Vaisesika Sūtra 10.2.09
तद्वचनादाम्नायस्य प्रामाण्यमिति ॥९॥
tad-vacanāt āmnāyasya prāmāṇyam iti ॥9॥
[तद्वचनात् (tad-vacanāt) - due to that statement; आम्नायस्य (āmnāyasya) - of scripture; प्रामाण्यम् (prāmāṇyam) - authority; इति (iti) - thus;]
Thus, the authority of scripture is from its declaration.
॥इति द्वितीय आह्निनिकः दशमोऽध्यायः॥
iti dvitīya āhninikaḥ daśamaḥ adhyāyaḥ ॥
[इति (iti) - thus; द्वितीय (dvitīya) - second; आह्निनिकः (āhninikaḥ) - daily section; दशमः (daśamaḥ) - tenth; अध्यायः (adhyāyaḥ) - chapter;]
Thus ends the second daily section of the tenth chapter.
॥इति वैशेषिकदर्शनम्॥
iti vaiśeṣika-darśanam ॥
[इति (iti) - thus; वैशेषिकदर्शनम् (vaiśeṣika-darśanam) - the Vaiśeṣika philosophy;]
Thus ends the Vaiśeṣika philosophy.