Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.118
Pancharatra:Last rites of King Pandu.
dhṛtarāṣṭra uvāca॥
Dhṛtarāṣṭra said.
pāṇḍor vidura sarvāṇi pretakāryāṇi kāraya। rājavad rājasiṁhasya mādryāś caiva viśeṣataḥ॥1॥
O Vidura, have all the funeral rites of Pāṇḍu performed like those of a royal lion, and especially of Mādrī.
paśūn vāsāṁsi ratnāni dhanāni vividhāni ca। pāṇḍoḥ prayaccha mādryāś ca yebhyo yāvac ca vāñchitam॥2॥
Give animals, garments, jewels, and various kinds of wealth of Pāṇḍu and Mādrī to whomsoever as much as is desired.
yathā ca kuntī satkāraṁ kuryān mādryās tathā kuru। yathā na vāyur nādityaḥ paśyetāṁ tāṁ susaṁvṛtām॥3॥
Give Mādrī the same honor as Kuntī, in such a way that neither wind nor sun may see her well-covered form.
na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ। yasya pañca sutā vīrā jātāḥ surasutopamāḥ॥4॥
Pāṇḍu, the sinless and praiseworthy lord of men, is not to be mourned, for five heroic sons were born to him, equal to the sons of gods.
vaiśaṁpāyana uvāca॥
Vaiśaṁpāyana said.
viduras taṁ tathety uktvā bhīṣmeṇa saha bhārata। pāṇḍuṁ saṁskārayām āsa deśe paramasaṁvṛte॥5॥
Vidura, saying "so be it" and with Bhīṣma, had Pāṇḍu consecrated in a most secluded place, O Bhārata.
tatastu nagarāt tūrṇam ājyahomapuras kṛtāḥ। nirhṛtāḥ pāvakā dīptāḥ pāṇḍo rājakapurohitaiḥ॥6॥
Then from the city, blazing fires were swiftly brought forth, preceded by ghee-offering rites, by the royal priests for Pāṇḍu.
athainam ārtavair gandhair mālyaiś ca vividhair varaiḥ। śibikāṁ samalañcakruḥ vāsasācchādya sarvaśaḥ॥7॥
Then they adorned his palanquin completely with seasonal scents, various excellent garlands, and cloth coverings.
tāṁ tathā śobhitāṁ mālyair vāsobhiś ca mahādhanair। amātyā jñātayaś caiva suhṛdaś copatasthire॥8॥
The ministers, kinsmen, and friends approached the palanquin, adorned with garlands, garments, and great riches.
nṛsiṁhaṁ narayuktena paramālaṅkṛtena tam। avahan yānamukhyena saha mādryā susaṁvṛtam॥9॥
That lion among men was carried in the chief vehicle, drawn by men and most richly adorned, along with the well-covered Mādrī.
pāṇḍureṇātapatreṇa cāmaravyajanena ca। sarvavāditranādaiś ca samalañcakrire tataḥ॥10॥
Then they decorated him with a white umbrella, a yak-tail fan, and the sounds of all musical instruments.
ratnāni cāpy upādāya bahūni śataśo narāḥ। pradaduḥ kāṅkṣamāṇebhyaḥ pāṇḍos tatrāurdhvadehikam॥11॥
The men, having taken many jewels by hundreds, gave them as funeral offerings of Pāṇḍu to those who desired.
atha chatrāṇi śubhrāṇi pāṇḍurāṇi bṛhanti ca। ājahruḥ kauravasyārthe vāsāṁsi rucirāṇi ca॥12॥
Then they brought white, pale, and large umbrellas, and also bright garments, for the sake of the Kaurava.
yājakaiḥ śuklavāsobhir hūyamānā hutāśanāḥ। agacchan agratas tasya dīpyamānāḥ sv-alaṅkṛtāḥ॥13॥
The sacrificial fires, being offered into by priests in white garments, went blazing and well-adorned before him.
brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva sahasraśaḥ। rudantaḥ śokasantaptā anujagmur narādhipam॥14॥
Brahmins, Kshatriyas, Vaishyas, and Shudras by the thousands, weeping and tormented by grief, followed the lord of men.
ayamasmān apāhāya duḥkhe cādhāya śāśvate। kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ॥15॥
Where will this lord of men go, who has abandoned us in sorrow, placed us in the eternal pain, having made us orphans though he was our protector?
krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca। ramaṇīye vanoddeśe gaṅgātīre same śubhe॥16॥
Crying aloud, all the Pāṇḍavas, Bhīṣma, and Vidura reached a delightful, level, and auspicious forest spot on the bank of the Ganga.
nyāsayāmāsur atha tāṁ śibikāṁ satyavādinaḥ। sabhāryasya nṛsiṁhasya pāṇḍor akliṣṭakarmaṇaḥ॥17॥
Then the truthful ones placed down the palanquin of the lion among men Pāṇḍu, with his wife, who had unblemished deeds.
tatas tasya śarīraṁ tat sarvagandhaniṣevitam। śucikālīyakādigdhaṁ mukhyasnānādhivāsitam। paryaṣiñcaj jalenāśu śātakumbhamayair ghaṭaiḥ॥18॥
Then his body, smeared with all perfumes, anointed with pure kālīyaka, and prepared for the main bath, was quickly sprinkled with water from golden pots.
candaneṇa ca mukhyena śuklena samalepayan। kālāguruvimiśreṇa tathā tuṅgarasena ca॥19॥
They smeared him with excellent white sandalwood mixed with black aloe and also with strong essence.
athainaṁ deśajaiḥ śuklair vāsobhiḥ samayojayan। ācchannaḥ sa tu vāsobhir jīvann iva nararṣabhaḥ। śuśubhe puruṣavyāghro mahārhaśayanocitaḥ॥20॥
Then they clothed him with local white garments. Covered thus, the bull among men looked as if alive, shining like a tiger among men, fit for a costly bed.
yājakair abhyanujñātaṁ pretakarmaṇi niṣṭhitaiḥ। ghṛtāvasiktaṁ rājānaṁ saha mādryā sv-alaṅkṛtam॥21॥
Permitted by the officiating priests who were resolved in the funeral rites, the king anointed with ghee and well adorned, along with Mādrī, was prepared.
tuṅgapadmakamiśreṇa candanena sugandhinā। anyaiś ca vividhair gandhair analpaiḥ samadāhayan॥22॥
They cremated with fragrant sandalwood mixed with red sandalwood and various other plentiful perfumes.
tatas tayoḥ śarīre te dṛṣṭvā mohavaśaṁ gatā। hā hā putreti kausalyā papāta sahasā bhuvi॥23॥
Then, seeing the bodies of the two, Kausalyā, overcome by delusion, cried "Alas, my son!" and suddenly fell to the ground.
tāṁ prekṣya patitām ārtāṁ paurajānapado janaḥ। ruroda sasvanaṁ sarvo rājabhaktyā kṛpānvitaḥ॥24॥
Seeing her fallen and afflicted, all the city and country folk wept aloud, filled with compassion and devotion to the king.
klāntānīv ārtanādena sarvāṇi ca vicukruśuḥ। mānuṣaiḥ saha bhūtāni tiryagyonigatāny api॥25॥
All beings, even animals, wailed as if exhausted by the cry of anguish, along with the human beings.
tathā bhīṣmaḥ śāntanavo viduraś ca mahāmatiḥ। sarvaśaḥ kauravāś caiva prāṇadan bhṛśaduḥkhitāḥ॥26॥
Likewise Bhīṣma, the son of Śāntanu, and Vidura of great intellect, and all the Kauravas, sighed deeply and were extremely distressed.
tato bhīṣmo'tha viduro rājā ca saha bandhubhiḥ। udakaṁ cakrire tasya sarvāś ca kuruyoṣitaḥ॥27॥
Then Bhīṣma, Vidura, and the king, along with kinsmen, performed the water offering for him, along with all the Kuru women.
kṛtodakāṁs tān ādāya pāṇḍavāñ śokakarśitān। sarvāḥ prakṛtayo rājan śocantyaḥ paryavārayan॥28॥
Having brought the grief-stricken Pāṇḍavas who had performed the water-offering, all the lamenting subjects surrounded them, O king.
yathaiva pāṇḍavā bhūmau suṣupuḥ saha bāndhavaiḥ। tathaiva nāgarā rājan śiśyire brāhmaṇādayaḥ॥29॥
Just as the Pāṇḍavas slept on the ground with their kinsmen, so too did the townspeople, O king—Brahmins and others lay down likewise.
tadanānandam asvastham ākumāram ahṛṣṭavat। babhūva pāṇḍavaiḥ sārdhaṁ nagaraṁ dvādaśa kṣapāḥ॥30॥
For twelve nights the city, together with the Pāṇḍavas, became joyless, unwell, and without cheer, from elders to children alike.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.