Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.145
Core-Pancharatra:Lamentation by Brahmin family
जनमेजय उवाच॥
janamejaya uvāca॥
[जनमेजयः (janamejayaḥ) - Janamejaya; उवाच (uvāca) - said;]
Janamejaya said:
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ॥१॥
ekacakrāṁ gatās te tu kuntī-putrā mahā-rathāḥ। ataḥ paraṁ dvija-śreṣṭha kim akurvata pāṇḍavāḥ॥1॥
[एकचक्राम् (ekacakrām) - to Ekacakrā; गताः (gatāḥ) - having gone; ते (te) - those; तु (tu) - indeed; कुन्तीपुत्राः (kuntī-putrāḥ) - sons of Kuntī; महारथाः (mahā-rathāḥ) - great warriors; अतः परम् (ataḥ param) - after that; द्विजश्रेष्ठ (dvija-śreṣṭha) - O best of twice-born; किम् (kim) - what; अकुर्वत (akurvata) - did; पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas;]
The mighty sons of Kuntī went to Ekacakrā. O best of twice-born, what did the Pāṇḍavas do thereafter?
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः । ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ॥२॥
ekacakrāṁ gatās te tu kuntī-putrā mahā-rathāḥ। ūṣur nāti-ciraṁ kālaṁ brāhmaṇasya niveśane॥2॥
[एकचक्राम् (ekacakrām) - to Ekacakrā; गताः (gatāḥ) - having gone; ते (te) - they; तु (tu) - indeed; कुन्तीपुत्राः (kuntī-putrāḥ) - sons of Kuntī; महारथाः (mahā-rathāḥ) - great warriors; ऊषुः (ūṣuḥ) - dwelt; न अति-चिरम् (na ati-ciram) - not very long; कालम् (kālam) - time; ब्राह्मणस्य (brāhmaṇasya) - of a brāhmaṇa; निवेशने (niveśane) - in the residence;]
The sons of Kuntī, the mighty warriors, stayed for a short while in the house of a brāhmaṇa at Ekacakrā.
रमणीयानि पश्यन्तो वनानि विविधानि च । पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ॥३॥
ramaṇīyāni paśyanto vanāni vividhāni ca। pārthivān api ca uddeśān saritaś ca sarāṁsi ca॥3॥
[रमणीयानि (ramaṇīyāni) - beautiful; पश्यन्तः (paśyantaḥ) - seeing; वनानि (vanāni) - forests; विविधानि (vividhāni) - various; च (ca) - and; पार्थिवान् (pārthivān) - of kings; अपि (api) - also; उद्देशान् (uddeśān) - regions; सरितः (saritaḥ) - rivers; च (ca) - and; सरांसि (sarāṁsi) - lakes; च (ca) - and;]
They beheld many beautiful forests, various regions of kings, rivers, and lakes.
चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते । बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ॥४॥
cerur bhaikṣaṁ tadā te tu sarva eva viśāṁ pate। babhūvur nāgarāṇāṁ ca svaiḥ guṇaiḥ priya-darśanāḥ॥4॥
[चेरुः (ceruḥ) - wandered; भैक्षम् (bhaikṣam) - for alms; तदा (tadā) - then; ते (te) - they; तु (tu) - indeed; सर्वे (sarve) - all; एव (eva) - truly; विशां पते (viśāṁ pate) - O lord of men; बभूवुः (babhūvuḥ) - became; नागराणाम् (nāgarāṇām) - among the townspeople; च (ca) - and; स्वैः गुणैः (svaiḥ guṇaiḥ) - by their own qualities; प्रियदर्शनाः (priya-darśanāḥ) - pleasing to see;]
They all wandered for alms, O lord of men, and by their noble qualities became dear to the townspeople.
निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि । तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ॥५॥
nivedayanti sma ca te bhaikṣaṁ kuntyāḥ sadā niśi। tayā vibhaktān bhāgān te bhuñjate sma pṛthak-pṛthak॥5॥
[निवेदयन्ति स्म (nivedayanti sma) - used to report; च (ca) - and; ते (te) - they; भैक्षम् (bhaikṣam) - the alms; कुन्त्याः (kuntyāḥ) - to Kuntī; सदा (sadā) - always; निशि (niśi) - at night; तया (tayā) - by her; विभक्तान् (vibhaktān) - divided; भागान् (bhāgān) - portions; ते (te) - they; भुञ्जते स्म (bhuñjate sma) - used to eat; पृथक् पृथक् (pṛthak-pṛthak) - separately;]
Each night they offered the alms to Kuntī, who divided it into portions, and they all ate separately.
अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः । अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ॥६॥
ardhaṁ te bhuñjate vīrāḥ saha mātrā parantapāḥ। ardhaṁ bhaikṣasya sarvasya bhīmo bhuṅkte mahā-balaḥ॥6॥
[अर्धम् (ardham) - half; ते (te) - they; भुञ्जते (bhuñjate) - eat; वीराः (vīrāḥ) - heroes; सह मात्रा (saha mātrā) - with their mother; परन्तपाः (parantapāḥ) - scorcher of foes; अर्धम् (ardham) - half; भैक्षस्य (bhaikṣasya) - of the alms; सर्वस्य (sarvasya) - total; भीमः (bhīmaḥ) - Bhīma; भुङ्क्ते (bhuṅkte) - eats; महा-बलः (mahā-balaḥ) - of great strength;]
Half of all the alms were eaten by Bhīma, of great strength, and the other half by the heroes along with their mother.
तथा तु तेषां वसतां तत्र राजन्महात्मनाम् । अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ॥७॥
tathā tu teṣāṁ vasatāṁ tatra rājan mahātmanām। aticakrāma sumahān kālo'tha bharatarṣabha॥7॥
[तथा (tathā) - thus; तु (tu) - indeed; तेषाम् (teṣām) - of them; वसताम् (vasatām) - residing; तत्र (tatra) - there; राजन् (rājan) - O king; महात्मनाम् (mahātmanām) - of great-souled ones; अतिचक्राम (aticakrāma) - passed away; सुमहान् (sumahān) - very long; कालः (kālaḥ) - time; अथ (atha) - then; भरतर्षभ (bharatarṣabha) - O best of the Bharatas;]
O king, thus the great-souled ones lived there, and a very long time passed, O best of the Bharatas.
ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः । सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ॥८॥
tataḥ kadācit bhaikṣāya gatās te bharatarṣabhāḥ। saṅgatyā bhīmasenas tu tatrāste pṛthayā saha॥8॥
[ततः (tataḥ) - then; कदाचित् (kadācit) - once; भैक्षाय (bhaikṣāya) - for alms; गताः (gatāḥ) - had gone; ते (te) - they; भरतर्षभाः (bharatarṣabhāḥ) - O best of Bharatas; सङ्गत्या (saṅgatyā) - by arrangement; भीमसेनः (bhīmasenaḥ) - Bhīmasena; तु (tu) - but; तत्र (tatra) - there; आस्ते (āste) - remained; पृथया (pṛthayā) - with Pṛthā; सह (saha) - along;]
Then one day, the Pāṇḍavas went out for alms, leaving Bhīmasena behind with Pṛthā by prior arrangement.
अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने । भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ॥९॥
athārtijaṁ mahā-śabdaṁ brāhmaṇasya niveśane। bhṛśam utpatitaṁ ghoraṁ kuntī śuśrāva bhārata॥9॥
[अथ (atha) - then; आर्तिजम् (ārtijam) - of distress; महा-शब्दम् (mahā-śabdam) - great sound; ब्राह्मणस्य (brāhmaṇasya) - of the brāhmaṇa; निवेशने (niveśane) - in the house; भृशम् (bhṛśam) - intensely; उत्पतितम् (utpatitam) - having arisen; घोरम् (ghoram) - terrible; कुन्ती (kuntī) - Kuntī; शुश्राव (śuśrāva) - heard; भारत (bhārata) - O Bhārata;]
Then Kuntī heard a terrible sound of intense distress rising from the brāhmaṇa's house, O Bhārata.
रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा । कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ॥१०॥
rorūyamāṇāṁs tān sarvān paridevayataś ca sā। kāruṇyāt sādhu-bhāvāc ca devī rājan na cakṣame॥10॥
[रोरूयमाणान् (rorūyamāṇān) - weeping; तान् (tān) - them; सर्वान् (sarvān) - all; परिदेवयतः (paridevayataḥ) - lamenting; च (ca) - and; सा (sā) - she; कारुण्यात् (kāruṇyāt) - out of compassion; साधु-भावात् (sādhu-bhāvāt) - from noble nature; च (ca) - and; देवी (devī) - the lady; राजन् (rājan) - O king; न चक्षमे (na cakṣame) - could not bear;]
Seeing them all weeping and lamenting, the noble lady, out of compassion and virtue, O king, could not bear it.
मथ्यमानेव दुःखेन हृदयेन पृथा ततः । उवाच भीमं कल्याणी कृपान्वितमिदं वचः ॥११॥
mathyamāneva duḥkhena hṛdayena pṛthā tataḥ। uvāca bhīmaṁ kalyāṇī kṛpānvitam idaṁ vacaḥ॥11॥
[मथ्यमानेव (mathyamāneva) - being churned; दुःखेन (duḥkhena) - by sorrow; हृदयेन (hṛdayena) - with heart; पृथा (pṛthā) - Pṛthā; ततः (tataḥ) - then; उवाच (uvāca) - spoke; भीमम् (bhīmam) - to Bhīma; कल्याणी (kalyāṇī) - the auspicious lady; कृपा-अन्वितम् (kṛpā-anvitam) - filled with compassion; इदम् (idam) - this; वचः (vacaḥ) - words;]
Then Pṛthā, her heart churning with sorrow, compassionately spoke these words to Bhīma, O auspicious one.
वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने । अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ॥१२॥
vasāmaḥ su-sukhaṁ putra brāhmaṇasya niveśane। ajñātā dhārtarāṣṭrāṇāṁ satkṛtā vīta-manyavaḥ॥12॥
[वसामः (vasāmaḥ) - we are dwelling; सुसुखम् (su-sukham) - very happily; पुत्र (putra) - O son; ब्राह्मणस्य (brāhmaṇasya) - of the brāhmaṇa; निवेशने (niveśane) - in the residence; अज्ञाताः (ajñātāḥ) - unknown; धार्तराष्ट्राणाम् (dhārtarāṣṭrāṇām) - to the sons of Dhṛtarāṣṭra; सत्कृताः (satkṛtāḥ) - honored; वीतमन्यवः (vīta-manyavaḥ) - free from wrath;]
O son, we dwell happily in this brāhmaṇa’s house, honored, unknown to the sons of Dhṛtarāṣṭra, and without cause for anger.
सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् । प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ॥१३॥
sā cintaye sadā putra brāhmaṇasyāsya kiṁ nv aham। priyaṁ kuryām iti gṛhe yat kuryur uṣitāḥ sukham॥13॥
[सा (sā) - she; चिन्तये (cintaye) - I ponder; सदा (sadā) - always; पुत्र (putra) - O son; ब्राह्मणस्य (brāhmaṇasya) - of this brāhmaṇa; अस्य (asya) - of this; किम् नु (kim nu) - what indeed; अहम् (aham) - I; प्रियं (priyam) - pleasing; कुर्याम् (kuryām) - may do; इति (iti) - thus; गृहे (gṛhe) - in the house; यत् (yat) - what; कुर्युः (kuryuḥ) - would do; उषिताः (uṣitāḥ) - having lived; सुखम् (sukham) - happily;]
I always ponder, O son, what good I may do for this brāhmaṇa, in whose house we have lived so happily.
एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति । यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ॥१४॥
etāvān puruṣas tāta kṛtaṁ yasmin na naśyati। yāvat ca kuryād anyo'sya kuryād abhyadhikaṁ tataḥ॥14॥
[एतावान् (etāvān) - such is; पुरुषः (puruṣaḥ) - a man; तात (tāta) - dear son; कृतम् (kṛtam) - the deed; यस्मिन् (yasmin) - in which; न नश्यति (na naśyati) - does not perish; यावत् (yāvat) - as long as; च (ca) - and; कुर्यात् (kuryāt) - may do; अन्यः (anyaḥ) - another; अस्य (asya) - for him; कुर्यात् (kuryāt) - may do; अभ्यधिकम् (abhyadhikam) - exceeding; ततः (tataḥ) - than that;]
O dear one, such is the man whose deed does not perish, who returns greater good than he has received.
तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् । तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ॥१५॥
tad idaṁ brāhmaṇasyāsya duḥkham āpatitaṁ dhruvam। tatrāsya yadi sāhāyyaṁ kuryāma sukṛtaṁ bhavet॥15॥
[तत् (tat) - therefore; इदम् (idam) - this; ब्राह्मणस्य (brāhmaṇasya) - of the brāhmaṇa; अस्य (asya) - of him; दुःखम् (duḥkham) - sorrow; आपतितम् (āpatitam) - has come; ध्रुवम् (dhruvam) - certainly; तत्र (tatra) - therein; अस्य (asya) - for him; यदि (yadi) - if; साहाय्यम् (sāhāyyam) - help; कुर्याम (kuryāma) - we may do; सुकृतम् (sukṛtam) - a noble deed; भवेत् (bhavet) - would be;]
Now this sorrow has surely come upon the brāhmaṇa. If we help him, it would be a noble deed indeed.
भीम उवाच॥
bhīma uvāca॥
[भीमः (bhīmaḥ) - Bhīma; उवाच (uvāca) - said;]
Bhīma said:
ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् । विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ॥१६॥
jñāyatām asya yad duḥkhaṁ yataś caiva samutthitam। vidite vyavasiṣyāmi yady api syāt su-duṣkaram॥16॥
[ज्ञायताम् (jñāyatām) - let it be known; अस्य (asya) - his; यत् (yat) - what; दुःखम् (duḥkham) - sorrow; यतः (yataḥ) - from which; च (ca) - and; एव (eva) - indeed; समुत्थितम् (samutthitam) - has arisen; विदिते (vidite) - being known; व्यवसिष्यामि (vyavasiṣyāmi) - I shall resolve; यद्यपि (yady api) - even if; स्यात् (syāt) - it may be; सुदुष्करम् (su-duṣkaram) - very difficult;]
Let us learn what his sorrow is and from where it has arisen. Once known, I will resolve to act, even if it be most difficult.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् । आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ॥१७॥
tathā hi kathayantau tau bhūyaḥ śuśruvatuḥ svanam। ārtijaṁ tasya viprasya sa-bhāryasya viśāṁ pate॥17॥
[तथा हि (tathā hi) - thus indeed; कथयन्तौ (kathayantau) - as they spoke; तौ (tau) - the two; भूयः (bhūyaḥ) - again; शुश्रुवतुः (śuśruvatuḥ) - heard; स्वनम् (svanam) - sound; आर्तिजम् (ārtijam) - of distress; तस्य (tasya) - of that; विप्रस्य (viprasya) - brāhmaṇa; सभार्यस्य (sa-bhāryasya) - with wife; विशां पते (viśāṁ pate) - O lord of men;]
As they conversed thus, the two again heard the sound of distress from that brāhmaṇa and his wife, O lord of men.
अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः । विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ॥१८॥
antaḥpuraṁ tataḥ tasya brāhmaṇasya mahātmanaḥ। viveśa kuntī tvaritā baddha-vatsā iva saurabhī॥18॥
[अन्तःपुरम् (antaḥpuram) - inner apartment; ततः (tataḥ) - then; तस्य (tasya) - of that; ब्राह्मणस्य (brāhmaṇasya) - of the brāhmaṇa; महात्मनः (mahātmanaḥ) - great-souled; विवेश (viveśa) - entered; कुन्ती (kuntī) - Kuntī; त्वरिता (tvaritā) - quickly; बद्धवत्सा (baddha-vatsā) - whose calf is tied; इव (iva) - like; सौरभी (saurabhī) - the cow;]
Then Kuntī, like a cow whose calf is tied, quickly entered the inner quarters of that great-souled brāhmaṇa.
ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च । दुहित्रा चैव सहितं ददर्श विकृताननम् ॥१९॥
tatas taṁ brāhmaṇaṁ tatra bhāryayā ca sutena ca। duhitrā caiva sahitaṁ dadarśa vikṛtānanam॥19॥
[ततः (tataḥ) - then; तम् (tam) - that; ब्राह्मणम् (brāhmaṇam) - brāhmaṇa; तत्र (tatra) - there; भार्यया (bhāryayā) - with wife; च (ca) - and; सुतेन (sutena) - with son; च (ca) - and; दुहित्रा (duhitrā) - with daughter; च (ca) - and; एव (eva) - indeed; सहितम् (sahitam) - together; ददर्श (dadarśa) - she saw; विकृत-आननम् (vikṛta-ānanam) - with a deformed or distressed face;]
There she saw the brāhmaṇa, along with his wife, son, and daughter, all with faces distorted by grief.
ब्राह्मण उवाच॥
brāhmaṇa uvāca॥
[ब्राह्मणः (brāhmaṇaḥ) - the brāhmaṇa; उवाच (uvāca) - said;]
The brāhmaṇa said:
धिगिदं जीवितं लोकेऽनलसारमनर्थकम् । दुःखमूलं पराधीनं भृशमप्रियभागि च ॥२०॥
dhig idaṁ jīvitaṁ loke'nala-sāram anarthakam। duḥkha-mūlaṁ parādhīnaṁ bhṛśam apriya-bhāgi ca॥20॥
[धिक् (dhik) - fie; इदम् (idam) - this; जीवितम् (jīvitam) - life; लोके (loke) - in the world; अनल-सारम् (anala-sāram) - without substance; अनर्थकम् (anarthakam) - useless; दुःख-मूलम् (duḥkha-mūlam) - rooted in sorrow; पराधीनम् (parādhīnam) - dependent on others; भृशम् (bhṛśam) - exceedingly; अप्रिय-भागि (apriya-bhāgi) - partaking of the unpleasant; च (ca) - and;]
Fie on this life in the world — unsubstantial, fruitless, rooted in sorrow, dependent on others, and full of distress.
जीविते परमं दुःखं जीविते परमो ज्वरः । जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ॥२१॥
jīvite paramaṁ duḥkhaṁ jīvite paramo jvaraḥ। jīvite vartamānasya dvandvānām āgamo dhruvaḥ॥21॥
[जीविते (jīvite) - in life; परमम् (paramam) - supreme; दुःखम् (duḥkham) - sorrow; परम् (paramaḥ) - greatest; ज्वरः (jvaraḥ) - affliction; वर्तमानस्य (vartamānasya) - of one who lives; द्वन्द्वानाम् (dvandvānām) - of dualities; आगमः (āgamaḥ) - arrival; ध्रुवः (dhruvaḥ) - certain;]
In life, the highest sorrow and the greatest affliction exist; for one who lives, the arrival of dualities is certain.
एकात्मापि हि धर्मार्थौ कामं च न निषेवते । एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ॥२२॥
ekātmāpi hi dharmārthau kāmaṁ ca na niṣevate। etaiś ca viprayogo'pi duḥkhaṁ paramakaṁ matam॥22॥
[एकात्मा अपि (ekātmā api) - though having one self; धर्म-अर्थौ (dharma-arthau) - dharma and artha; कामम् (kāmam) - and desire; च (ca) - and; न (na) - not; निषेवते (niṣevate) - attends to; एतैः च (etaiḥ ca) - and from these; विप्रयोगः (viprayogaḥ) - separation; अपि (api) - also; दुःखम् (duḥkham) - sorrow; परमकम् (paramakam) - supreme; मतम् (matam) - is considered;]
Even though one has a single self, he does not fulfill dharma, artha, or desire fully. Separation from these too is considered great sorrow.
आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन । अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ॥२३॥
āhuḥ kecit paraṁ mokṣaṁ sa ca nāsti kathañcana। artha-prāptau ca narakaḥ kṛtsna evopapadyate॥23॥
[आहुः (āhuḥ) - some say; केचित् (kecit) - certain people; परमम् (paramam) - highest; मोक्षम् (mokṣam) - liberation; सः (saḥ) - it; च (ca) - and; न अस्ति (na asti) - does not exist; कथञ्चन (kathañcana) - in any way; अर्थ-प्राप्तौ (artha-prāptau) - in acquisition of wealth; च (ca) - and; नरकः (narakaḥ) - hell; कृत्स्नः (kṛtsnaḥ) - complete; एव (eva) - indeed; उपपद्यते (upapadyate) - arises;]
Some declare liberation to be supreme, yet it does not exist in any way; even in the acquisition of wealth, complete misery arises.
अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् । जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ॥२४॥
arthepsutā paraṁ duḥkham artha-prāptau tato'dhikam। jāta-snehasya cārtheṣu viprayoge mahattaram॥24॥
[अर्थ-इप्सुता (arthepsutā) - desire for wealth; परमम् (paramam) - highest; दुःखम् (duḥkham) - sorrow; अर्थ-प्राप्तौ (artha-prāptau) - in acquiring wealth; ततः (tataḥ) - than that; अधिकम् (adhikam) - greater; जात-स्नेहस्य (jāta-snehasya) - of one who has developed attachment; च (ca) - and; अर्थेषु (artheṣu) - to possessions; विप्रयोगे (viprayoge) - in separation; महत्तरम् (mahattaram) - even greater;]
The desire for wealth brings great sorrow; attaining it brings even more; and for one who has become attached, separation from it brings the greatest sorrow.
न हि योगं प्रपश्यामि येन मुच्येयमापदः । पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ॥२५॥
na hi yogaṁ prapaśyāmi yena mucyeyam āpadaḥ। putra-dāreṇa vā sārdhaṁ prādraveyām anāmayam॥25॥
[न हि (na hi) - indeed not; योगम् (yogam) - a way; प्रपश्यामि (prapaśyāmi) - I see; येन (yena) - by which; मुच्ये (mucye) - I might be freed; अपदः (āpadaḥ) - from this calamity; पुत्र-दारेण (putra-dāreṇa) - with son and wife; वा (vā) - or; सार्धम् (sārdham) - together; प्राद्रवेयाम् (prādraveyām) - I might escape; अनामयम् (anāmayam) - without distress;]
I see no way by which I might escape this calamity or flee in peace with my wife and son.
यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि । यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ॥२६॥
yatitaṁ vai mayā pūrvaṁ yathā tvaṁ vettha brāhmaṇi। yataḥ kṣemaṁ tato gantuṁ tvayā tu mama na śrutam॥26॥
[यतितम् (yatitam) - effort was made; वै (vai) - indeed; मया (mayā) - by me; पूर्वम् (pūrvam) - before; यथा (yathā) - as; त्वम् (tvam) - you; वेत्थ (vettha) - know; ब्राह्मणि (brāhmaṇi) - O brāhmaṇī; यतः (yataḥ) - from where; क्षेमम् (kṣemam) - safety; ततः (tataḥ) - there; गन्तुम् (gantum) - to go; त्वया (tvayā) - by you; तु (tu) - but; मम (mama) - my; न श्रुतम् (na śrutam) - was not listened to;]
I made effort earlier, as you know, O brāhmaṇī, to go where safety lay, but you did not heed my words.
इह जाता विवृद्धास्मि पिता चेह ममेति च । उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ॥२७॥
iha jātā vivṛddhāsmi pitā ceha mameti ca। uktavaty asi durmedhe yācyamānā mayāsakṛt॥27॥
[इह (iha) - here; जाता (jātā) - born; विवृद्धा अस्मि (vivṛddhā asmi) - I have grown; पिता (pitā) - father; च (ca) - and; इह (iha) - here; मम (mama) - mine; इति (iti) - thus; उक्तवती (uktavatī) - you said; असि (asi) - are; दुर्मेधे (durmedhe) - O foolish-minded one; याच्यमाना (yācyamānā) - being entreated; मया (mayā) - by me; असकृत् (asakṛt) - repeatedly;]
I was born and raised here; you said, “my father is here” — yet, O fool, you ignored my repeated pleadings.
स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव । बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ॥२८॥
svargato hi pitā vṛddhas tathā mātā ciraṁ tava। bāndhavā bhūta-pūrvāś ca tatra vāse tu kā ratiḥ॥28॥
[स्वर्गतः (svargataḥ) - gone to heaven; हि (hi) - indeed; पिता (pitā) - father; वृद्धः (vṛddhaḥ) - old; तथा (tathā) - also; माता (mātā) - mother; चिरम् (ciram) - long ago; तव (tava) - your; बान्धवाः (bāndhavāḥ) - relatives; भूतपूर्वाः (bhūta-pūrvāḥ) - of the past; च (ca) - and; तत्र (tatra) - there; वासे (vāse) - in dwelling; तु (tu) - but; का (kā) - what; रतिः (ratiḥ) - joy;]
Your aged father and long-lost mother are in heaven; your past relatives too. What joy is there in dwelling there now?
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम । बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ॥२९॥
so'yaṁ te bandhu-kāmāyā aśṛṇvantyā vaco mama। bandhu-praṇāśaḥ samprāpto bhṛśaṁ duḥkha-karo mama॥29॥
[सः अयम् (saḥ ayam) - this now; ते (te) - your; बन्धु-कामायाः (bandhu-kāmāyāḥ) - desiring kin; अशृण्वन्त्याः (aśṛṇvantyāḥ) - not listening; वचः (vacaḥ) - to the words; मम (mama) - of me; बन्धु-प्रणाशः (bandhu-praṇāśaḥ) - destruction of kin; सम्प्राप्तः (samprāptaḥ) - has occurred; भृशम् (bhṛśam) - greatly; दुःखकरः (duḥkha-karaḥ) - causing sorrow; मम (mama) - to me;]
This is the result of your desire for kin, having ignored my words. The loss of kin has occurred, and it causes me deep sorrow.
अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन । परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ॥३०॥
athavā mad-vināśo'yaṁ na hi śakṣyāmi kañcana। parityaktum ahaṁ bandhuṁ svayaṁ jīvan nṛśaṁsavat॥30॥
[अथवा (athavā) - or else; मद्-विनाशः (mad-vināśaḥ) - my destruction; अयम् (ayam) - this; न हि (na hi) - indeed not; शक्ष्यामि (śakṣyāmi) - I shall be able; कञ्चन (kañcana) - anyone; परित्यक्तुम् (parityaktum) - to abandon; अहम् (aham) - I; बन्धुम् (bandhum) - relative; स्वयं (svayam) - myself; जीवन् (jīvan) - being alive; नृशंसवत् (nṛśaṁsavat) - like a cruel one;]
Or else this shall be my end, for I cannot abandon my kin while alive, like a cruel man.
सहधर्मचरीं दान्तां नित्यं मातृसमां मम । सखायं विहितां देवैर्नित्यं परमिकां गतिम् ॥३१॥
saha-dharma-carīṁ dāntāṁ nityaṁ mātṛ-samāṁ mama। sakhāyaṁ vihitāṁ devair nityaṁ paramikāṁ gatim॥31॥
[सहधर्मचरीम् (saha-dharma-carīm) - who follows me in dharma; दान्ताम् (dāntām) - self-restrained; नित्यम् (nityam) - always; मातृसमाम् (mātṛ-samām) - like a mother; मम (mama) - to me; सखायम् (sakhāyam) - as a companion; विहिताम् (vihitām) - appointed; देवैः (devaiḥ) - by the gods; नित्यम् (nityam) - ever; परमिकाम् (paramikām) - supreme; गतिम् (gatim) - path;]
She who shares my dharma, is self-restrained, like a mother to me, appointed by the gods as my constant companion and highest path.
मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् । वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ॥३२॥
mātrā pitrā ca vihitāṁ sadā gārhasthya-bhāginīm। varayitvā yathā-nyāyaṁ mantravat pariṇīya ca॥32॥
[मात्रा (mātrā) - by my mother; पित्रा (pitrā) - and by my father; च (ca) - and; विहिताम् (vihitām) - appointed; सदा (sadā) - always; गार्हस्थ्यभागिनीम् (gārhasthya-bhāginīm) - sharer in household life; वरयित्वा (varayitvā) - having chosen; यथान्यायम् (yathā-nyāyam) - according to law; मन्त्रवत् (mantravat) - with proper rites; परिणीय (pariṇīya) - having married; च (ca) - and;]
Appointed by my parents as the sharer of household life, lawfully chosen and ritually married by me.
कुलीनां शीलसम्पन्नामपत्यजननीं मम । त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् । परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ॥३३॥
kulīnāṁ śīla-sampannām apatya-jananīṁ mama। tvām ahaṁ jīvitasya-arthe sādhvīm anapakāriṇīm। parityaktuṁ na śakṣyāmi bhāryāṁ nityam anuvratām॥33॥
[कुलीनाम् (kulīnām) - of noble family; शीलसम्पन्नाम् (śīla-sampannām) - endowed with virtue; अपत्यजननीम् (apatya-jananīm) - mother of my child; मम (mama) - my; त्वाम् (tvām) - you; अहम् (aham) - I; जीवितस्य अर्थे (jīvitasya arthe) - even for the sake of life; साध्वीम् (sādhvīm) - chaste woman; अनपकारिणीम् (anapakāriṇīm) - who has done no wrong; परित्यक्तुं (parityaktuṁ) - to abandon; न शक्ष्यामि (na śakṣyāmi) - I am not able; भार्याम् (bhāryām) - wife; नित्यमनुव्रताम् (nityam anuvratām) - ever devoted;]
I cannot abandon you, my noble, virtuous wife, mother of my child, ever devoted and faultless, even to save my life.
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥३४॥
kuta eva parityaktuṁ sutāṁ śakṣyāmy ahaṁ svayam। bālām aprāpta-vayasam ajāta-vyañjanākṛtim॥34॥
[कुतः एव (kutaḥ eva) - how indeed; परित्यक्तुं (parityaktuṁ) - to abandon; सुताम् (sutām) - daughter; शक्ष्यामि (śakṣyāmi) - shall I be able; अहम् (aham) - I; स्वयम् (svayam) - myself; बालाम् (bālām) - the girl; अप्राप्तवयसम् (aprāpta-vayasam) - not come of age; अजातव्यञ्जनाकृतिम् (ajāta-vyañjanākṛtim) - with undeveloped features;]
How then shall I myself abandon my daughter, still a child, not of age, with undeveloped features?
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह । स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥३५॥
bhartur-arthāya nikṣiptāṁ nyāsaṁ dhātrā mahātmanā। yasyāṁ dauhitra-jān lokān āśaṁse pitṛbhiḥ saha। svayam utpādya tāṁ bālāṁ katham utsraṣṭum utsahe॥35॥
[भर्तुः अर्थाय (bhartuḥ arthāya) - for the sake of the husband; निक्षिप्ताम् (nikṣiptām) - entrusted; न्यासम् (nyāsam) - deposit; धात्रा (dhātrā) - by the Creator; महात्मना (mahātmanā) - the great one; यस्याम् (yasyām) - in whom; दौहित्रजान् (dauhitra-jān) - sons of her daughter's line; लोकान् (lokān) - worlds; आशंसे (āśaṁse) - I hope for; पितृभिः सह (pitṛbhiḥ saha) - with ancestors; स्वयम् (svayam) - myself; उत्पाद्य (utpādya) - having begotten; ताम् (tām) - her; बालाम् (bālām) - the child; कथम् (katham) - how; उत्स्रष्टुम् (utsraṣṭum) - to cast off; उत्सहे (utsahe) - do I endure;]
Entrusted to me by the Creator for her husband’s sake, in whom I hope to attain ancestral worlds—how can I abandon this child whom I myself have begotten?
मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः । कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ॥३६॥
manyante kecid adhikaṁ snehaṁ putre pitur narāḥ। kanyāyāṁ naiva tu punar mama tulyāv ubhau matau॥36॥
[मन्यन्ते (manyante) - they think; केचित् (kecit) - some; अधिकम् (adhikam) - greater; स्नेहम् (sneham) - affection; पुत्रे (putre) - for a son; पितुः (pituḥ) - of the father; नराः (narāḥ) - men; कन्यायाम् (kanyāyām) - for a daughter; नैव (na eva) - not at all; तु (tu) - but; पुनः (punaḥ) - again; मम (mama) - for me; तुल्यौ (tulyau) - equal; उभौ (ubhau) - both; मतौ (matau) - are regarded;]
Some men say a father’s love for a son is greater. But for me, both are equal in affection.
यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् । अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ॥३७॥
yasmiṁl lokāḥ prasūtiś ca sthitā nityam atho sukham। apāpāṁ tām ahaṁ bālāṁ katham utsraṣṭum utsahe॥37॥
[यस्मिन् (yasmin) - in whom; लोकाः (lokāḥ) - the worlds; प्रसूतिः (prasūtiḥ) - creation; च (ca) - and; स्थिता (sthitā) - is established; नित्यम् (nityam) - always; अथ (atho) - and; सुखम् (sukham) - happiness; अपापाम् (apāpām) - sinless; ताम् (tām) - her; अहम् (aham) - I; बालाम् (bālām) - the girl; कथम् (katham) - how; उत्स्रष्टुम् (utsraṣṭum) - to abandon; उत्सहे (utsahe) - can I bear;]
She, the sinless girl in whom creation and joy ever dwell—how can I bear to abandon her?
आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः । त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ॥३८॥
ātmānam api cotsṛjya tapsye preta-vaśaṁ gataḥ। tyaktā hy ete mayā vyaktaṁ neha śakṣyanti jīvitum॥38॥
[आत्मानम् (ātmānam) - myself; अपि (api) - even; च (ca) - and; उत्सृज्य (utsṛjya) - abandoning; तप्स्ये (tapsye) - I shall suffer; प्रेतवशम् (preta-vaśam) - under the power of death; गतः (gataḥ) - gone; त्यक्ताः (tyaktāḥ) - abandoned; हि (hi) - indeed; एते (ete) - these; मया (mayā) - by me; व्यक्तम् (vyaktam) - clearly; न (na) - not; इह (iha) - here; शक्ष्यन्ति (śakṣyanti) - will be able; जीवितुम् (jīvitum) - to live;]
I shall abandon myself and die, for clearly, these ones abandoned by me would not be able to live on.
एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः । आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ॥३९॥
eṣāṁ cānyatama-tyāgo nṛśaṁso garhito budhaiḥ। ātma-tyāge kṛte ceme mariṣyanti mayā vinā॥39॥
[एषाम् (eṣām) - of these; च (ca) - and; अन्यतमत्यागः (anyatama-tyāgaḥ) - abandonment of even one; नृशंसः (nṛśaṁsaḥ) - cruel; गर्हितः (garhitaḥ) - condemned; बुधैः (budhaiḥ) - by the wise; आत्मत्यागे (ātma-tyāge) - if self-sacrifice; कृते (kṛte) - is done; च (ca) - and; इमे (ime) - these; मरिष्यन्ति (mariṣyanti) - will die; मया विना (mayā vinā) - without me;]
To abandon even one of them is cruelty and condemned by the wise. And if I give up my life, they too will perish without me.
स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् । अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः । सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ॥४०॥
sa kṛcchrām aham āpanno na śaktas tartum āpadam। aho dhikkāṁ gatiṁ tv adya gamiṣyāmi sabāndhavaḥ। sarvaiḥ saha mṛtaṁ śreyo na tu me jīvitaṁ kṣamam॥40॥
[सः (saḥ) - that; कृच्छ्राम् (kṛcchrām) - distress; अहम् (aham) - I; आपन्नः (āpannaḥ) - have encountered; न (na) - not; शक्तः (śaktaḥ) - able; तर्तुम् (tartum) - to overcome; आपदम् (āpadam) - the calamity; अहो (aho) - alas; धिक्काम् (dhikkām) - condemnable; गतिम् (gatim) - condition; तु (tu) - but; अद्य (adya) - today; गमिष्यामि (gamiṣyāmi) - I shall go; सबान्धवः (sabāndhavaḥ) - with my kin; सर्वैः (sarvaiḥ) - with all; सह (saha) - together; मृतम् (mṛtam) - death; श्रेयः (śreyaḥ) - better; न (na) - not; तु (tu) - indeed; मे (me) - for me; जीवितम् (jīvitam) - life; क्षमम् (kṣamam) - tolerable;]
I have fallen into great distress and cannot overcome this calamity. Alas! I shall go today with my kin to that condemnable end. Death with all of them is better than life, which I can no longer bear.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.