01.135
Core:Skilled digger sent by Vidura builds tunnel secretly.
वैशम्पायन उवाच॥
Vaiśampāyana said:
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् । विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥१-१३५-१॥
A certain skilled miner, a friend of Vidura, once said this to the Pāṇḍavas in private, O king.
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् । पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥१-१३५-२॥
I am a skilled miner, sent by Vidura. Tell me, what shall I do for you that would be for your welfare?
प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् । प्रतिपादय विश्वासादिति किं करवाणि वः ॥१-१३५-३॥
Vidura has secretly instructed me to ensure the welfare of the Pāṇḍavas here out of trust—so what shall I do for you?
कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः । भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥१-१३५-४॥
On the night of the fourteenth day in the dark fortnight, Purocana will set fire to the door of this house of yours.
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः । इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥१-१३५-५॥
I have heard that it is resolved by the son of Dhṛtarāṣṭra that the Pāṇḍavas, bulls among men, are to be burned along with their mother, O son of Pṛthā.
किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव । त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥१-१३५-६॥
Vidura also once spoke in a foreign tongue, O Pāṇḍava, and you replied accordingly—this has become a reason for my trust.
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥१-१३५-७॥
Yudhiṣṭhira, son of Kuntī and true in resolve, said to him: “O gentle one, I indeed recognize you as a friend of Vidura.”
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् । न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ॥१-१३५-८॥
One who is pure, trusted, dear, and always firmly devoted—such a person needs no sign of recognition from the wise.
यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि । भवतः स्म यथा तस्य पालयास्मान्यथा कविः ॥१-१३५-९॥
As he was ours, so are you; we are one with you. Be to us what he was, and protect us as the wise would do.
इदं शरणमाग्नेयं मदर्थमिति मे मतिः । पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥१-१३५-१०॥
This shelter, I believe, is flammable and built for my destruction by Purocana under the command of Dhṛtarāṣṭra’s son.
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः । अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥१-१३५-११॥
That wicked, wealthy, and evil-minded man with allies, constantly torments us, O evil-souled one.
स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् । अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥१-१३५-१२॥
May you deliver us with effort from this fire; for if we are burned here, Duryodhana will have his desire fulfilled.
समृद्धमायुधागारमिदं तस्य दुरात्मनः । वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ॥१-१३५-१३॥
This great and well-stocked armory of that wicked one has been built defenselessly on the outskirts to ensnare us.
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् । प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥१-१३५-१४॥
This indeed is the evil act he intended; Vidura already knew this, and thus warned us.
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा । पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ॥१-१३५-१५॥
This danger foreseen long ago by the wise Vidura has now arrived; rescue us from Purocana’s notice.
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः । परिखामुत्किरन्नाम चकार सुमहद्बिलम् ॥१-१३५-१६॥
Having promised thus, the miner undertook the task and dug a large tunnel, like a moat.
चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् । कपाटयुक्तमज्ञातं समं भूम्या च भारत ॥१-१३५-१७॥
In the center of that house, he made a concealed, not-too-large door-level opening with a door, hidden and level with the ground, O Bhārata.
पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् । स तत्र च गृहद्वारि वसत्यशुभधीः सदा ॥१-१३५-१८॥
Out of fear of Purocana, he made a concealed entrance. And that evil-minded Purocana always dwelt at the house entrance.
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप । दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ॥१-१३५-१९॥
There, all the armed Pāṇḍavas stayed through the nights, O king, and roamed the forests for hunting by day.
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् । अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ॥१-१३५-२०॥
Though distrusting, they acted as if trusting, deceiving Purocana; though deeply troubled, they appeared content, O king.
न चैनानन्वबुध्यन्त नरा नगरवासिनः । अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥१-१३५-२१॥
No one among the city dwellers knew their plans—except the minister Vidura and that excellent miner.