Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.125
Core:Display of various military skills.
वैशम्पायन उवाच॥
Vaiśampāyana said:
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे । पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥१-१२५-१॥
When the Kuru king and Bhīma, best of the strong, stood in the arena, the people, out of biased affection, seemed split in two.
हा वीर कुरुराजेति हा भीमेति च नर्दताम् । पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥१-१२५-२॥
Cries of "O hero, Kuru king!" and "O Bhīma!" arose suddenly and greatly from the shouting men.
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् । भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥१-१२५-३॥
Then, seeing the arena like a turbulent ocean, the wise Bhāradvāja said to his beloved son Aśvatthāman.
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि । मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥१-१२५-४॥
Restrain these two powerful and well-trained warriors; let there be no turmoil in the arena arising from Bhīma and Duryodhana.
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ । युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ॥१-१२५-५॥
Then the two, with raised maces, were restrained by the teacher’s son, like two mighty oceans stirred by the winds of destruction.
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् । निवार्य वादित्रगणं महामेघनिभस्वनम् ॥१-१२५-६॥
Then Droṇa entered the arena and spoke, having silenced the musical instruments that roared like great clouds.
यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः । ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥१-१२५-७॥
He who is dearer to me than my own son, best among all masters of weapons, wielder of the Indra weapon, equal to Indra’s brother—let that Pārtha be seen.
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा । बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥१-१२५-८॥
At the teacher’s command, the youth, having performed auspicious rites, entered, wearing finger guards and carrying a full quiver and bow.
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः । सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥१-१२५-९॥
Wearing golden armor, Pārtha appeared like a rain-cloud lit by sun and lightning, bow in hand like Indra’s, glowing like twilight.
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् । प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥१-१२५-१०॥
Then a great stir arose in the entire arena, and instruments along with conches were sounded all around.
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः । एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥१-१२५-११॥
This is the glorious son of Kuntī, the middle Pāṇḍava. This is the son of Indra, the protector of the Kurus.
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः । एष शीलवतां चापि शीलज्ञाननिधिः परः ॥१-१२५-१२॥
This one is the best among those skilled in weapons, the foremost of the righteous, and the supreme treasure of virtue and wisdom.
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः । कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥१-१२५-१३॥
Thus, hearing those incomparable words spoken by the spectators, Kuntī’s chest was wet with tears mixed with milk.
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् । धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥१-१२५-१४॥
Then Dhṛtarāṣṭra, the best of men, with gladdened heart, said to Vidura, hearing that great sound clearly.
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः । सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥१-१२५-१५॥
O minister, what is this tremendous sound like a stormy ocean that suddenly arose in the arena, as if splitting the sky?
विदुर उवाच॥
Vidura said:
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः । अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥१-१२५-१६॥
This is Arjuna, O great king, the son of Pṛthā and Pāṇḍu, who has entered with armor; this great sound is his arrival.
धृतराष्ट्र उवाच॥
Dhṛtarāṣṭra said:
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते । पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥१-१२५-१७॥
I am blessed, favored, and protected, O wise one, by the three Pāṇḍava fires born of the churning of Pṛthā.
वैशम्पायन उवाच॥
Vaiśampāyana said:
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते । दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥१-१२५-१८॥
When the arena had somewhat settled from the commotion, Arjuna displayed the dexterity in weapons learned from his teacher.
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः । वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥१-१२५-१९॥
With the fire weapon he created fire, with the Varuṇa weapon water, with the wind weapon air, and with the Parjanya weapon clouds.
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥१-१२५-२०॥
With the earth weapon he entered the ground; with the mountain weapon, he created mountains; and with the disappearance weapon, he vanished again.
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः । क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥१-१२५-२१॥
In a moment he became tall, then short, then mounted the yoke of the chariot, then stood at its center, and in a moment fell to the ground.
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः । सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥१-१२५-२२॥
He who was delicate, subtle, and heavy, and dear to his teacher, endowed with elegance, pierced with various arrows.
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥१-१२५-२३॥
He released five arrows, not entangled, simultaneously in front of a spinning metal boar, as if it were a single arrow.
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते । निचखान महावीर्यः सायकानेकविंशतिम् ॥१-१२५-२४॥
In a swinging horn-container suspended by a rope, the mighty hero pierced twenty-one arrows.
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् । गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥१-१२५-२५॥
Thus in sword, bow, and mace, the weapon-skilled one performed great displays.
ततः समाप्त-भूयिष्ठे तस्मिन् कर्मणि भारत । मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥१-१२५-२६॥
Then, as that event mostly ended, and the gathering and sound of instruments had become subdued, O Bhārata.
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥१-१२५-२७॥
From the gate arose a sound like the clash of thunder, indicating might and greatness—the noise of someone's arms was heard.
दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते । किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥१-१२५-२८॥
Are the mountains being torn? Is the earth splitting? Or is the sky being filled with water-laden clouds?
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप । द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥१-१२५-२९॥
O king, such thoughts arose about the arena, and all spectators at once turned toward the gate.
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ । पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥१-१२५-३०॥
Surrounded by the five sons of Pṛthā, Droṇa shone like the moon encircled by five stars and Sāvitrī.
अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् । दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥१-१२५-३१॥
Joined by Aśvatthāman and a hundred powerful brothers, Duryodhana the destroyer of enemies rose and was surrounded.
स तैस्तदा भ्रातृभिरुद्यतायुधै; र्वृतो गदापाणिरवस्थितैः स्थितः । बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ॥१-१२५-३२॥
He stood surrounded by his armed brothers, mace in hand, shining like Indra surrounded by gods at the destruction of the Dānavas.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.