01.125
Core:Display of various military skills.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे । पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ॥१-१२५-१॥
kururāje ca raṅgasthe bhīme ca balināṁ vare। pakṣapāta-kṛta-snehaḥ sa dvidheva abhavat janaḥ ॥1॥
[कुरु-राजे (kuru-rāje) - when the Kuru king; च (ca) - and; रङ्ग-स्थे (raṅga-sthe) - was on the stage; भीमे (bhīme) - and Bhīma; च (ca) - also; बलिनां वरे (balināṁ vare) - best of the strong; पक्षपात-कृत-स्नेहः (pakṣapāta-kṛta-snehaḥ) - love born of partiality; सः (saḥ) - that; द्विधा-इव (dvidhā-iva) - as if divided; अभवत् (abhavat) - became; जनः (janaḥ) - the people;]
When the Kuru king and Bhīma, best of the strong, stood in the arena, the people, out of biased affection, seemed split in two.
हा वीर कुरुराजेति हा भीमेति च नर्दताम् । पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ॥१-१२५-२॥
hā vīra kururājeti hā bhīmeti ca nardatām। puruṣāṇāṁ su-vipulāḥ praṇādāḥ sahasa utthitāḥ ॥2॥
[हा वीर (hā vīra) - O hero; कुरु-राजे इति (kuru-rāje iti) - at the Kuru king, thus; हा भीमे इति (hā bhīme iti) - O Bhīma, thus; च (ca) - and; नर्दताम् (nardatām) - of those shouting; पुरुषाणाम् (puruṣāṇām) - of men; सुविपुलाः (su-vipulāḥ) - very great; प्रणादाः (praṇādāḥ) - roars; सहसा (sahasā) - suddenly; उत्थिताः (utthitāḥ) - arose;]
Cries of "O hero, Kuru king!" and "O Bhīma!" arose suddenly and greatly from the shouting men.
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् । भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ॥१-१२५-३॥
tataḥ kṣubdhārṇava-nibhaṁ raṅgam ālokya buddhimān। bhāradvājaḥ priyaṁ putram aśvatthāmānam abravīt ॥3॥
[ततः (tataḥ) - then; क्षुब्ध-अर्णव-निभम् (kṣubdha-arṇava-nibham) - like a turbulent ocean; रङ्गम् (raṅgam) - the arena; आलोक्य (ālokya) - seeing; बुद्धिमान् (buddhimān) - the wise; भारद्वाजः (bhāradvājaḥ) - Bhāradvāja; प्रियं (priyam) - beloved; पुत्रम् (putram) - son; अश्वत्थामानम् (aśvatthāmānam) - Aśvatthāman; अब्रवीत् (abravīt) - said;]
Then, seeing the arena like a turbulent ocean, the wise Bhāradvāja said to his beloved son Aśvatthāman.
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि । मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ॥१-१२५-४॥
vārayaitau mahāvīryau kṛtayogyāv ubhāv api। mā bhūd raṅga-prakopo’yaṁ bhīma-duryodhana-udbhavaḥ ॥4॥
[वारय (vāraya) - stop; एतौ (etau) - these two; महा-वीर्यौ (mahā-vīryau) - greatly powerful; कृत-योग्यौ (kṛta-yogyau) - well-trained; उभौ अपि (ubhāv api) - both also; मा भूः (mā bhūḥ) - let there not be; रङ्ग-प्रकोपः (raṅga-prakopaḥ) - turmoil in the arena; अयं (ayaṁ) - this; भीम-दुर्योधन-उद्भवः (bhīma-duryodhana-udbhavaḥ) - arising from Bhīma and Duryodhana;]
Restrain these two powerful and well-trained warriors; let there be no turmoil in the arena arising from Bhīma and Duryodhana.
ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ । युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ॥१-१२५-५॥
tatas tāv udyata-gadau guru-putreṇa vāritau। yugānta-anila-saṅkṣubdhau mahā-vegāv ivārṇavau ॥5॥
[ततः (tataḥ) - then; तौ (tau) - those two; उद्यत-गदौ (udyata-gadau) - with raised maces; गुरु-पुत्रेण (guru-putreṇa) - by the teacher's son; वारितौ (vāritau) - restrained; युग-अन्त-अनिल-सङ्क्षुब्धौ (yuga-anta-anila-saṅkṣubdhau) - disturbed by doomsday winds; महा-वेगौ (mahā-vegau) - of great force; इव (iva) - like; अर्णवौ (arṇavau) - oceans;]
Then the two, with raised maces, were restrained by the teacher’s son, like two mighty oceans stirred by the winds of destruction.
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् । निवार्य वादित्रगणं महामेघनिभस्वनम् ॥१-१२५-६॥
tato raṅgāṅgaṇa-gato droṇo vacanam abravīt। nivārya vāditra-gaṇaṁ mahā-megha-nibha-svanam ॥6॥
[ततः (tataḥ) - then; रङ्ग-अङ्गण-गतः (raṅga-aṅgaṇa-gataḥ) - entering the arena; द्रोणः (droṇaḥ) - Droṇa; वचनम् (vacanam) - speech; अब्रवीत् (abravīt) - said; निवार्य (nivārya) - having silenced; वादित्र-गणम् (vāditra-gaṇam) - the group of instruments; महा-मेघ-निभ-स्वनम् (mahā-megha-nibha-svanam) - sounding like great clouds;]
Then Droṇa entered the arena and spoke, having silenced the musical instruments that roared like great clouds.
यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः । ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ॥१-१२५-७॥
yo me putrāt priyataraḥ sarvās-traviduṣāṁ varaḥ। aindriḥ indrānuja-samaḥ sa pārtho dṛśyatām iti ॥7॥
[यः (yaḥ) - who; मे (me) - to me; पुत्रात् (putrāt) - than my son; प्रियतरः (priyataraḥ) - dearer; सर्व-अस्त्र-विदुषाम् (sarva-astra-viduṣām) - among all weapon-knowers; वरः (varaḥ) - best; ऐन्द्रिः (aindriḥ) - wielding the Indra weapon; इन्द्र-अनुज-समः (indra-anuja-samaḥ) - equal to Indra's younger brother; सः (saḥ) - that; पार्थः (pārthaḥ) - Arjuna; दृश्यताम् (dṛśyatām) - let him be seen; इति (iti) - thus;]
He who is dearer to me than my own son, best among all masters of weapons, wielder of the Indra weapon, equal to Indra’s brother—let that Pārtha be seen.
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा । बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ॥१-१२५-८॥
ācārya-vacanena atha kṛta-svastyayano yuvā। baddha-godhāṅguli-trāṇaḥ pūrṇa-tūṇaḥ sa-kārmukaḥ ॥8॥
[आचार्य-वचनेन (ācārya-vacanena) - at the teacher's word; अथ (atha) - then; कृत-स्वस्त्ययनः (kṛta-svastyayanaḥ) - having performed auspicious rites; युवा (yuvā) - the youth; बद्ध-गोधा-अङ्गुलि-त्राणः (baddha-godhā-aṅguli-trāṇaḥ) - wearing leather finger protectors; पूर्ण-तूणः (pūrṇa-tūṇaḥ) - with a full quiver; स-कार्मुकः (sa-kārmukaḥ) - with bow;]
At the teacher’s command, the youth, having performed auspicious rites, entered, wearing finger guards and carrying a full quiver and bow.
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः । सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ॥१-१२५-९॥
kāñcanaṁ kavacaṁ bibhrat pratyadṛśyata phalgunaḥ। sārkaḥ sendrāyudha-taḍit-sasandhya iva toyadaḥ ॥9॥
[काञ्चनम् (kāñcanam) - golden; कवचम् (kavacam) - armor; बिभ्रत् (bibhrat) - wearing; प्रत्यदृश्यत (pratyadṛśyata) - was seen; फल्गुनः (phalgunaḥ) - Pārtha (Arjuna); सार्कः (sārkaḥ) - with the sun; सेन्द्रायुध-तडित्-ससन्ध्यः (sendrāyudha-taḍit-sasandhyaḥ) - with Indra’s bow and lightning, like the twilight; इव (iva) - like; तोयदः (toyadaḥ) - cloud;]
Wearing golden armor, Pārtha appeared like a rain-cloud lit by sun and lightning, bow in hand like Indra’s, glowing like twilight.
ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् । प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ॥१-१२५-१०॥
tataḥ sarvasya raṅgasya samutpiñjo’bhavan mahān। prāvādyanta ca vādyāni saśaṅkhāni samantataḥ ॥10॥
[ततः (tataḥ) - then; सर्वस्य (sarvasya) - of the whole; रङ्गस्य (raṅgasya) - arena; समुत्पिञ्जः (samutpiñjaḥ) - great stirring; अभवत् (abhavat) - arose; महान् (mahān) - great; प्रावाद्यन्त (prāvādyanta) - were played; च (ca) - and; वाद्यानि (vādyāni) - instruments; स-शङ्खानि (sa-śaṅkhāni) - along with conches; समन्ततः (samantataḥ) - all around;]
Then a great stir arose in the entire arena, and instruments along with conches were sounded all around.
एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः । एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ॥१-१२५-११॥
eṣa kuntīsutaḥ śrīmān eṣa pāṇḍava-madhyamaḥ। eṣa putro maheṃdrasya kurūṇām eṣa rakṣitāḥ ॥11॥
[एषः (eṣaḥ) - this; कुन्ती-सुतः (kuntī-sutaḥ) - son of Kuntī; श्रीमान् (śrīmān) - glorious; एषः (eṣaḥ) - this; पाण्डव-मध्यमः (pāṇḍava-madhyamaḥ) - middle Pāṇḍava; एषः (eṣaḥ) - this; पुत्रः (putraḥ) - son; महेन्द्रस्य (maheṃdrasya) - of Indra; कुरूणाम् (kurūṇām) - of the Kurus; एषः (eṣaḥ) - this; रक्षिता (rakṣitā) - protector;]
This is the glorious son of Kuntī, the middle Pāṇḍava. This is the son of Indra, the protector of the Kurus.
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः । एष शीलवतां चापि शीलज्ञाननिधिः परः ॥१-१२५-१२॥
eṣo’stra-viduṣāṁ śreṣṭha eṣa dharma-bhṛtāṁ varaḥ। eṣa śīla-vatāṁ cāpi śīla-jñāna-nidhiḥ paraḥ ॥12॥
[एषः (eṣaḥ) - this; अस्त्र-विदुषाम् (astra-viduṣām) - among the masters of weapons; श्रेष्ठः (śreṣṭhaḥ) - best; एषः (eṣaḥ) - this; धर्म-भृताम् (dharma-bhṛtām) - of the upholders of dharma; वरः (varaḥ) - foremost; एषः (eṣaḥ) - this; शीलवताम् (śīlavatām) - of the virtuous; च (ca) - and; अपि (api) - also; शील-ज्ञान-निधिः (śīla-jñāna-nidhiḥ) - treasure of character and knowledge; परः (paraḥ) - supreme;]
This one is the best among those skilled in weapons, the foremost of the righteous, and the supreme treasure of virtue and wisdom.
इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः । कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ॥१-१२५-१३॥
ity evam atulā vācaḥ śṛṇvantyāḥ prekṣake ritāḥ। kuntyāḥ prasnava-saṁmiśrair asraiḥ klinnaṁ uro ’bhavat ॥13॥
[इति एवम् (iti evam) - thus; अतुलाः (atulāḥ) - incomparable; वाचः (vācaḥ) - words; शृण्वन्त्याः (śṛṇvantyāḥ) - of her who was hearing; प्रेक्षकैः (prekṣakaiḥ) - by spectators; ईरिताः (īritāḥ) - uttered; कुन्त्याः (kuntyāḥ) - of Kuntī; प्रस्नव-संमिश्रैः (prasnava-saṁmiśrair) - mixed with breast-milk; अश्रैः (aśraiḥ) - with tears; क्लिन्नम् (klinnam) - wet; उरः (uraḥ) - breast; अभवत् (abhavat) - became;]
Thus, hearing those incomparable words spoken by the spectators, Kuntī’s chest was wet with tears mixed with milk.
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् । धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ॥१-१२५-१४॥
tena śabdena mahatā pūrṇa-śrutiḥ atha abravīt। dhṛtarāṣṭro nara-śreṣṭhaḥ viduraṁ hṛṣṭa-mānasaḥ ॥14॥
[तेन (tena) - by that; शब्देन (śabdena) - sound; महता (mahatā) - great; पूर्ण-श्रुतिः (pūrṇa-śrutiḥ) - one whose hearing is complete; अथ (atha) - then; अब्रवीत् (abravīt) - said; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; नर-श्रेष्ठः (nara-śreṣṭhaḥ) - best of men; विदुरम् (viduram) - to Vidura; हृष्ट-मानसः (hṛṣṭa-mānasaḥ) - gladdened in heart;]
Then Dhṛtarāṣṭra, the best of men, with gladdened heart, said to Vidura, hearing that great sound clearly.
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः । सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ॥१-१२५-१५॥
kṣattaḥ kṣubdhārṇava-nibhaḥ kim eṣa su-mahā-svanaḥ। sahasaiva utthito raṅge bhindan iva nabhas-talam ॥15॥
[क्षत्तः (kṣattaḥ) - O minister; क्षुब्ध-अर्णव-निभः (kṣubdha-arṇava-nibhaḥ) - like a turbulent ocean; किम् (kim) - what; एषः (eṣaḥ) - this; सुमहा-स्वनः (su-mahā-svanaḥ) - very great sound; सहसा एव (sahasā eva) - suddenly; उत्पथितः (utthitaḥ) - arose; रङ्गे (raṅge) - in the arena; भिन्दन् इव (bhindan iva) - as if splitting; नभस्-तलम् (nabhas-talam) - the sky;]
O minister, what is this tremendous sound like a stormy ocean that suddenly arose in the arena, as if splitting the sky?
विदुर उवाच॥
vidura uvāca॥
[विदुरः (viduraḥ) - Vidura; उवाच (uvāca) - said;]
Vidura said:
एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः । अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ॥१-१२५-१६॥
eṣa pārtho mahārāja phalgunaḥ pāṇḍu-nandanaḥ। avatīrṇaḥ sa-kavacaḥ tatra eṣa su-mahā-svanaḥ ॥16॥
[एषः (eṣaḥ) - this; पार्थः (pārthaḥ) - son of Pṛthā; महाराज (mahārāja) - O great king; फल्गुनः (phalgunaḥ) - Phālguna (Arjuna); पाण्डु-नन्दनः (pāṇḍu-nandanaḥ) - son of Pāṇḍu; अवतीर्णः (avatīrṇaḥ) - has descended; स-कवचः (sa-kavacaḥ) - wearing armor; तत्र (tatra) - there; एषः (eṣaḥ) - this; सुमहा-स्वनः (su-mahā-svanaḥ) - great sound;]
This is Arjuna, O great king, the son of Pṛthā and Pāṇḍu, who has entered with armor; this great sound is his arrival.
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; उवाच (uvāca) - said;]
Dhṛtarāṣṭra said:
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते । पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ॥१-१२५-१७॥
dhan yo’smy anugṛhīto’smi rakṣito’smi mahā-mate। pṛthā-a-raṇi-samudbhūtaiḥ tribhiḥ pāṇḍava-vahnibhiḥ ॥17॥
[धन्यः अस्मि (dhanyaḥ asmi) - I am blessed; अनुगृहीतः अस्मि (anugṛhītaḥ asmi) - I am favored; रक्षितः अस्मि (rakṣitaḥ asmi) - I am protected; महा-मतः (mahā-mate) - O wise one; पृथा-अरणि-समुद्भूतैः (pṛthā-araṇi-samudbhūtaiḥ) - born of the churning of Pṛthā; त्रिभिः (tribhiḥ) - by the three; पाण्डव-वह्निभिः (pāṇḍava-vahnibhiḥ) - fiery Pāṇḍavas;]
I am blessed, favored, and protected, O wise one, by the three Pāṇḍava fires born of the churning of Pṛthā.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते । दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ॥१-१२५-१८॥
tasmin samudite raṅge kathaṁcit paryavasthite। darśayām āsa bībhatsuḥ ācāryāt astra-lāghavam ॥18॥
[तस्मिन् (tasmin) - in that; समुदिते (samudite) - stirred up; रङ्गे (raṅge) - arena; कथञ्चित् (kathaṁcit) - somehow; पर्यवस्थिते (paryavasthite) - settled; दर्शयामास (darśayām āsa) - demonstrated; बीभत्सुः (bībhatsuḥ) - Arjuna; आचार्यात् (ācāryāt) - from the teacher; अस्त्र-लाघवम् (astra-lāghavam) - skill in weapons;]
When the arena had somewhat settled from the commotion, Arjuna displayed the dexterity in weapons learned from his teacher.
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः । वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ॥१-१२५-१९॥
āgneyenāsṛjad vahniṁ vāruṇenāsṛjat payaḥ। vāyavyenāsṛjad vāyuṁ pārjanyenāsṛjad ghanān ॥19॥
[आग्नेयेन (āgneyena) - with the fire weapon; असृजत् (asṛjat) - he produced; वह्निम् (vahnim) - fire; वारुणेन (vāruṇena) - with the Varuṇa weapon; असृजत् (asṛjat) - he produced; पयः (payaḥ) - water; वायव्येन (vāyavyena) - with the wind weapon; असृजत् (asṛjat) - he produced; वायुम् (vāyum) - wind; पार्जन्येन (pārjanyena) - with the Parjanya weapon; असृजत् (asṛjat) - he produced; घनान् (ghanān) - clouds;]
With the fire weapon he created fire, with the Varuṇa weapon water, with the wind weapon air, and with the Parjanya weapon clouds.
भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् । अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ॥१-१२५-२०॥
bhaumena prāviśad bhūmiṁ pārvatena asṛjad girīn। antardhānena ca astreṇa punar antarhi to ’bhavat ॥20॥
[भौमेन (bhaumena) - with the earth weapon; प्राविशत् (prāviśat) - he entered; भूमिम् (bhūmim) - the earth; पार्वतेन (pārvatena) - with the mountain weapon; असृजत् (asṛjat) - he produced; गिरिन् (girin) - mountains; अन्तर्धानेन (antardhānena) - with the disappearing weapon; च (ca) - and; अस्त्रेण (astreṇa) - with the weapon; पुनः (punaḥ) - again; अन्तर्हितः (antarhitaḥ) - hidden; अभवत् (abhavat) - became;]
With the earth weapon he entered the ground; with the mountain weapon, he created mountains; and with the disappearance weapon, he vanished again.
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः । क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ॥१-१२५-२१॥
kṣaṇāt prāṁśuḥ kṣaṇād hrasvaḥ kṣaṇāc ca ratha-dhūr-gataḥ। kṣaṇena ratha-madhyasthaḥ kṣaṇena avāpatan mahīm ॥21॥
[क्षणात् (kṣaṇāt) - in a moment; प्रांशुः (prāṁśuḥ) - tall; क्षणात् (kṣaṇāt) - in a moment; ह्रस्वः (hrasvaḥ) - short; क्षणात् च (kṣaṇāc ca) - and in a moment; रथ-धूर्-गतः (ratha-dhūr-gataḥ) - gone to the yoke of the chariot; क्षणेन (kṣaṇena) - in a moment; रथ-मध्य-स्थः (ratha-madhya-sthaḥ) - stationed at the center of the chariot; क्षणेन (kṣaṇena) - in a moment; अवापत् (avāpat) - fell; महीम् (mahīm) - to the ground;]
In a moment he became tall, then short, then mounted the yoke of the chariot, then stood at its center, and in a moment fell to the ground.
सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः । सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ॥१-१२५-२२॥
sukumāraṁ ca sūkṣmaṁ ca guruṁ cāpi guru-priyaḥ। sauṣṭhavenābhi-saṁyuktaḥ so ’vidhyad vividhaiḥ śaraiḥ ॥22॥
[सुकुमारम् (sukumāram) - delicate; च (ca) - and; सूक्ष्मम् (sūkṣmam) - subtle; च (ca) - and; गुरुम् (gurum) - heavy; च अपि (ca api) - and also; गुरु-प्रियः (guru-priyaḥ) - dear to the teacher; सौष्ठवेन (sauṣṭhavena) - with elegance; अभिसंयुक्तः (abhi-saṁyuktaḥ) - endowed; सः (saḥ) - he; अविध्यत् (avidhyat) - pierced; विविधैः (vividhaiḥ) - with various; शरैः (śaraiḥ) - arrows;]
He who was delicate, subtle, and heavy, and dear to his teacher, endowed with elegance, pierced with various arrows.
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् । पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ॥१-१२५-२३॥
bhramataś ca varāhasya lohasya pramukhe samam। pañca bāṇān asaṁsaktān sa mumocaika-bāṇavat ॥23॥
[भ्रमतः च (bhramataś ca) - while spinning; वराहस्य (varāhasya) - of a boar; लोहस्य (lohasya) - of metal; प्रमुखे (pramukhe) - in front; समम् (samam) - evenly; पञ्च (pañca) - five; बाणान् (bāṇān) - arrows; असंसक्तान् (asaṁsaktān) - not entangled; सः (saḥ) - he; मुमोच (mumoca) - released; एक-बाणवत् (eka-bāṇavat) - like a single arrow;]
He released five arrows, not entangled, simultaneously in front of a spinning metal boar, as if it were a single arrow.
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते । निचखान महावीर्यः सायकानेकविंशतिम् ॥१-१२५-२४॥
gavye viṣāṇa-kośe ca cale rajjv avalambite। nicakhāna mahā-vīryaḥ sāyakān eka-viṁśatim ॥24॥
[गव्ये (gavye) - in the horn-case of a cow; विषाण-कोशे (viṣāṇa-kośe) - horn container; च (ca) - and; चले (cale) - swinging; रज्ज्व्-अवलम्बिते (rajjv-avalambite) - suspended by a rope; निचखान (nicakhāna) - he pierced; महा-वीर्यः (mahā-vīryaḥ) - of great prowess; सायकान् (sāyakān) - arrows; एक-विंशतिम् (eka-viṁśatim) - twenty-one;]
In a swinging horn-container suspended by a rope, the mighty hero pierced twenty-one arrows.
इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् । गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ॥१-१२५-२५॥
ity evam ādi su-mahat khaḍge dhanuṣi ca abhavat। gadāyāṁ śastra-kuśalaḥ darśanāni vyadarśayat ॥25॥
[इति एवम् (iti evam) - thus; आदि (ādi) - and so on; सुमहत् (su-mahat) - very great; खड्गे (khaḍge) - in sword; धनुषि (dhanuṣi) - in bow; च (ca) - and; अभवत् (abhavat) - he became; गदायाम् (gadāyām) - in mace; शस्त्र-कुशलः (śastra-kuśalaḥ) - skilled in weapons; दर्शनानि (darśanāni) - demonstrations; व्यदर्शयत् (vyadarśayat) - he showed;]
Thus in sword, bow, and mace, the weapon-skilled one performed great displays.
ततः समाप्त-भूयिष्ठे तस्मिन् कर्मणि भारत । मन्दीभूते समाजे च वादित्रस्य च निस्वने ॥१-१२५-२६॥
tataḥ samāpta-bhūyiṣṭhe tasmin karmaṇi bhārata। mandībhūte samāje ca vāditrasya ca nisvane ॥26॥
[ततः (tataḥ) - then; समाप्त-भूयिष्ठे (samāpta-bhūyiṣṭhe) - mostly completed; तस्मिन् (tasmin) - that; कर्मणि (karmaṇi) - event; भारत (bhārata) - O Bhārata; मन्दीभूते (mandībhūte) - having become calm; समाजे (samāje) - the gathering; च (ca) - and; वादित्रस्य (vāditrasya) - of the instruments; च (ca) - and; निस्वने (nisvane) - in the sound;]
Then, as that event mostly ended, and the gathering and sound of instruments had become subdued, O Bhārata.
द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥१-१२५-२७॥
dvāra-deśāt samudbhūto māhātmya-bala-sūcakaḥ। vajra-niṣpeṣa-sadṛśaḥ śuśruve bhuja-nisvanaḥ ॥27॥
[द्वार-देशात् (dvāra-deśāt) - from the gate area; समुद्भूतः (samudbhūtaḥ) - arisen; माहात्म्य-बल-सूचकः (māhātmya-bala-sūcakaḥ) - indicating greatness and strength; वज्र-निष्पेष-सदृशः (vajra-niṣpeṣa-sadṛśaḥ) - like the crushing of thunderbolt; शुश्रुवे (śuśruve) - was heard; भुज-निस्वनः (bhuja-nisvanaḥ) - arm sound;]
From the gate arose a sound like the clash of thunder, indicating might and greatness—the noise of someone's arms was heard.
दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते । किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ॥१-१२५-२८॥
dīryante kiṁ nu girayaḥ kiṁ svid bhūmir vidīryate। kiṁ svid āpūryate vyoma jala-bhāra-ghanair ghanaiḥ ॥28॥
[दीर्यन्ते (dīryante) - are being torn; किम् नु (kim nu) - is it that; गिरयः (girayaḥ) - mountains; किम् स्वित् (kim svid) - or is it; भूमिः (bhūmiḥ) - the earth; विदीर्यते (vidīryate) - is splitting; किम् स्वित् (kim svid) - or is it; व्योम (vyoma) - the sky; आपूर्यते (āpūryate) - being filled; जल-भार-घनैः (jala-bhāra-ghanaḥ) - with water-laden clouds; घनैः (ghanaiḥ) - clouds;]
Are the mountains being torn? Is the earth splitting? Or is the sky being filled with water-laden clouds?
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप । द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ॥१-१२५-२९॥
raṅgasyaivaṁ matir abhūt kṣaṇena vasudhādhipa। dvāraṁ ca abhimukhāḥ sarve babhūvuḥ prekṣakās tadā ॥29॥
[रङ्गस्य (raṅgasya) - of the arena; एवम् (evam) - thus; मतिः (matiḥ) - thought; अभूत् (abhūt) - arose; क्षणेन (kṣaṇena) - in a moment; वसुधा-अधिप (vasudhādhipa) - O lord of earth; द्वारम् (dvāram) - the gate; च (ca) - and; अभिमुखाः (abhimukhāḥ) - facing toward; सर्वे (sarve) - all; बभूवुः (babhūvuḥ) - became; प्रेक्षकाः (prekṣakāḥ) - spectators; तदा (tadā) - then;]
O king, such thoughts arose about the arena, and all spectators at once turned toward the gate.
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ । पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ॥१-१२५-३०॥
pañcabhir bhrātṛbhiḥ pārthaiḥ droṇaḥ parivṛto babhau। pañca-tāreṇa saṁyuktaḥ sāvitreṇa iva candramāḥ ॥30॥
[पञ्चभिः (pañcabhiḥ) - by five; भ्रातृभिः (bhrātṛbhiḥ) - brothers; पार्थैः (pārthaiḥ) - the sons of Pṛthā; द्रोणः (droṇaḥ) - Droṇa; परिवृतः (parivṛtaḥ) - surrounded; बभौ (babhau) - shone; पञ्च-तारेण (pañca-tāreṇa) - with five stars; संयुक्तः (saṁyuktaḥ) - joined; सावित्रेण (sāvitreṇa) - with Sāvitrī; इव (iva) - like; चन्द्रमाः (candramāḥ) - the moon;]
Surrounded by the five sons of Pṛthā, Droṇa shone like the moon encircled by five stars and Sāvitrī.
अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् । दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ॥१-१२५-३१॥
aśvatthāmnā ca sahitaṁ bhrātṛṇāṁ śatam ūrjitam। duryodhanam amitra-ghnam utthitaṁ paryavārayat ॥31॥
[अश्वत्थाम्ना (aśvatthāmnā) - by Aśvatthāman; च (ca) - and; सहितम् (sahitam) - together with; भ्रातृणाम् (bhrātṛṇām) - of brothers; शतम् (śatam) - hundred; ऊर्जितम् (ūrjitam) - powerful; दुर्योधनम् (duryodhanam) - Duryodhana; अमित्र-घ्नम् (amitra-ghnam) - enemy-destroyer; उत्थितम् (utthitam) - risen; पर्यवारयत् (paryavārayat) - surrounded;]
Joined by Aśvatthāman and a hundred powerful brothers, Duryodhana the destroyer of enemies rose and was surrounded.
स तैस्तदा भ्रातृभिरुद्यतायुधै; र्वृतो गदापाणिरवस्थितैः स्थितः । बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ॥१-१२५-३२॥
sa tais tadā bhrātṛbhiḥ udyata-āyudhaiḥ vṛto gadā-pāṇiḥ avasthitaiḥ sthitaḥ। babhau yathā dānava-saṅkṣaye purā puraṁdaraḥ deva-gaṇaiḥ samāvṛtaḥ ॥32॥
[सः (saḥ) - he; तैः (taiḥ) - by those; तदा (tadā) - then; भ्रातृभिः (bhrātṛbhiḥ) - brothers; उद्यत-आयुधैः (udyata-āyudhaiḥ) - with raised weapons; वृतः (vṛtaḥ) - surrounded; गदा-पाणिः (gadā-pāṇiḥ) - mace-wielding; अवस्थितैः (avasthitaiḥ) - standing; स्थितः (sthitaḥ) - stood; बभौ (babhau) - shone; यथा (yathā) - as; दानव-सङ्क्षये (dānava-saṅkṣaye) - at the destruction of Dānavas; पुरा (purā) - formerly; पुरंदरः (puraṁdaraḥ) - Indra; देव-गणैः (deva-gaṇaiḥ) - by the hosts of gods; समावृतः (samāvṛtaḥ) - surrounded;]
He stood surrounded by his armed brothers, mace in hand, shining like Indra surrounded by gods at the destruction of the Dānavas.