01.119
Core-Pancharatra:Pandavas settle down; jealousy and evil ways of Duryodhana.
vaiśampāyana uvāca॥
Vaiśampāyana said.
tataḥ kṣattā ca rājā ca bhīṣmaś ca saha bandhubhiḥ। daduḥ śrāddhaṁ tadā pāṇḍoḥ svadhāmṛtamayaṁ tadā॥1॥
Then Vidura, the king, and Bhīṣma, along with the relatives, performed the funeral rite of Pāṇḍu, full of oblations and offerings like nectar.
kurūṁś ca vipramukhyāṁś ca bhojayitvā sahasraśaḥ। ratnaughān dvijamukhyebhyo dattvā grāmavarān api॥2॥
Having fed thousands of Kurus and eminent Brāhmaṇas, they also gave heaps of jewels and excellent villages to the foremost Brāhmaṇas.
kṛtaśaucāṁs tataḥ tāṁs tu pāṇḍavān bharatarṣabhān। ādāya viviśuḥ paurāḥ puraṁ vāraṇasāhvayam॥3॥
Then the townspeople, taking the purified sons of Pāṇḍu, the foremost among the Bharatas, entered the city named Vāraṇasāhvaya.
satataṁ smānvatapyanta tameva bharatarṣabham। paura-jānapadāḥ sarve mṛtaṁ svam iva bāndhavam॥4॥
All the townspeople and countryfolk continually grieved for that bull among the Bharatas, as if he were their own lost relative.
śrāddhāvasāne tu tadā dṛṣṭvā taṁ duḥkhitaṁ janam। saṁmūḍhāṁ duḥkhaśokārtāṁ vyāso mātaram abravīt॥5॥
At the end of the funeral rites, seeing the people afflicted and bewildered with sorrow, Vyāsa spoke to the queen mother.
atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ। śvaḥ śvaḥ pāpīya-divasāḥ pṛthivī gatayauvanā॥6॥
The happy times have passed; dreadful times have now arrived. Day by day, more sinful days come. The Earth has lost her youth.
bahumāyāsamākīrṇo nānādoṣasamākulaḥ। luptadharmakriyācāro ghoraḥ kālo bhaviṣyati॥7॥
The coming time will be terrible, filled with many deceptions, overwhelmed with various faults, and the practices of dharma lost.
gaccha tvaṁ tyāgam āsthāya yuktā vasa tapovane। mā drakṣyasi kulasyāsya ghoraṁ saṅkṣayam ātmanaḥ॥8॥
Go, adopting renunciation, and live disciplined in a forest of austerity. Do not witness the terrible destruction of your own family.
tatheti samanujñāya sā praviśyābravīt snuṣām। ambike tava putrasya durnayāt kila bhāratāḥ। sānubandhā vinaṅkṣyanti pautrāś caiveti naḥ śrutam॥9॥
“So be it,” agreeing thus, she entered and said to her daughter-in-law: “O Ambikā, due to your son’s evil conduct, indeed the Bhāratas—along with their kin and even their grandsons—will perish. Thus have we heard.”
tat kausalyām imām ārtāṁ putraśokābhipīḍitām। vanam ādāya bhadraṁ te gacchāvo yadi manyase॥10॥
Therefore, let us take this afflicted Kausalyā, overwhelmed by grief for her son, and go to the forest—blessings to you—if you think it proper.
tathety ukte ambikayā bhīṣmam āmantrya suvratā। vanaṁ yayau satyavatī snuṣābhyāṁ saha bhārata॥11॥
Thus, with Ambikā's consent and after addressing Bhīṣma, the devoted Satyavatī went to the forest with her two daughters-in-law, O Bhārata.
tāḥ sughoraṁ tapaḥ kṛtvā devyo bharatasattama। dehaṁ tyaktvā mahārāja gatimiṣṭāṁ yayus tadā॥12॥
Having performed severe austerities, those noble ladies gave up their bodies and attained the desired state, O great king of the Bharatas.
avāpnuvanta vedoktān saṁskārān pāṇḍavās tadā। avardhanta ca bhogāṁs te bhuñjānāḥ pitṛveśmani॥13॥
At that time the Pāṇḍavas underwent the purificatory rites prescribed in the Vedas, and enjoying various comforts, they prospered in their father's house.
dhārtarāṣṭraiś ca sahitāḥ krīḍantaḥ pitṛveśmani। bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan॥14॥
Playing in their father's house with the sons of Dhṛtarāṣṭra, the Pāṇḍavas were distinguished in all forms of childhood games.
jave lakṣyābhiharaṇe bhojye pāṁsuvikarṣaṇe। dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati॥15॥
In speed, in seizing targets, in eating, and in sand-wrestling, Bhīmasena overpowered all the sons of Dhṛtarāṣṭra.
harṣād etān krīḍamānān gṛhya kākanilīyane। śiraḥsu ca nigṛhyainān yodhayāmāsa pāṇḍavaḥ॥16॥
Out of joy, the Pāṇḍava grabbed the boys while they played, seized them by the heads in a crow's pit, and made them wrestle.
śatam ekottaraṁ teṣāṁ kumārāṇāṁ mahaujasām। eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ॥17॥
Vṛkodara alone would easily overpower the hundred and one high-spirited sons without much effort.
pādeṣu ca nigṛhyainān vinihatya balād balī। cakarṣa krośato bhūmau ghṛṣṭa-jānu-śirokṣikān॥18॥
Seizing them by the feet, the strong Bhīma overpowered them by force, dragged them crying on the ground, scraping their knees, heads, and shoulders.
daśa bālāñ jale krīḍan bhujābhyāṁ parigṛhya saḥ। āste sma salile magnaḥ pramṛtāṁś ca vimuñcati॥19॥
Playing in the water, he would grasp ten boys with both arms, sit immersed in water, and release them after they had fainted.
phalāni vṛkṣam āruhya pracinvanti ca te yadā। tadā pāda-prahāreṇa bhīmaḥ kampayate drumam॥20॥
When the others climbed trees to gather fruits, Bhīma would shake the tree with a kick of his foot.
prahāravegābhihatād drumād vyāghūrṇitās tataḥ। saphalāḥ prapatanti sma drutaṁ srastāḥ kumārakāḥ॥21॥
Then, as the tree was shaken by the force of the blow, the boys along with the fruits quickly fell down, loosened from the tree.
na te niyuddhe na jave na yogyāsu kadācana। kumārā uttaraṁ cakruḥ spardhamānā vṛkodaram॥22॥
Though contending with Vṛkodara, the boys could never surpass him in wrestling, speed, or skill at any time.
evaṁ sa dhārtarāṣṭrāṇāṁ spardhamāno vṛkodaraḥ। apriye’tiṣṭhad atyantaṁ bālyān na drohacetasa॥23॥
Thus, while contending with the sons of Dhṛtarāṣṭra, Vṛkodara became constantly disliked, though without any hostility due to his childish nature.
tato balam atikhyātaṁ dhārtarāṣṭraḥ pratāpavān। bhīmasenasya taj jñātvā duṣṭabhāvam adarśayat॥24॥
Then the powerful son of Dhṛtarāṣṭra, realizing the renowned strength of Bhīmasena, displayed a wicked intention.
tasya dharmād apetasya pāpāni paripaśyataḥ। mohād aiśvaryalobhāc ca pāpā matir ajāyata॥25॥
As he departed from righteousness, and seeing evil due to delusion and greed for power, a sinful intent arose in his mind.
ayaṁ balavatāṁ śreṣṭhaḥ kuntīputro vṛkodaraḥ। madhyamaḥ pāṇḍuputrāṇāṁ nikṛtyā saṁnihanayatām॥26॥
This Vṛkodara, son of Kuntī, the best among the strong and the middle of Pāṇḍu's sons, should be deceitfully destroyed.
atha tasmād avarajaṁ jyeṣṭhaṁ caiva yudhiṣṭhiram। prasahya bandhanen baddhvā praśāsiṣye vasundharām॥27॥
Then, having bound by force the younger and elder—Yudhiṣṭhira—I shall rule the earth.
evaṁ sa niścayaṁ pāpaḥ kṛtvā duryodhanas tadā। nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ॥28॥
Thus, having made this wicked resolve, Duryodhana constantly kept a secret watch on the great-souled Bhīma.
tato jalavihārārthaṁ kārayāmāsa bhārata। celakambalaveśmāni vicitrāṇi mahānti ca॥29॥
Then, for the purpose of water-sports, he had large and varied houses of cloth and blankets constructed, O Bhārata.
pramāṇakoṭyāmuddeśaṁ sthalaṁ kiñcid upetya ca। krīḍāvasāne sarve te śucivastrāḥ svālaṅkṛtāḥ॥ sarvakāmasamṛddhaṁ tad annaṁ bubhujire śanaiḥ॥30॥
Having gone to a certain spot near the measure's edge, all of them, in clean clothes and adorned, slowly ate the food that was rich in all pleasures at the end of the game.
divasānte pariśrāntā vihṛtya ca kurūdvahāḥ। vihārāvasatheṣv eva vīrā vāsamarocayan॥31॥
At the end of the day, fatigued after their play, the best of the Kurus chose to stay in the pleasure lodgings.
khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā। vāhayitvā kumārāṁs tāñ jalakrīḍāgatān vibhuḥ। pramāṇakoṭyāṁ vāsārthī suṣvāp āruhya tatsthalam॥32॥
Then Bhīma, strong and superior in exertion, having made the boys play in the water, climbed the boundary ledge and, desiring rest, slept at that place.
śītaṁ vāsaṁ samāsādya śrānto madavimohitaḥ। niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat॥33॥
Reaching a cool resting place, weary and dazed from exertion, the Pāṇḍava slept motionless, like one dead, O king.
tato baddhvā latāpāśair bhīmaṁ duryodhanaḥ śanaiḥ। gambhīraṁ bhīmavegaṁ ca sthalāj jalam apātayat॥34॥
Then Duryodhana slowly bound Bhīma with creeper ropes and cast him into deep water with a fierce current from the bank.
tataḥ prabuddhaḥ kaunteyaḥ sarvaṁ sañchidya bandhanam। udatiṣṭhad jalād bhūyo bhīmaḥ praharatāṁ varaḥ॥35॥
Then, awakening, the son of Kuntī tore apart all bonds and again rose from the water, Bhīma, the best among warriors.
suptaṁ cāpi punaḥ sarpais tīkṣṇadaṁṣṭrair mahāviṣaiḥ। kupitair daṁśayāmāsa sarveṣv evāṅgamarmasu॥36॥
Again, while sleeping, he was bitten by enraged snakes with sharp fangs and deadly venom on all vital parts of his body.
daṁṣṭrāś ca daṁṣṭriṇāṁ teṣāṁ marmasv api nipātitāḥ। tvacaṁ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ॥37॥
Even when the snakes’ fangs struck his vital parts, they could not pierce his skin, due to the firmness of his broad chest.
pratibuddhas tu bhīmas tān sarvān sarpān apothayat। sārathiṁ cāsya dayitam apahastena jaghnivān॥38॥
Awakened, Bhīma smashed all the snakes and struck dead his dear charioteer with one blow.
bhojane bhīmasenasya punaḥ prākṣepayad viṣam। kālakūṭaṁ navaṁ tīkṣṇaṁ sambhṛtaṁ lomaharṣaṇam॥39॥
Again, fresh and sharp Kālakūṭa poison, carefully gathered and terrifying, was mixed into Bhīmasena’s food.
vaiśyāputras tadācaṣṭa pārthānāṁ hitakāmyayā। tac cāpi bhuktvā ajarayad avikāro vṛkodaraḥ॥40॥
The Vaiśya’s son informed the sons of Pṛthā out of goodwill; but Vṛkodara, even after eating it, remained unaffected.
vikāraṁ na hy ajanayat sutīkṣṇam api tad viṣam। bhīmasaṁhanano bhīmas tad apy ajarayat tataḥ॥41॥
Even that deadly poison did not cause any change in Bhīma; being of mighty frame, he digested it too.
evaṁ duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ। anekair abhyupāyais tāñ jighāṁsanti sma pāṇḍavān॥42॥
Thus, Duryodhana, Karṇa, and Śakuni son of Subala, using many means, continually sought to destroy the Pāṇḍavas.
pāṇḍavāś cāpi tat sarvaṁ pratyajānann ariṁdamāḥ। udbhāvanam akurvanto vidurasya mate sthitāḥ॥43॥
The Pāṇḍavas, subduers of enemies, recognized all this but refrained from revealing it, standing by Vidura’s counsel.