Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.145
Core-Pancharatra:Lamentation by Brahmin family
जनमेजय उवाच॥
Janamejaya said:
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥१॥
The mighty sons of Kuntī went to Ekacakrā. O best of twice-born, what did the Pāṇḍavas do thereafter?
वैशम्पायन उवाच॥
Vaiśampāyana said:
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥२॥
The sons of Kuntī, the mighty warriors, stayed for a short while in the house of a brāhmaṇa at Ekacakrā.
रमणीयानि पश्यन्तो वनानि विविधानि च । पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥३॥
They beheld many beautiful forests, various regions of kings, rivers, and lakes.
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते । बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥४॥
They all wandered for alms, O lord of men, and by their noble qualities became dear to the townspeople.
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि । तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥५॥
Each night they offered the alms to Kuntī, who divided it into portions, and they all ate separately.
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः । अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥६॥
Half of all the alms were eaten by Bhīma, of great strength, and the other half by the heroes along with their mother.
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् । अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥७॥
O king, thus the great-souled ones lived there, and a very long time passed, O best of the Bharatas.
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः । सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥८॥
Then one day, the Pāṇḍavas went out for alms, leaving Bhīmasena behind with Pṛthā by prior arrangement.
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥९॥
Then Kuntī heard a terrible sound of intense distress rising from the brāhmaṇa's house, O Bhārata.
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा । कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥१०॥
Seeing them all weeping and lamenting, the noble lady, out of compassion and virtue, O king, could not bear it.
मथ्यमानेव दुःखेन हृदयेन पृथा ततः । उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥११॥
Then Pṛthā, her heart churning with sorrow, compassionately spoke these words to Bhīma, O auspicious one.
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥१२॥
O son, we dwell happily in this brāhmaṇa’s house, honored, unknown to the sons of Dhṛtarāṣṭra, and without cause for anger.
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् । प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥१३॥
I always ponder, O son, what good I may do for this brāhmaṇa, in whose house we have lived so happily.
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥१४॥
O dear one, such is the man whose deed does not perish, who returns greater good than he has received.
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥१५॥
Now this sorrow has surely come upon the brāhmaṇa. If we help him, it would be a noble deed indeed.
भीम उवाच॥
Bhīma said:
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥१६॥
Let us learn what his sorrow is and from where it has arisen. Once known, I will resolve to act, even if it be most difficult.
वैशम्पायन उवाच॥
Vaiśampāyana said:
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् । आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥१७॥
As they conversed thus, the two again heard the sound of distress from that brāhmaṇa and his wife, O lord of men.
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥१८॥
Then Kuntī, like a cow whose calf is tied, quickly entered the inner quarters of that great-souled brāhmaṇa.
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । दुहित्रा चैव सहितं ददर्श विकृताननम् ॥१९॥
There she saw the brāhmaṇa, along with his wife, son, and daughter, all with faces distorted by grief.
ब्राह्मण उवाच॥
The brāhmaṇa said:
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् । दुःखमूलं पराधीनं भृशमप्रियभागि च ॥२०॥
Fie on this life in the world — unsubstantial, fruitless, rooted in sorrow, dependent on others, and full of distress.
जीविते परमं दुःखं जीविते परमो ज्वरः । जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥२१॥
In life, the highest sorrow and the greatest affliction exist; for one who lives, the arrival of dualities is certain.
एकात्मापि हि धर्मार्थौ कामं च न निषेवते । एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥२२॥
Even though one has a single self, he does not fulfill dharma, artha, or desire fully. Separation from these too is considered great sorrow.
आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन । अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥२३॥
Some declare liberation to be supreme, yet it does not exist in any way; even in the acquisition of wealth, complete misery arises.
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् । जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥२४॥
The desire for wealth brings great sorrow; attaining it brings even more; and for one who has become attached, separation from it brings the greatest sorrow.
न हि योगं प्रपश्यामि येन मुच्येयमापदः । पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥२५॥
I see no way by which I might escape this calamity or flee in peace with my wife and son.
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि । यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥२६॥
I made effort earlier, as you know, O brāhmaṇī, to go where safety lay, but you did not heed my words.
इह जाता विवृद्धास्मि पिता चेह ममेति च । उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥२७॥
I was born and raised here; you said, “my father is here” — yet, O fool, you ignored my repeated pleadings.
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव । बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥२८॥
Your aged father and long-lost mother are in heaven; your past relatives too. What joy is there in dwelling there now?
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम । बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ॥२९॥
This is the result of your desire for kin, having ignored my words. The loss of kin has occurred, and it causes me deep sorrow.
अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन । परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥३०॥
Or else this shall be my end, for I cannot abandon my kin while alive, like a cruel man.
सहधर्मचरीं दान्तां नित्यं मातृसमां मम । सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥३१॥
She who shares my dharma, is self-restrained, like a mother to me, appointed by the gods as my constant companion and highest path.
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् । वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥३२॥
Appointed by my parents as the sharer of household life, lawfully chosen and ritually married by me.
कुलीनां शीलसम्पन्नामपत्यजननीं मम । त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् । परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥३३॥
I cannot abandon you, my noble, virtuous wife, mother of my child, ever devoted and faultless, even to save my life.
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥३४॥
How then shall I myself abandon my daughter, still a child, not of age, with undeveloped features?
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह । स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥३५॥
Entrusted to me by the Creator for her husband’s sake, in whom I hope to attain ancestral worlds—how can I abandon this child whom I myself have begotten?
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः । कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥३६॥
Some men say a father’s love for a son is greater. But for me, both are equal in affection.
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् । अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥३७॥
She, the sinless girl in whom creation and joy ever dwell—how can I bear to abandon her?
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः । त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥३८॥
I shall abandon myself and die, for clearly, these ones abandoned by me would not be able to live on.
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः । आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥३९॥
To abandon even one of them is cruelty and condemned by the wise. And if I give up my life, they too will perish without me.
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः । सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥४०॥
I have fallen into great distress and cannot overcome this calamity. Alas! I shall go today with my kin to that condemnable end. Death with all of them is better than life, which I can no longer bear.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.