01.094
Bhishma’s Vow, and the boon from Shantanu.
वैशम्पायन उवाच॥
स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः। धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ॥१॥
दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम्। नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ॥२॥
एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः। आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ॥३॥
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः। धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ॥४॥
एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ। न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ॥५॥
वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम्। तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ॥६॥
वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः। प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ॥७॥
शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा। नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ॥८॥
ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः। ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ॥९॥
स हास्तिनपुरे रम्ये कुरूणां पुटभेदने। वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ॥१०॥
स देवराजसदृशो धर्मज्ञः सत्यवागृजुः। दानधर्मतपोयोगाच्छ्रिया परमया युतः ॥११॥
अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः। तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ॥ अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ॥१२॥
वधः पशुवराहाणां तथैव मृगपक्षिणाम्। शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ॥१३॥
धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान्। समं शशास भूतानि कामरागविवर्जितः ॥१४॥
देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः। न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ॥१५॥