Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.102
Core:Pandu becomes the King.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् । कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ॥१-१०२-१॥
teṣu triṣu kumāreṣu jāteṣu kurujāṅgalam । kuravo'tha kurukṣetraṁ trayam etad avardhata ॥1॥
[तेषु (teṣu) - when those; त्रिषु (triṣu) - three; कुमारेषु (kumāreṣu) - princes; जातेषु (jāteṣu) - were born; कुरुजाङ्गलम् (kurujāṅgalam) - the Kuru forest land; कुरवः (kuravaḥ) - the Kurus; अथ (atha) - then; कुरुक्षेत्रम् (kurukṣetram) - Kurukṣetra; त्रयम् (trayam) - the threefold (land, people, and field); एतत् (etat) - this; अवर्धत (avardhata) - prospered;]
When the three princes were born, the land of Kurujāṅgala, the people of the Kurus, and Kurukṣetra—all three flourished.
ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च । यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ॥१-१०२-२॥
ūrdhvasasyābhavad bhūmiḥ sasyāni phalavanti ca । yathārtuvarṣī parjanyo bahupuṣpaphalā drumāḥ ॥2॥
[ऊर्ध्वसस्या (ūrdhvasasyā) - with tall crops; अभवत् (abhavat) - became; भूमिः (bhūmiḥ) - the land; सस्यानि (sasyāni) - the crops; फलवन्ति (phalavanti) - fruitful; च (ca) - and; यथ-ऋतु-वर्षी (yathārtuvarṣī) - raining in proper seasons; पर्जन्यः (parjanyaḥ) - the rain god; बहुपुष्पफलाः (bahupuṣpaphalāḥ) - full of flowers and fruits; द्रुमाः (drumāḥ) - trees;]
The land yielded tall and fruitful crops; the rain god rained in due season; trees were abundant with flowers and fruits.
वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः । गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥१-१०२-३॥
vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ । gandhavanti ca mālyāni rasavanti phalāni ca ॥3॥
[वाहनानि (vāhanāni) - vehicles; प्रहृष्टानि (prahṛṣṭāni) - cheerful; मुदिताः (muditāḥ) - joyful; मृगपक्षिणः (mṛgapakṣiṇaḥ) - beasts and birds; गन्धवन्ति (gandhavanti) - fragrant; च (ca) - and; माल्यानि (mālyāni) - garlands; रसवन्ति (rasavanti) - juicy; फलानि (phalāni) - fruits; च (ca) - and;]
Vehicles were joyful, beasts and birds delighted; garlands were fragrant, fruits were juicy.
वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः । शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ॥१-१०२-४॥
vaṇigbhiś cāvakīryanta nagarāṇy atha śilpibhiḥ । śūrāś ca kṛtavidyāś ca santaś ca sukhino'bhavan ॥4॥
[वणिग्भिः (vaṇigbhiḥ) - by merchants; च (ca) - and; आवकीर्यन्त (āvakīryanta) - were filled; नगराणि (nagarāṇi) - cities; अथ (atha) - and; शिल्पिभिः (śilpibhiḥ) - by artisans; शूराः (śūrāḥ) - brave men; च (ca) - and; कृतविद्याः (kṛtavidyāḥ) - well-educated; च (ca) - and; सन्तः (santaḥ) - virtuous people; च (ca) - and; सुखिनः (sukhinaḥ) - happy; अभवन् (abhavan) - became;]
The cities were filled with merchants and artisans; the brave, the learned, and the virtuous lived in happiness.
नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः । प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ॥१-१०२-५॥
nābhavan dasyavaḥ kecin nādharmarucayo janāḥ । pradeśeṣv api rāṣṭrāṇāṁ kṛtaṁ yugam avartata ॥5॥
[न (na) - not; अभवन् (abhavan) - there were; दस्यवः (dasyavaḥ) - bandits; केचित् (kecit) - any; न (na) - not; अधर्मरुचयः (adharmarucayaḥ) - inclined to unrighteousness; जनाः (janāḥ) - people; प्रदेशेषु (pradeśeṣu) - in the regions; अपि (api) - even; राष्ट्राणाम् (rāṣṭrāṇām) - of the kingdoms; कृतम् (kṛtam) - the Kṛta (golden) age; युगम् (yugam) - age; अवर्तत (avartata) - prevailed;]
There were no bandits, nor were people inclined to unrighteousness; even in the distant regions, the golden age prevailed.
दानक्रियाधर्मशीला यज्ञव्रतपरायणाः । अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ॥१-१०२-६॥
dānakriyādharmaśīlā yajñavrataparāyaṇāḥ । anyonyaprītisaṁyuktā vyavardhanta prajās tadā ॥6॥
[दानक्रिया-धर्मशीलाः (dānakriyā-dharmaśīlāḥ) - inclined to charity and righteousness; यज्ञ-व्रत-परायणाः (yajña-vrata-parāyaṇāḥ) - devoted to sacrifices and vows; अन्योन्य-प्रीति-संयुक्ताः (anyonya-prīti-saṁyuktāḥ) - united by mutual affection; व्यवर्धन्त (vyavardhanta) - flourished; प्रजाः (prajāḥ) - people; तदा (tadā) - then;]
The people, devoted to charity, rites, sacrifices, and vows, bound by mutual love, flourished greatly.
मानक्रोधविहीनाश्च जना लोभविवर्जिताः । अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ॥१-१०२-७॥
mānakrodhavihīnāś ca janā lobhavivarjitāḥ । anyonyam abhyavardhanta dharmottaram avartata ॥7॥
[मान-क्रोध-विहीनाः (māna-krodha-vihīnāḥ) - devoid of pride and anger; च (ca) - and; जनाः (janāḥ) - people; लोभ-विवर्जिताः (lobha-vivarjitāḥ) - free from greed; अन्योन्यम् (anyonyam) - one another; अभ्यवर्धन्त (abhyavardhanta) - prospered; धर्म-उत्तरम् (dharma-uttaram) - superior in righteousness; अवर्तत (avartata) - prevailed;]
The people, free from pride, anger, and greed, flourished together; supreme righteousness prevailed.
तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत । द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ॥ प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ॥१-१०२-८॥
tan mahodadhivat pūrṇaṁ nagaraṁ vai vyarocata । dvāratoraṇaniryūhair yuktam abhracayopamaiḥ ॥ prāsādaśatasambādhaṁ mahendrapurasannibham ॥8॥
[तत् (tat) - that; महोदधिवत् (mahodadhivat) - like a great ocean; पूर्णम् (pūrṇam) - full; नगरम् (nagaram) - city; वै (vai) - indeed; व्यरोचत (vyarocata) - shone; द्वार-तोरण-निर्यूहैः (dvāra-toraṇa-niryūhaiḥ) - with gates, arches, and ramparts; युक्तम् (yuktam) - endowed; अभ्रचय-उपमैः (abhracaya-upamaiḥ) - resembling cloud-masses; प्रासाद-शत-सम्बाधम् (prāsāda-śata-sambādham) - crowded with hundreds of mansions; महेन्द्रपुर-संनिभम् (mahendrapura-sannibham) - resembling Indra's city;]
The city shone like a vast ocean, full and majestic, adorned with gates, arches, and ramparts resembling masses of clouds. It was crowded with hundreds of mansions, resembling the city of Indra.
नदीषु वनखण्डेषु वापीपल्वलसानुषु । काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ॥१-१०२-९॥
nadīṣu vanakhaṇḍeṣu vāpīpalvalasānuṣu । kānaneṣu ca ramyeṣu vijahrur muditā janāḥ ॥9॥
[नदीषु (nadīṣu) - in the rivers; वनखण्डेषु (vanakhaṇḍeṣu) - in forest tracts; वापी-पल्वल-सानुषु (vāpī-palvala-sānuṣu) - in tanks, marshes, and slopes; काननेषु (kānaneṣu) - in forests; च (ca) - and; रम्येषु (ramyeṣu) - delightful; विजह्रुः (vijahruḥ) - sported; मुदिताः (muditāḥ) - joyful; जनाः (janāḥ) - people;]
Joyful people roamed and played in rivers, forests, tanks, marshes, slopes, and beautiful woods.
उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा । विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ॥ नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ॥१-१०२-१०॥
uttaraiḥ kurubhiḥ sārdhaṁ dakṣiṇāḥ kuravas tadā । vispardhamānā vyacaran tathā siddharṣicāraṇaiḥ ॥ nābhavat kṛpaṇaḥ kaścin nābhavan vidhavāḥ striyaḥ ॥10॥
[उत्तरैः (uttaraiḥ) - with northern; कुरुभिः (kurubhiḥ) - Kurus; सार्धम् (sārdham) - together; दक्षिणाः (dakṣiṇāḥ) - southern; कुरवः (kuravaḥ) - Kurus; तदा (tadā) - then; विस्पर्धमानाः (vispardhamānāḥ) - competing; व्यचरत् (vyacarat) - moved about; तथा (tathā) - likewise; सिद्ध-ऋषि-चारणैः (siddha-ṛṣi-cāraṇaiḥ) - with siddhas, seers, and bards; न (na) - not; अभवत् (abhavat) - was; कृपणः (kṛpaṇaḥ) - miserable; कश्चित् (kaścit) - anyone; न (na) - not; अभवन् (abhavan) - were; विधवाः (vidhavāḥ) - widows; स्त्रियः (striyaḥ) - women;]
The southern Kurus mingled and competed with the northern Kurus, moving among siddhas, sages, and celestial bards. No one was miserable, and there were no widowed women.
तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः । कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ॥ भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ॥१-१०२-११॥
tasmiñ janapade ramye bahavaḥ kurubhiḥ kṛtāḥ । kūpārāmasabhāvāpyo brāhmaṇāvasathās tathā ॥ bhīṣmeṇa śāstrato rājan sarvataḥ parirakṣite ॥11॥
[तस्मिन् (tasmin) - in that; जनपदे (janapade) - region; रम्ये (ramye) - delightful; बहवः (bahavaḥ) - many; कुरुभिः (kurubhiḥ) - by the Kurus; कृताः (kṛtāḥ) - were made; कूप-अराम-सभा-आप्यः (kūpa-ārāma-sabhā-āpyāḥ) - wells, gardens, assembly halls, and ponds; ब्राह्मण-आवसथाः (brāhmaṇa-āvasathāḥ) - residences for brāhmaṇas; तथा (tathā) - also; भीष्मेण (bhīṣmeṇa) - by Bhīṣma; शास्त्रतः (śāstrataḥ) - according to scripture; राजन् (rājan) - O king; सर्वतः (sarvataḥ) - from all sides; परिरक्षिते (parirakṣite) - being protected;]
In that delightful region, the Kurus constructed many wells, gardens, halls, ponds, and residences for brāhmaṇas. With Bhīṣma protecting all in accordance with the scriptures, O king.
बभूव रमणीयश्च चैत्ययूपशताङ्कितः । स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ॥ भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ॥१-१०२-१२॥
babhūva ramaṇīyaś ca caityayūpaśatāṅkitaḥ । sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ ॥ bhīṣmeṇa vihitaṁ rāṣṭre dharmacakram avartata ॥12॥
[बभूव (babhūva) - became; रमणीयः (ramaṇīyaḥ) - beautiful; च (ca) - and; चैत्य-यूप-शत-अङ्कितः (caitya-yūpa-śata-aṅkitaḥ) - marked with hundreds of sanctuaries and sacrificial posts; सः (saḥ) - that; देशः (deśaḥ) - land; पर-राष्ट्राणि (para-rāṣṭrāṇi) - foreign nations; प्रतिगृह्य (pratigṛhya) - having accepted; अभिवर्धितः (abhivardhitaḥ) - grew in prosperity; भीष्मेण (bhīṣmeṇa) - by Bhīṣma; विहितम् (vihitam) - established; राष्ट्रे (rāṣṭre) - in the kingdom; धर्मचक्रम् (dharmacakram) - the wheel of dharma; अवर्तत (avartata) - turned (prevailed);]
That land became beautiful, adorned with hundreds of sacred shrines and yūpas; it prospered by receiving peoples from foreign nations. By Bhīṣma's establishment, the wheel of dharma prevailed in the kingdom.
क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् । पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ॥१-१०२-१३॥
kriyamāṇeṣu kṛtyeṣu kumārāṇāṁ mahātmanām । paurajanapadāḥ sarve babhūvuḥ satatotsavāḥ ॥13॥
[क्रियमाणेषु (kriyamāṇeṣu) - being done; कृत्येषु (kṛtyeṣu) - duties; कुमाराणाम् (kumārāṇām) - of the princes; महात्मनाम् (mahātmanām) - great-souled; पौर-जनपदाः (paura-janapadāḥ) - citizens and countryfolk; सर्वे (sarve) - all; बभूवुः (babhūvuḥ) - became; सतत-उत्सवाः (satata-utsavāḥ) - constantly festive;]
As the great-souled princes performed their duties, all the citizens and countryfolk lived in constant festivity.
गृहेषु कुरुमुख्यानां पौराणां च नराधिप । दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ॥१-१०२-१४॥
gṛheṣu kurumukhyānāṁ paurāṇāṁ ca narādhipa । dīyatāṁ bhujyatāṁ ceti vāco'śrūyanta sarvaśaḥ ॥14॥
[गृहेषु (gṛheṣu) - in the houses; कुरु-मुख्यानाम् (kuru-mukhyānām) - of the chief Kurus; पौराणाम् (paurāṇām) - and of the citizens; च (ca) - and; नराधिप (narādhipa) - O king; दीयताम् (dīyatām) - let it be given; भुज्यताम् (bhujyatām) - let it be enjoyed; च (ca) - and; इति (iti) - thus; वाचः (vācaḥ) - words; अश्रूयन्त (aśrūyanta) - were heard; सर्वशः (sarvaśaḥ) - everywhere;]
In the homes of the Kurus and the citizens, O king, voices were heard everywhere saying, “Let it be given! Let it be enjoyed!”
धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः । जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ॥१-१०२-१५॥
dhṛtarāṣṭraś ca pāṇḍuś ca viduraś ca mahāmatiḥ । janmaprabhṛti bhīṣmeṇa putravat paripālitāḥ ॥15॥
[धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; च (ca) - and; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; च (ca) - and; विदुरः (viduraḥ) - Vidura; च (ca) - and; महामतिः (mahāmatiḥ) - wise; जन्म-प्रभृति (janma-prabhṛti) - from birth; भीष्मेण (bhīṣmeṇa) - by Bhīṣma; पुत्रवत् (putravat) - like sons; परिपालिताः (paripālitāḥ) - were cared for;]
Dhṛtarāṣṭra, Pāṇḍu, and the wise Vidura were cared for by Bhīṣma like his own sons from birth.
संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः । श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ॥१-१०२-१६॥
saṁskāraiḥ saṁskṛtās te tu vratādhyayanasaṁyutāḥ । śramavyāyāmakuśalāḥ samapadyanta yauvanam ॥16॥
[संस्कारैः (saṁskāraiḥ) - by rites; संस्कृताः (saṁskṛtāḥ) - were refined; ते (te) - they; तु (tu) - indeed; व्रत-अध्ययन-संयुक्ताः (vrata-adhyayana-saṁyuktāḥ) - endowed with vows and study; श्रम-व्यायाम-कुशलाः (śrama-vyāyāma-kuśalāḥ) - skilled in exertion and exercise; समपद्यन्त (samapadyanta) - attained; यौवनम् (yauvanam) - youth;]
Trained through sacraments, engaged in vows and study, skilled in effort and exercise—they grew into youth.
धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि । तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ॥१-१०२-१७॥
dhanurvede'śvapṛṣṭhe ca gadāyuddhe'sicarmaṇi । tathaiva gajaśikṣāyāṁ nītiśāstre ca pāragāḥ ॥17॥
[धनुर्वेदे (dhanurvede) - in archery; अश्वपृष्ठे (aśvapṛṣṭhe) - horseback riding; च (ca) - and; गदायुद्धे (gadāyuddhe) - mace combat; अ‍सिचर्मणि (asicarmaṇi) - sword and shield; तथा एव (tathā eva) - likewise; गजशिक्षायाम् (gajaśikṣāyām) - in elephant training; नीतिशास्त्रे (nītiśāstre) - in statecraft; च (ca) - and; पारगाः (pāragāḥ) - expert;]
They became experts in archery, horseback riding, mace and sword combat, elephant training, and the science of polity.
इतिहासपुराणेषु नानाशिक्षासु चाभिभो । वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ॥१-१०२-१८॥
itihāsapurāṇeṣu nānāśikṣāsu cābhibho । vedavedāṅgatattvajñāḥ sarvatra kṛtaniśramāḥ ॥18॥
[इतिहास-पुराणेषु (itihāsa-purāṇeṣu) - in epics and purāṇas; नानाशिक्षासु (nānāśikṣāsu) - in various sciences; च (ca) - and; अभिभुः (abhibhuḥ) - excelling; वेद-वेदाङ्ग-तत्त्वज्ञाः (veda-vedāṅga-tattvajñāḥ) - knowers of the essence of Veda and Vedāṅgas; सर्वत्र (sarvatra) - in all; कृत-निश्रमाः (kṛta-niśramāḥ) - thoroughly trained;]
They excelled in epics, purāṇas, and various sciences; thoroughly trained, they mastered the essence of the Vedas and Vedāṅgas.
पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् । अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ॥१-१०२-१९॥
pāṇḍur dhanuṣi vikrānto narebhyo'bhyadhiko'bhavat । atyan yān balavān āsīd dhṛtarāṣṭro mahīpatiḥ ॥19॥
[पाण्डुः (pāṇḍuḥ) - Pāṇḍu; धनुषि (dhanuṣi) - in archery; विक्रान्तः (vikrāntaḥ) - valiant; नरेभ्यः (narebhyaḥ) - over men; अभ्यधिकः (abhyadhikaḥ) - superior; अभवत् (abhavat) - became; अत्य-अन्यान् (atyan yān) - surpassing others; बलवान् (balavān) - strong; आसीत् (āsīt) - was; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; महीपतिः (mahīpatiḥ) - the king;]
Pāṇḍu became valiant in archery and surpassed other men; Dhṛtarāṣṭra, the king, was exceedingly strong.
त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः । धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ॥१-१०२-२०॥
triṣu lokeṣu na tvāsīt kaścid vidurasammitaḥ । dharmanityas tato rājan dharme ca paramaṁ gataḥ ॥20॥
[त्रिषु (triṣu) - in the three; लोकेषु (lokeṣu) - worlds; न (na) - not; त्वासीत् (tvāsīt) - was; कश्चित् (kaścit) - anyone; विदुर-सम्मितः (vidura-sammitaḥ) - equal to Vidura; धर्म-नित्यः (dharma-nityaḥ) - ever devoted to dharma; ततः (tataḥ) - therefore; राजन् (rājan) - O king; धर्मे (dharme) - in dharma; च (ca) - and; परमम् (paramam) - highest; गतः (gataḥ) - attained;]
In the three worlds, there was none equal to Vidura; ever devoted to dharma, he attained the highest in righteousness, O king.
प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् । ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ॥१-१०२-२१॥
pranaṣṭaṁ śantanor vaṁśaṁ samīkṣya punar uddhṛtam । tato nirvacanaṁ loke sarvarāṣṭreṣv avartata ॥21॥
[प्रनष्टम् (pranaṣṭam) - perished; शन्तनोः (śantanoḥ) - of Śantanu; वंशम् (vaṁśam) - lineage; समीक्ष्य (samīkṣya) - observing; पुनः (punaḥ) - again; उद्धृतम् (uddhṛtam) - restored; ततः (tataḥ) - then; निर्वचनम् (nirvacanam) - proclamation; लोके (loke) - in the world; सर्व-राष्ट्रेषु (sarva-rāṣṭreṣu) - in all kingdoms; अवर्तत (avartata) - spread;]
Seeing the lineage of Śantanu perished and then restored, a proclamation spread across all kingdoms.
वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् । सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ॥१-१०२-२२॥
vīrasūnāṁ kāśisute deśānāṁ kurujāṅgalam । sarvadharmavidāṁ bhīṣmaḥ purāṇāṁ gajasāhvayam ॥22॥
[वीर-सूनाम् (vīra-sūnām) - of heroic sons; काशि-सुते (kāśi-sute) - daughter of Kāśi; देशानाम् (deśānām) - of the regions; कुरु-जाङ्गलम् (kuru-jāṅgalam) - Kuru forest-land; सर्व-धर्म-विदाम् (sarva-dharma-vidām) - of all dharma-knowers; भीष्मः (bhīṣmaḥ) - Bhīṣma; पुराणाम् (purāṇām) - of ancient lore; गजसाह्वयम् (gajasāhvayam) - Gajasāhvaya (ancient name of Hastināpura);]
The daughter of Kāśi bore heroic sons; the Kuru land and Hastināpura, famed in ancient lore, flourished under Bhīṣma, knower of all dharmas.
धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत । करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ॥१-१०२-२३॥
dhṛtarāṣṭras tv acakṣuṣṭvād rājyaṁ na pratyapadyata । karaṇatvāc ca viduraḥ pāṇḍur āsīn mahīpatiḥ ॥23॥
[धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; तु (tu) - but; अचक्षुष्ट्वात् (acakṣuṣṭvāt) - due to blindness; राज्यं (rājyaṁ) - the kingdom; न (na) - did not; प्रत्यपद्यत (pratyapadyata) - accept; करणत्वात् (karaṇatvāt) - due to being of mixed birth; च (ca) - and; विदुरः (viduraḥ) - Vidura; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; आसीत् (āsīt) - became; महीपतिः (mahīpatiḥ) - king;]
Because Dhṛtarāṣṭra was blind and Vidura was of mixed birth, Pāṇḍu became king.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.