥ putraḥ te bhaviṣyati sa vīryavān॥21॥
[न (na) - not; सम्पत्स्यति (sampatsyati) - will continue; मर्त्येषु (martyeṣu) - among mortals; पुनः (punaḥ) - again; तस्य (tasya) - his; तु (tu) - but; सन्ततिः (santatiḥ) - lineage; तस्मात् (tasmāt) - therefore; अपुत्रः (aputraḥ) - sonless; पुत्रः (putraḥ) - son; ते (te) - your; भविष्यति (bhaviṣyati) - will be; सः (saḥ) - he; वीर्यवान् (vīryavān) - powerful.]
His lineage shall not continue among mortals; therefore, though your son, he will remain without sons—yet he shall be powerful.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said.]
Vaiśampāyana said.
एवं ते समयं कृत्वा गङ्गया वसवः सह। जग्मुः प्रहृष्टमनसः यथासङ्कल्पम् अञ्जसा ॥२२॥
evaṁ te samayaṁ kṛtvā gaṅgayā vasavaḥ saha। jagmuḥ prahṛṣṭa-mānasaḥ yathā-saṅkalpam añjasā॥22॥
[एवं (evaṁ) - thus; ते (te) - they; समयम् (samayam) - agreement; कृत्वा (kṛtvā) - having made; गङ्गया (gaṅgayā) - with Gaṅgā; वसवः (vasavaḥ) - the Vasus; सह (saha) - together; जग्मुः (jagmuḥ) - departed; प्रहृष्टमनसः (prahṛṣṭa-mānasaḥ) - with joyful hearts; यथा (yathā) - as; सङ्कल्पम् (saṅkalpam) - intended; अञ्जसा (añjasā) - directly.]
Thus, having made the agreement with Gaṅgā, the Vasus departed with joyful hearts, directly according to their intent.