01.119
Core-Pancharatra:Pandavas settle down; jealousy and evil ways of Duryodhana.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said.
ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः । ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ॥१-११९-१॥
tataḥ kṣattā ca rājā ca bhīṣmaś ca saha bandhubhiḥ। daduḥ śrāddhaṁ tadā pāṇḍoḥ svadhāmṛtamayaṁ tadā॥1॥
[ततः (tataḥ) - then; क्षत्ता (kṣattā) - the charioteer (Vidura); च (ca) - and; राजा (rājā) - the king (Dhṛtarāṣṭra); भीष्मः (bhīṣmaḥ) - Bhīṣma; च (ca) - and; सह (saha) - along with; बन्धुभिः (bandhubhiḥ) - relatives; ददुः (daduḥ) - performed (gave); श्राद्धम् (śrāddham) - funeral rite; तदा (tadā) - then; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; स्वधा-अमृत-मयम् (svadhā-amṛta-mayam) - consisting of oblations and nectar;]
Then Vidura, the king, and Bhīṣma, along with the relatives, performed the funeral rite of Pāṇḍu, full of oblations and offerings like nectar.
कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः । रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ॥१-११९-२॥
kurūṁś ca vipramukhyāṁś ca bhojayitvā sahasraśaḥ। ratnaughān dvijamukhyebhyo dattvā grāmavarān api॥2॥
[कुरून् (kurūn) - the Kuru relatives; च (ca) - and; विप्र-मुख्यान् (vipra-mukhyān) - eminent Brāhmaṇas; च (ca) - and; भोजयित्वा (bhojayitvā) - having fed; सहस्रशः (sahasraśaḥ) - in thousands; रत्न-ओघान् (ratna-oghān) - heaps of jewels; द्विज-मुख्येभ्यः (dvija-mukhyebhyaḥ) - to the eminent Brāhmaṇas; दत्त्वा (dattvā) - having given; ग्राम-वरान् (grāma-varān) - excellent villages; अपि (api) - also;]
Having fed thousands of Kurus and eminent Brāhmaṇas, they also gave heaps of jewels and excellent villages to the foremost Brāhmaṇas.
कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् । आदाय विविशुः पौराः पुरं वारणसाह्वयम् ॥१-११९-३॥
kṛtaśaucāṁs tataḥ tāṁs tu pāṇḍavān bharatarṣabhān। ādāya viviśuḥ paurāḥ puraṁ vāraṇasāhvayam॥3॥
[कृत-शौचान् (kṛta-śaucān) - those who had completed purification rites; ततः (tataḥ) - then; तान् (tān) - those; तु (tu) - indeed; पाण्डवान् (pāṇḍavān) - the sons of Pāṇḍu; भरत-ऋषभान् (bharata-ṛṣabhān) - bulls among the Bharatas; आदाय (ādāya) - taking; विविशुः (viviśuḥ) - entered; पौराः (paurāḥ) - the townspeople; पुरम् (puram) - the city; वारणसाह्वयम् (vāraṇasāhvayam) - named Vāraṇavata;]
Then the townspeople, taking the purified sons of Pāṇḍu, the foremost among the Bharatas, entered the city named Vāraṇasāhvaya.
सततं स्मान्वतप्यन्त तमेव भरतर्षभम् । पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ॥१-११९-४॥
satataṁ smānvatapyanta tameva bharatarṣabham। paura-jānapadāḥ sarve mṛtaṁ svam iva bāndhavam॥4॥
[सततम् (satatam) - constantly; स्म (sm) - him (Pāṇḍu); अन्वतप्यन्त (anvatapyanta) - continued to lament; तम् एव (tam eva) - that very; भरत-ऋषभम् (bharata-ṛṣabham) - bull among the Bharatas; पौर-जानपदाः (paura-jānapadāḥ) - townspeople and countryfolk; सर्वे (sarve) - all; मृतम् (mṛtam) - deceased; स्वम् (svam) - their own; इव (iva) - as if; बान्धवम् (bāndhavam) - relative;]
All the townspeople and countryfolk continually grieved for that bull among the Bharatas, as if he were their own lost relative.
श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् । संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ॥१-११९-५॥
śrāddhāvasāne tu tadā dṛṣṭvā taṁ duḥkhitaṁ janam। saṁmūḍhāṁ duḥkhaśokārtāṁ vyāso mātaram abravīt॥5॥
[श्राद्ध-अवसाने (śrāddha-avasāne) - at the end of the funeral rites; तु (tu) - but; तदा (tadā) - then; दृष्ट्वा (dṛṣṭvā) - having seen; तम् (tam) - that; दुःखितम् (duḥkhitam) - afflicted; जनम् (janam) - people; संमूढाम् (saṁmūḍhām) - bewildered; दुःख-शोक-आर्ताम् (duḥkha-śoka-ārtām) - pained by grief and sorrow; व्यासः (vyāsaḥ) - Vyāsa; मातरम् (mātaram) - to the mother; अब्रवीत् (abravīt) - said;]
At the end of the funeral rites, seeing the people afflicted and bewildered with sorrow, Vyāsa spoke to the queen mother.
अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः । श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ॥१-११९-६॥
atikrāntasukhāḥ kālāḥ pratyupasthitadāruṇāḥ। śvaḥ śvaḥ pāpīya-divasāḥ pṛthivī gatayauvanā॥6॥
[अतिक्रान्त-सुखाः (atikrānta-sukhāḥ) - times of happiness are past; कालाः (kālāḥ) - the ages; प्रत्युपस्थित-दारुणाः (pratyupasthita-dāruṇāḥ) - terrible ones have arrived; श्वः श्वः (śvaḥ śvaḥ) - day after day; पापीय-दिवसाः (pāpīya-divasāḥ) - more sinful days; पृथिवी (pṛthivī) - the earth; गत-यौवना (gata-yauvanā) - has lost her youth;]
The happy times have passed; dreadful times have now arrived. Day by day, more sinful days come. The Earth has lost her youth.
बहुमायासमाकीर्णो नानादोषसमाकुलः । लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ॥१-११९-७॥
bahumāyāsamākīrṇo nānādoṣasamākulaḥ। luptadharmakriyācāro ghoraḥ kālo bhaviṣyati॥7॥
[बहु-माया-समाकीर्णः (bahu-māyā-samākīrṇaḥ) - filled with many deceptions; नाना-दोष-समाकुलः (nānā-doṣa-samākulaḥ) - overwhelmed with various faults; लुप्त-धर्म-क्रिया-आचारः (lupta-dharma-kriyā-ācāraḥ) - with duties and conduct of dharma lost; घोरः (ghoraḥ) - terrible; कालः (kālaḥ) - time; भविष्यति (bhaviṣyati) - will be;]
The coming time will be terrible, filled with many deceptions, overwhelmed with various faults, and the practices of dharma lost.
गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने । मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ॥१-११९-८॥
gaccha tvaṁ tyāgam āsthāya yuktā vasa tapovane। mā drakṣyasi kulasyāsya ghoraṁ saṅkṣayam ātmanaḥ॥8॥
[गच्छ (gaccha) - go; त्वम् (tvam) - you; त्यागम् (tyāgam) - renunciation; आस्थाय (āsthāya) - adopting; युक्ता (yuktā) - disciplined; वस (vasa) - live; तपोवने (tapovane) - in a forest of austerity; मा (mā) - do not; द्रक्ष्यसि (drakṣyasi) - witness; कुलस्य (kulasya) - of the family; अस्य (asya) - this; घोरम् (ghoram) - terrible; सङ्क्षयम् (saṅkṣayam) - destruction; आत्मनः (ātmanaḥ) - your own;]
Go, adopting renunciation, and live disciplined in a forest of austerity. Do not witness the terrible destruction of your own family.
तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् । अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ॥ सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ॥१-११९-९॥
tatheti samanujñāya sā praviśyābravīt snuṣām। ambike tava putrasya durnayāt kila bhāratāḥ। sānubandhā vinaṅkṣyanti pautrāś caiveti naḥ śrutam॥9॥
[तथेत्य् (tatheti) - so be it; समनुज्ञाय (samanujñāya) - having agreed; सा (sā) - she; प्रविश्य (praviśya) - entering; अब्रवीत् (abravīt) - said; स्नुषाम् (snuṣām) - to her daughter-in-law; अम्बिके (ambike) - O Ambikā; तव (tava) - your; पुत्रस्य (putrasya) - son's; दुर्नयात् (durnayāt) - due to evil policy; किल (kila) - indeed; भारताः (bhāratāḥ) - the Bhāratas; स-अनुबन्धाः (sa-anubandhāḥ) - along with followers; विनङ्क्ष्यन्ति (vinaṅkṣyanti) - will perish; पौत्राः (pautrāḥ) - grandsons; च (ca) - and; एव (eva) - also; इति (iti) - thus; नः (naḥ) - by us; श्रुतम् (śrutam) - has been heard;]
“So be it,” agreeing thus, she entered and said to her daughter-in-law: “O Ambikā, due to your son’s evil conduct, indeed the Bhāratas—along with their kin and even their grandsons—will perish. Thus have we heard.”
तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् । वनमादाय भद्रं ते गच्छावो यदि मन्यसे ॥१-११९-१०॥
tat kausalyām imām ārtāṁ putraśokābhipīḍitām। vanam ādāya bhadraṁ te gacchāvo yadi manyase॥10॥
[तत् (tat) - therefore; कौसल्याम् (kausalyām) - Kausalyā; इमाम् (imām) - this; आर्ताम् (ārtām) - afflicted; पुत्र-शोक-अभिपीडिताम् (putra-śoka-abhipīḍitām) - overwhelmed by grief for her son; वनम् (vanam) - forest; आदाय (ādāya) - taking; भद्रं ते (bhadraṁ te) - blessings to you; गच्छावः (gacchāvaḥ) - let us go; यदि (yadi) - if; मन्यसे (manyase) - you think fit;]
Therefore, let us take this afflicted Kausalyā, overwhelmed by grief for her son, and go to the forest—blessings to you—if you think it proper.
तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता । वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ॥१-११९-११॥
tathety ukte ambikayā bhīṣmam āmantrya suvratā। vanaṁ yayau satyavatī snuṣābhyāṁ saha bhārata॥11॥
[तथा (tathā) - thus; इति (iti) - so; उक्ते (ukte) - having been said; अम्बिकया (ambikayā) - by Ambikā; भीष्मम् (bhīṣmam) - Bhīṣma; आमन्त्र्य (āmantrya) - having addressed; सुव्रता (suvratā) - the devoted lady; वनम् (vanam) - to the forest; ययौ (yayau) - went; सत्यवती (satyavatī) - Satyavatī; स्नुषाभ्याम् (snuṣābhyām) - with the two daughters-in-law; सह (saha) - along with; भारत (bhārata) - O Bhārata;]
Thus, with Ambikā's consent and after addressing Bhīṣma, the devoted Satyavatī went to the forest with her two daughters-in-law, O Bhārata.
ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम । देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ॥१-११९-१२॥
tāḥ sughoraṁ tapaḥ kṛtvā devyo bharatasattama। dehaṁ tyaktvā mahārāja gatimiṣṭāṁ yayus tadā॥12॥
[ताः (tāḥ) - those women; सुघोरम् (sughoraṁ) - very intense; तपः (tapaḥ) - austerity; कृत्वा (kṛtvā) - having performed; देव्यः (devyaḥ) - the noble ladies; भरतसत्तम (bharatasattama) - best of the Bharatas; देहम् (deham) - body; त्यक्त्वा (tyaktvā) - having given up; महाराज (mahārāja) - O great king; गतिम् (gatim) - the state; इष्टाम् (iṣṭām) - desired; ययुः (yayuḥ) - attained; तदा (tadā) - then;]
Having performed severe austerities, those noble ladies gave up their bodies and attained the desired state, O great king of the Bharatas.
अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा । अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ॥१-११९-१३॥
avāpnuvanta vedoktān saṁskārān pāṇḍavās tadā। avardhanta ca bhogāṁs te bhuñjānāḥ pitṛveśmani॥13॥
[अवाप्नुवन्त (avāpnuvanta) - obtained; वेद-उक्तान् (veda-uktān) - prescribed in the Vedas; संस्कारान् (saṁskārān) - purificatory rites; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; तदा (tadā) - then; अवर्धन्त (avardhanta) - prospered; च (ca) - and; भोगान् (bhogān) - enjoyments; ते (te) - they; भुञ्जानाः (bhuñjānāḥ) - enjoying; पितृ-वेश्मनि (pitṛ-veśmani) - in their father's house;]
At that time the Pāṇḍavas underwent the purificatory rites prescribed in the Vedas, and enjoying various comforts, they prospered in their father's house.
धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि । बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ॥१-११९-१४॥
dhārtarāṣṭraiś ca sahitāḥ krīḍantaḥ pitṛveśmani। bālakrīḍāsu sarvāsu viśiṣṭāḥ pāṇḍavābhavan॥14॥
[धार्तराष्ट्रैः (dhārtarāṣṭraiḥ) - with the sons of Dhṛtarāṣṭra; च (ca) - and; सहिताः (sahitāḥ) - together; क्रीडन्तः (krīḍantaḥ) - playing; पितृ-वेश्मनि (pitṛ-veśmani) - in their father's house; बाल-क्रीडासु (bāla-krīḍāsu) - in childhood games; सर्वासु (sarvāsu) - in all; विशिष्टाः (viśiṣṭāḥ) - distinguished; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; अभवन् (abhavan) - were;]
Playing in their father's house with the sons of Dhṛtarāṣṭra, the Pāṇḍavas were distinguished in all forms of childhood games.
जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे । धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ॥१-११९-१५॥
jave lakṣyābhiharaṇe bhojye pāṁsuvikarṣaṇe। dhārtarāṣṭrān bhīmasenaḥ sarvān sa parimardati॥15॥
[जवे (jave) - in speed; लक्ष्य-अभिहरणे (lakṣya-abhiharaṇe) - in target seizure; भोज्ये (bhojye) - in eating; पांसु-विकर्षणे (pāṁsu-vikarṣaṇe) - in dragging sand; धार्तराष्ट्रान् (dhārtarāṣṭrān) - the sons of Dhṛtarāṣṭra; भीमसेनः (bhīmasenaḥ) - Bhīmasena; सर्वान् (sarvān) - all; सः (saḥ) - he; परिमर्दति (parimardati) - overpowers;]
In speed, in seizing targets, in eating, and in sand-wrestling, Bhīmasena overpowered all the sons of Dhṛtarāṣṭra.
हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने । शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ॥१-११९-१६॥
harṣād etān krīḍamānān gṛhya kākanilīyane। śiraḥsu ca nigṛhyainān yodhayāmāsa pāṇḍavaḥ॥16॥
[हर्षात् (harṣāt) - out of joy; एतान् (etān) - these (boys); क्रीडमानान् (krīḍamānān) - while playing; गृह्य (gṛhya) - grabbing; काक-निलीयने (kāka-nilīyane) - in the crow’s hiding place (a small pit); शिरःसु (śiraḥsu) - by the heads; च (ca) - and; निगृह्य (nigṛhya) - having seized; एनान् (enān) - them; योधयामास (yodhayāmāsa) - made to fight; पाण्डवः (pāṇḍavaḥ) - the Pāṇḍava;]
Out of joy, the Pāṇḍava grabbed the boys while they played, seized them by the heads in a crow's pit, and made them wrestle.
शतमेकोत्तरं तेषां कुमाराणां महौजसाम् । एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ॥१-११९-१७॥
śatam ekottaraṁ teṣāṁ kumārāṇāṁ mahaujasām। eka eva vimṛdnāti nātikṛcchrād vṛkodaraḥ॥17॥
[शतम् (śatam) - hundred; एक-उत्तरम् (eka-uttaram) - plus one; तेषाम् (teṣām) - of them; कुमाराणाम् (kumārāṇām) - of the boys; महा-ओजसाम् (mahā-ojasām) - of great energy; एकः (ekaḥ) - one; एव (eva) - alone; विमृद्नाति (vimṛdnāti) - subdues; न (na) - not; अति-कृच्छ्रात् (ati-kṛcchrāt) - with much difficulty; वृकोदरः (vṛkodaraḥ) - Vṛkodara (Bhīma);]
Vṛkodara alone would easily overpower the hundred and one high-spirited sons without much effort.
पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली । चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ॥१-११९-१८॥
pādeṣu ca nigṛhyainān vinihatya balād balī। cakarṣa krośato bhūmau ghṛṣṭa-jānu-śirokṣikān॥18॥
[पादेषु (pādeṣu) - by the feet; च (ca) - and; निगृह्य (nigṛhya) - seizing; एनान् (enān) - them; विनिहत्य (vinihatya) - having subdued; बलात् (balāt) - by force; बली (balī) - the strong one; चकर्ष (cakarṣa) - dragged; क्रोशतः (krośataḥ) - crying out; भूमौ (bhūmau) - on the ground; घृष्ट-जानु-शिर-उक्षिकान् (ghṛṣṭa-jānu-śira-ukṣikān) - with scraped knees, heads, and shoulders;]
Seizing them by the feet, the strong Bhīma overpowered them by force, dragged them crying on the ground, scraping their knees, heads, and shoulders.
दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः । आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ॥१-११९-१९॥
daśa bālāñ jale krīḍan bhujābhyāṁ parigṛhya saḥ। āste sma salile magnaḥ pramṛtāṁś ca vimuñcati॥19॥
[दश (daśa) - ten; बालान् (bālān) - boys; जले (jale) - in the water; क्रीडन् (krīḍan) - playing; भुजाभ्याम् (bhujābhyām) - with both arms; परिगृह्य (parigṛhya) - embracing; सः (saḥ) - he; आस्ते स्म (āste sma) - used to sit; सलिले (salile) - in water; मग्नः (magnaḥ) - immersed; प्रमृतान् (pramṛtān) - fainted ones; च (ca) - and; विमुञ्चति (vimuñcati) - released;]
Playing in the water, he would grasp ten boys with both arms, sit immersed in water, and release them after they had fainted.
फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा । तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ॥१-११९-२०॥
phalāni vṛkṣam āruhya pracinvanti ca te yadā। tadā pāda-prahāreṇa bhīmaḥ kampayate drumam॥20॥
[फलानि (phalāni) - fruits; वृक्षम् (vṛkṣam) - tree; आरुह्य (āruhya) - having climbed; प्रचिन्वन्ति (pracinvanti) - gather; च (ca) - and; ते (te) - they; यदा (yadā) - when; तदा (tadā) - then; पाद-प्रहारेण (pāda-prahāreṇa) - with a kick of the foot; भीमः (bhīmaḥ) - Bhīma; कम्पयते (kampayate) - shakes; द्रुमम् (drumam) - the tree;]
When the others climbed trees to gather fruits, Bhīma would shake the tree with a kick of his foot.
प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः । सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ॥१-११९-२१॥
prahāravegābhihatād drumād vyāghūrṇitās tataḥ। saphalāḥ prapatanti sma drutaṁ srastāḥ kumārakāḥ॥21॥
[प्रहार-वेग-अभिहतात् (prahāra-vegābhihatāt) - struck by the force of a blow; द्रुमात् (drumāt) - from the tree; व्याघूर्णिताः (vyāghūrṇitāḥ) - shaken; ततः (tataḥ) - then; सफलाः (saphalāḥ) - with fruits; प्रपतन्ति (prapatanti) - fall down; स्म (sma) - indeed; द्रुतम् (drutam) - quickly; स्रस्ताः (srastāḥ) - loosened; कुमारकाः (kumārakāḥ) - the boys;]
Then, as the tree was shaken by the force of the blow, the boys along with the fruits quickly fell down, loosened from the tree.
न ते नियुद्धे न जवे न योग्यासु कदाचन । कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ॥१-११९-२२॥
na te niyuddhe na jave na yogyāsu kadācana। kumārā uttaraṁ cakruḥ spardhamānā vṛkodaram॥22॥
[न (na) - not; ते (te) - they; नियुद्धे (niyuddhe) - in wrestling; न (na) - nor; जवे (jave) - in speed; न (na) - nor; योग्यासु (yogyāsu) - in feats of skill; कदाचन (kadācana) - ever; कुमाराः (kumārāḥ) - the boys; उत्तरम् (uttaram) - superiority; चक्रुः (cakruḥ) - achieved; स्पर्धमानाः (spardhamānāḥ) - though contending; वृकोदरम् (vṛkodaram) - with Vṛkodara (Bhīma);]
Though contending with Vṛkodara, the boys could never surpass him in wrestling, speed, or skill at any time.
एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः । अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ॥१-११९-२३॥
evaṁ sa dhārtarāṣṭrāṇāṁ spardhamāno vṛkodaraḥ। apriye’tiṣṭhad atyantaṁ bālyān na drohacetasa॥23॥
[एवं (evaṁ) - thus; सः (saḥ) - he; धार्तराष्ट्राणाम् (dhārtarāṣṭrāṇām) - of the sons of Dhṛtarāṣṭra; स्पर्धमानः (spardhamānaḥ) - contending; वृकोदरः (vṛkodaraḥ) - Vṛkodara; अप्रिये (apriye) - disliked; अतिष्ठत् (atiṣṭhat) - remained; अत्यन्तम् (atyantam) - constantly; बाल्यात् (bālyāt) - due to childhood; न (na) - not; द्रोह-चेतसा (droha-cetasā) - with a hostile mind;]
Thus, while contending with the sons of Dhṛtarāṣṭra, Vṛkodara became constantly disliked, though without any hostility due to his childish nature.
ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् । भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ॥१-११९-२४॥
tato balam atikhyātaṁ dhārtarāṣṭraḥ pratāpavān। bhīmasenasya taj jñātvā duṣṭabhāvam adarśayat॥24॥
[ततः (tataḥ) - then; बलम् (balam) - strength; अतिख्यातम् (atikhyātam) - excessively known; धार्तराष्ट्रः (dhārtarāṣṭraḥ) - the son of Dhṛtarāṣṭra; प्रतापवान् (pratāpavān) - powerful; भीमसेनस्य (bhīmasenasya) - of Bhīmasena; तत् (tat) - that; ज्ञात्वा (jñātvā) - having known; दुष्ट-भावम् (duṣṭa-bhāvam) - evil intent; अदर्शयत् (adarśayat) - displayed;]
Then the powerful son of Dhṛtarāṣṭra, realizing the renowned strength of Bhīmasena, displayed a wicked intention.
तस्य धर्मादपेतस्य पापानि परिपश्यतः । मोहादैश्वर्यलोभाच्च पापा मतिरजायत ॥१-११९-२५॥
tasya dharmād apetasya pāpāni paripaśyataḥ। mohād aiśvaryalobhāc ca pāpā matir ajāyata॥25॥
[तस्य (tasya) - his; धर्मात् (dharmāt) - from righteousness; अपेतस्य (apetasya) - having departed; पापानि (pāpāni) - evils; परिपश्यतः (paripaśyataḥ) - seeing; मोहात् (mohāt) - due to delusion; ऐश्वर्य-लोभात् (aiśvarya-lobhāt) - from greed for power; च (ca) - and; पापा (pāpā) - sinful; मतिः (matiḥ) - mind; अजायत (ajāyata) - arose;]
As he departed from righteousness, and seeing evil due to delusion and greed for power, a sinful intent arose in his mind.
अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः । मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ॥१-११९-२६॥
ayaṁ balavatāṁ śreṣṭhaḥ kuntīputro vṛkodaraḥ। madhyamaḥ pāṇḍuputrāṇāṁ nikṛtyā saṁnihanayatām॥26॥
[अयम् (ayam) - this; बलवताम् (balavatām) - of the powerful; श्रेष्ठः (śreṣṭhaḥ) - the best; कुन्ती-पुत्रः (kuntī-putraḥ) - son of Kuntī; वृकोदरः (vṛkodaraḥ) - Vṛkodara; मध्यमः (madhyamaḥ) - the middle one; पाण्डुपुत्राणाम् (pāṇḍuputrāṇām) - of the sons of Pāṇḍu; निकृत्या (nikṛtyā) - deceitfully; संनिहन्यताम् (saṁnihanayatām) - should be destroyed;]
This Vṛkodara, son of Kuntī, the best among the strong and the middle of Pāṇḍu's sons, should be deceitfully destroyed.
अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् । प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ॥१-११९-२७॥
atha tasmād avarajaṁ jyeṣṭhaṁ caiva yudhiṣṭhiram। prasahya bandhanen baddhvā praśāsiṣye vasundharām॥27॥
[अथ (atha) - then; तस्मात् (tasmāt) - than him; अवरजम् (avarajam) - the younger; ज्येष्ठम् (jyeṣṭham) - the elder; च (ca) - and; एव (eva) - also; युधिष्ठिरम् (yudhiṣṭhiram) - Yudhiṣṭhira; प्रसह्य (prasahya) - by force; बन्धने (bandhane) - in bondage; बद्ध्वा (baddhvā) - having bound; प्रशासिष्ये (praśāsiṣye) - I shall rule; वसुन्धराम् (vasundharām) - the earth;]
Then, having bound by force the younger and elder—Yudhiṣṭhira—I shall rule the earth.
एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा । नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ॥१-११९-२८॥
evaṁ sa niścayaṁ pāpaḥ kṛtvā duryodhanas tadā। nityam evāntaraprekṣī bhīmasyāsīn mahātmanaḥ॥28॥
[एवं (evaṁ) - thus; सः (saḥ) - he; निश्चयम् (niścayam) - resolution; पापः (pāpaḥ) - the wicked one; कृत्वा (kṛtvā) - having made; दुर्योधनः (duryodhanaḥ) - Duryodhana; तदा (tadā) - then; नित्यम् (nityam) - constantly; एव (eva) - indeed; अन्तर-प्रेक्षी (antara-prekṣī) - watchful from within; भीमस्य (bhīmasya) - of Bhīma; आसीत् (āsīt) - was; महात्मनः (mahātmanaḥ) - the great soul;]
Thus, having made this wicked resolve, Duryodhana constantly kept a secret watch on the great-souled Bhīma.
ततो जलविहारार्थं कारयामास भारत । चेलकम्बलवेश्मानि विचित्राणि महान्ति च ॥१-११९-२९॥
tato jalavihārārthaṁ kārayāmāsa bhārata। celakambalaveśmāni vicitrāṇi mahānti ca॥29॥
[ततः (tataḥ) - then; जल-विहार-अर्थम् (jala-vihāra-artham) - for water-sport; कारयामास (kārayāmāsa) - caused to be built; भारत (bhārata) - O Bhārata; चेल-कम्बल-वेश्मानि (cela-kambala-veśmāni) - houses of cloth and blankets; विचित्राणि (vicitrāṇi) - varied; महान्ति (mahānti) - large; च (ca) - and;]
Then, for the purpose of water-sports, he had large and varied houses of cloth and blankets constructed, O Bhārata.
प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च । क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः ॥ सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ॥१-११९-३०॥
pramāṇakoṭyāmuddeśaṁ sthalaṁ kiñcid upetya ca। krīḍāvasāne sarve te śucivastrāḥ svālaṅkṛtāḥ॥ sarvakāmasamṛddhaṁ tad annaṁ bubhujire śanaiḥ॥30॥
[प्रमाण-कोट्याम् (pramāṇa-koṭyām) - at the edge of the measure; उद्देशम् (uddeśam) - a spot; स्थलम् (sthalam) - land; किञ्चित् (kiñcit) - some; उपेत्य (upetya) - having approached; च (ca) - and; क्रीडा-अवसाने (krīḍā-avasāne) - at the end of play; सर्वे (sarve) - all; ते (te) - they; शुचि-वस्त्राः (śuci-vastrāḥ) - in clean garments; स्व-अलङ्कृताः (sv-alaṅkṛtāḥ) - adorned; सर्व-काम-समृद्धम् (sarva-kāma-samṛddham) - rich in all desires; तत् (tat) - that; अन्नम् (annam) - food; बुभुजिरे (bubhujire) - ate; शनैः (śanaiḥ) - slowly;]
Having gone to a certain spot near the measure's edge, all of them, in clean clothes and adorned, slowly ate the food that was rich in all pleasures at the end of the game.
दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः । विहारावसथेष्वेव वीरा वासमरोचयन् ॥१-११९-३१॥
divasānte pariśrāntā vihṛtya ca kurūdvahāḥ। vihārāvasatheṣv eva vīrā vāsamarocayan॥31॥
[दिवस-अन्ते (divasa-ante) - at the end of the day; परिश्रान्ताः (pariśrāntāḥ) - fatigued; विहृत्य (vihṛtya) - having played; च (ca) - and; कुरूद्धवाः (kurūdvahāḥ) - the best of the Kurus; विहार-आवसथेषु (vihāra-āvasatheṣu) - in the pleasure lodgings; एव (eva) - indeed; वीरा (vīrāḥ) - the heroes; वासम् (vāsam) - stay; अरोचयन् (arocayan) - chose;]
At the end of the day, fatigued after their play, the best of the Kurus chose to stay in the pleasure lodgings.
खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा । वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः । प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ॥१-११९-३२॥
khinnas tu balavān bhīmo vyāyāmābhyadhikas tadā। vāhayitvā kumārāṁs tāñ jalakrīḍāgatān vibhuḥ। pramāṇakoṭyāṁ vāsārthī suṣvāp āruhya tatsthalam॥32॥
[खिन्नः (khinnaḥ) - tired; तु (tu) - but; बलवान् (balavān) - the strong one; भीमः (bhīmaḥ) - Bhīma; व्यायाम-अभ्यधिकः (vyāyāma-abhyadhikaḥ) - superior in exertion; तदा (tadā) - then; वाहयित्वा (vāhayitvā) - having made play; कुमारान् (kumārān) - the boys; तान् (tān) - them; जल-क्रीडा-आगतान् (jala-krīḍā-āgatān) - engaged in water-sport; विभुः (vibhuḥ) - the mighty one; प्रमाण-कोट्याम् (pramāṇa-koṭyām) - at the boundary ledge; वास-अर्थी (vāsa-arthī) - desiring rest; सुष्वाप (suṣvāpa) - slept; आरुह्य (āruhya) - having climbed; तत्-स्थलम् (tat-sthalam) - that place;]
Then Bhīma, strong and superior in exertion, having made the boys play in the water, climbed the boundary ledge and, desiring rest, slept at that place.
शीतं वासं समासाद्य श्रान्तो मदविमोहितः । निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ॥१-११९-३३॥
śītaṁ vāsaṁ samāsādya śrānto madavimohitaḥ। niśceṣṭaḥ pāṇḍavo rājan suṣvāpa mṛtakalpavat॥33॥
[शीतम् (śītam) - cool; वासम् (vāsam) - resting place; समासाद्य (samāsādya) - having reached; श्रान्तः (śrāntaḥ) - weary; मद-विमोहितः (mada-vimohitaḥ) - dazed from exertion; निश्चेष्टः (niśceṣṭaḥ) - motionless; पाण्डवः (pāṇḍavaḥ) - the Pāṇḍava; राजन् (rājan) - O king; सुष्वाप (suṣvāpa) - slept; मृत-कल्पवत् (mṛta-kalpavat) - like a dead man;]
Reaching a cool resting place, weary and dazed from exertion, the Pāṇḍava slept motionless, like one dead, O king.
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः । गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ॥१-११९-३४॥
tato baddhvā latāpāśair bhīmaṁ duryodhanaḥ śanaiḥ। gambhīraṁ bhīmavegaṁ ca sthalāj jalam apātayat॥34॥
[ततः (tataḥ) - then; बद्ध्वा (baddhvā) - having bound; लता-पाशैः (latā-pāśaiḥ) - with creeper ropes; भीमम् (bhīmam) - Bhīma; दुर्योधनः (duryodhanaḥ) - Duryodhana; शनैः (śanaiḥ) - slowly; गम्भीरम् (gambhīram) - deep; भीम-वेगम् (bhīma-vegam) - with terrific current; च (ca) - and; स्थलात् (sthalāt) - from the bank; जलम् (jalam) - water; अपातयत् (apātayat) - cast down;]
Then Duryodhana slowly bound Bhīma with creeper ropes and cast him into deep water with a fierce current from the bank.
ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् । उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ॥१-११९-३५॥
tataḥ prabuddhaḥ kaunteyaḥ sarvaṁ sañchidya bandhanam। udatiṣṭhad jalād bhūyo bhīmaḥ praharatāṁ varaḥ॥35॥
[ततः (tataḥ) - then; प्रबुद्धः (prabuddhaḥ) - awakened; कौन्तेयः (kaunteyaḥ) - son of Kuntī; सर्वम् (sarvam) - all; सञ्छिद्य (sañchidya) - having torn apart; बन्धनम् (bandhanam) - the bond; उदतिष्ठत् (udatiṣṭhat) - rose; जलात् (jalāt) - from the water; भूयः (bhūyaḥ) - again; भीमः (bhīmaḥ) - Bhīma; प्रहरताम् (praharatām) - among strikers; वरः (varaḥ) - the best;]
Then, awakening, the son of Kuntī tore apart all bonds and again rose from the water, Bhīma, the best among warriors.
सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः । कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ॥१-११९-३६॥
suptaṁ cāpi punaḥ sarpais tīkṣṇadaṁṣṭrair mahāviṣaiḥ। kupitair daṁśayāmāsa sarveṣv evāṅgamarmasu॥36॥
[सुप्तम् (suptam) - while sleeping; च (ca) - and; अपि (api) - also; पुनः (punaḥ) - again; सर्पैः (sarpaiḥ) - by snakes; तीक्ष्ण-दंष्ट्रैः (tīkṣṇa-daṁṣṭraiḥ) - with sharp fangs; महा-विषैः (mahā-viṣaiḥ) - of deadly venom; कुपितैः (kupitaiḥ) - enraged; दंशयामास (daṁśayāmāsa) - bit; सर्वेषु (sarveṣu) - all; एव (eva) - indeed; अङ्ग-मर्मसु (aṅga-marmasu) - in vital body parts;]
Again, while sleeping, he was bitten by enraged snakes with sharp fangs and deadly venom on all vital parts of his body.
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः । त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥१-११९-३७॥
daṁṣṭrāś ca daṁṣṭriṇāṁ teṣāṁ marmasv api nipātitāḥ। tvacaṁ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ॥37॥
[दंष्ट्राः (daṁṣṭrāḥ) - fangs; च (ca) - and; दंष्ट्रिणाम् (daṁṣṭriṇām) - of the biters; तेषाम् (teṣām) - their; मर्मसु (marmasu) - in vital parts; अपि (api) - even; निपातिताः (nipātitāḥ) - struck; त्वचम् (tvacam) - skin; न (na) - not; एव (eva) - even; अस्य (asya) - his; बिभिदुः (bibhiduḥ) - pierced; सारत्वात् (sāratvāt) - due to firmness; पृथु-वक्षसः (pṛthu-vakṣasaḥ) - of broad chest;]
Even when the snakes’ fangs struck his vital parts, they could not pierce his skin, due to the firmness of his broad chest.
प्रतिकुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् । सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥१-११९-३८॥
pratibuddhas tu bhīmas tān sarvān sarpān apothayat। sārathiṁ cāsya dayitam apahastena jaghnivān॥38॥
[प्रतिकुद्धः (pratibuddhaḥ) - awakened; तु (tu) - then; भीमः (bhīmaḥ) - Bhīma; तान् (tān) - those; सर्वान् (sarvān) - all; सर्पान् (sarpān) - snakes; अपोथयत् (apothayat) - smashed; सारथिम् (sārathim) - charioteer; च (ca) - and; अस्य (asya) - his; दयितम् (dayitam) - dear; अपहस्तेन (apahastena) - with one blow; जघ्निवान् (jaghnivān) - killed;]
Awakened, Bhīma smashed all the snakes and struck dead his dear charioteer with one blow.
भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥१-११९-३९॥
bhojane bhīmasenasya punaḥ prākṣepayad viṣam। kālakūṭaṁ navaṁ tīkṣṇaṁ sambhṛtaṁ lomaharṣaṇam॥39॥
[भोजने (bhojane) - in the food; भीमसेनस्य (bhīmasenasya) - of Bhīmasena; पुनः (punaḥ) - again; प्राक्षेपयत् (prākṣepayat) - was mixed in; विषम् (viṣam) - poison; कालकूटम् (kālakūṭam) - Kālakūṭa poison; नवम् (navam) - fresh; तीक्ष्णम् (tīkṣṇam) - sharp; सम्भृतम् (sambhṛtam) - carefully gathered; लोम-हर्षणम् (loma-harṣaṇam) - hair-raising;]
Again, fresh and sharp Kālakūṭa poison, carefully gathered and terrifying, was mixed into Bhīmasena’s food.
वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया । तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ॥१-११९-४०॥
vaiśyāputras tadācaṣṭa pārthānāṁ hitakāmyayā। tac cāpi bhuktvā ajarayad avikāro vṛkodaraḥ॥40॥
[वैश्य-पुत्रः (vaiśya-putraḥ) - the son of a Vaiśya; तदा (tadā) - then; आचष्ट (ācaṣṭa) - informed; पार्थानाम् (pārthānām) - to the sons of Pṛthā; हित-काम्यया (hita-kāmyayā) - desiring their welfare; तत् (tat) - that; च (ca) - and; अपि (api) - even; भुक्त्वा (bhuktvā) - having eaten; अजरयत् (ajarayat) - did not affect; अविकारः (avikāraḥ) - unaffected; वृकोदरः (vṛkodaraḥ) - Vṛkodara;]
The Vaiśya’s son informed the sons of Pṛthā out of goodwill; but Vṛkodara, even after eating it, remained unaffected.
विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् । भीमसंहननो भीमस्तदप्यजरयत्ततः ॥१-११९-४१॥
vikāraṁ na hy ajanayat sutīkṣṇam api tad viṣam। bhīmasaṁhanano bhīmas tad apy ajarayat tataḥ॥41॥
[विकारम् (vikāram) - change; न (na) - not; हि (hi) - indeed; अजनयत् (ajanayat) - produced; सुतीक्ष्णम् (sutīkṣṇam) - very sharp; अपि (api) - even; तत् (tat) - that; विषम् (viṣam) - poison; भीम-संहननः (bhīma-saṁhananaḥ) - of mighty frame; भीमः (bhīmaḥ) - Bhīma; तत् (tat) - that; अपि (api) - also; अजरयत् (ajarayat) - digested; ततः (tataḥ) - then;]
Even that deadly poison did not cause any change in Bhīma; being of mighty frame, he digested it too.
एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥१-११९-४२॥
evaṁ duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ। anekair abhyupāyais tāñ jighāṁsanti sma pāṇḍavān॥42॥
[एवं (evaṁ) - thus; दुर्योधनः (duryodhanaḥ) - Duryodhana; कर्णः (karṇaḥ) - Karṇa; शकुनिः (śakuniḥ) - Śakuni; च (ca) - and; अपि (api) - also; सौबलः (saubalaḥ) - son of Subala; अनेकैः (anekaiḥ) - with many; अभ्युपायैः (abhyupāyaiḥ) - means; तान् (tān) - them; जिघांसन्ति स्म (jighāṁsanti sma) - sought to destroy; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas;]
Thus, Duryodhana, Karṇa, and Śakuni son of Subala, using many means, continually sought to destroy the Pāṇḍavas.
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥१-११९-४३॥
pāṇḍavāś cāpi tat sarvaṁ pratyajānann ariṁdamāḥ। udbhāvanam akurvanto vidurasya mate sthitāḥ॥43॥
[पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; च (ca) - and; अपि (api) - also; तत् (tat) - that; सर्वम् (sarvam) - all; प्रत्यजानन् (pratyajānann) - recognized; अरिंदमाः (ariṁdamāḥ) - subduers of enemies; उद्भावनम् (udbhāvanam) - revelation; अकुर्वन्तः (akurvantaḥ) - not doing; विदुरस्य (vidurasya) - of Vidura; मते (mate) - in the counsel; स्थिताः (sthitāḥ) - stood;]
The Pāṇḍavas, subduers of enemies, recognized all this but refrained from revealing it, standing by Vidura’s counsel.