Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.102
Core:Pandu becomes the King.
वैशम्पायन उवाच॥
Vaiśampāyana said:
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥१-१०२-१॥
When the three princes were born, the land of Kurujāṅgala, the people of the Kurus, and Kurukṣetra—all three flourished.
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च । यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥१-१०२-२॥
The land yielded tall and fruitful crops; the rain god rained in due season; trees were abundant with flowers and fruits.
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥१-१०२-३॥
Vehicles were joyful, beasts and birds delighted; garlands were fragrant, fruits were juicy.
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः । शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥१-१०२-४॥
The cities were filled with merchants and artisans; the brave, the learned, and the virtuous lived in happiness.
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः । प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥१-१०२-५॥
There were no bandits, nor were people inclined to unrighteousness; even in the distant regions, the golden age prevailed.
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः । अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥१-१०२-६॥
The people, devoted to charity, rites, sacrifices, and vows, bound by mutual love, flourished greatly.
मानक्रोधविहीनाश्च जना लोभविवर्जिताः । अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥१-१०२-७॥
The people, free from pride, anger, and greed, flourished together; supreme righteousness prevailed.
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत । द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥ प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ॥१-१०२-८॥
The city shone like a vast ocean, full and majestic, adorned with gates, arches, and ramparts resembling masses of clouds. It was crowded with hundreds of mansions, resembling the city of Indra.
नदीषु वनखण्डेषु वापीपल्वलसानुषु । काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥१-१०२-९॥
Joyful people roamed and played in rivers, forests, tanks, marshes, slopes, and beautiful woods.
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा । विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ॥ नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥१-१०२-१०॥
The southern Kurus mingled and competed with the northern Kurus, moving among siddhas, sages, and celestial bards. No one was miserable, and there were no widowed women.
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः । कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ॥ भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥१-१०२-११॥
In that delightful region, the Kurus constructed many wells, gardens, halls, ponds, and residences for brāhmaṇas. With Bhīṣma protecting all in accordance with the scriptures, O king.
बभूव रमणीयश्च चैत्ययूपशताङ्कितः । स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ॥ भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥१-१०२-१२॥
That land became beautiful, adorned with hundreds of sacred shrines and yūpas; it prospered by receiving peoples from foreign nations. By Bhīṣma's establishment, the wheel of dharma prevailed in the kingdom.
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् । पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ॥१-१०२-१३॥
As the great-souled princes performed their duties, all the citizens and countryfolk lived in constant festivity.
गृहेषु कुरुमुख्यानां पौराणां च नराधिप । दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥१-१०२-१४॥
In the homes of the Kurus and the citizens, O king, voices were heard everywhere saying, “Let it be given! Let it be enjoyed!”
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥१-१०२-१५॥
Dhṛtarāṣṭra, Pāṇḍu, and the wise Vidura were cared for by Bhīṣma like his own sons from birth.
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥१-१०२-१६॥
Trained through sacraments, engaged in vows and study, skilled in effort and exercise—they grew into youth.
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥१-१०२-१७॥
They became experts in archery, horseback riding, mace and sword combat, elephant training, and the science of polity.
इतिहासपुराणेषु नानाशिक्षासु चाभिभो । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥१-१०२-१८॥
They excelled in epics, purāṇas, and various sciences; thoroughly trained, they mastered the essence of the Vedas and Vedāṅgas.
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् । अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥१-१०२-१९॥
Pāṇḍu became valiant in archery and surpassed other men; Dhṛtarāṣṭra, the king, was exceedingly strong.
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः । धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥१-१०२-२०॥
In the three worlds, there was none equal to Vidura; ever devoted to dharma, he attained the highest in righteousness, O king.
प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥१-१०२-२१॥
Seeing the lineage of Śantanu perished and then restored, a proclamation spread across all kingdoms.
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् । सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥१-१०२-२२॥
The daughter of Kāśi bore heroic sons; the Kuru land and Hastināpura, famed in ancient lore, flourished under Bhīṣma, knower of all dharmas.
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत । करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥१-१०२-२३॥
Because Dhṛtarāṣṭra was blind and Vidura was of mixed birth, Pāṇḍu became king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.