Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.135
Core:Skilled digger sent by Vidura builds tunnel secretly.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;॥]
Vaiśampāyana said:
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् । विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ॥१-१३५-१॥
vidurasya suhṛt kaścit khanakaḥ kuśalaḥ kvacit। vivikte pāṇḍavān rājan idaṁ vacanam abravīt ॥1॥
[विदुरस्य (vidurasya) - of Vidura; सुहृत् (suhṛt) - a friend; कश्चित् (kaścit) - someone; खनकः (khanakaḥ) - a miner; कुशलः (kuśalaḥ) - skilled; क्वचित् (kvacit) - at some point;। विविक्ते (vivikte) - in private; पाण्डवान् (pāṇḍavān) - to the Pāṇḍavas; राजन् (rājan) - O king; इदम् (idam) - this; वचनम् (vacanam) - statement; अब्रवीत् (abravīt) - said;॥१-१३५-१॥]
A certain skilled miner, a friend of Vidura, once said this to the Pāṇḍavas in private, O king.
प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् । पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ॥१-१३५-२॥
prahito vidureṇāsmi khanakaḥ kuśalo bhṛśam। pāṇḍavānāṁ priyaṁ kāryam iti kiṁ karavāṇi vaḥ ॥2॥
[प्रहितः (prahitaḥ) - sent; विदुरेण (vidureṇa) - by Vidura; अस्मि (asmi) - I am; खनकः (khanakaḥ) - a miner; कुशलः (kuśalaḥ) - skilled; भृशम् (bhṛśam) - greatly;। पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; प्रियं (priyam) - what is dear; कार्यम् (kāryam) - to be done; इति (iti) - thus; किम् (kim) - what; करवाणि (karavāṇi) - shall I do; वः (vaḥ) - for you;॥१-१३५-२॥]
I am a skilled miner, sent by Vidura. Tell me, what shall I do for you that would be for your welfare?
प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् । प्रतिपादय विश्वासादिति किं करवाणि वः ॥१-१३५-३॥
pracchannaṁ vidureṇoktaḥ śreyas tvam iha pāṇḍavān। pratipādaya viśvāsād iti kiṁ karavāṇi vaḥ ॥3॥
[प्रच्छन्नम् (pracchannam) - secretly; विदुरेण (vidureṇa) - by Vidura; उक्तः (uktaḥ) - instructed; श्रेयः (śreyaḥ) - welfare; त्वम् (tvam) - you; इह (iha) - here; पाण्डवान् (pāṇḍavān) - to the Pāṇḍavas;। प्रतिपादय (pratipādaya) - bring about; विश्वासात् (viśvāsāt) - out of trust; इति (iti) - thus; किम् (kim) - what; करवाणि (karavāṇi) - shall I do; वः (vaḥ) - for you;॥१-१३५-३॥]
Vidura has secretly instructed me to ensure the welfare of the Pāṇḍavas here out of trust—so what shall I do for you?
कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः । भवनस्य तव द्वारि प्रदास्यति हुताशनम् ॥१-१३५-४॥
kṛṣṇapakṣe caturdaśyāṁ rātrāv asya purocanaḥ। bhavanasya tava dvāri pradāsyati hutāśanam ॥4॥
[कृष्णपक्षे (kṛṣṇapakṣe) - in the dark fortnight; चतुर्दश्याम् (caturdaśyām) - on the fourteenth night; रात्रौ (rātrau) - at night; अस्य (asya) - of this; पुरोचनः (purocanaḥ) - Purocana;। भवनस्य (bhavanasya) - of the house; तव (tava) - your; द्वारि (dvāri) - at the door; प्रदास्यति (pradāsyati) - will set; हुताशनम् (hutāśanam) - fire;॥१-१३५-४॥]
On the night of the fourteenth day in the dark fortnight, Purocana will set fire to the door of this house of yours.
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः । इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ॥१-१३५-५॥
mātrā saha pradagdhavyāḥ pāṇḍavāḥ puruṣarṣabhāḥ। iti vyavasitaṁ pārtha dhārtarāṣṭrasya me śrutam ॥5॥
[मात्रा (mātrā) - with the mother; सह (saha) - along; प्रदग्धव्याः (pradagdhavyāḥ) - to be burned; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; पुरुषर्षभाः (puruṣarṣabhāḥ) - bulls among men;। इति (iti) - thus; व्यवसितम् (vyavasitam) - resolved; पार्थ (pārtha) - O son of Pṛthā; धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of the son of Dhṛtarāṣṭra; मे (me) - by me; श्रुतम् (śrutam) - heard;॥१-१३५-५॥]
I have heard that it is resolved by the son of Dhṛtarāṣṭra that the Pāṇḍavas, bulls among men, are to be burned along with their mother, O son of Pṛthā.
किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव । त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ॥१-१३५-६॥
kiñcic ca vidureṇokto mlecchavācāsi pāṇḍava। tvayā ca tat tathet yuktam etad viśvāsa-kāraṇam ॥6॥
[किञ्चित् (kiñcit) - something; च (ca) - and; विदुरेण (vidureṇa) - by Vidura; उक्तः (uktaḥ) - said; म्लेच्छवाचा (mlecchavācā) - in a foreign tongue; असि (asi) - you are; पाण्डव (pāṇḍava) - O Pāṇḍava;। त्वया (tvayā) - by you; च (ca) - and; तत् (tat) - that; तथा (tathā) - so; इति (iti) - thus; उक्तम् (uktam) - was said; एतत् (etat) - this; विश्वासकारणम् (viśvāsakāraṇam) - reason for trust;॥१-१३५-६॥]
Vidura also once spoke in a foreign tongue, O Pāṇḍava, and you replied accordingly—this has become a reason for my trust.
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः । अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ॥१-१३५-७॥
uvāca taṁ satyadhṛtiḥ kuntī-putro yudhiṣṭhiraḥ। abhijānāmi saumya tvāṁ suhṛdaṁ vidurasya vai ॥7॥
[उवाच (uvāca) - said; तम् (tam) - to him; सत्यधृतिः (satyadhṛtiḥ) - true in resolve; कुन्तीपुत्रः (kuntī-putraḥ) - son of Kuntī; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira;। अभिजानामि (abhijānāmi) - I recognize; सौम्य (saumya) - gentle one; त्वाम् (tvām) - you; सुहृदम् (suhṛdam) - as a friend; विदुरस्य (vidurasya) - of Vidura; वै (vai) - indeed;॥१-१३५-७॥]
Yudhiṣṭhira, son of Kuntī and true in resolve, said to him: “O gentle one, I indeed recognize you as a friend of Vidura.”
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् । न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ॥१-१३५-८॥
śucim āptaṁ priyaṁ caiva sadā ca dṛḍha-bhaktikam। na vidyate kaveḥ kiñcid abhijñāna-prayojanam ॥8॥
[शुचिम् (śucim) - pure; आप्तम् (āptam) - trusted; प्रियं (priyam) - dear; च (ca) - and; एव (eva) - indeed; सदा (sadā) - always; दृढभक्तिकम् (dṛḍhabhaktikam) - firm in devotion;। न (na) - not; विद्यते (vidyate) - exists; कवेः (kaveḥ) - for the wise; किञ्चित् (kiñcit) - any; अभिज्ञानप्रयोजनम् (abhijñāna-prayojanam) - need of a sign;॥१-१३५-८॥]
One who is pure, trusted, dear, and always firmly devoted—such a person needs no sign of recognition from the wise.
यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि । भवतः स्म यथा तस्य पालयास्मान्यथा कविः ॥१-१३५-९॥
yathā naḥ sa tathā nas tvaṁ nirviśeṣā vayaṁ tvayi। bhavataḥ sma yathā tasya pālayāsmān yathā kaviḥ ॥9॥
[यथा (yathā) - just as; नः (naḥ) - our; सः (saḥ) - he; तथा (tathā) - so; नः (naḥ) - our; त्वम् (tvam) - you; निर्विशेषाः (nirviśeṣāḥ) - undifferentiated; वयम् (vayam) - we; त्वयि (tvayi) - in you;। भवतः (bhavataḥ) - of you; स्म (sma) - indeed; यथा (yathā) - as; तस्य (tasya) - of him; पालय (pālaya) - protect; अस्मान् (asmān) - us; यथा (yathā) - as; कविः (kaviḥ) - the wise one;॥१-१३५-९॥]
As he was ours, so are you; we are one with you. Be to us what he was, and protect us as the wise would do.
इदं शरणमाग्नेयं मदर्थमिति मे मतिः । पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ॥१-१३५-१०॥
idaṁ śaraṇam āgneyam mad-artham iti me matiḥ। purocanena vihitaṁ dhārtarāṣṭrasya śāsanāt ॥10॥
[इदम् (idam) - this; शरणम् (śaraṇam) - shelter; आग्नेयम् (āgneyam) - flammable; मदर्थम् (mad-artham) - for my sake; इति (iti) - thus; मे (me) - my; मतिः (matiḥ) - opinion;। पुरोचनेन (purocanena) - by Purocana; विहितम् (vihitam) - constructed; धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of the son of Dhṛtarāṣṭra; शासनात् (śāsanāt) - by command;॥१-१३५-१०॥]
This shelter, I believe, is flammable and built for my destruction by Purocana under the command of Dhṛtarāṣṭra’s son.
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः । अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ॥१-१३५-११॥
sa pāpaḥ kośavāṁś caiva sa-sahāyaś ca durmatiḥ। asmān api ca duṣṭātmā nitya-kālaṁ prabādhate ॥11॥
[सः (saḥ) - he; पापः (pāpaḥ) - wicked; कोशवān् (kośavāṁś) - possessing wealth; च (ca) - and; एव (eva) - indeed; ससहायः (sa-sahāyaḥ) - with allies; च (ca) - and; दुर्मतिः (durmatiḥ) - evil-minded;। अस्मान् (asmān) - us; अपि (api) - also; च (ca) - and; दुष्टात्मा (duṣṭātmā) - evil-souled; नित्यकालम् (nitya-kālam) - constantly; प्रबाधते (prabādhate) - torments;॥१-१३५-११॥]
That wicked, wealthy, and evil-minded man with allies, constantly torments us, O evil-souled one.
स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् । अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ॥१-१३५-१२॥
sa bhavān mokṣayatv asmān yatnenāsmād hutāśanāt। asmāsv iha hi dagdheṣu sakāmaḥ syāt suyodhanaḥ ॥12॥
[सः (saḥ) - he; भवान् (bhavān) - you; मोक्षयतु (mokṣayatu) - may release; अस्मान् (asmān) - us; यत्नेन (yatnena) - with effort; अस्मात् (asmāt) - from this; हुताशनात् (hutāśanāt) - fire;। अस्मासु (asmāsu) - in us; इह (iha) - here; हि (hi) - indeed; दग्धेषु (dagdheṣu) - if burned; सकामः (sakāmaḥ) - gratified in desire; स्यात् (syāt) - would be; सुयोधनः (suyodhanaḥ) - Duryodhana;॥१-१३५-१२॥]
May you deliver us with effort from this fire; for if we are burned here, Duryodhana will have his desire fulfilled.
समृद्धमायुधागारमिदं तस्य दुरात्मनः । वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ॥१-१३५-१३॥
samṛddham āyudhāgāram idaṁ tasya durātmanaḥ। vaprānte niṣpratīkāram āśliṣyedam kṛtaṁ mahat ॥13॥
[समृद्धम् (samṛddham) - well-stocked; आयुधागारम् (āyudhāgāram) - armory; इदम् (idam) - this; तस्य (tasya) - of that; दुरात्मनः (durātmanaḥ) - wicked-souled one;। वप्रान्ते (vaprānte) - at the outskirts; निष्प्रतीकारम् (niṣpratīkāram) - defenseless; आश्लिष्य (āśliṣya) - embracing; इदम् (idam) - this; कृतम् (kṛtam) - has been made; महत् (mahat) - large;॥१-१३५-१३॥]
This great and well-stocked armory of that wicked one has been built defenselessly on the outskirts to ensnare us.
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् । प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ॥१-१३५-१४॥
idaṁ tad aśubhaṁ nūnaṁ tasya karma cikīrṣitam। prāg eva viduro veda tenāsmān anvabodhayat ॥14॥
[इदम् (idam) - this; तत् (tat) - that; अशुभम् (aśubham) - evil; नूनम् (nūnam) - certainly; तस्य (tasya) - his; कर्म (karma) - act; चिकीर्षितम् (cikīrṣitam) - intended;। प्राक् एव (prāk eva) - already; विदुरः (viduraḥ) - Vidura; वेद (veda) - knew; तेन (tena) - therefore; अस्मान् (asmān) - us; अन्वबोधयत् (anvabodhayat) - informed;॥१-१३५-१४॥]
This indeed is the evil act he intended; Vidura already knew this, and thus warned us.
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा । पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ॥१-१३५-१५॥
seyam āpad anuprāptā kṣattā yāṁ dṛṣṭavān purā। purocanasyāviditān asmāṁs tvaṁ vipramocaya ॥15॥
[सा (sā) - this; इयम् (iyam) - here; आपद् (āpad) - danger; अनुप्राप्ता (anuprāptā) - has arrived; क्षत्ता (kṣattā) - the wise one (Vidura); याम् (yām) - which; दृष्टवान् (dṛṣṭavān) - had seen; पुरा (purā) - before;। पुरोचनस्य (purocanasya) - by Purocana; अविदितान् (aviditān) - unknown; अस्मान् (asmān) - us; त्वम् (tvam) - you; विप्रमोचय (vipramocaya) - rescue;॥१-१३५-१५॥]
This danger foreseen long ago by the wise Vidura has now arrived; rescue us from Purocana’s notice.
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः । परिखामुत्किरन्नाम चकार सुमहद्बिलम् ॥१-१३५-१६॥
sa tatheti pratiśrutya khanako yatnam āsthitaḥ। parikhām utkiran nāma cakāra su-mahad bilam ॥16॥
[सः (saḥ) - he; तथा (tathā) - so; इति (iti) - thus; प्रतिश्रुत्य (pratiśrutya) - having promised; खनकः (khanakaḥ) - the miner; यत्नम् (yatnam) - effort; आस्थितः (āsthitaḥ) - undertook;। परिखाम् (parikhām) - a moat; उत्किरन् (utkiran) - digging; नाम (nāma) - named; चकार (cakāra) - made; सुमहत् (su-mahat) - very large; बिलम् (bilam) - tunnel;॥१-१३५-१६॥]
Having promised thus, the miner undertook the task and dug a large tunnel, like a moat.
चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् । कपाटयुक्तमज्ञातं समं भूम्या च भारत ॥१-१३५-१७॥
cakre ca veśmanas tasya madhye nāti-mahan mukham। kapāṭa-yuktam ajñātaṁ samaṁ bhūmyā ca bhārata ॥17॥
[चक्रे (cakre) - he made; च (ca) - and; वेश्मनः (veśmanas) - of the house; तस्य (tasya) - of that; मध्ये (madhye) - in the middle; नातिमहत् (nāti-mahat) - not too large; मुखम् (mukham) - opening;। कपाटयुक्तम् (kapāṭa-yuktam) - with a door; अज्ञातम् (ajñātam) - unknown; समम् (samam) - level; भूम्या (bhūmyā) - with the ground; च (ca) - and; भारत (bhārata) - O Bhārata;॥१-१३५-१७॥]
In the center of that house, he made a concealed, not-too-large door-level opening with a door, hidden and level with the ground, O Bhārata.
पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् । स तत्र च गृहद्वारि वसत्यशुभधीः सदा ॥१-१३५-१८॥
purocana-bhayāc caiva vyadadhāt saṁvṛtaṁ mukham। sa tatra ca gṛha-dvāri vasaty aśubha-dhīḥ sadā ॥18॥
[पुरोचनभयात् (purocana-bhayāt) - out of fear of Purocana; च (ca) - and; एव (eva) - indeed; व्यदधात् (vyadadhāt) - he placed; संवृतम् (saṁvṛtam) - concealed; मुखम् (mukham) - opening;। सः (saḥ) - he; तत्र (tatra) - there; च (ca) - and; गृहद्वारि (gṛha-dvāri) - at the house entrance; वसति (vasati) - dwells; अशुभधीः (aśubha-dhīḥ) - of evil intent; सदा (sadā) - always;॥१-१३५-१८॥]
Out of fear of Purocana, he made a concealed entrance. And that evil-minded Purocana always dwelt at the house entrance.
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप । दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ॥१-१३५-१९॥
tatra te sāyudhāḥ sarve vasanti sma kṣapāṁ nṛpa। divā caranti mṛgayāṁ pāṇḍaveyā vanād vanam ॥19॥
[तत्र (tatra) - there; ते (te) - they; सायुधाः (sāyudhāḥ) - armed; सर्वे (sarve) - all; वसन्ति स्म (vasanti sma) - used to stay; क्षपाम् (kṣapām) - at night; नृप (nṛpa) - O king;। दिवा (divā) - by day; चरन्ति (caranti) - roamed; मृगयाम् (mṛgayām) - for hunting; पाण्डवेयाः (pāṇḍaveyāḥ) - the sons of Pāṇḍu; वनात् वनम् (vanāt vanam) - from forest to forest;॥१-१३५-१९॥]
There, all the armed Pāṇḍavas stayed through the nights, O king, and roamed the forests for hunting by day.
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् । अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ॥१-१३५-२०॥
viśvastavad aviśvastā vañcayantaḥ purocanam। atuṣṭās tuṣṭavad rājan ūṣuḥ parama-duḥkhitāḥ ॥20॥
[विश्वस्तवत् (viśvastavat) - as if trusting; अविश्वस्ताः (aviśvastāḥ) - though distrustful; वञ्चयन्तः (vañcayantaḥ) - deceiving; पुरोचनम् (purocanam) - Purocana;। अतुष्टाः (atuṣṭāḥ) - discontented; तुष्टवत् (tuṣṭavat) - as if contented; राजन् (rājan) - O king; ऊषुः (ūṣuḥ) - they lived; परमदुःखिताः (paramaduḥkhitāḥ) - greatly distressed;॥१-१३५-२०॥]
Though distrusting, they acted as if trusting, deceiving Purocana; though deeply troubled, they appeared content, O king.
न चैनानन्वबुध्यन्त नरा नगरवासिनः । अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ॥१-१३५-२१॥
na cainān anvabudhyanta narā nagara-vāsinaḥ। anyatra vidura-āmātyāt tasmāt khanaka-sattamāt ॥21॥
[न (na) - not; च (ca) - and; एनान् (enān) - them; अन्वबुध्यन्त (anvabudhyanta) - understood; नराः (narāḥ) - the men; नगरवासिनः (nagara-vāsinaḥ) - dwelling in the city;। अन्यत्र (anyatra) - except; विदुरामात्यात् (vidura-āmātyāt) - the minister Vidura; तस्मात् (tasmāt) - and from that; खनकसत्तमात् (khanaka-sattamāt) - excellent miner;॥१-१३५-२१॥]
No one among the city dwellers knew their plans—except the minister Vidura and that excellent miner.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.