01.094
Core-Pancharatra:Bhishma’s Vow, and the boon from Shantanu.
वैशम्पायन उवाच॥
vaiśampāyanaḥ uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said.]
Vaiśampāyana said:
स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः। धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥१-०९४-१॥
sa evaṁ śantanuḥ dhīmān devarājarṣi-satkṛtaḥ। dharmātmā sarvalokeṣu satyavāk iti viśrutaḥ ॥1॥
[सः (saḥ) - he; एवम् (evam) - thus; शन्तनुः (śantanuḥ) - Śantanu; धीमान् (dhīmān) - wise; देवराजर्षिसत्कृतः (devarājarṣi-satkṛtaḥ) - honored by gods, kings, and sages; धर्मात्मा (dharmātmā) - righteous; सर्वलोकेषु (sarvalokeṣu) - in all worlds; सत्यवाक् (satyavāk) - truth-speaking; इति (iti) - thus; विश्रुतः (viśrutaḥ) - renowned.]
Thus was Śantanu, wise and honored by gods, kings, and sages, righteous in all the worlds, renowned as a speaker of truth.
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्। नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ॥१-०९४-२॥
damaḥ dānaṁ kṣamā buddhiḥ hrīḥ dhṛtiḥ tejaḥ uttamam। nityam āsan mahāsattve śantanau puruṣarṣabhe ॥2॥
[दमः (damaḥ) - self-restraint; दानम् (dānam) - generosity; क्षमा (kṣamā) - forgiveness; बुद्धिः (buddhiḥ) - wisdom; ह्रीः (hrīḥ) - modesty; धृतिः (dhṛtiḥ) - fortitude; तेजः (tejaḥ) - splendor; उत्तमम् (uttamam) - excellent; नित्यम् (nityam) - always; आासन् (āsan) - were present; महासत्त्वे (mahāsattve) - in the great-souled one; शन्तनौ (śantanau) - Śantanu; पुरुषर्षभे (puruṣarṣabhe) - best among men.]
Self-restraint, generosity, forgiveness, wisdom, modesty, fortitude, and supreme splendor were always present in the great-souled Śantanu, the best of men.
एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः। आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥१-०९४-३॥
evaṁ sa guṇasampanno dharmārthakuśalo nṛpaḥ। āsīt bharatavaṁśasya goptā sādhujanasya ca ॥3॥
[एवम् (evam) - thus; सः (saḥ) - he; गुणसम्पन्नः (guṇasampannaḥ) - endowed with virtues; धर्मार्थकुशलः (dharmārthakuśalaḥ) - skilled in righteousness and prosperity; नृपः (nṛpaḥ) - king; आसीत् (āsīt) - was; भरतवंशस्य (bharatavaṁśasya) - of the Bharata lineage; गोप्ता (goptā) - protector; साधुजनस्य (sādhujanasya) - of virtuous people; च (ca) - and.]
Thus, the virtuous and righteous king, skilled in dharma and wealth, became the protector of the Bharata lineage and of the virtuous.
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः। धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥१-०९४-४॥
kambugrīvaḥ pṛthu vyaṁsaḥ matta vāraṇa vikramaḥ। dharma eva paraḥ kāmāt arthāt ca iti vyavasthitaḥ ॥4॥
[कम्बुग्रीवः (kambugrīvaḥ) - conch-like necked; पृथुव्यंसः (pṛthu-vyaṁsaḥ) - broad-chested; मत्तवारणविक्रमः (matta-vāraṇa-vikramaḥ) - with the stride of an intoxicated elephant; धर्मः (dharmaḥ) - righteousness; एव (eva) - alone; परः (paraḥ) - supreme; कामात् (kāmāt) - over desire; अर्थात् (arthāt) - and wealth; च (ca) - and; इति (iti) - thus; व्यवस्थितः (vyavasthitaḥ) - established.]
With a neck like a conch, broad chest, and the gait of a proud elephant, he was firmly established in holding dharma above desire and wealth.
एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ। न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ॥१-०९४-५॥
etān āsan mahāsattve śantanau bharatarṣabha। na ca asya sadṛśaḥ kaścit kṣatriyaḥ dharmataḥ abhavat ॥5॥
[एतानि (etāni) - these; आासन् (āsan) - were present; महासत्त्वे (mahāsattve) - in the great-souled one; शन्तनौ (śantanau) - in Śantanu; भरतर्षभ (bharatarṣabha) - O best of the Bharatas; न (na) - not; च (ca) - and; अस्य (asya) - his; सदृशः (sadṛśaḥ) - equal; कश्चित् (kaścit) - anyone; क्षत्रियः (kṣatriyaḥ) - among kṣatriyas; धर्मतः (dharmataḥ) - in righteousness; अभवत् (abhavat) - was.]
These virtues were present in Śantanu, the great-souled one, O best of the Bharatas; and no kṣatriya equaled him in righteousness.
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम्। तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥१-०९४-६॥
vartamānaṁ hi dharme sve sarvadharmavidāṁ varam। taṁ mahīpā mahīpālaṁ rājarājye abhyaṣecayan ॥6॥
[वर्तमानम् (vartamānam) - abiding; हि (hi) - indeed; धर्मे (dharme) - in righteousness; स्वे (sve) - in his own; सर्वधर्मविदाम् (sarvadharmavidām) - of all knowers of dharma; वरम् (varam) - the best; तम् (tam) - him; महीपाः (mahīpāḥ) - kings; महीपालम् (mahīpālam) - lord of the earth; राजराज्ये (rājarājye) - in supreme kingship; अभ्यषेचयन् (abhyaṣecayan) - anointed.]
Seeing him abiding firmly in his own dharma, the best among all knowers of righteousness, the kings anointed him, the lord of the earth, in supreme sovereignty.
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः। प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ॥१-०९४-७॥
vītaśoka-bhayābādhāḥ sukhasvapna-vibodhanāḥ। prati bhārata-goptāraṁ samapadyanta bhūmipāḥ ॥7॥
[वीत (vīta) - free from; शोक (śoka) - sorrow; भय (bhaya) - fear; आबाधाः (ābādhāḥ) - and afflictions; सुख (sukha) - pleasant; स्वप्न (svapna) - dreams; विबोधनाः (vibodhanāḥ) - awakenings; प्रति (prati) - towards; भारतगोप्तारम् (bhāratagoptāram) - protector of the Bhārata land; समपद्यन्त (samapadyanta) - resorted; भूमिपाः (bhūmipāḥ) - the kings.]
Freed from sorrow, fear, and afflictions, and waking from pleasant dreams, the kings gathered around the protector of the Bhārata land.
शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा। नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥१-०९४-८॥
śantanupra-mukhaiḥ gupte loke nṛpatibhiḥ tadā। niyamāt sarvavarṇānāṁ brahmottaram avartata ॥8॥
[शन्तनुप्रमुखैः (śantanupra-mukhaiḥ) - with Śantanu at the head; गुप्ते (gupte) - being protected; लोके (loke) - the world; नृपतिभिः (nṛpatibhiḥ) - by kings; तदा (tadā) - then; नियमात् (niyamāt) - through discipline; सर्ववर्णानाम् (sarvavarṇānām) - of all varṇas; ब्रह्मोत्तरम् (brahmottaram) - supremacy of Brahmins; अवर्तत (avartata) - prevailed.]
Then, with the world protected by kings headed by Śantanu, the supremacy of the Brahmins prevailed through the disciplined conduct of all varṇas.
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः। ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥१-०९४-९॥
brahma paryacarat kṣatram viśaḥ kṣatram anuvratāḥ। brahmakṣatra-anuraktāś ca śūdrāḥ paryacaran viśaḥ ॥9॥
[ब्रह्म (brahma) - the Brahmin class; पर्यचरत् (paryacarat) - was served by; क्षत्रम् (kṣatram) - the Kṣatriya class; विशः (viśaḥ) - the Vaiśyas; क्षत्रम् (kṣatram) - the Kṣatriyas; अनुव्रताः (anuvratāḥ) - obedient; ब्रह्मक्षत्रानुरक्ताः (brahmakṣatrānuraktāḥ) - devoted to Brahmins and Kṣatriyas; च (ca) - and; शूद्राः (śūdrāḥ) - the Śūdras; पर्यचरण् (paryacaran) - served; विशः (viśaḥ) - the Vaiśyas.]
The Kṣatriyas served the Brahmins; the Vaiśyas were obedient to the Kṣatriyas; and the Śūdras, devoted to both Brahmins and Kṣatriyas, served the Vaiśyas.
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने। वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ॥१-०९४-१०॥
sa hāstinapure ramye kurūṇāṁ puṭabhedane। vasan sāgara-paryantām anvaśād vai vasundharām ॥10॥
[सः (saḥ) - he; हास्तिनपुरे (hāstinapure) - in Hastināpura; रम्ये (ramye) - delightful; कुरूणाम् (kurūṇām) - of the Kurus; पुटभेदने (puṭabhedane) - capital city; वसन् (vasan) - residing; सागरपर्यन्ताम् (sāgara-paryantām) - extending to the ocean; अन्वशात् (anvaśāt) - governed; वै (vai) - indeed; वसुन्धराम् (vasundharām) - the earth.]
Residing in the delightful Hastināpura, capital of the Kurus, he ruled the earth extending to the ocean.
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः। दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥१-०९४-११॥
sa devarājasadṛśaḥ dharmajñaḥ satyavāk ṛjuḥ। dānadharmatapoyogāt śriyā paramayā yutaḥ ॥11॥
[सः (saḥ) - he; देवराजसदृशः (devarājasadṛśaḥ) - like the king of gods; धर्मज्ञः (dharmajñaḥ) - knower of dharma; सत्यवाक् (satyavāk) - speaker of truth; ऋजुः (ṛjuḥ) - upright; दानधर्मतपोयोगात् (dāna-dharma-tapo-yogāt) - by charity, righteousness, austerity, and discipline; श्रिया (śriyā) - with splendor; परमया (paramayā) - supreme; युतः (yutaḥ) - endowed.]
He was like Indra, a knower of dharma, truthful, upright, endowed with supreme splendor through charity, righteousness, austerity, and discipline.
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः। तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ॥ अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥१-०९४-१२॥
arāgādveṣasaṁyuktaḥ somavat priyadarśanaḥ। tejasā sūryasaṅkāśaḥ vāyuvegasamo jave॥ antakapratimaḥ kope kṣamayā pṛthivīsamaḥ ॥12॥
[अरागद्वेषसंयुक्तः (arāga-dveṣa-saṁyuktaḥ) - free from passion and hatred; सोमवत् (somavat) - like the moon; प्रियदर्शनः (priyadarśanaḥ) - pleasing to behold; तेजसा (tejasā) - in brilliance; सूर्यसङ्काशः (sūryasaṅkāśaḥ) - like the sun; वायुवेगसमः (vāyu-vega-samaḥ) - equal to the speed of wind; जवे (jave) - in swiftness; अन्तकप्रतिमः (antaka-pratimaḥ) - like Yama in wrath; कोपे (kope) - in anger; क्षमया (kṣamayā) - in forbearance; पृथिवीसमः (pṛthivī-samaḥ) - like the earth.]
Free from passion and hatred, pleasing like the moon, brilliant like the sun, swift as the wind, like Yama in wrath, and like the earth in forbearance.
वधः पशुवराहाणां तथैव मृगपक्षिणाम्। शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ॥१-०९४-१३॥
vadhaḥ paśu-varāhāṇāṁ tathaiva mṛgapakṣiṇām। śantanau pṛthivīpāle nāvartata vṛthā nṛpa ॥13॥
[वधः (vadhaḥ) - killing; पशुवराहाणाम् (paśu-varāhāṇām) - of domestic animals and boars; तथा एव (tathā eva) - likewise; मृगपक्षिणाम् (mṛga-pakṣiṇām) - of deer and birds; शन्तनौ (śantanau) - under Śantanu; पृथिवीपाले (pṛthivīpāle) - the protector of the earth; न (na) - not; आवर्तत (āvartata) - occurred; वृथा (vṛthā) - in vain; नृप (nṛpa) - O king.]
Under King Śantanu, the protector of the earth, the killing of animals, boars, deer, or birds did not occur without purpose, O king.
धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान्। समं शशास भूतानि कामरागविवर्जितः ॥१-०९४-१४॥
dharmabrahmottare rājye śantanuḥ vinayātmavān। samaṁ śaśāsa bhūtāni kāmarāgavivarjitaḥ ॥14॥
[धर्मब्रह्मोत्तरे (dharma-brahma-uttare) - where dharma and Brahmins were supreme; राज्ये (rājye) - in the kingdom; शन्तनुः (śantanuḥ) - Śantanu; विनयात्मवान् (vinayātmavān) - possessed of humility; समम् (samam) - equally; शशास (śaśāsa) - ruled; भूतानि (bhūtāni) - beings; कामरागविवर्जितः (kāma-rāga-vivarjitaḥ) - free from lust and attachment.]
In a kingdom where dharma and the Brahmins were supreme, Śantanu ruled all beings equally with humility, free from lust and attachment.
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः। न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ॥१-०९४-१५॥
devarṣi-pitṛ-yajñārtham ārabhyanta tadā kriyāḥ। na ca adharmeṇa keṣāñcit prāṇinām abhavat vadhaḥ ॥15॥
[देवर्षिपितृयज्ञार्थम् (devarṣi-pitṛ-yajñārtham) - for sacrifices to gods, sages, and ancestors; आरभ्यन्त (ārabhyanta) - were undertaken; तदा (tadā) - then; क्रियाः (kriyāḥ) - rites; न (na) - not; च (ca) - and; अधर्मेण (adharmeṇa) - by unrighteous means; केषाञ्चित् (keṣāñcit) - of any; प्राणिनाम् (prāṇinām) - living beings; अभवत् (abhavat) - occurred; वधः (vadhaḥ) - killing.]
Then, sacrificial rites for gods, sages, and ancestors were undertaken, and no living being was slain unrighteously.
असुखानामनाथानां तिर्यग्योनिषु वर्तताम्। स एव राजा भूतानां सर्वेषामभवत्पिता ॥१-०९४-१६॥
asukhānām anāthānāṁ tiryag-yoniṣu vartatām। sa eva rājā bhūtānāṁ sarveṣām abhavat pitā ॥16॥
[असुखानाम् (asukhānām) - of the miserable; अनाथानाम् (anāthānām) - of the shelterless; तिर्यग्योनिषु (tiryag-yoniṣu) - in the lower animal births; वर्तताम् (vartatām) - dwelling; सः (saḥ) - he; एव (eva) - indeed; राजा (rājā) - the king; भूतानाम् (bhūtānām) - of beings; सर्वेषाम् (sarveṣām) - of all; अभवत् (abhavat) - became; पिता (pitā) - a father.]
To the miserable, the shelterless, and those born in lower species, he became as a father — the king of all living beings.
तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति। श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ॥१-०९४-१७॥
tasmin kuru-pati-śreṣṭhe rāja-rājeśvare sati। śritā vāg abhavat satyaṁ dāna-dharmāśritaṁ manaḥ ॥17॥
[तस्मिन् (tasmin) - in that; कुरुपतिश्रेष्ठे (kuru-pati-śreṣṭhe) - best of the Kuru kings; राजराजेश्वरे (rāja-rājeśvare) - the emperor of kings; सति (sati) - being; श्रिता (śritā) - resorted; वाक् (vāk) - speech; अभवत् (abhavat) - became; सत्यम् (satyam) - truth; दानधर्माश्रितम् (dāna-dharmāśritam) - supported by charity and righteousness; मनः (manaḥ) - the mind.]
While that best of Kuru kings, the emperor of kings, reigned, speech was rooted in truth, and minds in charity and righteousness.
स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः। रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ॥१-०९४-१८॥
sa samāḥ ṣoḍaśāṣṭau ca catasro'ṣṭau tathāparāḥ। ratim aprāpnuvan strīṣu babhūva vana-gocaraḥ ॥18॥
[सः (saḥ) - he; समाः (samāḥ) - years; षोडश (ṣoḍaśa) - sixteen; अष्टौ (aṣṭau) - eight; च (ca) - and; चतस्रः (catasraḥ) - four; अष्टौ (aṣṭau) - eight; तथा (tathā) - also; अपराः (aparāḥ) - others; रतिम् (ratim) - pleasure; अप्राप्नुवन् (aprāpnuvan) - not attaining; स्त्रीषु (strīṣu) - in women; बभूव (babhūva) - became; वनगोचरः (vana-gocaraḥ) - one who moves about in the forest.]
For sixteen, eight, four, and again eight more years, without desiring pleasure from women, he lived as a wanderer in the forest.
तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः। गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ॥१-०९४-१९॥
tathā-rūpaḥ tathā-ācāraḥ tathā-vṛttaḥ tathā-śrutaḥ। gāṅgeyaḥ tasya putraḥ abhūt nāmnā devavrataḥ vasuḥ ॥19॥
[तथा-रूपः (tathā-rūpaḥ) - having such a form; तथा-आचारः (tathā-ācāraḥ) - such conduct; तथा-वृत्तः (tathā-vṛttaḥ) - such behavior; तथा-श्रुतः (tathā-śrutaḥ) - such fame; गाङ्गेयः (gāṅgeyaḥ) - son of Gaṅgā; तस्य (tasya) - his; पुत्रः (putraḥ) - son; अभूत् (abhūt) - was; नाम्ना (nāmnā) - by name; देवव्रतः (devavrataḥ) - Devavrata; वसुः (vasuḥ) - Vasu (divine being).]
Such was his form, conduct, character, and fame — his son, born of Gaṅgā, was Devavrata by name, a divine Vasu in human form.
सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च। महाबलो महासत्त्वो महावीर्यो महारथः ॥१-०९४-२०॥
sarvāstreṣu sa niṣṇātaḥ pārthiveṣu itareṣu ca। mahābalaḥ mahāsattvaḥ mahāvīryaḥ mahārathaḥ ॥20॥
[सर्वास्त्रेषु (sarvāstreṣu) - in all weapons; सः (saḥ) - he; निष्णातः (niṣṇātaḥ) - skilled; पार्थिवेषु (pārthiveṣu) - among kings; इतरेषु (itareṣu) - and others; च (ca) - and; महाबलः (mahābalaḥ) - of great strength; महासत्त्वः (mahāsattvaḥ) - of great spirit; महावीर्यः (mahāvīryaḥ) - of great valor; महारथः (mahārathaḥ) - a mighty chariot-warrior.]
He was skilled in all weapons, above all kings and others — of immense strength, great courage, and might, a supreme chariot-warrior.
स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम्। भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ॥१-०९४-२१॥
sa kadācin mṛgaṁ viddhvā gaṅgām anusarannadīm। bhāgīrathīm alpa-jalāṁ śantanur dṛṣṭavān nṛpaḥ ॥21॥
[सः (saḥ) - he; कदाचित् (kadācit) - once; मृगम् (mṛgam) - a deer; विद्ध्वा (viddhvā) - having shot; गङ्गाम् (gaṅgām) - Gaṅgā; अनुसरन् (anusaran) - while following; नदीम् (nadīm) - the river; भागीरथीम् (bhāgīrathīm) - Bhāgīrathī (Gaṅgā); अल्पजलाम् (alpa-jalām) - with little water; शन्तनुः (śantanuḥ) - Śantanu; दृष्टवान् (dṛṣṭavān) - saw; नृपः (nṛpaḥ) - the king.]
Once, having shot a deer and following the Gaṅgā river, King Śantanu beheld the Bhāgīrathī with diminished waters.
तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः। स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ॥१-०९४-२२॥
tāṁ dṛṣṭvā cintayāmāsa śantanuḥ puruṣarṣabhaḥ। syandate kiṁ nu iyaṁ na adya sarit-śreṣṭhā yathā purā ॥22॥
[ताम् (tām) - her; दृष्ट्वा (dṛṣṭvā) - having seen; चिन्तयामास (cintayāmāsa) - he pondered; शन्तनुः (śantanuḥ) - Śantanu; पुरुषर्षभः (puruṣarṣabhaḥ) - best of men; स्यन्दते (syandate) - flows; किम् नु (kim nu) - why does not; इयम् (iyam) - this; न (na) - not; अद्य (adya) - today; सरित्-श्रेष्ठा (sarit-śreṣṭhā) - the best of rivers; यथा (yathā) - as; पुरा (purā) - before.]
Seeing her, the best of men, Śantanu, pondered: “Why is this supreme river not flowing today as she did before?”
ततो निमित्तमन्विच्छन्ददर्श स महामनाः। कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ॥१-०९४-२३॥
tato nimittam anvicchan dadarśa sa mahāmanāḥ। kumāraṁ rūpa-sampannaṁ bṛhantaṁ cāru-darśanam ॥23॥
[ततः (tataḥ) - then; निमित्तम् (nimittam) - the cause; अन्विच्छन् (anvicchan) - seeking; दृष्टवान् (dadarśa) - he saw; सः (saḥ) - he; महामनाः (mahāmanāḥ) - the great-minded one; कुमारम् (kumāram) - a boy; रूपसम्पन्नम् (rūpa-sampannam) - endowed with beauty; बृहन्तम् (bṛhantam) - tall; चारुदर्शनम् (cāru-darśanam) - of lovely appearance.]
Then, as the great-minded one sought the cause, he saw a handsome and tall boy of graceful appearance.
दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम्। कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ॥१-०९४-२४॥
divyam astraṁ vikurvāṇaṁ yathā devaṁ purandaram। kṛtsnāṁ gaṅgāṁ samāvṛtya śaraiḥ tīkṣṇaiḥ avasthitam ॥24॥
[दिव्यम् (divyam) - divine; अस्त्रम् (astram) - weapon; विकुर्वाणम् (vikurvāṇam) - wielding; यथा (yathā) - like; देवं (devam) - the god; पुरंदरम् (purandaram) - Indra; कृत्स्नाम् (kṛtsnām) - the entire; गङ्गाम् (gaṅgām) - Gaṅgā; समावृत्य (samāvṛtya) - covering; शरैः (śaraiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; अवस्थितम् (avasthitam) - standing (ready).]
He saw him wielding a divine weapon like the god Indra, having covered the entire Gaṅgā with sharp arrows and standing firm.
तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके। अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ॥१-०९४-२५॥
tāṁ śaraiḥ āvṛtāṁ dṛṣṭvā nadīṁ gaṅgāṁ tad-antike। abhavat vismitaḥ rājā karma dṛṣṭvā ati-mānuṣam ॥25॥
[ताम् (tām) - her; शरैः (śaraiḥ) - with arrows; आवृताम् (āvṛtām) - covered; दृष्ट्वा (dṛṣṭvā) - seeing; नदीम् (nadīm) - the river; गङ्गाम् (gaṅgām) - Gaṅgā; तदन्तिके (tad-antike) - nearby; अभवत् (abhavat) - became; विस्मितः (vismitaḥ) - astonished; राजा (rājā) - the king; कर्म (karma) - the act; दृष्ट्वा (dṛṣṭvā) - having seen; अतिमानुषम् (ati-mānuṣam) - superhuman.]
Seeing the river Gaṅgā covered with arrows nearby, the king became astonished, having witnessed a deed beyond human power.
जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा। नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ॥१-०९४-२६॥
jātamātraṁ purā dṛṣṭaṁ taṁ putraṁ śantanuḥ tadā। na upalebhe smṛtiṁ dhīmān abhijñātuṁ tam ātmajam ॥26॥
[जातमात्रम् (jātamātram) - newly born; पुरा (purā) - long ago; दृष्टम् (dṛṣṭam) - seen; तम् (tam) - him; पुत्रम् (putram) - son; शन्तनुः (śantanuḥ) - Śantanu; तदा (tadā) - then; न (na) - not; उपलेभे (upalebhe) - obtained; स्मृतिम् (smṛtim) - memory; धीमान् (dhīmān) - the wise one; अभिज्ञातुम् (abhijñātum) - to recognize; तम् (tam) - him; आत्मजम् (ātmajam) - his own son.]
Though Śantanu had once seen his son at birth, he did not at that moment recall it and was unable to recognize him as his own child.
स तु तं पितरं दृष्ट्वा मोहयामास मायया। संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ॥१-०९४-२७॥
sa tu taṁ pitaraṁ dṛṣṭvā mohayām āsa māyayā। saṁmohya tu tataḥ kṣipraṁ tatraiva antaradhīyata ॥27॥
[सः (saḥ) - he; तु (tu) - indeed; तम् (tam) - him; पितरम् (pitaram) - his father; दृष्ट्वा (dṛṣṭvā) - having seen; मोहयामास (mohayām āsa) - deluded; मायया (māyayā) - by illusion; संमोह्य (saṁmohya) - having bewildered; तु (tu) - then; ततः (tataḥ) - immediately; क्षिप्रम् (kṣipram) - quickly; तत्र एव (tatra eva) - right there; अन्तरधीयत (antaradhīyata) - disappeared.]
Having seen his father, he deluded him with his illusion, and having bewildered him, he immediately vanished from that very spot.
तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः। शङ्कमानः सुतं गङ्गामब्रवीद् दर्शयेति ह ॥१-०९४-२८॥
tad adbhutaṁ tadā dṛṣṭvā tatra rājā sa śantanuḥ। śaṅkamānaḥ sutaṁ gaṅgām abravīt darśaya iti ha ॥28॥
[तत् (tat) - that; अद्भुतम् (adbhutam) - wondrous; तदा (tadā) - then; दृष्ट्वा (dṛṣṭvā) - having seen; तत्र (tatra) - there; राजा (rājā) - the king; सः (saḥ) - he; शन्तनुः (śantanuḥ) - Śantanu; शङ्कमानः (śaṅkamānaḥ) - suspecting; सुतम् (sutam) - his son; गङ्गाम् (gaṅgām) - to Gaṅgā; अब्रवीत् (abravīt) - said; दर्शय (darśaya) - show; इति (iti) - thus; ह (ha) - indeed.]
Seeing that wondrous sight, King Śantanu, suspecting it was his son, said to Gaṅgā, “Show him to me, indeed.”
दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम्। गृहीत्वा दक्षिणे पाणौ तं कुमारम् अलङ्कृतम् ॥१-०९४-२९॥
darśayām āsa taṁ gaṅgā bibhratī rūpam uttamam। gṛhītvā dakṣiṇe pāṇau taṁ kumāram alaṅkṛtam ॥29॥
[दर्शयामास (darśayām āsa) - showed; तम् (tam) - him; गङ्गा (gaṅgā) - Gaṅgā; बिभ्रती (bibhratī) - bearing; रूपम् (rūpam) - form; उत्तमम् (uttamam) - excellent; गृहीत्वा (gṛhītvā) - holding; दक्षिणे (dakṣiṇe) - in the right; पाणौ (pāṇau) - hand; तम् (tam) - that; कुमारम् (kumāram) - boy; अलङ्कृतम् (alaṅkṛtam) - adorned.]
Gaṅgā then showed him, bearing a most excellent form, holding that adorned boy by his right hand.
अलङ्कृताम् आभरणैः अरजोम्बरधारिणीम्। दृष्टपूर्वाम् अपि सतीं न अभ्यजानात् स शन्तनुः ॥१-०९४-३०॥
alaṅkṛtām ābharaṇaiḥ arajombara-dhāriṇīm। dṛṣṭapūrvām api satīṁ na abhyajānāt sa śantanuḥ ॥30॥
[अलङ्कृताम् (alaṅkṛtām) - adorned; आभरणैः (ābharaṇaiḥ) - with ornaments; अरजोम्बरधारिणीम् (arajombara-dhāriṇīm) - wearing spotless garments; दृष्टपूर्वाम् (dṛṣṭapūrvām) - previously seen; अपि (api) - even; सतीम् (satīm) - her; न (na) - not; अभ्यजानात् (abhyajānāt) - recognized; सः (saḥ) - he; शन्तनुः (śantanuḥ) - Śantanu.]
Even though he had seen her before, Śantanu did not recognize her—so adorned with ornaments and clad in spotless garments.
गङ्गोवाच॥
gaṅgo'vāca॥
[गङ्गा (gaṅgā) - Gaṅgā; उवाच (uvāca) - said.]
Gaṅgā said:
यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः। स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ॥१-०९४-३१॥
yaṁ putram aṣṭamam rājan tvaṁ purā mayy ajāyithāḥ। sa te ayaṁ puruṣavyāghra nayasva enaṁ gṛhāntikam ॥31॥
[यं (yam) - whom; पुत्रम् (putram) - son; अष्टमम् (aṣṭamam) - the eighth; राजन् (rājan) - O king; त्वम् (tvam) - you; पुरा (purā) - formerly; मयि (mayi) - in me; अजायिथाः (ajāyithāḥ) - begot; सः (saḥ) - he; ते (te) - your; अयम् (ayam) - this; पुरुषव्याघ्र (puruṣavyāghra) - O tiger among men; नयस्व (nayasva) - take; एनम् (enam) - him; गृहान्तिकम् (gṛhāntikam) - to the house.]
O king, this is your eighth son, whom you once begot in me; O tiger among men, take him now to your home.
वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान्। कृतास्त्रः परमेष्वासो देवराजसमो युधि ॥१-०९४-३२॥
vedān adhijage sāṅgān vasiṣṭhāt eva vīryavān। kṛtāstraḥ parameṣvāso devarājasamo yudhi ॥32॥
[वेदान् (vedān) - the Vedas; अधिजगे (adhijage) - he has studied; साङ्गान् (sāṅgān) - along with the auxiliaries; वसिष्ठात् (vasiṣṭhāt) - from Vasiṣṭha; एव (eva) - indeed; वीर्यवान् (vīryavān) - powerful; कृतास्त्रः (kṛtāstraḥ) - trained in weaponry; परमेष्वासः (parameṣvāsaḥ) - supreme archer; देवराजसमः (devarājasamaḥ) - equal to the king of gods; युधि (yudhi) - in battle.]
He has thoroughly studied the Vedas with their auxiliaries from Vasiṣṭha, is powerful, trained in weapons, a supreme archer, and equal to Indra in battle.
सुराणां संमतो नित्यमसुराणां च भारत। उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ॥१-०९४-३३॥
surāṇāṁ saṁmato nityam asurāṇāṁ ca bhārata। uśanā veda yat śāstram ayaṁ tad veda sarvaśaḥ ॥33॥
[सुराणाम् (surāṇām) - of the gods; संमतः (saṁmataḥ) - approved; नित्यम् (nityam) - always; असुराणाम् (asurāṇām) - of the demons; च (ca) - and; भारत (bhārata) - O Bhārata; उशनाः (uśanāḥ) - Uśanas (Śukra); वेद (veda) - knows; यत् (yat) - which; शास्त्रम् (śāstram) - science; अयम् (ayam) - he; तत् (tat) - that; वेद (veda) - knows; सर्वशः (sarvaśaḥ) - entirely.]
O Bhārata, he is ever honored by both gods and demons. Whatever science Uśanas knows, this one knows entirely as well.
तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः। यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ॥ तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ॥१-०९४-३४॥
tathaiva āṅgirasaḥ putraḥ surāsura-namaskṛtaḥ। yat veda śāstraṁ tat ca api kṛtsnam asmin pratiṣṭhitam॥ tava putre mahābāhau sāṅgopāṅgaṁ mahātmani ॥34॥
[तथैव (tathaiva) - likewise; आङ्गिरसः (āṅgirasaḥ) - son of Aṅgiras; पुत्रः (putraḥ) - son; सुरासुरनमस्कृतः (surāsura-namaskṛtaḥ) - worshiped by gods and demons; यत् (yat) - what; वेद (veda) - knows; शास्त्रम् (śāstram) - science; तत् (tat) - that; च (ca) - and; अपि (api) - also; कृत्स्नम् (kṛtsnam) - entire; अस्मिन् (asmin) - in him; प्रतिष्ठितम् (pratiṣṭhitam) - established; तव (tava) - your; पुत्रे (putre) - son; महाबाहौ (mahābāhau) - mighty-armed; साङ्गोपाङ्गम् (sāṅgopāṅgam) - with limbs and sub-limbs; महात्मनि (mahātmani) - in the great-souled one.]
Likewise, the son of Aṅgiras, worshiped by gods and demons, all the knowledge he possesses is fully established in your mighty-armed, great-souled son, in full and complete detail.
ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान्। यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ॥१-०९४-३५॥
ṛṣiḥ parair anādhṛṣyo jāmadagnyaḥ pratāpavān। yad astraṁ veda rāmaś ca tad api asmin pratiṣṭhitam ॥35॥
[ऋषिः (ṛṣiḥ) - the sage; परैः (paraiḥ) - by others; अनाधृष्यः (anādhṛṣyaḥ) - invincible; जामदग्न्यः (jāmadagnyaḥ) - son of Jamadagni; प्रतापवान् (pratāpavān) - mighty; यत् (yat) - what; अस्त्रम् (astram) - weapon; वेद (veda) - knows; रामः (rāmaḥ) - Rāma; च (ca) - and; तत् (tat) - that; अपि (api) - also; अस्मिन् (asmin) - in him; प्रतिष्ठितम् (pratiṣṭhitam) - is established.]
The invincible sage Jāmadagnya Rāma, renowned for his might—whatever divine weapon he knows, that too is established in your son.
महेष्वासमिमं राजन्राजधर्मार्थकोविदम्। मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ॥१-०९४-३६॥
maheṣvāsam imaṁ rājan rāja-dharmārtha-kovidam। mayā dattaṁ nijaṁ putraṁ vīraṁ vīra gṛhān naya ॥36॥
[महेष्वासम् (maheṣvāsam) - great archer; इमम् (imam) - this; राजन् (rājan) - O king; राजधर्मार्थकोविदम् (rāja-dharmārtha-kovidam) - knower of royal dharma and artha; मया (mayā) - by me; दत्तम् (dattam) - given; निजम् (nijam) - own; पुत्रम् (putram) - son; वीरम् (vīram) - hero; वीर (vīra) - O hero; गृहान्नय (gṛhān naya) - take home.]
O king, this heroic son of mine, a master archer and knower of royal dharma and artha, is given by me — O hero, take your son home.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said.]
Vaiśampāyana said:
तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः। भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ॥१-०९४-३७॥
tayā evaṁ samanujñātaḥ putram ādāya śantanuḥ। bhrājamānaṁ yathā ādityam āyayau sva-puraṁ prati ॥37॥
[तया (tayā) - by her; एवं (evaṁ) - thus; समनुज्ञातः (samanujñātaḥ) - permitted; पुत्रम् (putram) - son; आदाय (ādāya) - having taken; शन्तनुः (śantanuḥ) - Śantanu; भ्राजमानम् (bhrājamānam) - shining; यथा (yathā) - like; आदित्यम् (ādityam) - the sun; आययौ (āyayau) - returned; स्वपुरं प्रति (sva-puraṁ prati) - toward his own city.]
Thus permitted by her, Śantanu took his radiant son, shining like the sun, and returned to his own city.
पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम्। सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ॥ पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ॥१-०९४-३८॥
pauravaḥ sva-puraṁ gatvā purandara-pura-upamam। sarva-kāma-samṛddhārthaṁ mene ātmānam ātmanā॥ pauraveṣu tataḥ putraṁ yauvarājye abhyaṣecayat॥38॥
[पौरवः (pauravaḥ) - the Paurava (Śantanu); स्वपुरम् (sva-puram) - own city; गत्वा (gatvā) - having gone; पुरंदरपुरोपमम् (purandara-pura-upamam) - like Indra’s city; सर्वकामसमृद्धार्थम् (sarva-kāma-samṛddhārtham) - full of all desirable objects; मेने (mene) - considered; आत्मानम् (ātmānam) - himself; आत्मना (ātmanā) - by himself; ततः (tataḥ) - then; पौरवेषु (pauraveṣu) - among the Pauravas; पुत्रम् (putram) - his son; यौवराज्ये (yauvarājye) - as crown prince; अभ्यषेचयत् (abhyaṣecayat) - anointed.]
Returning to his city, glorious like the city of Indra and rich in all enjoyments, Śantanu considered himself truly fulfilled and anointed his son as crown prince among the Pauravas.
पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः। राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ॥१-०९४-३९॥
pauravān śantanoḥ putraḥ pitaraṁ ca mahāyaśāḥ। rāṣṭraṁ ca rañjayām āsa vṛttena bharatarṣabha ॥39॥
[पौरवान् (pauravān) - the Pauravas; शन्तनोः (śantanoḥ) - of Śantanu; पुत्रः (putraḥ) - the son; पितरम् (pitaram) - the father; च (ca) - and; महायशाः (mahāyaśāḥ) - of great fame; राष्ट्रम् (rāṣṭram) - the kingdom; च (ca) - and; रञ्जयामास (rañjayām āsa) - pleased; वृत्तेन (vṛttena) - by conduct; भरतर्षभ (bharatarṣabha) - O bull among Bharatas.]
O bull among the Bharatas, the illustrious son of Śantanu brought joy to the Pauravas, to his father, and to the entire kingdom by his noble conduct.
स तथा सह पुत्रेण रममाणो महीपतिः। वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ॥१-०९४-४०॥
sa tathā saha putreṇa ramamāṇo mahīpatiḥ। vartayām āsa varṣāṇi catvāri amita-vikramaḥ ॥40॥
[सः (saḥ) - he; तथा (tathā) - thus; सह (saha) - with; पुत्रेण (putreṇa) - his son; रममाणः (ramamāṇaḥ) - delighting; महीपतिः (mahīpatiḥ) - the king; वर्तयामास (vartayām āsa) - spent; वर्षाणि (varṣāṇi) - years; चत्वारि (catvāri) - four; अमितविक्रमः (amita-vikramaḥ) - of immeasurable valor.]
Thus delighting in the company of his son, the mighty king spent four years in happiness, he of immeasurable valor.
स कदाचिद्वनं यातो यमुनामभितो नदीम्। महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ॥१-०९४-४१॥
sa kadācit vanaṁ yāto yamunām abhito nadīm। mahīpatir anirdeśyam ājighrad gandham uttamam ॥41॥
[सः (saḥ) - he; कदाचित् (kadācit) - once; वनम् (vanam) - to the forest; यातः (yātaḥ) - having gone; यमुनाम् (yamunām) - the Yamunā; अभितः (abhitaḥ) - near; नदीम् (nadīm) - river; महीपतिः (mahīpatiḥ) - the king; अनिर्देश्यम् (anirdeśyam) - indescribable; आजिघ्रत् (ājighrat) - perceived by smell; गन्धम् (gandham) - fragrance; उत्तमम् (uttamam) - most excellent.]
Once, while roaming the forest near the Yamunā river, the king perceived an indescribably excellent fragrance.
तस्य प्रभवमन्विच्छन् विचचार समन्ततः। स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ॥१-०९४-४२॥
tasya prabhavam anvicchan vicacāra samantataḥ। sa dadarśa tadā kanyāṁ dāśānāṁ deva-rūpiṇīm ॥42॥
[तस्य (tasya) - its; प्रभवम् (prabhavam) - source; अन्विच्छन् (anvicchan) - seeking; विचचार (vicacāra) - wandered; समन्ततः (samantataḥ) - all around; सः (saḥ) - he; ददर्श (dadarśa) - saw; तदा (tadā) - then; कन्याम् (kanyām) - a maiden; दाशानाम् (dāśānām) - of the boatmen; देवरूपिणीम् (deva-rūpiṇīm) - of divine form.]
Seeking the source of that scent, he wandered all around and then saw a maiden of the boatmen, divine in appearance.
तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम्। कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ॥१-०९४-४३॥
tām apṛcchat sa dṛṣṭvā eva kanyām asita-locanām। kasya tvam asi kā ca asi kiṁ ca bhīru cikīrṣasi ॥43॥
[ताम् (tām) - her; अपृच्छत् (apṛcchat) - he asked; सः (saḥ) - he; दृष्ट्वा एव (dṛṣṭvā eva) - upon seeing; कन्याम् (kanyām) - the maiden; असितलोचनाम् (asita-locanām) - with dark eyes; कस्य (kasya) - whose; त्वम् (tvam) - are you; का च (kā ca) - and who; असि (asi) - are; किं च (kiṁ ca) - what; चिकीर्षसि (cikīrṣasi) - do you intend; भीरु (bhīru) - O timid one.]
Seeing the dark-eyed maiden, he asked, “Whose are you? Who are you, and what do you intend, O timid one?”
साब्रवीद् दाशकन्यास्मि धर्मार्थं वाहये तरीम्। पितुर्नियोगात् भद्रं ते दाशराज्ञो महात्मनः ॥१-०९४-४४॥
sā abravīd dāśa-kanyāsmi dharmārthaṁ vāhaye tarīm। pitur niyogāt bhadraṁ te dāśa-rājño mahātmanaḥ ॥44॥
[सा (sā) - she; अब्रवीत् (abravīt) - said; दाशकन्या (dāśa-kanyā) - daughter of a boatman; अस्मि (asmi) - I am; धर्मार्थम् (dharmārtham) - for the sake of duty; वाहये (vāhaye) - I ferry; तरीम् (tarīm) - a boat; पितुः (pituḥ) - of my father; नियोगात् (niyogāt) - by command; भद्रम् (bhadram) - blessings; ते (te) - to you; दाशराज्ञः (dāśa-rājñaḥ) - of the boatman king; महात्मनः (mahātmanaḥ) - the great-souled.]
She replied, “I am the daughter of the boatman; I ferry the boat for righteous duty, by command of my great-souled father, the king of the boatmen. Blessings to you.”
रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम्। समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ॥१-०९४-४५॥
rūpa-mādhurya-gandhaiḥ tāṁ saṁyuktāṁ deva-rūpiṇīm। samīkṣya rājā dāśeyīṁ kāmayām āsa śantanuḥ ॥45॥
[रूप-माधुर्य-गन्धैः (rūpa-mādhurya-gandhaiḥ) - with beauty, sweetness, and fragrance; ताम् (tām) - her; संयुक्ताम् (saṁyuktām) - endowed; देवरूपिणीम् (deva-rūpiṇīm) - of divine appearance; समीक्ष्य (samīkṣya) - seeing; राजा (rājā) - the king; दाशेयीम् (dāśeyīm) - the daughter of the boatman; कामयामास (kāmayām āsa) - desired; शन्तनुः (śantanuḥ) - Śantanu.]
Seeing her endowed with beauty, charm, and fragrance, and of divine appearance, Śantanu desired the boatman’s daughter.
स गत्वा पितरं तस्या वरयामास तां तदा। पर्यपृच्छत्ततः तस्याः पितरं च आत्मकारणात् ॥१-०९४-४६॥
sa gatvā pitaraṁ tasyā varayām āsa tāṁ tadā। paryapṛcchat tataḥ tasyāḥ pitaraṁ ca ātma-kāraṇāt ॥46॥
[सः (saḥ) - he; गत्वा (gatvā) - having gone; पितरम् (pitaram) - to the father; तस्या (tasyāḥ) - of her; वरयामास (varayām āsa) - asked for her hand; ताम् (tām) - her; तदा (tadā) - then; पर्यपृच्छत् (paryapṛcchat) - questioned further; ततः (tataḥ) - then; तस्याः (tasyāḥ) - of her; पितरम् (pitaram) - the father; च (ca) - and; आत्मकारणात् (ātma-kāraṇāt) - for his own reason.]
He then went to her father and sought her hand, and further questioned him, prompted by his own concern.
स च तं प्रत्युवाचेदं दाशराजो महीपतिम्। जातमात्रैव मे देया वराय वरवर्णिनी। हृदि कामस्तु मे कश्चित् तं निबोध जनेश्वर ॥१-०९४-४७॥
sa ca taṁ pratyuvācedaṁ dāśa-rājo mahīpatim। jātamātraiva me deyā varāya varavarṇinī। hṛdi kāmas tu me kaścit taṁ nibodha janeśvara ॥47॥
[सः (saḥ) - he; च (ca) - and; तम् (tam) - to him; प्रत्युवाच (pratyuvāca) - replied; इदम् (idam) - this; दाशराजः (dāśa-rājaḥ) - the boatman king; महीपतिम् (mahīpatim) - to the king; जातमात्रा (jātamātrā) - as soon as born; एव (eva) - indeed; मे (me) - my; देया (deyā) - should be given; वराय (varāya) - to a suitor; वरवर्णिनी (varavarṇinī) - of excellent appearance; हृदि (hṛdi) - in my heart; कामः (kāmaḥ) - desire; तु (tu) - but; मे (me) - mine; कश्चित् (kaścit) - some; तम् (tam) - that; निबोध (nibodha) - know; जनेश्वर (janeśvara) - O king of men.]
The boatman king replied to the monarch, “This girl of fine beauty is to be given to a suitor from birth; yet know this, O king — there is a desire I hold in my heart.”
यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ। सत्यवागसि सत्येन समयं कुरु मे ततः ॥१-०९४-४८॥
yadīṁāṁ dharmapatnīṁ tvaṁ mattaḥ prārthayase'nagha। satyavāk asi satyena samayaṁ kuru me tataḥ ॥48॥
[यदि (yadi) - if; इमाम् (imām) - this; धर्मपत्नीम् (dharmapatnīm) - lawful wife; त्वम् (tvam) - you; मत्तः (mattaḥ) - from me; प्रार्थयसे (prārthayase) - seek; अनघ (anagha) - O faultless one; सत्यवाक् (satyavāk) - truthful; असि (asi) - you are; सत्येन (satyena) - by truth; समयम् (samayam) - promise; कुरु (kuru) - make; मे (me) - to me; ततः (tataḥ) - then.]
If you seek this girl from me as a lawful wife, O faultless one, and are truthful, then make me a promise by truth itself.
समयेन प्रदद्यां ते कन्यामहमिमां नृप। न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ॥१-०९४-४९॥
samayena pradadyāṁ te kanyām aham imāṁ nṛpa। na hi me tvat-samaḥ kaścid varo jātu bhaviṣyati ॥49॥
[समयेन (samayena) - with a vow; प्रदद्याम् (pradadyām) - I would give; ते (te) - to you; कन्याम् (kanyām) - this maiden; अहम् (aham) - I; इमाम् (imām) - this; नृप (nṛpa) - O king; न (na) - not; हि (hi) - indeed; मे (me) - to me; त्वत्समः (tvat-samaḥ) - equal to you; कश्चित् (kaścit) - anyone; वरः (varaḥ) - suitor; जातु (jātu) - ever; भविष्यति (bhaviṣyati) - will be.]
With a vow, I would give you this maiden, O king — for surely there will never be a suitor equal to you.
शन्तनुरुवाच॥
śantanuḥ uvāca॥
[शन्तनुः (śantanuḥ) - Śantanu; उवाच (uvāca) - said.]
Śantanu said:
श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा। दातव्यं चेत् प्रदास्यामि न त्वदेयं कथञ्चन ॥१-०९४-५०॥
śrutvā tava varaṁ dāśa vyavasyeyaṁ ahaṁ na vā। dātavyaṁ cet pradāsyāmi na tu adeyaṁ kathañcana ॥50॥
[श्रुत्वा (śrutvā) - hearing; तव (tava) - your; वरम् (varam) - condition; दाश (dāśa) - O boatman; व्यवस्येयम् (vyavasyeyam) - I would decide; अहम् (aham) - I; न वा (na vā) - or not; दातव्यम् (dātavyam) - if to be given; चेत् (cet) - if; प्रदास्यामि (pradāsyāmi) - I shall give; न तु (na tu) - but not; अदेयम् (adeyam) - what should not be given; कथञ्चन (kathañcana) - by any means.]
Hearing your condition, O boatman, I cannot yet decide; if it is to be given, I shall give, but I cannot grant what should never be given by any means.
दाश उवाच॥
dāśa uvāca॥
[दाशः (dāśaḥ) - the boatman; उवाच (uvāca) - said.]
The boatman said:
अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः। त्वदूर्ध्वम् अभिषेक्तव्यः न अन्यः कश्चन पार्थिवः ॥१-०९४-५१॥
asyāṁ jāyeta yaḥ putraḥ sa rājā pṛthivīpatiḥ। tvad-ūrdhvam abhiṣektavyaḥ na anyaḥ kaścana pārthivaḥ ॥51॥
[अस्याम् (asyām) - from her; जायेत (jāyeta) - who shall be born; यः (yaḥ) - whoever; पुत्रः (putraḥ) - son; सः (saḥ) - he; राजा (rājā) - king; पृथिवीपतिः (pṛthivīpatiḥ) - lord of the earth; त्वदूर्ध्वम् (tvad-ūrdhvam) - after you; अभिषेक्तव्यः (abhiṣektavyaḥ) - should be anointed; न (na) - not; अन्यः (anyaḥ) - any other; कश्चन (kaścana) - whatsoever; पार्थिवः (pārthivaḥ) - prince.]
Whoever is born of her shall be king, O lord of earth. After you, no one else but he shall be anointed ruler.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said.]
Vaiśampāyana said:
नाकामयत तं दातुं वरं दाशाय शन्तनुः। शरीरजेन तीव्रेण दह्यमानः अपि भारत ॥१-०९४-५२॥
na ākāmayata taṁ dātuṁ varaṁ dāśāya śantanuḥ। śarīra-jena tīvreṇa dahyamānaḥ api bhārata ॥52॥
[न (na) - not; अकामयत (ākāmayata) - he desired; तम् (tam) - that (condition); दातुम् (dātum) - to give; वरम् (varam) - boon; दाशाय (dāśāya) - to the boatman; शन्तनुः (śantanuḥ) - Śantanu; शरीरजेन (śarīra-jena) - bodily; तीव्रेण (tīvreṇa) - intense; दह्यमानः (dahyamānaḥ) - though burning; अपि (api) - even; भारत (bhārata) - O Bhārata.]
Śantanu did not wish to grant that boon to the boatman, O Bhārata, even though he was tormented intensely by desire arising from his body.
स चिन्तयन्नेव तदा दाशकन्यां महीपतिः। प्रत्ययात् हास्तिनपुरं शोकोपहतचेतनः ॥१-०९४-५३॥
sa cintayann eva tadā dāśa-kanyāṁ mahīpatiḥ। pratyayāt hāstinapuraṁ śoka-upahata-cetanaḥ ॥53॥
[सः (saḥ) - he; चिन्तयन् (cintayan) - thinking; एव (eva) - only; तदा (tadā) - then; दाशकन्याम् (dāśa-kanyām) - the boatman's daughter; महीपतिः (mahīpatiḥ) - the king; प्रत्ययात् (pratyayāt) - in disappointment; हास्तिनपुरम् (hāstinapuram) - Hastināpura; शोकोपहतचेतनः (śoka-upahata-cetanaḥ) - with a mind afflicted by grief.]
Though constantly thinking of the boatman’s daughter, the king returned in sorrow to Hastināpura, his mind overwhelmed by grief.
ततः कदाचित् शोचन्तं शन्तनुं ध्यानमास्थितम्। पुत्रः देवव्रतः अभ्येत्य पितरं वाक्यम् अब्रवीत् ॥१-०९४-५४॥
tataḥ kadācit śocantaṁ śantanuṁ dhyānam āsthitam। putraḥ devavrataḥ abhyetya pitaraṁ vākyam abravīt ॥54॥
[ततः (tataḥ) - then; कदाचित् (kadācit) - one time; शोचन्तम् (śocantam) - grieving; शन्तनुम् (śantanum) - Śantanu; ध्यानम् (dhyānam) - in meditation; आस्थितम् (āsthitam) - absorbed; पुत्रः (putraḥ) - the son; देवव्रतः (devavrataḥ) - Devavrata; अभ्येत्य (abhyetya) - approaching; पितरम् (pitaram) - to the father; वाक्यम् (vākyam) - words; अब्रवीत् (abravīt) - said.]
Then one day, seeing Śantanu grieving and deep in meditation, his son Devavrata approached and spoke to his father.
सर्वतः भवतः क्षेमं विधेयाः सर्वपार्थिवाः। तत् किमर्थम् इहाभीक्ष्णं परिशोचसि दुःखितः। ध्यान्निव च किं राजन् नाभिभाषसि किञ्चन ॥१-०९४-५५॥
sarvataḥ bhavataḥ kṣemaṁ vidheyāḥ sarva-pārthivāḥ। tat kimartham iha abhīkṣṇaṁ pariśocasi duḥkhitaḥ। dhyānan iva ca kiṁ rājan na abhibhāṣasi kiñcana ॥55॥
[सर्वतः (sarvataḥ) - in every way; भवतः (bhavataḥ) - of yours; क्षेमम् (kṣemam) - is well-being; विधेयाः (vidheyāḥ) - obedient; सर्वपार्थिवाः (sarva-pārthivāḥ) - all kings; तत् (tat) - then; किमर्थम् (kimartham) - why; इह (iha) - here; अभीक्ष्णम् (abhīkṣṇam) - constantly; परिशोचसि (pariśocasi) - do you grieve; दुःखितः (duḥkhitaḥ) - O sorrowful one; ध्यान्निव (dhyānan iva) - as if in meditation; च (ca) - and; किम् (kim) - why; राजन् (rājan) - O king; न (na) - not; अभिभाषसि (abhibhāṣasi) - do you speak; किञ्चन (kiñcana) - anything.]
All is well with you, and all kings obey you — so why, O sorrowful one, do you grieve here constantly? Why do you remain silent like one in deep meditation, O king?
एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत। असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ॥१-०९४-५६॥
evam uktaḥ sa putreṇa śantanuḥ pratyabhāṣata। asaṁśayaṁ dhyāna-paraṁ yathā māttha tathā asmi uta ॥56॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; सः (saḥ) - he; पुत्रेण (putreṇa) - by his son; शन्तनुः (śantanuḥ) - Śantanu; प्रत्यभाषत (pratyabhāṣata) - replied; असंशयम् (asaṁśayam) - undoubtedly; ध्यानपरम् (dhyānaparam) - absorbed in meditation; यथा (yathā) - as; मात्थ (māttha) - you say; तथा (tathā) - so; अस्मि (asmi) - I am; उत (uta) - indeed.]
Thus addressed by his son, Śantanu replied, “Indeed, I am absorbed in meditation exactly as you have said.”
अपत्यं नः त्वम् एवैकः कुले महति भारत। अनित्यता च मर्त्यानाम् अतः शोचामि पुत्रक ॥१-०९४-५७॥
apatyaṁ naḥ tvam evaikaḥ kule mahati bhārata। anityatā ca martyānām ataḥ śocāmi putraka ॥57॥
[अपत्यम् (apatyam) - progeny; नः (naḥ) - of us; त्वम् (tvam) - you; एव (eva) - alone; एकः (ekaḥ) - only; कुले (kule) - in the lineage; महति (mahati) - great; भारत (bhārata) - O Bhārata; अनित्यता (anityatā) - impermanence; च (ca) - and; मर्त्यानाम् (martyānām) - of mortals; अतः (ataḥ) - therefore; शोचामि (śocāmi) - I grieve; पुत्रक (putraka) - dear son.]
You alone are the only progeny in our great lineage, O Bhārata. Because of the impermanence of mortals, I grieve, dear son.
कथञ्चित् तव गाङ्गेय विपत्तौ नास्ति नः कुलम्। असंशयं त्वम् एवैकः शतादपि वरः सुतः ॥१-०९४-५८॥
kathaṁcit tava gāṅgeya vipattau nāsti naḥ kulam। asaṁśayaṁ tvam evaikaḥ śatād api varaḥ sutaḥ ॥58॥
[कथञ्चित् (kathaṁcit) - somehow; तव (tava) - your; गाङ्गेय (gāṅgeya) - O son of Gaṅgā; विपत्तौ (vipattau) - in misfortune; नास्ति (nāsti) - would not exist; नः (naḥ) - our; कुलम् (kulam) - lineage; असंशयम् (asaṁśayam) - undoubtedly; त्वम् (tvam) - you; एव (eva) - alone; एकः (ekaḥ) - only; शतात् (śatāt) - than a hundred; अपि (api) - even; वरः (varaḥ) - superior; सुतः (sutaḥ) - son.]
If some misfortune were to befall you, O Gāṅgeya, our lineage would cease. Without doubt, you alone are a son superior to a hundred others.
न चाप्यहं वृथा भूयो दारान् कर्तुम् इहोत्सहे। सन्तानस्य अविनाशाय कामये भद्रमस्तु ते। अनपत्यतैकपुत्रत्वम् इत्याहुः धर्मवादिनः ॥१-०९४-५९॥
na cāpy ahaṁ vṛthā bhūyo dārān kartum iha utsahe। santānasya avināśāya kāmaye bhadram astu te। anapatyat eka-putratvam ity āhuḥ dharma-vādinaḥ ॥59॥
[न च अपि (na ca api) - nor again; अहम् (aham) - I; वृथा (vṛthā) - in vain; भूयः (bhūyaḥ) - again; दारान् (dārān) - marriage; कर्तुम् (kartum) - to take; इह (iha) - here; उत्सहे (utsahe) - I am willing; सन्तानस्य (santānasya) - of lineage; अविनाशाय (avināśāya) - for perpetuation; कामये (kāmaye) - I desire; भद्रम् (bhadram) - blessings; अस्तु (astu) - may it be; ते (te) - to you; अनपत्यत (anapatyatā) - lack of offspring; एकपुत्रत्वम् (eka-putratvam) - having only one son; इति (iti) - thus; आहुः (āhuḥ) - they say; धर्मवादिनः (dharma-vādinaḥ) - those who speak of dharma.]
Nor am I willing to take a wife again in vain. I seek only the preservation of lineage. Blessings to you. The dharma-teachers say: “To have no child, or only one, is itself a misfortune.”
अग्निहोत्रं त्रयो वेदा यज्ञाश्च सह दक्षिणाः। सर्वाणि एतान्य अपत्यस्य कलां नार्हन्ति षोडशीम् ॥१-०९४-६०॥
agnihotraṁ trayo vedā yajñāś ca saha dakṣiṇāḥ। sarvāṇi etāni apatyasya kalāṁ nārhanti ṣoḍaśīm ॥60॥
[अग्निहोत्रम् (agnihotram) - the daily fire-offering; त्रयः वेदाः (trayaḥ vedāḥ) - the three Vedas; यज्ञाः (yajñāḥ) - sacrifices; च (ca) - and; सह (saha) - along with; दक्षिणाः (dakṣiṇāḥ) - gifts; सर्वाणि (sarvāṇi) - all these; एतानि (etāni) - these; अपत्यस्य (apatyasya) - of progeny; कलाम् (kalām) - a sixteenth part; न (na) - not; अर्हन्ति (arhanti) - deserve; षोडशीम् (ṣoḍaśīm) - the sixteenth part.]
The Agnihotra, the three Vedas, and all sacrifices along with their offerings — none of these equal even a sixteenth part of having a worthy child.
एवमेव मनुष्येषु स्यात् च सर्वप्रजासु अपि। यद् अपत्यम् महाप्राज्ञ तत्र मे नास्ति संशयः। एषा त्रयी पुराणानाम् उत्तमानां च शाश्वती ॥१-०९४-६१॥
evam eva manuṣyeṣu syāt ca sarva-prajāsu api। yad apatyaṁ mahāprājña tatra me nāsti saṁśayaḥ। eṣā trayī purāṇānām uttamānāṁ ca śāśvatī॥61॥
[एवम् एव (evam eva) - just so; मनुष्येषु (manuṣyeṣu) - among humans; स्यात् (syāt) - it is; च (ca) - and; सर्वप्रजासु (sarva-prajāsu) - among all creatures; अपि (api) - even; यत् (yat) - that which; अपत्यम् (apatyam) - progeny; महाप्राज्ञ (mahāprājña) - O great wise one; तत्र (tatra) - in that; मे (me) - for me; नास्ति (nāsti) - there is no; संशयः (saṁśayaḥ) - doubt; एषा (eṣā) - this; त्रयी (trayī) - threefold teaching; पुराणानाम् (purāṇānām) - of the Purāṇas; उत्तमानाम् (uttamānām) - of the great ones; च (ca) - and; शाश्वती (śāśvatī) - eternal.]
So it is among men and indeed among all beings — there is no doubt for me, O wise one, that progeny is supreme. This is the eternal threefold teaching of the Purāṇas and the noble ones.
त्वं च शूरः सदा अमर्षी शस्त्रनित्यः च भारत। न अन्यत्र शस्त्रात् तस्मात् ते निधनं विद्यते अनघ ॥१-०९४-६२॥
tvaṁ ca śūraḥ sadā amarṣī śastra-nityaḥ ca bhārata। na anyatra śastrāt tasmāt te nidhanaṁ vidyate anagha॥62॥
[त्वम् (tvam) - you; च (ca) - and; शूरः (śūraḥ) - valiant; सदा (sadā) - always; अमर्षी (amarṣī) - intolerant of dishonor; शस्त्रनित्यः (śastra-nityaḥ) - ever armed; च (ca) - and; भारत (bhārata) - O Bhārata; न (na) - not; अन्यत्र (anyatra) - elsewhere; शस्त्रात् (śastrāt) - than by weapons; तस्मात् (tasmāt) - therefore; ते (te) - for you; निधनम् (nidhanam) - death; विद्यते (vidyate) - exists; अनघ (anagha) - O sinless one.]
And you are ever valiant, intolerant of dishonor, and ever armed, O Bhārata. Therefore, O sinless one, death for you exists only by weapon and not otherwise.
सः अस्मि संशयम् आपन्नः त्वयि शान्ते कथं भवेत्। इति ते कारणं तात दुःखस्य उक्तम् अशेषतः ॥१-०९४-६३॥
saḥ asmi saṁśayam āpannaḥ tvayi śānte kathaṁ bhavet। iti te kāraṇaṁ tāta duḥkhasya uktam aśeṣataḥ॥63॥
[सः (saḥ) - that; अस्मि (asmi) - I am; संशयम् (saṁśayam) - doubt; आपन्नः (āpannaḥ) - having fallen into; त्वयि (tvayi) - in regard to you; शान्ते (śānte) - if you are lost; कथम् (katham) - how; भवेत् (bhavet) - could there be; इति (iti) - thus; ते (te) - to you; कारणम् (kāraṇam) - the cause; तात (tāta) - dear son; दुःखस्य (duḥkhasya) - of sorrow; उक्तम् (uktam) - is told; अशेषतः (aśeṣataḥ) - completely.]
So I have fallen into doubt — how shall things be if you are lost? Thus, dear son, I have now fully told you the cause of my sorrow.
ततः तत् कारणं ज्ञात्वा कृत्स्नं च एवम् अशेषतः। देवव्रतः महाबुद्धिः प्रययौ अनुचिन्तयन् ॥१-०९४-६४॥
tataḥ tat kāraṇaṁ jñātvā kṛtsnaṁ ca evam aśeṣataḥ। devavrataḥ mahābuddhiḥ prayayau anucintayan॥64॥
[ततः (tataḥ) - then; तत् (tat) - that; कारणम् (kāraṇam) - cause; ज्ञात्वा (jñātvā) - having known; कृत्स्नम् (kṛtsnam) - fully; च (ca) - and; एवम् (evam) - thus; अशेषतः (aśeṣataḥ) - completely; देवव्रतः (devavrataḥ) - Devavrata; महाबुद्धिः (mahābuddhiḥ) - of great intellect; प्रययौ (prayayau) - went; अनुचिन्तयन् (anucintayan) - pondering.]
Then, having fully understood the cause, Devavrata, the one of great intellect, departed, deeply pondering over it.
अभ्यगच्छत् तदा एव आशु वृद्धामात्यं पितुः हितम्। तम् अपृच्छत् तदा अभ्येत्य पितुः तत् शोककारणम् ॥१-०९४-६५॥
abhyagacchat tadā eva āśu vṛddhāmātyaṁ pituḥ hitam। tam apṛcchat tadā abhyetya pituḥ tat śoka-kāraṇam॥65॥
[अभ्यगच्छत् (abhyagacchat) - he approached; तदा एव (tadā eva) - just then; आशु (āśu) - quickly; वृद्धामात्यम् (vṛddhāmātyam) - the old minister; पितुः (pituḥ) - of his father; हितम् (hitam) - devoted; तम् (tam) - him; अपृच्छत् (apṛcchat) - he asked; तदा (tadā) - then; अभ्येत्य (abhyetya) - having come near; पितुः (pituḥ) - of his father; तत् (tat) - that; शोककारणम् (śoka-kāraṇam) - the cause of sorrow.]
Then, Devavrata swiftly approached his father's faithful old minister and asked him the cause of his father's sorrow.
तस्मै स कुरुमुख्याय यथावत् परिपृच्छते। वरं शशंस कन्यां ताम् उद्दिश्य भरतर्षभ ॥१-०९४-६६॥
tasmai sa kuru-mukhyāya yathāvat paripṛcchate। varaṁ śaśaṁsa kanyāṁ tām uddiśya bharatarṣabha ॥66॥
[तस्मै (tasmai) - to him; सः (saḥ) - he; कुरुमुख्याय (kuru-mukhyāya) - to the chief of the Kurus; यथावत् (yathāvat) - properly; परिपृच्छते (paripṛcchate) - asking; वरम् (varam) - the condition; शशंस (śaśaṁsa) - declared; कन्याम् (kanyām) - the maiden; ताम् (tām) - her; उद्दिश्य (uddiśya) - regarding; भरतर्षभ (bharatarṣabha) - O bull among the Bharatas.]
To him — who asked properly, he revealed the condition of the chief of the Kurus regarding the maiden, O bull among the Bharatas.
ततः देवव्रतः वृद्धैः क्षत्रियैः सहितः तदा। अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ॥१-०९४-६७॥
tataḥ devavrataḥ vṛddhaiḥ kṣatriyaiḥ sahitaḥ tadā। abhigamya dāśa-rājānaṁ kanyāṁ vavre pituḥ svayam ॥67॥
[ततः (tataḥ) - then; देवव्रतः (devavrataḥ) - Devavrata; वृद्धैः (vṛddhaiḥ) - with elders; क्षत्रियैः (kṣatriyaiḥ) - Kṣatriyas; सहितः (sahitaḥ) - accompanied; तदा (tadā) - then; अभिगम्य (abhigamya) - having approached; दाशराजानम् (dāśa-rājānam) - the boatman-king; कन्याम् (kanyām) - the maiden; वव्रे (vavre) - sought; पितुः (pituḥ) - for his father; स्वयम् (svayam) - himself.]
Then Devavrata, accompanied by elder Kṣatriyas, approached the boatman-king and sought the maiden himself on behalf of his father.
तं दाशः प्रतिजग्राह विधिवत् प्रतिपूज्य च। अब्रवीत् च एनम् आसीनं राजसंसदि भारत ॥१-०९४-६८॥
taṁ dāśaḥ pratijagrāha vidhivat pratipūjya ca। abravīt ca enam āsīnaṁ rāja-saṁsadi bhārata ॥68॥
[तम् (tam) - him; दाशः (dāśaḥ) - the boatman; प्रतिजग्राह (pratijagrāha) - received; विधिवत् (vidhivat) - according to custom; प्रतिपूज्य (pratipūjya) - after honoring; च (ca) - and; अब्रवीत् (abravīt) - said; च (ca) - and; एनम् (enam) - to him; आसीनम् (āsīnam) - seated; राजसंसदि (rāja-saṁsadi) - in the royal assembly; भारत (bhārata) - O Bhārata.]
The boatman, having honored him properly and according to custom, welcomed him and spoke to him as he sat in the royal assembly, O Bhārata.
त्वम् एव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ। पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ॥१-०९४-६९॥
tvam eva nāthaḥ paryāptaḥ śantanoḥ puruṣarṣabha। putraḥ putra-vatāṁ śreṣṭhaḥ kiṁ nu vakṣyāmi te vacaḥ ॥69॥
[त्वम् (tvam) - you; एव (eva) - alone; नाथः (nāthaḥ) - protector; पर्याप्तः (paryāptaḥ) - sufficient; शन्तनोः (śantanoḥ) - for Śantanu; पुरुषर्षभ (puruṣarṣabha) - O best of men; पुत्रः (putraḥ) - son; पुत्रवताम् (putra-vatām) - of those with sons; श्रेष्ठः (śreṣṭhaḥ) - the best; किम् नु (kim nu) - what then; वक्ष्यामि (vakṣyāmi) - shall I say; ते (te) - to you; वचः (vacaḥ) - a word.]
You alone, O best of men, are a sufficient protector for Śantanu. As the best of sons among the noble, what word can I even speak to you?
कः हि सम्बन्धकम् श्लाघ्यम् ईप्सितम् यौनि म् ईदृशम्। अतिक्रामन् तप्येत साक्षात् अपि शतक्रतुः ॥१-०९४-७०॥
kaḥ hi sambandhakam ślāghyam īpsitam yaunim īdṛśam। atikrāman tapyeta sākṣāt api śatakratuḥ ॥70॥
[कः (kaḥ) - who; हि (hi) - indeed; सम्बन्धकम् (sambandhakam) - connection; श्लाघ्यम् (ślāghyam) - praiseworthy; ईप्सितम् (īpsitam) - desirable; यौनि म् (yaunim) - union; ईदृशम् (īdṛśam) - such as this; अतिक्रामन् (atikrāman) - transgressing; तप्येत (tapyeta) - would regret; साक्षात् (sākṣāt) - even directly; अपि (api) - even; शतक्रतुः (śatakratuḥ) - Indra.]
Who, indeed, would desire and boast of such a marital alliance? Even Indra himself would feel remorse if he transgressed such a union.
अपत्यं च एतद् आर्ज्यस्य यः युष्माकं समः गुणैः। यस्य शुक्रात् सत्यवती प्रादुर्भूता यशस्विनी ॥१-०९४-७१॥
apatyaṁ ca etad ārjyasya yaḥ yuṣmākaṁ samaḥ guṇaiḥ। yasya śukrāt satyavatī prādurbhūtā yaśasvinī ॥71॥
[अपत्यम् (apatyam) - offspring; च (ca) - and; एतत् (etat) - this; आर्ज्यस्य (ārjyasya) - of the ferryman; यः (yaḥ) - who; युष्माकम् (yuṣmākam) - to you; समः (samaḥ) - equal; गुणैः (guṇaiḥ) - in virtues; यस्य (yasya) - from whom; शुक्रात् (śukrāt) - from the seed; सत्यवती (satyavatī) - Satyavatī; प्रादुर्भूता (prādurbhūtā) - was born; यशस्विनी (yaśasvinī) - illustrious one.]
O illustrious one, this offspring of the ferryman, Satyavatī, was born from the seed, equal to you in virtues.
तेन मे बहुशः तात पिता ते परिकीर्तितः। अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ॥१-०९४-७२॥
tena me bahuśaḥ tāta pitā te parikīrtitaḥ। arhaḥ satyavatīṁ voḍhuṁ sarva-rāj-asu bhārata ॥72॥
[तेन (tena) - by him; मे (me) - to me; बहुशः (bahuśaḥ) - many times; तात (tāta) - dear one; पिता (pitā) - your father; ते (te) - your; परिकीर्तितः (parikīrtitaḥ) - has been praised; अर्हः (arhaḥ) - worthy; सत्यवतीम् (satyavatīm) - Satyavatī; वोढुम् (voḍhum) - to marry; सर्वराजसु (sarva-rāj-asu) - among all kings; भारत (bhārata) - O Bhārata.]
Your father, dear one, has been praised many times and is deemed worthy among all kings to marry Satyavatī, O Bhārata.
असितः हि अपि देवर्षिः प्रत्याख्यातः पुरा मया। सत्यवत्या भृशं हि अर्थी स आसीत् ऋषिसत्तमः ॥१-०९४-७३॥
asitaḥ hi api devarṣiḥ pratyākhyātaḥ purā mayā। satyavatyā bhṛśaṁ hi arthī sa āsīt ṛṣi-sattamaḥ ॥73॥
[असितः (asitaḥ) - Asita; हि (hi) - indeed; अपि (api) - even; देवर्षिः (devarṣiḥ) - the divine sage; प्रत्याख्यातः (pratyākhyātaḥ) - was rejected; पुरा (purā) - formerly; मया (mayā) - by me; सत्यवत्याः (satyavatyāḥ) - for Satyavatī; भृशम् (bhṛśam) - intensely; हि (hi) - indeed; अर्थी (arthī) - desirous; सः (saḥ) - he; आसीत् (āsīt) - was; ऋषिसत्तमः (ṛṣi-sattamaḥ) - the best of sages.]
Even the divine sage Asita, who earnestly sought Satyavatī, was formerly rejected by me, though he was the foremost among sages.
कन्या-पितृत्वात् किञ्चित् तु वक्ष्यामि भरतर्षभ। बलवत् सपत्नताम् अत्र दोषं पश्यामि केवलम् ॥१-०९४-७४॥
kanyā-pitṛtvāt kiñcit tu vakṣyāmi bharatarṣabha। balavat sapatnatām atra doṣaṁ paśyāmi kevalam ॥74॥
[कन्यापितृत्वात् (kanyā-pitṛtvāt) - due to being the girl's father; किञ्चित् (kiñcit) - something; तु (tu) - yet; वक्ष्यामि (vakṣyāmi) - I will say; भरतर्षभ (bharatarṣabha) - O bull among the Bharatas; बलवत् (balavat) - strongly; सपत्नताम् (sapatnatām) - rivalry; अत्र (atra) - here; दोषम् (doṣam) - a fault; पश्यामि (paśyāmi) - I see; केवलम् (kevalam) - only.]
Because I am the girl’s father, I will say something, O Bharata’s best — rivalry among heirs here seems to me a great and sole fault.
यस्य हि त्वं सपत्नः स्यात् गन्धर्वस्य असुरस्य वा। न स जातु सुखं जीवेत् त्वयि क्रुद्धे परन्तप ॥१-०९४-७५॥
yasya hi tvaṁ sapatnaḥ syāt gandharvasya asurasya vā। na sa jātu sukhaṁ jīvet tvayi kruddhe parantapa ॥75॥
[यस्य (yasya) - of whom; हि (hi) - indeed; त्वम् (tvam) - you; सपत्नः (sapatnaḥ) - rival; स्यात् (syāt) - may be; गन्धर्वस्य (gandharvasya) - of a Gandharva; असुरस्य (asurasya) - of an Asura; वा (vā) - or; न (na) - not; सः (saḥ) - he; जातु (jātu) - ever; सुखम् (sukham) - happiness; जीवेत् (jīvet) - would live; त्वयि (tvayi) - if toward you; क्रुद्धे (kruddhe) - being angry; परन्तप (parantapa) - O scorcher of foes.]
He who has you as a rival — be he a Gandharva or an Asura — would never live happily, O scorcher of foes, if you were to grow angry.
एतावान् अत्र दोषः हि न अन्यः कश्चन पार्थिव। एतत् जानीहि भद्रं ते दानादाने परन्तप ॥१-०९४-७६॥
etāvān atra doṣaḥ hi na anyaḥ kaścana pārthiva। etat jānīhi bhadraṁ te dāna-ādāne parantapa ॥76॥
[एतावान् (etāvān) - only this much; अत्र (atra) - here; दोषः (doṣaḥ) - is the fault; हि (hi) - indeed; न (na) - not; अन्यः (anyaḥ) - any other; कश्चन (kaścana) - whatsoever; पार्थिव (pārthiva) - O king; एतत् (etat) - this; जानीहि (jānīhi) - know; भद्रं (bhadraṁ) - blessings; ते (te) - to you; दानादाने (dāna-ādāne) - in giving and taking; परन्तप (parantapa) - O scorcher of foes.]
This is the only fault herein; there is truly no other, O king. Know this well — blessings to you — in the matter of this giving and taking, O scorcher of foes.
एवम् उक्तः तु गाङ्गेयः तत् युक्तं प्रत्यभाषत। शृण्वतां भूमिपालानां पितुरर्थाय भारत ॥१-०९४-७७॥
evam uktaḥ tu gāṅgeyaḥ tat yuktaṁ pratyabhāṣata। śṛṇvatāṁ bhūmi-pālānām pitur arthāya bhārata ॥77॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; तु (tu) - then; गाङ्गेयः (gāṅgeyaḥ) - Gāṅgeya (Devavrata); तत् (tat) - that; युक्तम् (yuktam) - fitting; प्रत्यभाषत (pratyabhāṣata) - replied; शृण्वताम् (śṛṇvatām) - while hearing; भूमिपालानाम् (bhūmi-pālānām) - ruler of earth; पितुः (pituḥ) - for the father; अर्थाय (arthāya) - for the sake of; भारत (bhārata) - O Bhārata.]
O Bhārata, thus addressed, Devavrata—Gāṅgeya — replied fittingly, for the sake of his father, the ruler of earth.
इदं मे मतम् आदत्स्व सत्यं सत्यवतां वर। नैव जातः न वा जातः ईदृशं वक्तुम् उत्सहेत ॥१-०९४-७८॥
idaṁ me matam ādatsva satyaṁ satya-vatāṁ vara। na eva jātaḥ na vā jātaḥ īdṛśaṁ vaktum utsaheta ॥78॥
[इदम् (idam) - this; मे (me) - my; मतम् (matam) - decision; आदत्स्व (ādatsva) - accept; सत्यं (satyaṁ) - truth; सत्यवतां (satya-vatām) - among the truthful; वर (vara) - best; नैव (na eva) - never; जातः (jātaḥ) - born; न वा जातः (na vā jātaḥ) - nor yet to be born; ईदृशम् (īdṛśam) - such; वक्तुम् (vaktum) - to say; उत्सहेत (utsaheta) - would dare.]
Accept this as my firm resolve — it is truth, O best among the truthful. None born, nor ever to be born, would dare to utter such words.
एवम् एतत् करिष्यामि यथा त्वम् अनु भाषसे। यः अस्यां जनिष्यते पुत्रः सः नः राजा भविष्यति ॥१-०९४-७९॥
evam etat kariṣyāmi yathā tvam anu bhāṣase। yaḥ asyāṁ janiṣyate putraḥ sa naḥ rājā bhaviṣyati ॥79॥
[एवम् (evam) - thus; एतत् (etat) - this; करिष्यामि (kariṣyāmi) - I shall do; यथा (yathā) - as; त्वम् (tvam) - you; अनु भाषसे (anu bhāṣase) - have said; यः (yaḥ) - who; अस्याम् (asyām) - from her; जनिष्यते (janiṣyate) - will be born; पुत्रः (putraḥ) - son; सः (saḥ) - he; नः (naḥ) - our; राजा (rājā) - king; भविष्यति (bhaviṣyati) - shall be.]
So shall I do exactly as you have said. The son born of her shall indeed be our king.
इति उक्तः पुनः एव अथ तम् दाशः प्रत्यभाषत। चिकीर्षुः दुष्करं कर्म राज्यार्थे भरतर्षभ ॥१-०९४-८०॥
iti uktaḥ punaḥ eva atha tam dāśaḥ pratyabhāṣata। cikīrṣuḥ duṣkaraṁ karma rājyārthe bharatarṣabha ॥80॥
[इति (iti) - thus; उक्तः (uktaḥ) - having been spoken to; पुनः (punaḥ) - again; एव (eva) - indeed; अथ (atha) - then; तम् (tam) - to him; दाशः (dāśaḥ) - the boatman; प्रत्यभाषत (pratyabhāṣata) - replied; चिकीर्षुः (cikīrṣuḥ) - wishing to accomplish; दुष्करम् (duṣkaram) - difficult; कर्म (karma) - deed; राज्यार्थे (rājyārthe) - for the sake of the kingdom; भरतर्षभ (bharatarṣabha) - O bull among the Bharatas.]
Thus addressed, the boatman again replied to him, desiring to accomplish that difficult deed for the sake of the kingdom, O bull among the Bharatas.
त्वम् एव नाथः पर्याप्तः शन्तनोः अमितद्युतेः। कन्यायाः च एव धर्मात्मन् प्रभुः दानाय च ईश्वरः ॥१-०९४-८१॥
tvam eva nāthaḥ paryāptaḥ śantanoḥ amitadyuteḥ। kanyāyāś ca eva dharmātman prabhuḥ dānāya ca īśvaraḥ ॥81॥
[त्वम् (tvam) - you; एव (eva) - indeed; नाथः (nāthaḥ) - protector; पर्याप्तः (paryāptaḥ) - sufficient; शन्तनोः (śantanoḥ) - for Śantanu; अमितद्युतेः (amitadyuteḥ) - of boundless glory; कन्यायाः (kanyāyāḥ) - for the girl; च (ca) - and; एव (eva) - also; धर्मात्मन् (dharmātman) - O righteous one; प्रभुः (prabhuḥ) - lord; दानाय (dānāya) - for giving; च (ca) - and; ईश्वरः (īśvaraḥ) - master.]
You alone are a worthy protector for Śantanu of boundless glory, O righteous one, and also master and lord for giving away this maiden.
इदं तु वचनं सौम्य कार्यं च एव निबोध मे। कौमारिकाणां शीलेन वक्ष्यामि अहम् अरिंदम ॥१-०९४-८२॥
idaṁ tu vacanaṁ saumya kāryaṁ ca eva nibodha me। kaumārikāṇāṁ śīlena vakṣyāmi aham ariṁdama ॥82॥
[इदं (idaṁ) - this; तु (tu) - however; वचनं (vacanaṁ) - word; सौम्य (saumya) - gentle one; कार्यं (kāryaṁ) - duty; च (ca) - and; एव (eva) - indeed; निबोध (nibodha) - understand; मे (me) - from me; कौमारिकाणां (kaumārikāṇāṁ) - of maidens; शीलेन (śīlena) - by custom; वक्ष्यामि (vakṣyāmi) - I shall say; अहम् (aham) - I; अरिंदम (ariṁdama) - O subduer of enemies.]
But hear this word and duty from me, O gentle one; I shall speak according to the conduct of maidens, O subduer of enemies.
यत् त्वया सत्यवत्यर्थे सत्यधर्मपरायण। राजमध्ये प्रतिज्ञातं अनुरूपं तव एव तत् ॥१-०९४-८३॥
yat tvayā satyavaty-arthe satya-dharma-parāyaṇa। rāja-madhye pratijñātaṁ anurūpaṁ tava eva tat ॥83॥
[यत् (yat) - that which; त्वया (tvayā) - by you; सत्यवत्यर्थे (satyavaty-arthe) - for the sake of Satyavatī; सत्यधर्मपरायण (satya-dharma-parāyaṇa) - devoted to truth and righteousness; राजमध्ये (rāja-madhye) - in the midst of kings; प्रतिज्ञातम् (pratijñātam) - was vowed; अनुरूपम् (anurūpam) - fitting; तव (tava) - to you; एव (eva) - alone; तत् (tat) - that.]
What you have vowed in the presence of kings for the sake of Satyavatī, O devotee of truth and righteousness, is truly befitting of you alone.
न अन्यथा तत् महाबाहो संशयः अत्र न कश्चन। तव अपत्यं भवेत् यत् तु तत्र नः संशयः महान् ॥१-०९४-८४॥
na anyathā tat mahābāho saṁśayaḥ atra na kaścana। tava apatyaṁ bhavet yat tu tatra naḥ saṁśayaḥ mahān ॥84॥
[न (na) - not; अन्यथा (anyathā) - otherwise; तत् (tat) - that; महाबाहो (mahābāho) - O mighty-armed one; संशयः (saṁśayaḥ) - doubt; अत्र (atra) - here; न (na) - not; कश्चन (kaścana) - anyone; तव (tava) - your; अपत्यम् (apatyaṁ) - offspring; भवेत् (bhavet) - would be; यत् तु (yat tu) - but what; तत्र (tatra) - in that matter; नः (naḥ) - our; संशयः (saṁśayaḥ) - doubt; महान् (mahān) - is great.]
There is no doubt at all, O mighty-armed one, about your vow. But there is great doubt in us concerning whether you might someday have offspring.
तस्य तत् मतम् आज्ञाय सत्यधर्मपरायणः। प्रत्यजानात् तदा राजन् पितुः प्रियचिकीर्षया ॥१-०९४-८५॥
tasya tat matam ājñāya satya-dharma-parāyaṇaḥ। pratyajānāta tadā rājan pituḥ priya-cikīrṣayā ॥85॥
[तस्य (tasya) - his; तत् (tat) - that; मतम् (matam) - opinion; आज्ञाय (ājñāya) - understanding; सत्यधर्मपरायणः (satya-dharma-parāyaṇaḥ) - devoted to truth and righteousness; प्रत्यजानात् (pratyajānāta) - agreed to; तदा (tadā) - then; राजन् (rājan) - O king; पितुः (pituḥ) - of his father; प्रियचिकीर्षया (priya-cikīrṣayā) - with the desire to please.]
O king, understanding his intent, the one devoted to truth and righteousness, out of his desire to please his father, then consented.
देवव्रत उवाच॥
devavrata uvāca॥
[देवव्रतः (devavrataḥ) - Devavrata; उवाच (uvāca) - said.]
Devavrata said:
दाशराज निबोध एतत् वचनं मे नृपोत्तम। शृण्वतां भूमिपालानां यत् ब्रवीमि पितुः कृते ॥१-०९४-८६॥
dāśa-rāja nibodha etat vacanaṁ me nṛpottama। śṛṇvatāṁ bhūmi-pālānām yat bravīmi pituḥ kṛte ॥86॥
[दाशराज (dāśa-rāja) - O boatman king; निबोध (nibodha) - hear; एतत् (etat) - this; वचनम् (vacanam) - word; मे (me) - of mine; नृपोत्तम (nṛpottama) - O best of kings; शृण्वताम् (śṛṇvatām) - in the hearing; भूमिपालानाम् (bhūmi-pālānām) - of kings; यत् (yat) - what; ब्रवीमि (bravīmi) - I say; पितुः कृते (pituḥ kṛte) - for the sake of my father.]
O boatman king, hear this word of mine, O best of rulers; I say this in the hearing of all kings, for the sake of my father.
राज्यं तावत् पूर्वमेव मया त्यक्तं नराधिप। अपत्यहेतोः अपि च करोमि एषः विनिश्चयः ॥१-०९४-८७॥
rājyaṁ tāvat pūrvam eva mayā tyaktaṁ narādhipa। apatya-hetoḥ api ca karomi eṣaḥ viniścayaḥ ॥87॥
[राज्यम् (rājyaṁ) - the kingdom; तावत् (tāvat) - already; पूर्वम् एव (pūrvam eva) - previously; मया (mayā) - by me; त्यक्तम् (tyaktam) - renounced; नराधिप (narādhipa) - O lord of men; अपत्यहेतोः (apatya-hetoḥ) - for the sake of progeny; अपि च (api ca) - even also; करोमि (karomi) - I do; एषः (eṣaḥ) - this; विनिश्चयः (viniścayaḥ) - firm resolve.]
I have already renounced the kingdom, O lord of men. And now, even for the sake of progeny, I take this firm resolve.
अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति। अपुत्रस्य अपि मे लोकाः भविष्यन्ति अक्षयाः दिवि ॥१-०९४-८८॥
adya prabhṛti me dāśa brahmacaryaṁ bhaviṣyati। aputrasya api me lokāḥ bhaviṣyanti akṣayāḥ divi ॥88॥
[अद्य प्रभृति (adya prabhṛti) - from this day forward; मे (me) - my; दाश (dāśa) - O boatman; ब्रह्मचर्यम् (brahmacaryam) - vow of celibacy; भविष्यति (bhaviṣyati) - shall be; अपुत्रस्य अपि (aputrasya api) - even without sons; मे (me) - for me; लोकाः (lokāḥ) - worlds; भविष्यन्ति (bhaviṣyanti) - will be; अक्षयाः (akṣayāḥ) - imperishable; दिवि (divi) - in heaven.]
From this day forth, O boatman, I shall observe celibacy. Even without sons, my heavenly worlds shall remain eternal.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said.]
Vaiśampāyana said:
तस्य तत् वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः। ददानीति एव तं दाशः धर्मात्मा प्रत्यभाषत ॥१-०९४-८९॥
tasya tat vacanaṁ śrutvā samprahṛṣṭa-tanūruhaḥ। dadānīti eva taṁ dāśaḥ dharmātmā pratyabhāṣata ॥89॥
[तस्य (tasya) - his; तत् (tat) - that; वचनम् (vacanam) - speech; श्रुत्वा (śrutvā) - hearing; सम्प्रहृष्ट-तनूरुहः (samprahṛṣṭa-tanūruhaḥ) - with hairs standing in joy; ददानीति एव (dadānīti eva) - “I give,” indeed; तम् (tam) - to him; दाशः (dāśaḥ) - the boatman; धर्मात्मा (dharmātmā) - the righteous one; प्रत्यभाषत (pratyabhāṣata) - replied.]
Hearing that solemn vow, with hair bristling in joy, the righteous boatman said, “I give her to you.”
ततः अन्तरिक्षे अप्सरसो देवाः स-ऋषिगणाः तथा। अभ्यवर्षन्त कुसुमैः भीष्मः अयम् इति च अब्रुवन् ॥१-०९४-९०॥
tataḥ antarikṣe apsaraso devāḥ sa-ṛṣigaṇāḥ tathā। abhyavarṣanta kusumaiḥ bhīṣmaḥ ayam iti ca abruvan ॥90॥
[ततः (tataḥ) - then; अन्तरिक्षे (antarikṣe) - in the sky; अप्सरसः (apsarasaḥ) - the celestial nymphs; देवाः (devāḥ) - the gods; स-ऋषिगणाः (sa-ṛṣigaṇāḥ) - with the groups of sages; तथा (tathā) - likewise; अभ्यवर्षन्त (abhyavarṣanta) - showered; कुसुमैः (kusumaiḥ) - with flowers; भीष्मः (bhīṣmaḥ) - “Bhīṣma”; अयम् (ayam) - this one; इति (iti) - thus; च (ca) - and; अब्रुवन् (abruvan) - they spoke.]
Then the gods, celestial nymphs, and sages in the sky showered flowers and declared, “This is Bhīṣma, One who is awe-inspiring or dreadful!”
ततः स पितुरर्थाय ताम् उवाच यशस्विनीम्। अधिरोह रथं मातः गच्छावः स्वगृहान् इति ॥१-०९४-९१॥
tataḥ sa pitur-arthāya tām uvāca yaśasvinīm। adhiroha rathaṁ mātaḥ gacchāvaḥ svagṛhān iti ॥91॥
[ततः (tataḥ) - then; सः (saḥ) - he; पितुः अर्थाय (pituḥ arthāya) - for the sake of his father; ताम् (tām) - to her; उवाच (uvāca) - said; यशस्विनीम् (yaśasvinīm) - illustrious woman; अधिरोह (adhiroha) - mount; रथम् (ratham) - the chariot; मातः (mātaḥ) - mother; गच्छावः (gacchāvaḥ) - let us go; स्वगृहान् (svagṛhān) - to home; इति (iti) - thus.]
Then, for his father’s sake, he said to the illustrious lady, “Mother, mount the chariot — let us go to our home.”
एवम् उक्त्वा तु भीष्मः तां रथम् आरोप्य भामिनीम्। आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ॥१-०९४-९२॥
evam uktvā tu bhīṣmaḥ tāṁ ratham āropya bhāminīm। āgamya hāstinapuraṁ śantanoḥ saṁnyavedayat ॥92॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; तु (tu) - then; भीष्मः (bhīṣmaḥ) - Bhīṣma; ताम् (tām) - her; रथम् (ratham) - onto the chariot; आरोप्य (āropya) - having placed; भामिनीम् (bhāminīm) - the radiant lady; आगम्य (āgamya) - arriving at; हास्तिनपुरम् (hāstinapuram) - Hastinapura; शन्तनोः (śantanoḥ) - to Śantanu; संन्यवेदयत् (saṁnyavedayat) - formally presented.]
Having said this, Bhīṣma placed the radiant lady on the chariot, arrived at Hastinapura, and formally presented her to Śantanu.
तस्य तत् दुष्करं कर्म प्रशशंसुः नराधिपाः। समेताः च पृथक् च एव भीष्मः अयम् इति च अब्रुवन् ॥१-०९४-९३॥
tasya tat duṣkaraṁ karma praśaśaṁsuḥ narādhipāḥ। sametāḥ ca pṛthak ca eva bhīṣmaḥ ayam iti ca abruvan ॥93॥
[तस्य (tasya) - his; तत् (tat) - that; दुष्करम् (duṣkaram) - difficult deed; कर्म (karma) - action; प्रशशंसुः (praśaśaṁsuḥ) - praised; नराधिपाः (narādhipāḥ) - the kings; समेताः (sametāḥ) - assembled; च (ca) - and; पृथक् (pṛthak) - individually; च एव (ca eva) - also; भीष्मः अयम् (bhīṣmaḥ ayam) - this is Bhīṣma; इति (iti) - thus; अब्रुवन् (abruvan) - they said.]
The kings, both those assembled and those apart, praised his difficult deed and declared, “This is truly Bhīṣma!”
तत् दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः। स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ॥१-०९४-९४॥
tat dṛṣṭvā duṣkaraṁ karma kṛtaṁ bhīṣmeṇa śantanuḥ। svacchanda-maraṇaṁ tasmai dadau tuṣṭaḥ pitā svayam ॥94॥
[तत् (tat) - that; दृष्ट्वा (dṛṣṭvā) - having seen; दुष्करम् (duṣkaram) - difficult; कर्म (karma) - act; कृतम् (kṛtam) - performed; भीष्मेण (bhīṣmeṇa) - by Bhīṣma; शन्तनुः (śantanuḥ) - Śantanu; स्वच्छन्दमरणम् (svacchanda-maraṇam) - death at will; तस्मै (tasmai) - to him; ददौ (dadau) - gave; तुष्टः (tuṣṭaḥ) - pleased; पिता (pitā) - the father; स्वयम् (svayam) - himself.]
Seeing that difficult vow fulfilled by Bhīṣma, Śantanu, pleased, granted him the boon of death at will, of his own accord.