01.003
Library:Utanka instigates Janamejaya to perform snake sacrifice.
sūta uvāca॥janamejayaḥ pārīkṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatramupāste ॥tasya bhrātarastrayaḥ śrutasena ugrasenō bhīmasena iti ॥001॥
Sūta said: Janamejaya, the son of Parikshit, along with his brothers, is performing a long sacrificial session in Kurukshetra. His three brothers are Shrutasena, Ugrasena, and Bhimasena.
teṣu tatsatramupāsīneṣu tatra śvābhyāgacchatsārameyaḥ ॥sa janamejayasya bhrātṛbhirabhihato rorūyamāṇo mātuḥ samīpamupāgacchat ॥002॥
Among them, seated in that assembly, a dog named Sārameya approached. He, struck by the brothers of Janamejaya, crying, approached near his mother.
taṃ mātā rorūyamāṇam uvāca ॥ kiṃ rodiṣi ॥ kenāsy abhihata iti ॥ 003॥
His mother, seeing him crying, said, "Why are you crying? By whom were you struck thus?"
sa evamukto mātaraṃ pratyuvāca ॥ janamejayasya bhrātṛbhirabhihato'smīti ॥ 004॥
He, thus addressed, replied to his mother, "I am struck by the brothers of Janamejaya."
taṃ mātā pratyuvāca ॥vyaktaṃ tvayā tatrāparāddhaṃ yenāsyabhihata iti ॥005॥
His mother replied, "Clearly, you have committed an offense there by which he was struck."
sa tāṃ punaruvāca ॥nāparādhyāmi kiñcit ॥nāvekṣe havīṃṣi nāvaliha iti ॥006॥
He said to her again, "I am not guilty of anything. I do not see the oblations, nor do I consume them."
tacchrutvā tasya mātā saramā putraśokārtā tatsatramupāgacchadyatra sa janamejayaḥ saha bhrātṛbhirdīrghasatramupāste ॥007॥
Having heard that, his mother Saramā, afflicted by grief for her son, approached that assembly where Janamejaya, along with his brothers, was engaged in a long assembly.
sa tayā kruddhayā tatroktaḥ ॥ayaṁ me putro na kiñcidaparādhyati ॥kimarthamabhihata iti ॥yasmāccāyamabhihato'napakārī tasmādadṛṣṭaṁ tvāṁ bhayamāgamiṣyatīti ॥008॥
He was told there by her in anger: "This my son has not offended in any way. Why was he struck?" Because this innocent one was struck, unseen fear will come to you.
sa janamejaya evamukto devaśunyā saramayā dṛḍhaṃ sambhrānto viṣaṇṇaścāsīt ॥009॥
He, Janamejaya, thus addressed by Devaśunyā and Saramā, was firmly confused and distressed.
sa tasminsatre samāpte hāstinapuraṃ pratyetya purohitamanurūpamanvicchamānaḥ paraṃ yatnamakarodyo me pāpakṛtyāṃ śamayediti ॥010॥
He, having completed that assembly, returned to Hastinapura, seeking a suitable priest who would make a great effort to pacify my sinful act, thus.
sa kadācin mṛgayāṃ yātaḥ pārīkṣito janamejayaḥ kasmiṃścit svaviṣayoddeśe āśramam apaśyat ॥011॥
Once, Janamejaya, the son of Parikshit, went hunting and saw a hermitage in some region of his own territory.
tatra kaścidṛṣirāsāṃ cakre śrutaśravā nāma ॥tasyābhimataḥ putra āste somaśravā nāma ॥012॥
There, a certain sage among them made (a person) named Śrutaśravā. His beloved son was named Somaśravā.
tasya taṃ putramabhigamya janamejayaḥ pārikṣitaḥ paurohitvāya vavre ॥013॥
Having approached his son, Janamejaya, Parikshita chose him for priesthood.
sa namaskṛtya tam ṛṣim uvāca ॥ bhagavan nayaṃ tava putro mama purohito'stviti ॥ 014॥
He, having saluted that sage, said: "O Lord, may this your son be my priest."
sa evamuktaḥ pratyuvāca ॥ bho janamejaya putro'yaṃ mama sarpyāṃ jātaḥ ॥ mahātapasvī svādhyāyasampanno mattapovīryasambhṛto macchukraṃ pītavatyāstasyaḥ kukṣau saṃvṛddhaḥ ॥ samartho'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitumantareṇa mahādevakṛtyām ॥ asya tvekamupāṃśuvratam ॥ yadenaṃ kaścidbrāhmaṇaḥ kañcidarthamabhiyācettaṃ tasmai dadyādayam ॥ yadyetadutsahase tato nayasvainamiti ॥ 015॥
Thus spoken, he replied, "O Janamejaya, this son of mine was born in the serpent sacrifice. He is a great ascetic, endowed with self-study, filled with the strength of my penance. He was grown in the womb of her who drank my semen. He is capable of pacifying all your sinful acts without the task of Mahadeva. But he has one silent vow: if any Brahmin requests him for any purpose, he should give to him. If you are able to do this, then lead him."
tenaivamutko janamejayastaṃ pratyuvāca ॥bhagavaṃstathā bhaviṣyatīti ॥016॥
Then Utka Janamejaya replied to him, "O Lord, so it will be thus."
sa taṃ purohitamupādāyopāvṛtto bhrātṛnuvāca ॥mayāyaṃ vṛta upādhyāyaḥ ॥yadayaṃ brūyāttatkāryamavicārayadbhiriti ॥017॥
He, having taken that priest, returned and spoke to his brother: "This teacher has been chosen by me. Whatever he says, that should be done without questioning."
tenaivamuktā bhrātarastasya tathā cakruḥ ॥sa tathā bhrātṛnsaṃdiśya takṣaśilāṃ pratyabhipratasthe ॥taṃ ca deśaṃ vaśe sthāpayāmāsa ॥018॥
Thus addressed by him, his brothers did accordingly. Having instructed his brothers, he set out for Taxila and brought that country under control. (Verse 18)
etasminnantare kaścidṛṣirdhaumyo nāmāyodaḥ ॥tasya śiṣyāstrayo babhūvurupamanyurāruṇirvedaśceti ॥019॥
In this interval, there was a sage named Dhaumya, a warrior. His three disciples were Upamanyu, Aruni, and Veda.
sa ekaṁ śiṣyam āruṇiṁ pāñcālyaṁ preṣayām āsa ॥ gaccha kedārakhaṇḍaṁ badhān eti ॥ 020॥
He sent one disciple, Āruṇi Pāñcālya, saying, "Go to the field to dam it."
sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyastatra gatvā tatkedārakhaṇḍaṃ baddhuṃ nāśaknot ॥021॥
He, instructed by the teacher, Āruṇi Pāñcālya, went there but was not able to bind that field section.
sa kliśyamāno'paśyadupāyam ॥bhavatvevaṃ kariṣyāmīti ॥022॥
He, being tormented, saw a solution. "Let it be thus, I will do it," he said.
sa tatra saṁviveśa kedārakhaṇḍe ॥śayāne tasmiṁstadudakaṁ tasthau ॥023॥
He sat down there in the region of Kedara. As he lay there, that water remained.
tataḥ kadācidupādhyāya āyodo dhaumyaḥ śiṣyānapṛcchat ॥ kva āruṇiḥ pāñcālyo gata iti ॥ 024॥
Then once, the teacher Aiyoda Dhaumya asked the students, "Where has Aruni of Panchala gone?"
te pratyūcuḥ ॥bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti ॥025॥
They replied, "Sent by the Lord indeed, go to the Kedara region to bind."
sa evamuktastāñśiṣyānpratyuvāca ॥tasmātsarve tatra gacchāmo yatra sa iti ॥026॥
He, having spoken thus, replied to those disciples: "Therefore, we all go there where he is."
sa tatra gatvā tasyāhvānāya śabdaṃ cakāra ॥bho āruṇe pāñcālya kvāsi ॥vatsaihīti ॥027॥
He went there and made a sound to call him: "O Aruna, Panchali, where are you? Come, dear."
sa tacchrutvā āruṇirupādhyāyavākyaṃ tasmātkedārakhaṇḍātsahasotthāya tamupādhyāyamupatasthe ॥provāca cainam ॥ayamasmyatra kedārakhaṇḍe niḥsaramāṇamudakamavāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantamupasthitaḥ ॥tadabhivādaye bhagavantam ॥ājñāpayatu bhavān ॥kiṃ karavāṇīti ॥028॥
Having heard the teacher's words, Āruṇi suddenly rose from the field and approached the teacher. He said to him: "Here I am in the field, engaged in stopping the flowing water. Having heard the divine sound, I suddenly split the field and am present before you. I salute you, O Lord. Command me, what shall I do?"
tamupādhyāyo'bravīt ॥yasmādbhavānkedārakhaṇḍamavadāryotthitastasmādbhavānuddālaka eva nāmnā bhaviṣyatīti ॥029॥
The teacher said to him, "Because you have arisen by cutting the Kedara region, therefore you will indeed be named Uddalaka."
sa upādhyāyenānugṛhītaḥ ॥ yasmāttvayā madvaco'nuṣṭhitaṃ tasmācchreyo'vāpsyasīti ॥ sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti ॥ 030॥
He was favored by the teacher. Because you practiced my words, therefore you will attain betterment. All the Vedas and all the scriptures will appear to you thus.
sa evamukta upādhyāyeneṣṭaṃ deśaṃ jagāma ॥031॥
He, thus addressed by the teacher, went to the desired place.
athāparaḥ śiṣyastasyai vāyodhasya dhaumyasyopamanyurnāma ॥032॥
Then another disciple of the warrior Dhaumya, by name Upamanyu.
tamupādhyāyaḥ preṣayāmāsa ॥vatsopamanyo gā rakṣasveti ॥033॥
The teacher sent him, "Dear Upamanyu, protect the cows thus."
sa upādhyāyavacanād arakṣad gāḥ ॥ sa ca ahani gāḥ rakṣitvā divasakṣaye'bhyaāgamya upādhyāyasya agrataḥ sthitvā namaś cakre ॥034॥
He protected the cows by the teacher's words. And having protected the cows during the day, at the end of the day, having approached the teacher, he stood in front and made obeisance.
tamupādhyāyaḥ pīvānamapaśyat ॥uvāca cainam ॥vatsopamanyo kena vṛttiṃ kalpayasi ॥pīvānasi dṛḍhamiti ॥035॥
The teacher saw Pīvana and said to him, "Dear Upamanyu, by what means do you manage your livelihood? You are stout indeed."
sa upādhyāyaṃ pratyuvāca ॥ bhaikṣeṇa vṛttiṃ kalpayāmīti ॥ 036॥
He replied to the teacher, "I arrange my livelihood by alms."
tamupādhyāyaḥ pratyuvāca ॥mamānivedya bhaikṣaṃ nopayoktavyamiti ॥037॥
The teacher replied, "Without informing me, the alms are not to be used."
sa tathetyuktvā punararakṣadgāḥ ॥rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre ॥038॥
He, having said 'so', again protected the cows. Having protected them and having come, he stood in front of the teacher and did obeisance.
tamupādhyāyastathāpi pīvānameva dṛṣṭvovāca ॥vatsopamanyo sarvamaśeṣataste bhaikṣaṃ gṛhṇāmi ॥kenedānīṃ vṛttiṃ kalpayasīti ॥039॥
The teacher, still seeing him fat, said, "Dear Upamanyu, I take all your alms completely. By what means do you now arrange your livelihood?"
sa evamukta upādhyāyena pratyuvāca ॥bhagavate nivedya pūrvamaparaṃ carāmi ॥tena vṛttiṃ kalpayāmīti ॥040॥
He, having been thus addressed by the teacher, replied: "Having informed the Lord, I first act and later arrange the livelihood by him."
tamupādhyāyaḥ pratyuvāca ॥naiṣā nyāyyā guruvṛttiḥ ॥anyeṣāmapi vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ ॥lubdho'sīti ॥041॥
The teacher replied to him, "This is not just conduct for a teacher. You are obstructing the livelihood of others by acting in this way. You are greedy."
sa tathetyuktvā gā arakṣat ॥rakṣitvā ca punarupādhyāyagṛhamāgamyopādhyāyasyāgrataḥ sthitvā namaścakre ॥042॥
He, having said 'so be it', protected the cows. Having protected them, he again went to the teacher's house, stood in front of the teacher, and made obeisance.
tamupādhyāyastathāpi pīvānameva dṛṣṭvā punaruvāca ॥ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyaccarasi ॥pīvānasi ॥kena vṛttiṃ kalpayasīti ॥043॥
The teacher, still seeing him fat, said again: "I take all your alms, and you do not do anything else. You are fat. By what means do you make a livelihood?"
sa upādhyāyaṃ pratyuvāca ॥ bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti ॥ 044॥
He replied to the teacher, "O, I arrange the livelihood with the milk of these cows."
tamupādhyāyaḥ pratyuvāca ॥naitannyāyyaṃ paya upayoktuṃ bhavato mayānanujñātamiti ॥045॥
The teacher replied to him, "This is not just to use the milk without my permission."
sa tatheti pratijñāya gā rakṣitvā punarupādhyāyagṛhānetya guroragrataḥ sthitvā namaścakre ॥046॥
He, having promised thus, protected the cows, and having gone again to the teacher's house, stood in front of the teacher and made obeisance.
tamupādhyāyaḥ pīvānamevāpaśyat ॥uvāca cainam ॥bhaikṣaṃ nāśnāsi na cānyaccarasi ॥payo na pibasi ॥pīvānasi ॥kena vṛttiṃ kalpayasīti ॥047॥
The teacher saw him only as fat and said to him: "You do not eat alms, nor do you do anything else. You do not drink milk. You are fat. By what means do you make a living?"
sa evamukta upādhyāyaṃ pratyuvāca ॥ bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti ॥ 048॥
He, having spoken thus, replied to the teacher, "O, I drink the froth which these calves drink from the mothers' breast and vomit."
tamupādhyāyaḥ pratyuvāca ॥ ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenamudgiranti ॥ tadevamapi vatsānāṃ vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ ॥ phenamapi bhavānna pātumarhatīti ॥ 049॥
The teacher replied to him, "These calves, by your compassion, are virtuous and emit abundant foam. Thus, even in this situation, you obstruct the livelihood of the calves. Therefore, you do not deserve to drink the foam."
sa tatheti pratijñāya nirāhārastā gā arakṣat ॥tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati ॥payo na pibati ॥phenaṃ nopayuṅkte ॥050॥
He, having vowed thus, protected those cows without food. Thus forbidden, he does not eat alms, nor does he move otherwise. He does not drink milk. He does not use froth.
sa kadācidaraṇye kṣudhārto'rkapatrāṇyabhakṣayat ॥051॥
Once, in the forest, he, being hungry, ate Arka leaves.
sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣy upahato 'ndho 'bhavat ॥ so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat ॥ 052॥
He, afflicted in the eyes by those arka leaves which were eaten and are salty, pungent, and hot in digestion, became blind. That blind man, while wandering, also fell into a well.
atha tasminnanāgacchatyupādhyāyaḥ śiṣyānavocat ॥mayopamanyuḥ sarvataḥ pratiṣiddhaḥ ॥sa niyataṃ kupitaḥ ॥tato nāgacchati ciragataśceti ॥053॥
Then, when the teacher did not come, he said to the disciples: 'Upamanyu is prohibited everywhere by me. He is certainly angry. Therefore, he does not come and has been long gone.'
sa evamuktvā gatvāraṇyamupamanyorāhvānaṃ cakre ॥bho upamanyo kvāsi ॥vatsāhīti ॥054॥
He, having thus spoken, went to the forest and made a call to Upamanyu: "O Upamanyu, where are you? Come, child."
sa tadāhvānamupādhyāyācchrutvā pratyuvācoccaiḥ ॥ayam asmi bho upādhyāya kūpe patita iti ॥055॥
He, having heard that call from the teacher, replied loudly, "Here I am, O teacher, fallen in the well."
tamupādhyāyaḥ pratyuvāca ॥kathamasi kūpe patita iti ॥056॥
The teacher replied to him, "How are you fallen in the well?"
sa taṃ pratyuvāca ॥arkapatrāṇi bhakṣayitvāndhībhūto'smi ॥ataḥ kūpe patita iti ॥057॥
He replied to him, "Having eaten Arka leaves, I am blinded; therefore, I have fallen into the well."
tamupādhyāyaḥ pratyuvāca ॥aśvinau stuhi ॥tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāviti ॥058॥
The teacher replied to him, "Praise the Aśvins; they will make you seeing, the divine physicians thus."
sa evamukta upādhyāyena stotuṃ pracakrame devāvaśvinau vāgbhirṛgbhiḥ ॥059॥
Thus spoken by the teacher, he began to praise the two gods Aśvins with words and hymns.
pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāvanantau ॥divyau suparṇau virajau vimānā; vadhikṣiyantau bhuvanāni viśvā ॥60॥
Indeed, I praise the two ancient forefathers, having bright splendor, with speech or the two endless suns. The divine, having beautiful wings, spotless chariots, destroying all worlds.
hiraṇmayau śakunī sāmparāyau; nāsatyadasrau sunasau vaijayantau ॥śukraṃ vayantau tarasā suvēmā; vabhi vyayantāvasitaṃ vivasvat ॥61॥
The golden birds in battle; the two Asvins with beautiful noses, victorious. Brightly weaving with speed, well-knowing; together spreading the darkness, the sun.
grastāṃ suparṇasya balena vartikā; mamuñcatāmaśvinau saubhagāya ॥tāvatsu vṛttāvanamanta māyayā; sattamā gā aruṇā udāvahan ॥62॥
The quail, seized by the strength of Suparna, was released by the Ashvins for good fortune. Then, the well-conducted ones bowed by illusion, the best ones brought up the cows with Aruna.
ṣaṣṭiśca gāvastriśatāśca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti ॥nānāgoṣṭhā vihitā ekadohanā; stāvaśvinau duhato gharmamukthyam ॥63॥
Sixty cows and three hundred milch cows bear one calf; they milk him. Various herds are arranged for single milking; the Aśvins praise the warm milk offering.
ekāṁ nābhiṁ saptaśatā arāḥ śritāḥ; pradhiṣvanyā viṁśatirarpitā arāḥ ॥anemi cakraṁ parivartate'jaraṁ; māyāśvinau samanakti carṣaṇī ॥64॥
One navel, seven hundred spokes rest; on the main axle, twenty spokes are placed. The wheel without a felly revolves ageless; the two Asvins join the people.
ekaṁ cakraṁ vartate dvādaśāraṁ pradhi; ṣaṇṇābhimekākṣamamṛtasya dhāraṇam ॥yasmin devā adhi viśve viṣaktā; stāvaśvinau muñcato mā viṣīdatam ॥65॥
A single wheel with twelve spokes revolves, having a hub, six navels, and one axle, supporting immortality. In which all the gods are attached above; praise the Ashvins, release, do not despair.
aśvināv indram amṛtaṃ vṛtta-bhūyau; tiro-dhatām aśvinau dāsa-patnī ॥ bhittvā girim aśvinau gām udācarantau; tad vṛṣṭam ahnā prathitā valasya ॥66॥
The Ashvins obtained the nectar for Indra; the Ashvins concealed the servant's wife. Having pierced the mountain, the Ashvins brought forth the cow; that rain was made famous by the day of Vala.
yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti ॥tāsāṃ yātamṛṣayo'nuprayānti; devā manuṣyāḥ kṣitimācaranti ॥67॥
"You two create directions at ten points; equal on the head, they separate by chariot. Of them, the sages go and follow; gods and humans walk the earth."
yuvāṃ varṇānvikurutho viśvarūpāṃ; ste'dhikṣiyanti bhuvanāni viśvā ॥te bhānavo'pyanusṛtāścaranti; devā manuṣyāḥ kṣitimācaranti ॥68॥
"You two transform colors into universal forms; they govern all worlds. These suns also follow and move; gods and humans walk the earth."
tau nāsatyāvaśvināvāmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya ॥tau nāsatyāvamṛtāvṛtāvṛdhā; vṛte devāstatprapadena sūte ॥69॥
We invoke you two, Nāsatyas, Aśvins, along with the garland which you carry of the lotus. Those two immortal, chosen, increasing gods in the assembly proclaim that by the step.
mukhena garbhaṁ labhatāṁ yuvānau; gatāsuretattprapadena sūte ॥sadyo jāto mātaramatti garbha; stāvaśvinau muñcatho jīvase gāḥ ॥70॥
"By the mouth, may the two young ones obtain the embryo; lifeless, this gives birth by the foot. Immediately born, the embryo eats the mother; you two Aśvins release the cows for living."
evaṃ tenābhiṣṭutāvaśvināvājagmatuḥ ॥ āhatuścainam ॥ prītau svaḥ ॥ eṣa te'pūpaḥ ॥ aśānainamiti ॥ 071॥
Thus, praised by him, the Ashvins arrived. They struck him, pleased in heaven. This is your cake. He ate it, thus.
sa evamuktaḥ pratyuvāca ॥ nānṛtamūcaturbhavantau ॥ na tvahametamapūpamupayoktumutsahe anivedya gurava iti ॥ 072॥
He, having been spoken to thus, replied, "You two have not spoken falsehood. But I am not able to consume this cake without offering it to the teacher."
tatastamaśvināvūcatuḥ ॥āvābhyāṃ purastādbhavata upādhyāyenaivamevābhiṣṭutābhyāmapūpaḥ prītābhyāṃ dattaḥ ॥upayuktaśca sa tenānivedya gurave ॥tvamapi tathaiva kuruṣva yathā kṛtamupādhyāyeneti ॥073॥
Then the Aśvins said to him: "Before you, a cake was given by us two, praised by the teacher, to the pleased ones. It was enjoyed by him without informing the teacher. You also do in the same way as done by the teacher."
sa evamuktaḥ punareva pratyuvācaitau ॥pratyanunaye bhavantāvaśvinau ॥notsahe'hamanivedyopādhyāyāyopayoktumiti ॥074॥
He, having been thus spoken to, again indeed replied to these two: "In persuasion, you both Aśvins, I am not able to use without informing the teacher."
tamaśvināv āhatuḥ ॥ prītau svastavānayā guruvṛttyā ॥ upādhyāyasya te kārṣṇāyasā dantāḥ ॥ bhavato hiraṇmayā bhaviṣyanti ॥ cakṣuṣmāṃśca bhaviṣyasi ॥ śreyaścāvāpsyasīti ॥ 075॥
The Ashvins have struck darkness. Pleased with this auspicious act by the conduct of the teacher, your iron teeth will become golden. You will become possessing sight and will attain prosperity thus.
sa evamukto'śvibhyāṃ labdhacakṣurupādhyāyasakāśamāgamyopādhyāyamabhivādyācacakṣe ॥sa cāsya prītimānabhūt ॥076॥
Thus addressed by the Aśvins, he, having obtained sight, approached his teacher, saluted him, and spoke. And he became pleased.
āha cainam ॥ yathāśvināv āhatus tathā tvaṃ śreyo'vāpsyasīti ॥ sarve ca te vedāḥ pratibhāsyantīti ॥ 077॥
He said to him, "As the Aśvins brought, so you will obtain better." And all your Vedas will appear thus.
eṣā tasyāpi parīkṣopamanyoḥ ॥078॥
This is also his test of Upamanyu.
athāparaḥ śiṣyastasyai vāyodasya dhaumyasy vedo nāma ॥079॥
Then another disciple of Ayoda named Dhaumya was indeed Veda.
tamupādhyāyaḥ saṃdideśa ॥vatsa veda ihāsyatām ॥bhavatā madgṛhe kañcitkālaṃ śuśrūṣamāṇena bhavitavyam ॥śreyaste bhaviṣyatīti ॥080॥
The teacher instructed him, "Dear, stay here to study the Veda. You should remain in my house for some time, serving, and it will be for your betterment."
sa tathetyuktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo'vasat ॥gauriva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ ॥081॥
He, having said 'so', stayed in the guru's abode for a long time, engaged in serving the guru. Like a cow, always among the gurus, being engaged in the tasks, enduring cold, heat, hunger, thirst, and pain, not opposing anywhere.
tasya mahatā kālena guruḥ paritoṣaṃ jagāma ॥ tatparitoṣācca śreyaḥ sarvajñatāṃ cāvāpa ॥ eṣā tasyāpi parīkṣā vedasya ॥ 082॥
Over a long period, his teacher attained satisfaction. From that satisfaction, he obtained excellence and omniscience. This is also his test of the Veda.
sa upādhyāyenānujñātaḥ samāvṛttastasmādgurukulavāsādgṛhāśramaṃ pratyapadyata ॥tasyāpi svagṛhe vasatastrayaḥ śiṣyā babhūvuḥ ॥083॥
He, permitted by the teacher, returned from the residence at the teacher's house and entered household life. While living in his own house, he also had three disciples.
sa śiṣyānna kiñciduvāca ॥karma vā kriyatāṃ guruśuśrūṣā veti ॥duḥkhābhijño hi gurukulavāsasya śiṣyānparikleśena yojayituṃ neyeṣa ॥084॥
He did not say anything to the disciples. "Let action be done or service to the teacher," thus. Indeed, being aware of the hardships of living in the teacher's abode, he did not desire to engage the disciples with distress.
atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃ cakratuḥ ॥085॥
Then, at a certain time, Janamejaya and Pausya, two Kshatriyas, having approached, chose a Brahmin as their teacher.
sa kadācid yājñakāryeṇa abhiprasthitaḥ uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa ॥ bho uttaṅka yat kiñcid asmadgṛhe parihīyate tad icchāmi aham aparihīṇaṃ bhavatā kriyamāṇam iti ॥086॥
Once, he set out for a sacrificial task and appointed his disciple named Uttanka. "O Uttanka, whatever is lacking in my house, I wish it to be made not lacking by you," thus he said.
sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma ॥087॥
Thus, having instructed Uttaṅka, Veda went on a journey.
athottaṅko guruśuśrūṣurguruniyogamanutiṣṭhamānastatra gurukule vasati sma ॥088॥
Then Uttanka, serving the teacher and following the teacher's command, dwells there in the teacher's abode indeed.
sa vasaṃstatropādhyāyastrībhiḥ sahitābhirāhūyoktaḥ ॥upādhyāyinī te ṛtumati ॥upādhyāyaśca proṣitaḥ ॥asyā yathāyamṛturvandhyo na bhavati tathā kriyatām ॥etadviṣīdatīti ॥089॥
He, living there, was told by the teacher's wife accompanied by women: "Your teacher's wife is in her period, and the teacher has gone away. Ensure that her period does not become barren." Thus, she was despondent.
sa evamuktāstāḥ striyaḥ pratyuvāca ॥ na mayā strīṇāṃ vacanādidamakāryaṃ kāryam ॥ na hyahamupādhyāyena saṃdiṣṭaḥ ॥ akāryamapi tvayā kāryamiti ॥090॥
He, having been spoken to thus by those women, replied: "This improper act is not to be done by me by the words of women. Indeed, I have not been instructed by the teacher that even an improper act should be done by you."
tasya punarupādhyāyaḥ kālāntareṇa gṛhānupajagāma tasmātpravāsāt ॥sa tadvṛttaṃ tasyāśeṣamupalabhya prītimānabhūt ॥091॥
His teacher, after some time, returned home from that journey. Having understood that event completely, he became pleased.
uvāca cainam ॥vatsottaṅka kiṃ te priyaṃ karavāṇīti ॥dharmato hi śuśrūṣito'smi bhavatā ॥tena prītiḥ paraspareṇa nau saṃvṛddhā ॥tadanujāne bhavantam ॥sarvāmeva siddhiṃ prāpsyasi ॥gamyatāmiti ॥092॥
He said to him, "Dear Uttanka, what wish of yours shall I fulfill? Indeed, I have been served righteously by you. By that, mutual affection between us has grown. Therefore, I permit you. You will indeed obtain all success. Go thus."
sa evamuktaḥ pratyuvāca ॥ kiṃ te priyaṃ karavāṇīti ॥ evaṃ hy āhuḥ ॥ 093॥
He, having been spoken to thus, replied, "What dear thing shall I do for you?" Thus indeed they say.
yaścādharmeṇa vibrūyād yaścādharmeṇa pṛcchati ॥094॥
Who might speak unrighteously and who asks unrighteously.
tayoranyataraḥ praiti vidveṣaṃ cādhigacchati ॥
One of the two departs and attains enmity.
tenaivamukta upādhyāyaḥ pratyuvāca ॥vatsottaṅka uṣyatāṃ tāvaditi ॥096॥
Thus spoken by him, the teacher replied, "Dear Uttanka, stay for a while."
sa kadācittamupādhyāyamāhottaṅkaḥ ॥ājñāpayatu bhavān ॥kiṁ te priyamupahārāmi gurvarthamiti ॥097॥
Once, Uttanka said to his teacher, "Command me, sir. What dear thing shall I bring to you for the sake of the teacher?"
tamupādhyāyaḥ pratyuvāca ॥vatsottaṅka bahuśo māṃ codayasi gurvarthamupahareyamiti ॥tadgaccha ॥enāṃ praviśyopādhyāyinīṃ pṛccha kimupaharāmīti ॥eṣā yadbravīti tadupaharasveti ॥098॥
The teacher replied to him, "Dear Uttanka, you have asked me many times what you should bring for the teacher's sake. Then go, enter her (the teacher's wife) and ask what I should bring. Whatever she says, that you should bring."
sa evamukta upādhyāyenopādhyāyinīmapṛcchat ॥bhavatyupādhyāyenāsmyanujñāto gṛhaṃ gantum ॥tadicchāmīṣṭaṃ te gurvarthamupahṛtyānṛṇo gantum ॥tadājñāpayatu bhavatī ॥kimupaharāmi gurvarthamiti ॥099॥
He, thus addressed by the teacher, asked the teacher's wife: 'O lady, I have been permitted by the teacher to go home. I wish to go, having offered what is desired by you for the teacher's sake, and be free from debt. May you command, O lady, what shall I offer for the teacher's sake?' 099.
saivamuktopādhyāyinyuttaṅkaṃ pratyuvāca ॥gaccha pauṣyaṃ rājānam ॥bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale ॥te ānayasva ॥itaścaturthe'ahani puṇyakaṃ bhavitā ॥tābhyāmābaddhābhyāṃ brāhmaṇānpariveṣṭumicchāmi ॥śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminnahani sampādayasva ॥śreyo hi te syātkṣaṇaṃ kurvata iti ॥100॥
Thus, having spoken, the teacher replied to Uttanka: "Go to King Pausya. Beg for the earrings bound by the Kshatriya. Bring them. On the fourth day from here, it will be auspicious. I wish to serve the Brahmins with those bound earrings. Accomplish this on that day, shining as with those earrings. Indeed, it may be better for you doing thus for a moment."
sa evamukta upādhyāyinyā prātiṣṭhatottaṅkaḥ ॥sa pathi gacchannapaśyadṛṣabhamatipramāṇaṃ tamadhirūḍhaṃ ca puruṣamatipramāṇameva ॥101॥
Thus addressed by the teacher, Uttanka set out. On the path, he saw a very large bull, and mounted on it was a man, also very large.
sa puruṣa uttaṅkam abhyabhāṣata ॥ uttaṅka etat purīṣam asya ṛṣabhasya bhakṣayasva iti ॥ 102॥
The man addressed Uttanka: "Uttanka, eat this dung of the bull yourself."
sa evamukto naicchat ॥103॥
He, thus addressed, did not desire.
tam āha puruṣo bhūyaḥ ॥ bhakṣayasvottaṅka ॥ mā vicāraya ॥ upādhyāyenāpi te bhakṣitaṃ pūrvamiti ॥ 104॥
The man said to him again, "Eat, Uttaṅka, do not worry. It was also eaten by your teacher before."
sa evamukto bāḍhamityuktvā tadā tadṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ ॥105॥
He, having been thus spoken to, said 'certainly', and then Uttanka, having eaten the dung and urine of that bull, departed to where that Kshatriya Paushya was.
tam upetyāpaśyad uttaṅka āsīnam ॥ sa tam upetyāśīrbhir abhinandyo vācā ॥ arthī bhavantam upagato'smīti ॥ 106॥
Approaching him, Uttanka saw him sitting. He approached him, greeted with blessings, and said, "I have come to you as a supplicant."
sa enam abhivādyovāca ॥ bhagavan pauṣyaḥ khalv aham ॥ kiṃ karavāṇīti ॥ 107॥
He, having saluted him, said: "O venerable one, I am indeed Pauṣya. What shall I do?"
tamuvācottaṅkaḥ ॥ gurvarthe kuṇḍalābhyāmarthyāgato'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavāndātumarhatīti ॥108॥
Uttanka said to him, "I have come seeking the earrings for the sake of the teacher. Those earrings which are bound by the Kshatriya woman, you ought to give."
taṃ pauṣyaḥ pratyuvāca ॥ praviśyāntaḥpuraṃ kṣatriyā yācyatāmiti ॥ 109॥
Pausya replied to him, "Entering the inner quarters, the Kshatriya should be asked thus."
sa tenaivamuktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat ॥110॥
He, having been thus addressed by him, entered the inner chambers and did not see the Kshatriya woman.
sa pauṣyaṃ punaruvāca ॥na yuktaṃ bhavatā vayamanṛtenopacaritum ॥na hi te kṣatriyāntaḥpure saṃnihitā ॥naināṃ paśyāmīti ॥111॥
He again said to Pausya, "It is not proper for you to treat us with falsehood. Indeed, your Kshatriya women are not present in the inner chambers. Thus, I do not see her."
sa evamuktaḥ pauṣyastaṃ pratyuvāca ॥samprati bhavānucchiṣṭaḥ ॥smara tāvat ॥na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum ॥pativratātvādeṣā nāśucerdarśanamupaitīti ॥112॥
Thus spoken, Pausya replied to him, "Now you are impure. Remember then, a Kshatriya woman indeed cannot be seen by the impure or unclean. Due to her chastity, she does not approach the sight of the impure."
athaivamukta uttaṅkaḥ smṛtvovāca ॥asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti ॥113॥
Then, having been spoken to, Uttanka, remembering, said: "Indeed, there is something touched by me with remnants; quickly go," thus.
taṃ pauṣyaḥ pratyuvāca ॥ etat tadevaṃ hi ॥ na gacchatopaspṛṣṭaṃ bhavati na sthiteneti ॥ 114॥
Pausya replied to him, "This is indeed thus. It does not become touched by the one going, nor by the one staying."
athottaṅkastathetyuktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano'śabdābhir hṛdayaṅgamābhiradbhirupaspṛśya triḥ pītvā dviḥ parimṛjya khānyadbhirupaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyāmapaśyat ॥115॥
Then Uttanka, having said thus, facing east, sat down with his hands, feet, and face well-washed, sipped the heart-touching waters silently, drank thrice, wiped twice, touched his senses with waters, entered the inner chambers, and saw that Kshatriya woman.
sā ca dṛṣṭvaivottaṅkamabhyutthāyābhivādyovāca ॥svāgataṃ te bhagavan ॥ājñāpaya kiṃ karavāṇīti ॥116॥
And she, having seen Uttanka, rose and greeted him, saying: "Welcome to you, O venerable one. Command what shall I do."
sa tām uvāca ॥ ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasi iti ॥117॥
He said to her, "You should give these earrings, which I have requested for the sake of my teacher."
sā prītā tena tasya sadbhāvena pātramayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyacchat ॥118॥
She, pleased by him and his sincerity, thinking that it was worthy and not to be transgressed, removed those earrings and gave them to him.
āha cainam ॥ ete kuṇḍale takṣako nāgarājaḥ prārthayati ॥ apramatto netumarhasīti ॥119॥
He said to him, "These earrings, Takshaka, the king of serpents, requests. You should take them vigilantly."
sa evamuktastāṃ kṣatriyāṃ pratyuvāca ॥bhavati sunirvṛtā bhava ॥na māṃ śaktastakṣako nāgarājo dharṣayitumiti ॥120॥
He, having thus spoken, replied to the Kshatriya woman: "Lady, be well-contented. Takshaka, the king of serpents, is not able to harm me."
sa evamuktvā tāṃ kṣatriyāmāmantrya pauṣyasakāśamāgacchat ॥121॥
He, having thus spoken, addressed the Kshatriya woman and came to Paushya's presence.
sa taṃ dṛṣṭvovāca ॥ bhoḥ pauṣya prīto'smīti ॥ 122॥
He, having seen him, said, "O Pausya, I am pleased."
taṃ pauṣyaḥ pratyuvāca ॥bhagavaṃścirasyapātramāsādyate ॥bhavāṃśca guṇavān atithiḥ ॥tat kariṣye śrāddham ॥kṣaṇaḥ kriyatāmiti ॥123॥
Pausya replied to him, "O venerable one, after a long time, a worthy guest like you is obtained. You are a virtuous guest. Therefore, I will perform the Śrāddha ceremony. Let it be done in a moment." 123.
tamuttaṅkaḥ pratyuvāca ॥kṛtakṣaṇa evāsmi ॥śīghramicchāmi yathopapannamannamupahṛtaṃ bhavateti ॥124॥
Uttanka replied to him, "I am indeed ready. I want the appropriate food to be brought quickly by you."
sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa ॥125॥
He, having said thus, fed him with suitable food.
athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucyetaditi matvā pauṣyam uvāca ॥yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti ॥126॥
Then Uttanka, having seen the cold food with hair, thought it impure and said to Paushya, "Because you give me impure food, therefore you will become blind."
taṁ pauṣyaḥ pratyuvāca ॥ yasmāttvamapyaduṣṭamannaṁ dūṣayasi tasmādanapatyo bhaviṣyasīti ॥ 127॥
Pausya replied to him, "Because you also spoil untainted food, therefore you will become childless."
so'tha pauṣyastasyāśucibhāvamannasyāgamayāmāsa ॥128॥
Then Pausya caused the impurity of the food to be removed.
atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśamaśuci matvottaṅkaṃ prasādayāmāsa ॥bhagavannajñānādetadannaṃ sakeśamupahṛtaṃ śītaṃ ca ॥tatkṣāmaye bhavantam ॥na bhaveyamandha iti ॥129॥
Then, thinking that the food brought by a woman with loose hair was impure, Uttanka was pleased. O Lord, out of ignorance, this food was brought with hair and is cold. I beg your pardon for that. May I not become blind thus.
tamuttaṅkaḥ pratyuvāca ॥na mṛṣā bravīmi ॥bhūtvā tvamandho nacirādanandho bhaviṣyasīti ॥mamāpi śāpo na bhavedbhavatā datta iti ॥130॥
Uttanka replied to him, "I do not speak falsehood. Having become blind, you will soon become not blind. Thus, my curse given by you will not be."
taṃ pauṣyaḥ pratyuvāca ॥nāhaṃ śaktaḥ śāpaṃ pratyādātum ॥na hi me manyuradyāpyupaśamaṃ gacchati ॥kiṃ caitadbhavatā na jñāyate yathā ॥131॥
Pausya replied to him, "I am not capable of counteracting the curse. Indeed, my anger has not yet calmed even today. And is this not known to you as well?"
nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitastīkṣṇadhāraḥ ॥viparītametadubhayaṃ kṣatriyasya; vāṅnāvanītī hṛdayaṃ tīkṣṇadhāram ॥132॥
The heart of a Brahmin is like butter; a sharp-edged razor is placed in speech. This is the opposite for a Kshatriya; the speech is not butter-like, the heart is sharp-edged.
iti ॥tadevaṃ gate na śakto'haṃ tīkṣṇahṛdayatvāttaṃ śāpamanyathā kartum ॥gamyatāmiti ॥133॥
Thus, when it had come to this, I was not able to change that curse due to harsh-heartedness. Let it be gone thus.
tamuttaṅkaḥ pratyuvāca ॥bhavatāhamannasyāśucibhāvamāgamayya pratyanunītaḥ ॥prākca te'bhihitam ॥yasmādadūṣṭamannaṃ dūṣayasi tasmādanapatyo bhaviṣyasīti ॥duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti ॥134॥
Uttanka replied to him, "By you, I was persuaded having understood the impurity of food. Before, it was said to you, 'Because you defile untainted food, therefore you will become childless.' In tainted food, this will not be my curse." 134.
sādhayāmastāvadityuktvā prātiṣṭhatottaṅkaste kuṇḍale gṛhītvā ॥135॥
"We shall accomplish then," having said thus, Uttanka departed, having taken your earrings.
so'paśyatpathi nagnaṃ śramaṇamāgacchantaṃ muhurmuhurdṛśyamānamadṛśyamānaṃ ca ॥athottaṅkaste kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame ॥136॥
He saw a naked ascetic coming on the path, appearing and disappearing again and again. Then Uttanka placed those earrings on the ground and proceeded for water.
etasminnantare sa śramaṇastvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat ॥ tamuttaṅko'bhisṛtya jagrāha ॥ sa tadrūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa ॥137॥
In the meantime, the ascetic hastily approached, took the earrings, and ran away. Uttanka pursued him and caught him. Abandoning that form, he assumed the form of a serpent and suddenly entered a great hole opened on the ground.
praviśya ca nāgalokaṃ svabhavanamagacchat ॥tamuttaṅko'nvāviveśa tenaiva bilena ॥praviśya ca nāgānastuvadebhiḥ ślokaiḥ ॥138॥
Having entered the world of serpents, he went to his own abode. Uttanka followed him through the same hole. Having entered, he praised the serpents with these verses.
ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ ॥ varṣanta iva jīmūtāḥ savidyutpavaneritāḥ ॥ 139॥
The serpents, kings of Airavata, splendid in assembly, are like clouds raining, driven by wind with lightning.
surūpāśca virūpāśca tathā kalmāṣakuṇḍalāḥ ॥ādityavannākapṛṣṭhe rejurairāvatodbhavāḥ ॥140॥
Beautiful ones and ugly ones, as well as those with spotted earrings, shone in the sky like the sun, born from Airavata.
bahūni nāgavartmāni gaṅgāyāstīra uttare ॥icchetko'rkāṃśusenāyāṃ cartumairāvataṃ vinā ॥141॥
Who would wish to move in the army of the sun's rays on the northern bank of the Ganga without Airavata?
śatānyaśītiraṣṭau ca sahasrāṇi ca viṃśatiḥ ॥sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yadejati ॥142॥
Hundreds, eighty, eight, and thousands and twenty bindings of serpents go when Dhritarashtra trembles.
ye cainamupasarpanti ye ca dūraṃ paraṃ gatāḥ ॥ahamairāvatajyēṣṭhabhrātṛbhyo'karavaṃ namaḥ ॥143॥
Those who approach this and those who have gone far beyond, I offer my salutations to the eldest brothers of Airavata.
yasya vāsaḥ kurukṣetre khāṇḍave cābhavatsadā ॥taṃ kādraveyamastauṣaṃ kuṇḍalārthāya takṣakam ॥144॥
Whose residence was always in Kurukshetra and Khandava, I praised the son of Kadru, Takshaka, for the sake of earrings.
takṣakaścāśvasenaśca nityaṃ sahacarāvubhau ॥kurukṣetre nivasatāṃ nadīmikṣumatīmānu ॥145॥
Takshaka and Ashvasena, both always companions, residing in Kurukshetra along the river Ikshumati.
jaghanyajastakṣakasya śrutaseneti yaḥ śrutaḥ ॥avasadyo mahaddyumni prārthayannāgamukhyatām ॥146॥
The youngest son of Takshaka, known as Śrutasena, Avasadya, aspiring for chiefship among serpents, in great splendor.
karavāṇi sadā cāhaṃ namastasmai mahātmane ॥146॥
I always do, and I offer salutations to him, the great soul.
evaṃ stuvannapi nāgānyadā te kuṇḍale nālabhadathāpaśyatstriyau tantre adhiropya paṭaṃ vayantyau ॥147॥
Thus, while praising the serpents, when your earrings were not obtained, then you saw two women on the loom, having mounted, weaving cloth.
tasmiṁśca tantre kṛṣṇāḥ sitāśca tantavaḥ ॥cakraṁ cāpaśyatṣaḍbhiḥ kumāraiḥ parivartyamānam ॥puruṣaṁ cāpaśyaddarśanīyam ॥148॥
In that loom, there were black and white threads. He saw a wheel being turned by six boys and a handsome man.
sa tānsarvāṃstuṣṭāva ebhirmantravādaślokaiḥ ॥149॥
He praised all of them with these mantra-chanting verses.
trīṇyarpitānyatra śatāni madhye; ṣaṣṭiśca nityaṃ carati dhruve'smin ॥cakre caturviṃśatiparvayoge; ṣaḍyatkumārāḥ parivartayanti ॥150॥
Three hundreds are offered here in the middle; sixty always moves in this fixed (place). In the wheel with twenty-four parts, six boys rotate.
tantraṃ cedaṃ viśvarūpaṃ yuvatyo; vyatastantūnsatataṃ vartayantyo ॥kṛṣṇānsitāṃścaiva vivartayantyo; bhūtānyajasraṃ bhuvanāni caiva ॥151॥
This system, the universal form, is woven by two young women; continuously turning threads, revolving black and white, eternally the beings and the worlds indeed.
vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucernihantā ॥kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke ॥152॥
The bearer of the thunderbolt, protector of the world; slayer of Vṛtra, destroyer of Namuci. Wearing a black garment, the great soul who distinguishes truth and untruth in the world.
yo vājinaṃ garbhamapāṃ purāṇaṃ; vaiśvānaraṃ vāhanamabhyupetaḥ ॥namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya ॥153॥
Who approached the ancient womb of waters, the universal fire as a vehicle; Salutation always to him, to the lord of the world, to the lord of the three worlds, to the destroyer of cities.
tataḥ sa enaṃ puruṣaḥ prāha ॥prīto'smi te'hamanena stotreṇa ॥kiṃ te priyaṃ karavāṇīti ॥154॥
Then he, the man, said, "I am pleased with you by this hymn. What dear thing shall I do for you?"
sa tam uvāca ॥ nāgā me vaśam īyur iti ॥ 155॥
He said to him, "The serpents come under my control thus."
sa enaṃ puruṣaḥ punaruvāca ॥ etamaśvamapāne dhamasveti ॥ 156॥
He, the man, said again: "Blow this horse in the water."
sa tamaśvamapāne'dhamat ॥ athāśvāddhamyamānātsarvasrotobhyaḥ sadhūmā arciṣo'gnerniṣpetuḥ ॥157॥
He blew into the anus of that horse. Then, from the horse being blown, flames of fire with smoke emerged from all the openings.
tābhirnāgaloko dhūpitaḥ ॥158॥
"The world of serpents was perfumed by them."
atha sasambhramastakṣako'gnitejobhayaviṣaṇṇaste kuṇḍale gṛhītvā sahasā svabhavanānniṣkramyottaṅkamuvāca ॥ete kuṇḍale pratigṛhṇātu bhavāniti ॥159॥
Then, with agitation, Takshaka, distressed by both fire and brilliance, having taken those earrings, suddenly came out from his own house and said to Uttanka, "Please accept these earrings."
sa te pratijagrāhottankaḥ ॥kuṇḍale pratigṛhyācintayat ॥adya tatpuṇyakamupādhyāyinyāḥ ॥dūraṃ cāhamabhyāgataḥ ॥kathaṃ nu khalu sambhāvayeyamiti ॥160॥
He, Uttanka, accepted your earrings and thought, 'Today, I have come far for that auspicious act of the teacher's wife. How indeed shall I fulfill this?'
tata enaṃ cintayānameva sa puruṣa uvāca ॥uttaṅka enaṃaśvamadhiroha ॥eṣa tvāṃ kṣaṇādevopādhyāyakulaṃ prāpayiṣyatīti ॥161॥
Then, while he was thinking, that man said, "Uttanka, mount this horse. It will take you to the teacher's family in a moment."
sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāyakulam ॥ upādhyāyinī ca snātā keśān āvayanty upaviṣṭottanko nāgacchatīti śāpāyāsya mano dadhe ॥162॥
He, having said so, mounted that horse and returned to the teacher's house. The teacher's wife, having bathed and drying her hair, was sitting and thought, 'Uttanka does not come,' thus resolved in her mind for a curse.
athottaṅkaḥ praviśya upādhyāyinīmabhivādayat ॥te cāsyai kuṇḍale prāyacchat ॥163॥
Then Uttanka, having entered, saluted the teacher's wife. They gave her the earrings.
sā cainaṃ pratyuvāca ॥uttaṅka deśe kāle'bhya̱gataḥ ॥svāgataṃ te vatsa ॥manāgasi mayā na śaptaḥ ॥śreyastavopasthitam ॥siddhimāpnuhi iti ॥164॥
She replied to him: "Uttaṅka, you have arrived at the right place and time. Welcome, dear. You are not cursed by me. Good fortune has come to you. Attain success."
athottaṅka upādhyāyamabhivādayat ॥tamupādhyāyaḥ pratyuvāca ॥vatsottaṅka svāgataṃ te ॥kiṃ ciraṃ kṛtamiti ॥165॥
Then Uttanka saluted his teacher. The teacher replied, "Dear Uttanka, welcome to you. Why have you taken so long?"
tamuttaṅka upādhyāyaṃ pratyuvāca ॥bhostakṣakeṇa nāgarājena vighnaḥ kṛto'sminkarmaṇi ॥tenāsmi nāgalokaṃ nītaḥ ॥166॥
Uttanka replied to the teacher, "O, an obstacle was made in this task by Takshaka, the serpent king. By him, I was taken to the serpent world."
tatra ca mayā dṛṣṭe striyau tantre'dhiropya paṭaṃ vayantyau ॥tasmiṃśca tantre kṛṣṇāḥ sitāśca tantavaḥ ॥kiṃ tat ॥167॥
There, I saw two women weaving cloth on a loom. On that loom, there were black and white threads. What is that?
tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram ॥ṣaṭcainaṃ kumārāḥ parivartayanti ॥tadapi kim ॥168॥
There I saw a twelve-spoked wheel. Six boys are turning it. What is that?
puruṣaś cāpi mayā dṛṣṭaḥ ॥ sa punaḥ kaḥ ॥ 169॥
"The man was also seen by me. Who is he again?"
aśvaścātipramāṇayuktaḥ ॥sa cāpi kaḥ ॥170॥
The horse is excessively endowed with measure. And who is he also?
pathi gacchatā mayā ṛṣabho dṛṣṭaḥ ॥ taṃ ca puruṣo'dhirūḍhaḥ ॥ tenāsmi sopacāramuktaḥ ॥ uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya ॥ upādhyāyenāpi te bhakṣitamiti ॥ tatastadvacanānmayā tadṛṣabhasya purīṣamupayuktam ॥ tadicchāmi bhavatopadiṣṭaṃ kiṃ taditi ॥ 171॥
While going on the path, I saw a bull. A man was mounted on it. He politely addressed me, "Uttanka, eat the dung of this bull. Your teacher also ate it." Then, by those words, I consumed the dung of that bull. I wish to know what was instructed by you.
tenaivamukta upādhyāyaḥ pratyuvāca ॥ye te striyau dhātā vidhātā ca ॥ye ca te kṛṣṇāḥ sitāśca tantavaste rātryahanī ॥172॥
Thus spoken by him, the teacher replied: "Those two women are the creator and the ordainer. And those black and white threads are night and day."
yadapi taccakraṁ dvādaśāraṁ ṣaṭkumārāḥ parivartayanti te ṛtavaḥ ṣaṭsaṁvatsaraścakram ॥yaḥ puruṣaḥ sa parjanyaḥ ॥yo'śvaḥ so'gniḥ ॥173॥
Although that wheel is twelve-spoked, six youths turn it; they are the six seasons and the year is the wheel. He who is the man is the rain. He who is the horse is the fire.
ya ṛṣabhastvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ ॥yaścainamadhirūḍhaḥ sa indraḥ ॥yadapi te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tadamṛtam ॥174॥
The bull you saw on the path is Airavata, the king of elephants. And the one who mounted him is Indra. Even the dung you ate of that bull is nectar.
tena khalvasi na vyāpannastasminnāgabhavane ॥sa cāpi mama sakhā indraḥ ॥175॥
By him, indeed, you are not affected in that serpent abode. And he is also my friend, Indra.
tadanugrahātkuṇḍale gṛhītvā punarabhyāgato'si ॥tatsaumya gamyatām ॥anujāne bhavantam ॥śreyo'vāpsyasīti ॥176॥
By his grace, having taken the earrings, you have returned again. Therefore, gentle one, may you go. I permit you. Thus, you will obtain prosperity.
sa upādhyāyenānujñāta uttaṅkaḥ kruddhastakṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe ॥177॥
Permitted by the teacher, Uttanka, angry and intending to retaliate against Takshaka, set out to Hastinapura.
sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ ॥ samāgacchata rājānam uttaṅko janamejayam ॥178॥
He, the best of the twice-born, having reached Hastinapura soon, met King Janamejaya, Uttanka.
purā takṣaśilātastaṃ nivṛttamaparājitam ॥samyagvijayinaṃ dṛṣṭvā samantānmantribhirvṛtam ॥179॥
"Formerly, having returned unconquered from Takshashila, and having seen him completely victorious, he was surrounded all around by ministers."
tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ ॥uvācainaṃ vacaḥ kāle śabdasampannayā girā ॥180॥
To him, having first rightly offered victory blessings, he said these words at the right time with eloquent speech.
anyasmin karaṇīye tvaṃ kārye pārthivasattama ॥ bālyād ivānyadeva tvaṃ kuruṣe nṛpasattama ॥ 181॥
In another task, you, O best of kings, act as if from childhood you do something else, O best of kings.
evamuktastu vipreṇa sa rājā pratyuvāca ha ॥janamejayaḥ prasannātmā samyaksampūjya taṃ munim ॥182॥
Thus spoken by the sage, the king indeed replied. Janamejaya, with a clear mind, having properly worshipped that sage.
āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi ॥prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣurasmyadya vacastvadīyam ॥183॥
By protecting these subjects, I uphold my own warrior's duty. Tell me, O best of the twice-born, what should be done; I am eager to hear your words today.
sa evamuktastu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ ॥uvāca rājānamadīnasattvaṃ; svameva kāryaṃ nṛpateśca yattat ॥184॥
Thus spoken by the best of kings, the best of the twice-born, the most excellent of the virtuous, said to the king of undepressed spirit, indeed his own duty and that of the king.
takṣakeṇa narendrendrayena te hiṃsitaḥ pitā ॥tasmai pratikuruṣva tvaṃ pannagāya durātmane ॥185॥
By Takshaka, O king of kings, by whom your father was harmed, retaliate to him, to the serpent of wicked soul.
kāryakālaṃ ca manye'haṃ vidhidṛṣṭasya karmaṇaḥ ॥ tadgacchāpacitiṃ rājan pitustasya mahātmanaḥ ॥ 186॥
I think the time of action is ordained by fate. O king, go to honor his father, the great soul.
tena hyanaparādhī sa daṣṭo duṣṭāntarātmanā ॥pañcatvam agamad rājā vajrāhata iva drumaḥ ॥187॥
Thus, the innocent king, bitten by the wicked-minded, met his death like a tree struck by a thunderbolt.
baladarpa-samut-siktaḥ takṣakaḥ pannaga-adhamah ॥ akāryam kṛtavān pāpaḥ yaḥ adaśat pitaraṃ tava ॥ 188 ॥
Takshaka, the lowest of serpents, intoxicated with the pride of strength, committed an improper act by sinfully biting your father.
rājarṣivaṃśagoptāramamarapratimaṃ nṛpam ॥jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt ॥189॥
He killed Kashyapa, the protector of the royal sage lineage, a king like the immortal, and indeed turned back the evil-doer.
dagdhum arhasi taṁ pāpaṁ jvalite havyavāhane ॥ sarpasatre mahārāja tvayi taddhi vidhīyate ॥ 190 ॥
You ought to burn that sin in the blazing fire. O great king, that indeed is being performed by you in the snake sacrifice.
evaṃ pituścāpacitiṃ gatavāṃstvaṃ bhaviṣyasi ॥mama priyaṃ ca sumahatkṛtaṃ rājanbhaviṣyati ॥191॥
Thus, having honored your father, you will be, and my dear and very great deed, O king, will be.
karmaṇaḥ pṛthivīpāla mama yena durātmanā ॥vighnaḥ kṛto mahārāja gurvarthaṃ carato'nagha ॥192॥
O protector of the earth, O great king, an obstacle was made by the wicked one in my act while performing for the sake of the guru, O sinless one.
etacchrutvā tu nṛpatistakṣakasya cukopa ha ॥uttaṅkavākyahaviṣā dīpto'gnirhaviṣā yathā ॥193॥
Hearing this, the king indeed became angry with Takshaka. Like fire blazing with an offering, Uttanka's words were like an offering.
apṛcchacca tadā rājā mantriṇaḥ svānsuduḥkhitaḥ ॥uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati ॥194॥
Then the king, very sorrowful, asked his own ministers in the presence of Uttanka about the heavenly abode of the father.
tadaiva hi sa rājendro duḥkhaśokāpluto'bhavat ॥yadaiva pitaraṃ vṛttamuttaṅkādaśṛṇottadā ॥195॥
Then indeed, that king became overwhelmed by sorrow and grief when he heard about the death of his father from Uttanka.