Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.002
Library:The elaborate index of Mahabharata.
ṛṣaya ūcuḥ॥
The sages said:
samantapañcakamiti yaduktaṃ sūtanandana । etatsarvaṃ yathānyāyaṃ śrotumicchāmahe vayam ॥1-002-1॥
O son of Suta, we wish to hear all this about the region of Samantapanchaka, as it was said, according to justice.
sūta uvāca॥
Sūta said:
śuśrūṣā yadi vo viprā bruvataśca kathāḥ śubhāḥ । samantapañcakākhyaṃ ca śrotumarhatha sattamāḥ ॥1-002-2॥
If you, O brahmins, desire service and to hear the auspicious stories named Samantapanchaka, you deserve it, O best ones.
tretādvāparayoḥ sandhau rāmaḥ śastrabhṛtāṃ varaḥ । asakṛtpārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ ॥1-002-3॥
At the junction of Tretā and Dvāpara, Rama, the best of the wielders of weapons, repeatedly killed the earthly kshatriyas, impelled by anger.
sa sarvaṃ kṣatramutsādya svavīryeṇānaladyutiḥ । samantapañcake pañca cakāra rudhirahradān ॥1-002-4॥
He, with fiery splendor, destroyed all the warriors by his own prowess and made five blood lakes in Samantapanchaka.
sa teṣu rudhirāmbhassu hradeṣu krodhamūrcchitaḥ । pitṝnsantarpayāmāsa rudhireṇeti naḥ śrutam ॥1-002-5॥
He, overcome with anger, satisfied the ancestors in those bloody waters of the lakes with blood, thus it has been heard by us.
atharcīkādayo'bhyetya pitaro brāhmaṇarṣabham । taṃ kṣamasveti siṣidhustataḥ sa virarāma ha ॥1-002-6॥
Then Ṛcīka and others, having approached the forefathers, requested the best of the Brāhmaṇas, saying 'Forgive him,' and then he indeed ceased.
teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām । samantapañcakamiti puṇyaṃ tatparikīrtitam ॥1-002-7॥
Near them is the region of lakes filled with blood-waters, which is celebrated as the sacred Samantapanchaka.
yena liṅgena yo deśo yuktaḥ samupalakṣyate । tenaiva nāmnā taṃ deśaṃ vācyamāhurmanīṣiṇaḥ ॥1-002-8॥
The wise say that the region which is recognized by a particular characteristic should be called by that very name.
antare caiva samprāpte kalidvāparayorabhūt । samantapañcake yuddhaṃ kurupāṇḍavasenayoḥ ॥1-002-9॥
In the interval, indeed, having arrived of Kali and Dvapara, there was a battle at Samantapanchaka of the Kuru and Pandava armies.
tasmin paramadharmiṣṭhe deśe bhūdoṣavarjite । aṣṭādaśa samājagmur akṣauhiṇyo yuyutsayā ॥1-002-010॥
In that most righteous land, free from earthly faults, eighteen armies assembled with the desire to fight.
evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ । puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ ॥1-002-11॥
Thus, O Brahmins, the name of that country indeed originated; the sacred and beautiful country is proclaimed as yours.
tad etat kathitaṃ sarvaṃ mayā vo munisattamāḥ । yathā deśaḥ sa vikhyātaḥ triṣu lokeṣu viśrutaḥ ॥1-002-12॥
Thus, all this has been told by me to you, O best of sages, as the place is famous and renowned in the three worlds.
ṛṣaya ūcuḥ॥
The sages said:
akṣauhiṇya iti proktaṃ yattvayā sūtanandana । etadicchāmahe śrotuṃ sarvameva yathātatham ॥1-002-13॥
"O son of Sūta, the army which was spoken of by you, we wish to hear all of it exactly as it is."
akṣauhiṇyāḥ parīmāṇaṃ rathāśvanaradantinām । yathāvaccaiva no brūhi sarvaṃ hi viditaṃ tava ॥1-002-14॥
Tell us the measurement of the army, including chariots, horses, men, and elephants, as it is, for everything is known to you.
sūta uvāca॥
Sūta said:
eko ratho gajaścaiko narāḥ pañca padātayaḥ । trayaśca turagāstajñaiḥ pattirityabhidhīyate ॥1-002-15॥
"One chariot, one elephant, five foot soldiers, and three horses are called an infantry by experts."
pattiṃ tu triguṇāmetāmāhuḥ senāmukhaṃ budhāḥ । trīṇi senāmukhānyeko gulma ityabhidhīyate ॥1-002-16॥
The wise declare this division to be threefold: the vanguard. Three vanguards are called one battalion.
trayo gulmā gaṇo nāma vāhinī tu gaṇāstrayaḥ । smṛtāstisrastu vāhinyaḥ pṛtaneti vicakṣaṇaiḥ ॥1-002-17॥
The wise remember three divisions named as a group, but three groups are called armies in battle.
camūstu pṛtanāstisrastisraścamvastvanīkinī । anīkinīṃ daśaguṇāṃ prāhurakṣauhiṇīṃ budhāḥ ॥1-002-18॥
An army consists of three battalions, and three divisions make a unit. The wise declare a unit ten times larger as an Akshauhini.
akṣauhiṇyāḥ prasaṅkhyānaṃ rathānāṃ dvijasattamāḥ । saṅkhyāgaṇitatattvajñaiḥ sahasrāṇyekaviṃśatiḥ ॥1-002-19॥
O best of the twice-born, the enumeration of the army's chariots by those who know the truth of numerical calculations is twenty-one thousand.
śatāny-upari ca-eva-aṣṭau tathā bhūyaś-ca saptatiḥ । gajānāṃ tu parīmāṇam-etad-eva-atra nirdiśet ॥1-002-20॥
One should indicate here the measurement of elephants as hundreds plus eight and seventy more.
jñeyaṃ śatasahasraṃ tu sahasrāṇi tathā nava । narāṇāmapi pañcāśacchatāni trīṇi cānaghāḥ ॥1-002-21॥
To be known are a hundred thousand, but also thousands and nine; of men also fifty hundred, three, and sinless ones.
pañcaṣaṣṭisahasrāṇi tathāśvānāṃ śatāni ca । daśottarāṇi ṣaṭprāhuryathāvadih saṅkhyayā ॥1-002-22॥
Sixty-five thousand and hundreds of horses, they say, with ten more, as it is here in number.
etāmakṣauhiṇīṃ prāhuḥ saṅkhyātattvavido janāḥ । yāṃ vaḥ kathitavān asmi vistareṇa dvijottamāḥ ॥1-002-23॥
The people who are experts in numbers declare this army, which I have told you in detail, O best of the twice-born.
etayā saṅkhyayā hy āsan kurupāṇḍavasenayoḥ । akṣauhiṇyo dvijaśreṣṭhāḥ piṇḍenāṣṭādaśaiva tāḥ ॥1-002-24॥
By this number, indeed, there were eighteen divisions of the Kuru and Pandava armies in total, O best of the twice-born.
sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ । kauravānkāraṇaṃ kṛtvā kālenādbhutakarmaṇā ॥1-002-25॥
Assembled there indeed in the region, right there they went to death, having made the Kauravas the cause, by time and by wonderful acts.
ahāni yuyudhe bhīṣmo daśaiva paramāstravit । ahāni pañca droṇastu rarakṣa kuruvāhinīm ॥1-002-26॥
Bhishma, the supreme master of weapons, fought for ten days; but Drona protected the Kuru army for five days.
ahanī yuyudhe dve tu karṇaḥ parabalārdanaḥ । śalyo'rdhadivasaṃ tvāsīd gadāyuddham ataḥ param ॥1-002-27॥
For two days, Karna, the destroyer of enemy forces, fought. Shalya was there for half a day, after which the mace battle continued.
tasyaiva tu dinasyānte hārdikyadrauṇigautamāḥ । prasuptaṃ niśi viśvastaṃ jaghnuryaudhiṣṭhiraṃ balam ॥1-002-28॥
But at the end of the day, Hārdikya, Drauṇi, and Gautamas killed the sleeping and trusting army of Yudhishthira at night.
yattu śaunakasatre te bhāratākhyānavistaram । ākhyāsye tatra paulomamākhyānaṃ cāditaḥ param ॥1-002-29॥
But in the assembly of Śaunaka, I shall narrate your Bhārata narrative expansion, and there the narrative of Pauloma from the beginning further.
vicitrārthapadākhyānam anekasamayanvitam । abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ ॥1-002-30॥
A narration endowed with various meanings and words, undertaken by wise men, like dispassion by those seeking liberation.
ātmeva veditavyeṣu priyeṣviva ca jīvitam । itihāsaḥ pradhānārthaḥ śreṣṭhaḥ sarvāgameṣvayam ॥1-002-31॥
The self is indeed among the knowable, like life among the dear. History is the primary purpose, the best among all scriptures.
itihāsottame hyasminnarpitā buddhiruttamā । svaravyañjanayoḥ kṛtsnā lokavedāśrayeva vāk ॥1-002-32॥
In the supreme history, indeed, in this, the supreme intellect is dedicated; like speech, entirely in the support of worldly knowledge of vowels and consonants.
asya prajñābhipannasya vicitrapadaparvaṇaḥ । bhāratasyetihāsasya śrūyatāṃ parvasaṅgrahaḥ ॥1-002-33॥
"Let the summary of the chapters of the history of Bharata, endowed with wisdom and varied chapters, be heard."
parvānukramaṇī pūrvaṃ dvitīyaṃ parvasaṅgrahaḥ । pauṣyaṃ paulomamāstīkamādivaṃśāvatāraṇam ॥1-002-34॥
"Index of sections, first, second, summary of sections: Pauṣya, Pauloma, Āstīka, descent of the original dynasties."
tataḥ sambhavaparvoktamadbhutaṃ devanirmitam । dāho jatugṛhasyātra haiḍimbaṃ parva cocyate ॥1-002-35॥
Then, the wonderful event as told in the Sambhava Parva, created by the gods, the burning of the lac house here, and the Hidimba chapter is said.
tato bakavadhaḥ parva parva caitrarathaṃ tataḥ । tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate ॥1-002-36॥
Then the chapter of the killing of Baka, then the chapter of Caitraratha. Then the self-choice ceremony of the goddess, the chapter of the Panchala princess is said.
kṣatradharmeṇa nirjitya tato vaivāhikaṃ smṛtam । vidurāgamanaṃ parva rājyalambhastathaiva ca ॥1-002-37॥
By the duty of a warrior, having conquered, then marriage is remembered. The arrival of Vidura, the episode, and the acquisition of the kingdom also.
arjunasya vane vāsaḥ subhadrāharaṇaṃ tataḥ । subhadrāharaṇādūrdhvaṃ jñeyaṃ haraṇahārikam ॥1-002-38॥
The residence of Arjuna in the forest, then the abduction of Subhadra. After the abduction of Subhadra, the act of taking away is to be known.
tataḥ khāṇḍavadāhākhyaṃ tatraiva mayadarśanam । sabhāparva tataḥ proktaṃ mantraparva tataḥ param ॥1-002-39॥
Then, the event named the burning of Khāṇḍava and the meeting with Maya took place there itself. Then, the Sabhā Parva was told, followed by the Mantra Parva.
jarāsandhavadhaḥ parva parva digvijayastathā । parva digvijayādūrdhvaṃ rājasūyikamucyate ॥1-002-40॥
The chapter on the killing of Jarasandha, the chapter on the conquest of directions, and after the conquest of directions, the Rājasūya sacrifice is said.
tataś cārghābhiharaṇaṃ śiśupālavadhās tataḥ । dyūtaparva tataḥ proktam anudyūtam ataḥ param ॥1-002-41॥
Then the offering was brought and Shishupala was killed. Then the gambling episode was told, and after gambling, beyond that.
tata āraṇyakaṃ parva kirmīravadha eva ca । īśvarārjunayoryuddhaṃ parva kairātasañjñitam ॥1-002-42॥
Then the forest-related section, indeed the killing of Kirmira, and the battle of Ishvara and Arjuna, known as the Kairata section.
indralokābhigamanaṃ parva jñeyamataḥ param । tīrthayātrā tataḥ parva kururājasya dhīmataḥ ॥1-002-43॥
The chapter on the approach to Indra's realm is to be known from this point onward. Then follows the chapter on the pilgrimage of the wise Kuru king.
jaṭāsuravadhaḥ parva yakṣayuddhamataḥ param । tathaivājagaraṃ parva vijñeyaṃ tadanantaram ॥1-002-44॥
The episode of the killing of Jatāsura, followed by the battle with the Yakṣas. Similarly, the episode of the serpent is to be known thereafter.
mārkaṇḍeyasamasya ca parvoktaṃ tadanantaram । saṃvādaśca tataḥ parva draupadīsatyabhāmayoḥ ॥1-002-45॥
The problem of Markandeya and what was mentioned in the chapter after that. Then, the dialogue of Draupadi and Satyabhama in the chapter.
ghoṣayātrā tataḥ parva mṛgasvapnabhayaṃ tataḥ । vrīhidrauṇikamākhyānaṃ tato'nantaramucyate ॥1-002-46॥
The announcement procession then the festival, then the fear of the deer dream. The story of rice and Drona is said afterwards.
draupadīharaṇaṃ parva saindhavena vanāttataḥ । kuṇḍalāharaṇaṃ parva tataḥ paramihocyate ॥1-002-47॥
The episode of the abduction of Draupadi by Saindhava from the forest then. The episode of the abduction of earrings is then hereafter said.
āraṇeyaṃ tataḥ parva vairāṭaṃ tadanantaram । kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ ॥1-002-48॥
The forest-related chapter, then the Virata chapter follows. After that, the chapter of the slaughter of the Kichakas, and then the chapter of cattle-seizing.
abhimanyunā ca vairāṭyāḥ parva vaivāhikaṃ smṛtam । udyogaparva vijñeyamata ūrdhvaṃ mahādbhutam ॥1-002-49॥
The wedding festival of Virata's daughter by Abhimanyu is remembered. From here onwards, the Udyoga Parva is known as very wonderful.
tataḥ sañjayayānākhyaṃ parva jñeyamataḥ param । prajāgaraṃ tataḥ parva dhṛtarāṣṭrasya cintayā ॥1-002-50॥
Then, the chapter named Sanjayayana is to be known from this point onward. Then, the chapter of Dhritarashtra's wakefulness with anxiety.
parva sāntsu jātaṃ ca guhyam adhyātma darśanam । yāna sandhiḥ tataḥ parva bhagavad yānam eva ca ॥1-002-51॥
The chapter of Sanatsujata and the secret spiritual vision. Then the chapter of the junction of paths and indeed the divine path.
jñeyaṃ vivādaparvātra karṇasyāpi mahātmanaḥ । niryāṇaṃ parva ca tataḥ kurupāṇḍavasenayoḥ ॥1-002-52॥
The section of disputes here is to be known, also the departure section of the great soul Karna, and then of the Kuru and Pandava armies.
rathātirathasaṅkhyā ca parvoktaṃ tadanantaram । ulūkadūtāgamanaṃ parvāmarṣavivardhanam ॥1-002-53॥
The count of chariots and great chariot-warriors was mentioned in the section thereafter. The arrival of Uluka, the messenger, increased the anger in the section.
ambopākhyānamapi ca parva jñeyamataḥ param । bhīṣmābhiṣecanaṃ parva jñeyamadbhutakāraṇam ॥1-002-54॥
The story of Amba and the section to be known beyond this is Bhishma's anointment, a section known for its wonderful reason.
jambūkhaṇḍavinirmāṇaṃ parvoktaṃ tadanantaram । bhūmiparva tato jñeyaṃ dvīpavistarakīrtanam ॥1-002-55॥
The construction of the Jambū continent is mentioned in the chapter; thereafter, the earth chapter should be known as the praise of the expanse of the islands.
parvoktaṃ bhagavadgītā parva bhīṣmavadhas tataḥ । droṇābhiṣekaḥ parvoktaṃ saṃśaptakavadhastataḥ ॥1-002-56॥
As mentioned in the chapter, the Bhagavad Gita chapter describes Bhishma's demise, then Drona's consecration, as mentioned in the chapter, and then the slaying of the Samsaptakas.
abhimanyuvadhaḥ parva pratijñāparva cocyate । jayadrathavadhaḥ parva ghaṭotkacavadhas tataḥ ॥1-002-57॥
The section on Abhimanyu's killing, the pledge section is said. Then, the section on Jayadratha's killing and Ghatotkacha's killing.
tato droṇavadhaḥ parva vijñeyaṃ lomaharṣaṇam । mokṣo nārāyaṇāstrasya parvānantaramucyate ॥1-002-58॥
Then, the episode of the killing of Drona is to be known as hair-raising. The liberation from the Narayana weapon is said to be after the episode.
karṇaparva tato jñeyaṃ śalyaparva tataḥ param । hradapraveśanaṃ parva gadāyuddhamataḥ param ॥1-002-59॥
The Karna Parva is to be known, then the Shalya Parva after that. The Lake Entry Parva follows, and after that, the Mace Battle.
sārasvataṃ tataḥ parva tīrthavaṃśaguṇānvitam । ata ūrdhvaṃ tu bībhatsaṃ parva sauptikamucyate ॥1-002-60॥
Then the chapter related to Sarasvati, endowed with the qualities of the lineage of sacred places. From there, above, but the horrifying chapter is called the Sauptika.
aiṣīkaṃ parva nirdiṣṭamata ūrdhvaṃ sudāruṇam । jalapradānikaṃ parva strīparva ca tataḥ param ॥1-002-61॥
The bamboo section is designated as very fierce upward. Then the water-giving section, and then the women's section beyond.
śrāddhaparva tato jñeyaṃ kurūṇāmaurdhvadaihikam । ābhiṣecanikaṃ parva dharmarājasya dhīmataḥ ॥1-002-62॥
The funeral rite, then, is to be known as the posthumous ceremony of the Kurus, the consecration ceremony of the wise Dharmaraja.
cārvākanigrahaḥ parva rakṣaso brahmarūpiṇaḥ । pravibhāgo gṛhāṇāṃ ca parvoktaṃ tadanantaram ॥1-002-63॥
The chapter on the subjugation of Charvaka, the demon in the form of Brahman, and the division of the houses as mentioned in the chapter thereafter.
śāntiparva tato yatra rājadharmānukīrtanam । āpaddharmaśca parvoktaṃ mokṣadharmastataḥ param ॥1-002-64॥
In the Shanti Parva, then, where the recitation of royal duties is mentioned, the duties in distress and the section on duties of liberation are said to be beyond.
tataḥ parva parijñeyamānuśāsanikaṃ param । svargarohiṇikaṃ parva tato bhīṣmasya dhīmataḥ ॥1-002-65॥
Then the chapter known as the supreme Anushasana Parva, related to the ascent to heaven, of the wise Bhishma.
tato'śvamedhikaṃ parva sarvapāpapraṇāśanam । anugītā tataḥ parva jñeyamadhyātmavācakam ॥1-002-66॥
Then the chapter related to Ashvamedha, which is the destruction of all sins. Then the chapter known as Anugita, which is a spiritual discourse.
parva cāśramavāsākhyaṃ putradarśanameva ca । nāradāgamanaṃ parva tataḥ paramihocyate ॥1-002-67॥
The chapter named Ashram residence, and the sight of the son, and Narada's arrival chapter, then afterwards is said here.
mausalaṃ parva ca tato ghoraṃ samanuvarṇyate । mahāprasthānikaṃ parva svargārohaṇikaṃ tataḥ ॥1-002-68॥
The Mausala chapter, then the terrible is described. Then the Mahaprasthanika chapter, the Svargarohanika.
harivaṃśastataḥ parva purāṇaṃ khilasañjñitam । bhaviṣyatparva cāpyuktaṃ khileṣvevādbhutaṃ mahat ॥1-002-69॥
The Harivamsa, then the section known as the Khila Purana, and also the Bhavishyat Parva are mentioned among the Khilas as indeed wonderful and great.
etatparvaśataṃ pūrṇaṃ vyāsenoktaṃ mahātmanā । yathāvatsūtaputreṇa lomaharṣaṇinā punaḥ ॥1-002-70॥
This hundred sections, complete, were said by Vyasa, the great soul, as it is, by the son of Suta, Lomaharshana, again.
kathitaṁ naimiṣāraṇye parvāṇyaṣṭādaśaiva tu । samāso bhāratasyaayaṁ tatroktaḥ parvasaṅgrahaḥ ॥1-002-71॥
"In Naimisharanya, eighteen festivals are indeed said; this is the summary of the Mahabharata, where the collection of sections is mentioned."
pauṣye parvaṇi māhātmyamuttaṅkasyopavarṇitam । paulome bhṛguvaṃśasya vistāraḥ parikīrtitaḥ ॥1-002-72॥
In the month of Pausha, during the festival, the greatness of Uttanka is described. In the Pauloma, the expansion of the Bhrigu lineage is praised.
āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ । kṣīrodamathanaṃ caiva janmocchaiḥśravasastathā ॥1-002-73॥
In the story of Āstīka, the origin of all serpents and Garuḍa, the churning of the ocean of milk, and also the birth of Ucchaiḥśravas.
yajataḥ sarpasatreṇa rājñaḥ pārīkṣitasya ca । katheyamabhinirvṛttā bhāratānāṃ mahātmanām ॥1-002-74॥
The story of the Bharatas, of the great souls, has been narrated during the serpent-sacrifice of King Parikshit.
vividhāḥ sambhavā rājñāmuktāḥ sambhavaparvaṇi । anyeṣāṃ caiva viprāṇāmṛṣerdvaipāyanasya ca ॥1-002-75॥
The various origins of kings are mentioned in the Sambhava Parva, and indeed of others, of the sages, and of the sage Dvaipayana.
aṁśāvataraṇaṁ cātra devānāṁ parikīrtitam । daityānāṁ dānavānāṁ ca yakṣāṇāṁ ca mahaujasām ॥1-002-76॥
Here, the partial incarnation of the gods, demons, Danavas, and Yakshas of great energy is proclaimed.
nāgānām atha sarpāṇām gandharvāṇām patatriṇām । anyeṣāṃ caiva bhūtānāṃ vividhānāṃ samudbhavaḥ ॥1-002-77॥
The origin of the serpents, and of the snakes, of the celestial musicians, of the birds, and indeed of other beings of various kinds.
vasūnāṃ punarutpattirbhāgīrathyāṃ mahātmanām । śantanorveśmani punasteṣāṃ cārohaṇaṃ divi ॥1-002-78॥
The rebirth of the Vasus in the Ganges, the great souls, and again their ascent to heaven in the abode of Shantanu.
tejoṃśānāṃ ca saṅghātādbhīṣmasyāpyatra sambhavaḥ । rājyānnivartanaṃ caiva brahmacaryavrate sthitiḥ ॥1-002-79॥
The origin of Bhishma also from the assembly of the splendorous parts is here. Renunciation from the kingdom and indeed abidance in the vow of celibacy.
pratijñāpālanaṃ caiva rakṣā citrāṅgadasya ca । hate citrāṅgade caiva rakṣā bhrāturyavīyasaḥ ॥1-002-80॥
Promise-keeping and protection of Citrāṅgada; when Citrāṅgada was slain, indeed, protection of the younger brother.
vicitravīryasya tathā rājye sampratipādanam । dharmasya nṛṣu sambhūtiraṇīmāṇḍavyaśāpajā ॥1-002-81॥
The establishment of Vicitravīrya in the kingdom, thus, the manifestation of Dharma among men, born of the curse of Aṇīmāṇḍavya.
kṛṣṇadvaipāyanāccaiva prasūtirvaradānajā । dhṛtarāṣṭrasya pāṇḍośca pāṇḍavānāṃ ca sambhavaḥ ॥1-002-82॥
The birth from Krishna Dvaipayana and indeed from a boon, of Dhritarashtra, of Pandu, and of the Pandavas.
vāraṇāvatayātrā ca mantro duryodhanasya ca । vidurasya ca vākyena suruṅgopakramakriyā ॥1-002-83॥
The journey to Varanavata and the plan of Duryodhana, and by the words of Vidura, the commencement of the tunnel action.
pāṇḍavānāṃ vane ghore hiḍimbāyāśca darśanam । ghaṭotkacasya cotpattiratraiva parikīrtitā ॥1-002-84॥
In the terrible forest, the meeting of the Pandavas with Hidimba and the birth of Ghatotkacha is mentioned here.
ajñātacaryā pāṇḍūnāṃ vāso brāhmaṇaveśmani । bakasya nidhanaṃ caiva nāgarāṇāṃ ca vismayaḥ ॥1-002-85॥
The Pandavas' living in disguise in a Brahmin's house, the death of Baka, and the astonishment of the townspeople.
aṅgāraparṇaṃ nirjitya gaṅgākūle'rjunastadā । bhrātṛbhiḥ sahitaḥ sarvaiḥ pāñcālānabhito yayau ॥1-002-86॥
Having conquered Angaraparna on the banks of the Ganges, Arjuna then, together with all his brothers, went towards the Panchalas.
tāpatyamatha vāsiṣṭhamaurvaṃ cākhyānamuttamam । pañcendrāṇāmupākhyānamatraivādbhutamucyate ॥1-002-87॥
The lineage of Tapa, then the story of Vasiṣṭha and Aurva, an excellent story, and the sub-story of the five Indras is indeed told here as wonderful.
pañcānāmekapatnītve vimarśo drupadasya ca । draupadyā devavihito vivāhaścāpyamānuṣaḥ ॥1-002-88॥
The discussion of Drupada regarding the state of having one wife for the five, and the marriage of Draupadi ordained by the gods, was also superhuman.
vidurasya ca samprāptirdarśanaṃ keśavasya ca । khāṇḍavaprasthavāsaśca tathā rājyārdhaśāsanam ॥1-002-89॥
The arrival of Vidura and the meeting with Keshava, the residence at Khandavaprastha, and also the rule over half of the kingdom.
nāradasyājñayā caiva draupadyāḥ samayakriyā । sundopasundayostatra upākhyānaṃ prakīrtitam ॥1-002-90॥
By the command of Nārada and indeed by Draupadī's agreement, the story of Sunda and Upasunda was narrated there.
pārthasya vanavāsaśca ulūpyā pathi saṅgamaḥ । puṇyatīrthānusaṃyānaṃ babhruvāhanajanma ca ॥1-002-91॥
The forest dwelling of Pārtha and the meeting with Ulupi on the path; pilgrimage to holy places and the birth of Babhruvāhana.
dvārakāyāṃ subhadrā ca kāmayānena kāminī । vāsudevasyānumate prāptā caiva kirīṭinā ॥1-002-92॥
In Dvaraka, Subhadra, the beautiful lady, was obtained by Arjuna by desire and with the permission of Vasudeva.
haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane । samprāptiścakradhanuṣoḥ khāṇḍavasya ca dāhanam ॥1-002-93॥
The abduction having taken place, when Krishna, the son of Devaki, arrived, and the arrival of the discus and bow, and the burning of Khandava.
abhimanyoḥ subhadrāyāṃ janma cottamatejasaḥ । mayasya mokṣo jvalanādbhujaṅgasya ca mokṣaṇam ॥ maharṣermandapālasya śārṅgyaṃ tanayasambhavaḥ ॥1-002-94॥
The birth of Abhimanyu in Subhadra, and of the supreme splendor. The liberation of Maya from fire, and the release of the serpent. The birth of the son of the great sage Mandapala of Sharngya.
ityetadādhiparvoktaṃ prathamaṃ bahuvistaram । adhyāyānāṃ śate dve tu saṅkhyāte paramarṣiṇā ॥ aṣṭādaśaiva cādhyāyā vyāsenottamatejasā ॥1-002-95॥
Thus, this Ādhiparva, the first, is said to be extensive. Indeed, two hundred chapters are counted by the great sage. Only eighteen chapters are by Vyasa of supreme brilliance.
sapta ślokasahasrāṇi tathā nava śatāni ca । ślokāśca caturāśītirdṛṣṭo grantho mahātmanā ॥1-002-96॥
Seven thousand verses, and nine hundred, and eighty-four verses were seen in the book by the great soul.
dvitīyaṃ tu sabhāparva bahuvṛttāntamucyate । sabhākriyā pāṇḍavānāṃ kiṅkarāṇāṃ ca darśanam ॥1-002-97॥
The second is the assembly chapter, which is said to contain many events, including the assembly activities and the view of the Pandavas and the attendants.
lokapālasabhākhyānaṃ nāradāddevadarśanāt । rājasūyasya cārambho jarāsandhavadhastathā ॥1-002-98॥
The account of the assembly of world protectors from Nārada and the sight of the gods, the commencement of the Rājasūya sacrifice, and also the killing of Jarāsandha.
girivraje niruddhānāṃ rājñāṃ kṛṣṇena mokṣaṇam । rājasūye'rghasaṃvāde śiśupālavadhastathā ॥1-002-99॥
In Girivraja, the restrained kings were liberated by Krishna. In the Rajasuya, in the discussion of the offering, there was also the killing of Shishupala.
yajñe vibhūtiṃ tāṃ dṛṣṭvā duḥkhāmarṣānvitasyaca । duryodhanasyāvahāso bhīmena ca sabhātale ॥1-002-100॥
In the sacrifice, having seen that glory, and the mockery of Duryodhana, filled with sorrow and anger, by Bhima in the assembly hall.
yatrāsya manyurudbhūto yena dyūtamakārayat । yatra dharmasutaṃ dyūte śakuniḥ kitavo'jayat ॥1-002-101॥
Where his anger arose, by which he caused gambling; where Shakuni, the cheat, defeated Dharmaputra in gambling.
yatra dyūtārṇave magnāndraupadī naurivārṇavāt । tārayāmāsa tāṃstīrṇāñjñātvā duryodhano nṛpaḥ ॥ punareva tato dyūte samāhvayata pāṇḍavān ॥1-002-102॥
Where Draupadi, like a boat, rescued those immersed in the ocean of gambling from the ocean; knowing them crossed, King Duryodhana again indeed then challenged the Pandavas in gambling.
etatsarvaṃ sabhāparva samākhyātaṃ mahātmanā । adhyāyāḥ saptatirjñeyāstathā dvau cātra saṅkhyayā ॥1-002-103॥
This entire Sabhaparva is described by the great soul. Seventy chapters are known, and two more here in number.
ślokānāṃ dve sahasre tu pañca ślokaśatāni ca । ślokāścaikādaśa jñeyāḥ parvaṇyasminprakīrtitāḥ ॥1-002-104॥
In this section, two thousand five hundred and eleven verses are proclaimed.
ataḥ paraṃ tṛtīyaṃ tu jñeyamāraṇyakaṃ mahat । paurānugamanaṃ caiva dharmaputrasya dhīmataḥ ॥1-002-105॥
Therefore, beyond this, the third is to be known as the great forest-related (section), indeed the following of the citizens of the wise son of Dharma.
vṛṣṇīnāmāgamo yatra pāñcālānāṃ ca sarvaśaḥ । yatra saubhavadhākhyānaṃ kirmīravadha eva ca ॥ astrahetorvivāsaśca pārthasyāmitatejasaḥ ॥1-002-106॥
Where the arrival of the Vṛṣṇis and all the Pāñcālas is, where the story of the killing of Saubha and the killing of Kirmīra also are, and the exile of Pārtha of immeasurable energy for the sake of weapons.
mahādevena yuddhaṃ ca kirātavapuṣā saha । darśanaṃ lokapālānāṃ svargarohanameva ca ॥1-002-107॥
Battle with Mahadeva and with the form of a hunter together. Sight of the guardians of the world and ascension to heaven indeed.
darśanaṃ bṛhadaśvasya maharṣerbhāvitātmanaḥ । yudhiṣṭhirasya cārtasya vyasane paridevanam ॥1-002-108॥
The sight of Brihadashva, the great sage with a composed soul, and the lamentation of distressed Yudhishthira in adversity.
nalopākhyānamatraiva dharmiṣṭhaṃ karuṇodayam । damayantyāḥ sthitiryatra nalasya vyasanāgame ॥1-002-109॥
The story of Nala is indeed righteous and compassionate here, where the state of Damayanti is in adversity with Nala.
vanavāsagatānāṃ ca pāṇḍavānāṃ mahātmanām । svarge pravṛttirākhyātā lomaśenārjunasya vai ॥1-002-110॥
The progress of the great souls, the Pandavas, who went to the forest, was narrated in heaven by Lomasha, indeed, of Arjuna.
tīrthayātrā tathaivātra pāṇḍavānāṃ mahātmanām । jaṭāsurasya tatraiva vadhaḥ samupavarṇyate ॥1-002-111॥
The pilgrimage here of the great-souled Pāṇḍavas is similarly described, as well as the killing of Jaṭāsura there itself.
niyukto bhīmasenaśca draupadyā gandhamādane । yatra mandārapuṣpārthaṃ nalinīṃ tāmadharṣayat ॥1-002-112॥
Appointed by Draupadi, Bhimasena went to Gandhamadana, where he approached the lotus pond for Mandara flowers.
yatrāsya sumahadyuddhamabhavatsaḥa rākṣasaiḥ । yakṣaiścāpi mahāvīryairmaṇimatpramukhaistathā ॥1-002-113॥
Where his very great battle occurred with demons, and also with mighty yakshas led by Manimat, thus.
āgastyam api cākhyānaṃ yatra vātāpibhakṣaṇam । lopāmudrābhigamanam apatyārtham ṛṣer api ॥1-002-114॥
The story of Agastya, where Vātāpi was eaten, and the approach to Lopāmudrā for progeny by the sage.
tataḥ śyenakapotīyamupākhyānamanantaram । indro'gniryatra dharmaśca ajijñāsañśibiṃ nṛpam ॥1-002-115॥
Then, the story of the hawk and the dove was told afterwards. Indra, Agni, and Dharma tested King Shibi where they were.
ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ । jāmadagnyasya rāmasya caritaṃ bhūritejasaḥ ॥1-002-116॥
The conduct of Ṛśyaśṛṅga, the celibate in youth, and the conduct of Rāma, Jamadagni's son, of great energy.
kārtavīryavadho yatra haihayānāṃ ca varṇyate । saukanyamapi cākhyānaṃ cyavano yatra bhārgavaḥ ॥1-002-117॥
The killing of Kārtavīrya, where the Haihayas are described, and also the narrative of Sukanī, where Cyavana, the descendant of Bhṛgu, is mentioned.
śaryātiyajñe nāsatyau kṛtavān somapīthinau । tābhyāṃ ca yatra sa munir yauvanaṃ pratipāditaḥ ॥1-002-118॥
In the sacrifice of Śaryāti, the two Aśvins, who were drinkers of Soma, made it so that the sage's youth was restored by them where he was.
jantūpākhyānamatraiva yatra putreṇa somakaḥ । putrārthamayajadrājā lebhe putraśataṃ ca saḥ ॥1-002-119॥
Here indeed is the story of creatures where Somaka, by his son, performed a sacrifice for the sake of a son; the king obtained a hundred sons and he.
aṣṭāvakrīyamatraiva vivāde yatra bandinam । vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavānṛṣiḥ ॥1-002-120॥
Here indeed in the debate of Aṣṭāvakra, where Bandi was conquered, the sage gained his father, having obtained the ocean.
avāpya divyānyastrāṇi gurvarthe savyasācinā । nivātakavacairyuddhaṃ hiraṇyapuravāsibhiḥ ॥1-002-121॥
Having obtained divine weapons for the sake of the teacher, Arjuna fought a battle with the Nivātakavacas and the inhabitants of Hiranyapura.
samāgamaśca pārthasya bhrātṛbhirgandhamādane । ghoṣayātrā ca gandharvairyatra yuddhaṃ kirīṭinaḥ ॥1-002-122॥
The meeting of Pārtha with his brothers at Gandhamādana, and the musical procession with the Gandharvas where the battle of the crowned one took place.
punarāgamanaṃ caiva teṣāṃ dvaitavanaṃ saraḥ । jayadrathenāpahāro draupadyāścāśramāntarāt ॥1-002-123॥
The return of their lake in Dwaitavana, and the abduction of Draupadi by Jayadratha from the hermitage.
yatrai nam anvayād bhīmo vāyuvegasamo jave । mārkaṇḍeyasamasya yām upākhyānāni bhāgaśaḥ ॥1-002-124॥
Where Bhima, equal to the speed of wind, followed this in speed; in the story of Markandeya, the stories are in parts.
saṁdarśanaṁ ca kṛṣṇasya saṁvādaścaiva satyayā । vrīhidrauṇikamākhyānamaindradyumnaṁ tathaiva ca ॥1-002-125॥
The meeting of Krishna and the conversation with Satyā, the story of Vrīhidrauṇika, and also Aindradyumna.
sāvitryauddālakīyaṃ ca vainyopākhyānameva ca । rāmāyaṇamupākhyānamatraiva bahuvistaram ॥1-002-126॥
The stories of Sāvitrī, Uddālaka, and Vainya, and the Rāmāyaṇa story are indeed extensively detailed here.
karṇasya parimoṣo'tra kuṇḍalābhyāṃ puraṃdarāt । āraṇeyamupākhyānaṃ yatra dharmo'nvaśātsutam ॥ jagmurlabdhavarā yatra pāṇḍavāḥ paścimāṃ diśam ॥1-002-127॥
Here is the story of the taking away of Karna's earrings by Indra. This narrative is where Dharma followed his son. The Pandavas, having obtained boons, went to the western direction.
etādāraṇyakaṃ parva tṛtīyaṃ parikīrtitam । atrādhyāyaśate dve tu saṅkhyāte paramarṣiṇā ॥ ekonasaptatiścaiva tathādhyāyāḥ prakīrtitāḥ ॥1-002-128॥
This forest-related section is proclaimed as the third. Here, two hundred chapters are counted by the great sage. Sixty-nine chapters are indeed thus proclaimed.
ekādaśa sahasrāṇi ślokānāṃ ṣaṭśatāni ca । catuḥṣaṣṭistathā ślokāḥ parvaitatparikīrtitam ॥1-002-129॥
This section is proclaimed to have eleven thousand six hundred and sixty-four verses.
ataḥ paraṃ nibodhedaṃ vairāṭaṃ parvavistaram । virāṭanagaraṃ gatvā śmaśāne vipulāṃ śamīm ॥ dṛṣṭvā saṃnidadhustatra pāṇḍavā ayudhānyuta ॥1-002-130॥
Therefore, further understand this chapter detailing Virata. Having gone to the city of Virata, in the cremation ground, having seen a large Shami tree, the Pandavas also placed their weapons there.
yatra praviśya nagaraṃ chadmabhirnyavasanta te । durātmano vadho yatra kīcakasya vṛkodarāt ॥1-002-131॥
Where, having entered the city in disguise, they dwelt; where the wicked Kichaka was killed by Bhima.
gograhe yatra pārthena nirjitāḥ kuravo yudhi । godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ ॥1-002-132॥
In the cow-seizing, where the Kurus were defeated by Arjuna in battle, and the cattle of Virata were freed by the Pandavas.
virāṭenottarā dattā snuṣā yatra kirīṭinaḥ । abhimanyuṃ samuddiśya saubhadramarighātinam ॥1-002-133॥
Uttara, the daughter-in-law given by Virata, where the crowned one refers to Abhimanyu, the slayer of enemies, son of Subhadra.
caturtham etad vipulaṃ vairāṭaṃ parva varṇitam । atrāpi parisaṅkhyātam adhyāyānāṃ mahātmanā ॥1-002-134॥
This fourth extensive book of Virata is described here; also enumerated are the chapters by the great soul.
saptaṣaṣṭiratho pūrṇā ślokāgramapi me śṛṇu । ślokānāṃ dve sahasre tu ślokāḥ pañcāśadeva tu ॥ parvaṇyasminsamākhyātāḥ saṅkhyayā paramarṣiṇā ॥1-002-135॥
Sixty-seven, then complete, hear my foremost verse. Of verses, two thousand, but only fifty verses are declared in this section by the great sage.
udyogaparva vijñeyaṃ pañcamaṃ śṛṇvataḥ param । upaplavye niviṣṭeṣu pāṇḍaveṣu jigīṣayā ॥ duryodhano'rjunaścaiva vāsudevamupasthitau ॥1-002-136॥
The Udyoga Parva, known as the fifth, is beyond listening. In Upaplavya, settled among the Pandavas with the desire to conquer, Duryodhana and Arjuna indeed arrived to Vasudeva.
sāhāyyamasminsamare bhavānnaḥ kartumarhati । ityukte vacane kṛṣṇo yatrovāca mahāmatiḥ ॥1-002-137॥
"You ought to help us in this battle," thus said in words, where Krishna, the wise, spoke.
ayudhyamānam ātmānaṃ mantriṇaṃ puruṣarṣabhau । akṣauhiṇīṃ vā sainyasya kasya vā kiṃ dadāmy aham ॥1-002-138॥
O best of men, to the minister who is not fighting, do I give an army or whose army do I give?
vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ । ayudhyamānaṃ sacivaṃ vavre kṛṣṇaṃ dhanañjayaḥ ॥1-002-139॥
Duryodhana, the foolish one, chose the army where the evil-minded was. Dhananjaya chose Krishna, the non-fighting minister.
sañjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavānprati । yatra dūtaṃ mahārājo dhṛtarāṣṭraḥ pratāpavān ॥1-002-140॥
Sanjaya was sent for peace to the Pandavas, where the great king Dhritarashtra, the powerful, had sent a messenger.
śrutvā ca pāṇḍavānyatra vāsudevapurogamān । prajāgaraḥ samprajajñe dhṛtarāṣṭrasya cintayā ॥1-002-141॥
Having heard that the Pāṇḍavas, led by Vāsudeva, were there, wakefulness arose in Dhṛtarāṣṭra due to anxiety.
viduro yatra vākyāni vicitrāṇi hitāni ca । śrāvayāmāsa rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam ॥1-002-142॥
Vidura made the wise King Dhritarashtra hear the varied and beneficial words where.
tathā sanatsu-jātena yatrādhyātmam-anuttamam । manastāpānvito rājā śrāvitaḥ śokalālasaḥ ॥1-002-143॥
Thus, by Sanatsujata, where supreme spiritual knowledge was imparted, the king, afflicted in mind, was made to hear, desirous of sorrow.
prabhāte rājasamitau sañjayo yatra cābhibhoḥ । aikātmyaṃ vāsudevasya proktavānarjunasya ca ॥1-002-144॥
In the morning, in the royal assembly, where Sanjaya and the master were present, the unity of Vasudeva was spoken of by Arjuna.
yatra kṛṣṇo dayāpannaḥ sandhimicchanmahāyaśāḥ । svayamāgācchamaṃ kartuṃ nagaraṃ nāgasāhvayam ॥1-002-145॥
Where Krishna, compassionate and greatly renowned, desiring peace, himself came to the city named Nāgasāhvaya to make peace.
pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai । śamārthaṃ yācamānasya pakṣayorubhayorhitam ॥1-002-146॥
The rejection by King Duryodhana of Krishna's request for peace was indeed for the benefit of both parties.
karṇaduryodhanādīnāṃ duṣṭaṃ vijñāya mantritam । yogeśvaratvaṃ kṛṣṇena yatra rājasu darśitam ॥1-002-147॥
Having known the evil consultation of Karna, Duryodhana, and others, the position of Yogeshvara was shown by Krishna among the kings.
rathamāropya kṛṣṇena yatra karṇo'numantritaḥ । upāyapūrvaṃ śauṇḍīryātpratyākhyātaśca tena saḥ ॥1-002-148॥
Having mounted the chariot by Krishna, where Karna was advised, he was rejected by him from arrogance by strategy.
tataś cāpy abhiniryātrā rathāśva-nara-dantinām । nagarād dhāstinapurād balasaṅkhyānam eva ca ॥1-002-149॥
Then also the departure of chariots, horses, men, and elephants from the city, from Hastinapura, and indeed the count of the army.
yatra rājñā ulūkasya preṣaṇaṃ pāṇḍavānprati । śvobhāvini mahāyuddhe dūtyena krūravādinā ॥ rathātirathasaṅkhyānamambopākhyānameva ca ॥1-002-150॥
Where the king sent Uluka to the Pandavas; as a messenger by the cruel speaker in the great war happening tomorrow; the count of chariots and great chariots and indeed the story of Amba.
etatsubahuvṛttāntaṃ pañcamaṃ parva bhārate । udyogaparva nirdiṣṭaṃ sandhivigrahasaṃśritam ॥1-002-151॥
This is the fifth book in the Mahabharata, designated as the Udyoga Parva, related to peace and war.
adhyāyāḥ saṅkhyayā tvatra ṣaḍaśītiśataṃ smṛtam । ślokānāṃ ṣaṭsahasrāṇi tāvantyeva śatāni ca ॥1-002-152॥
Here, by number, eighty-six hundred chapters are remembered. Of verses, there are six thousand and as many hundreds.
ślokāś ca navatiḥ proktās tathaivāṣṭau mahātmanā । vyāsenodāramatinā parvaṇyasmiṁs tapodhanāḥ ॥1-002-153॥
Ninety-eight verses were spoken by the great soul Vyasa, the noble-minded, in this section, O sages.
ata ūrdhvaṃ vicitrārthaṃ bhīṣmaparva pracakṣate । jambūkhaṇḍavinirmāṇaṃ yatroktaṃ sañjayena ha ॥1-002-154॥
Above this, the Bhishma Parva, with its various meanings, is described. The creation of Jambudvipa, where it is said by Sanjaya, indeed.
yatra yuddham abhūd ghoram daśāhāni atidāruṇam । yatra yaudhiṣṭhiraṃ sainyaṃ viṣādam agamat param ॥1-002-155॥
Where the battle was terrible for ten days, very fierce; where the army of Yudhishthira attained extreme despair.
kaśmalaṃ yatra pārthasya vāsudevo mahāmatiḥ । mohajaṃ nāśayāmāsa hetubhirmokṣadarśanaiḥ ॥1-002-156॥
Where Vāsudeva, of great intellect, destroyed the confusion of Pārtha, born of delusion, by reasons with views of liberation.
śikhaṇḍinaṃ puraskṛtya yatra pārtho mahādhanuḥ । vinighnanniśitairbāṇai rathādbhīṣmamapātayat ॥1-002-157॥
Placing Shikhandin in front, where Arjuna, the great archer, struck with sharp arrows, he felled Bhishma from the chariot.
ṣaṣṭham etan mahāparva bhārate parikīrtitam । adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare ॥1-002-158॥
This sixth great festival is celebrated in the Bharata. It is said to consist of a hundred chapters and seventeen others.
pañca ślokasahasrāṇi saṅkhyayāṣṭau śatāni ca । ślokāśca caturāśītiḥ parvaṇyasminprakīrtitāḥ ॥ vyāsena vedaviduṣā saṅkhyātā bhīṣmaparvaṇi ॥1-002-159॥
Five thousand verses, and eight hundred by number, and eighty-four verses are declared in this section, counted by Vyasa, the knower of Vedas, in the Bhishma Parva.
droṇaparva tataś citraṃ bahuvṛttāntam ucyate । yatra saṃśaptakāḥ pārtham apaninyuḥ raṇājirāt ॥1-002-160॥
In the Drona Parva, then a wonderful account is told, where the Samsaptakas removed Arjuna from the battlefield.
bhagadatto mahārājo yatra śakrasamo yudhi । supratīkena nāgena saha śastaḥ kirīṭinā ॥1-002-161॥
Bhagadatta, the great king, who was equal to Indra in battle, was slain together with the elephant Supratika by Arjuna.
yatrābhimanyuṃ bahavo jaghnurlokamaharathāḥ । jayadrathamukhā bālaṃ śūramaprāptayauvanam ॥1-002-162॥
Where many great warriors of the world, headed by Jayadratha, killed the young heroic Abhimanyu, who had not yet reached full youth.
hate'bhimanyau kruddhena yatra pārthena saṃyuge । akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ ॥ saṃśaptakāvaśeṣaṃ ca kṛtaṃ niḥśeṣamāhave ॥1-002-163॥
When Abhimanyu was slain, where Arjuna, enraged, in battle, having slain seven divisions, killed King Jayadratha. And the remnants of the Saṃśaptakas were completely destroyed in battle.
alambusaḥ śrutāyuśca jalasandhaśca vīryavān । saumadattirvirāṭaśca drupadaśca mahārathaḥ ॥ ghaṭotkacādayaścānye nihatā droṇaparvaṇi ॥1-002-164॥
Alambusa, Śrutāyu, Jalasandha, the mighty Saumadatti, Virāṭa, Drupada, the great chariot-warrior, Ghaṭotkaca and others, and others were slain in the Drona Parva.
aśvatthāmāpi cātraiva droṇe yudhi nipātite । astraṃ prāduścakārograṃ nārāyaṇamamarṣitaḥ ॥1-002-165॥
Ashwatthama, also here indeed, when Drona had fallen in battle, manifested a fierce weapon, the Narayana, in anger.
saptamaṁ bhārate parva mahadetadudāhṛtam । atra te pṛthivīpālāḥ prāyaśo nidhanaṁ gatāḥ ॥ droṇaparvaṇi ye śūrā nirdiṣṭāḥ puruṣarṣabhāḥ ॥1-002-166॥
The seventh book in the Bharata is described as great. Here, those kings mostly met their death. In the Drona Parva, the heroes who were mentioned were the best among men.
adhyāyānāṃ śataṃ proktamadhyāyāḥ saptatistathā । aṣṭau ślokasahasrāṇi tathā nava śatāni ca ॥1-002-167॥
A hundred chapters are said, and also seventy chapters; eight thousand verses, and also nine hundred.
ślokā nava tathaivātra saṅkhyātāstattvadarśinā । pārāśaryeṇa muninā sañcintya droṇaparvaṇi ॥1-002-168॥
Nine verses are likewise counted here by the seer of truth, Vyasa, the sage, having considered in the Drona Parva.
ataḥ paraṃ karṇaparva procyate paramādbhutam । sārathye viniyogaśca madrarājasya dhīmataḥ ॥ ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam ॥1-002-169॥
Therefore, further is said the most wonderful Karna Parva, where the engagement in charioteering of the wise king of Madra is narrated, and the ancient destruction of Tripura.
prayāṇe paruṣaścātra saṁvādaḥ karṇaśalyayoḥ । haṁsakākīyamākhyānamatraivākṣepasaṁhitam ॥1-002-170॥
In the journey, there is a harsh dialogue here between Karna and Shalya. The story of the swan and the crow is indeed included here with reproach.
anyonyaṃ prati ca krodho yudhiṣṭhirakirīṭinoḥ । dvairathe yatra pārthena hataḥ karṇo mahārathaḥ ॥1-002-171॥
Mutual anger between Yudhishthira and Arjuna, where in the duel, Karna, the great charioteer, was killed by Arjuna.
aṣṭamaṃ parva nirdiṣṭam etad bhārata-cintakaiḥ । ekona-saptatiḥ proktā adhyāyāḥ karṇa-parvaṇi ॥ catvāry eva sahasrāṇi nava śloka-śatāni ca ॥1-002-172॥
This eighth book is described by the thinkers of the Mahabharata. Sixty-nine chapters are said to be in the Karna Parva. There are four thousand and nine hundred verses.
ataḥ paraṃ vicitrārthaṃ śalyaparva prakīrtitam । hatapravīre sainye tu netā madreśvaro'bhavat ॥1-002-173॥
Therefore, further, the Shalya Parva with wonderful meaning is described. But in the army with heroes slain, the leader became the king of Madra.
vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ । vināśaḥ kurumukhyānāṃ śalyaparvaṇi kīrtyate ॥1-002-174॥
The events of chariot battles are recounted in parts where the destruction of the Kuru chiefs is recounted in the Shalya Parva.
śalyasya nidhanaṃ cātra dharmarājānmahārathāt । gadāyuddhaṃ tu tumulamatraiva parikīrtitam ॥ sarasvatyāśca tīrthānāṃ puṇyatā parikīrtitā ॥1-002-175॥
The death of Śalya here by Dharmaraja, the great chariot-warrior, and the fierce mace battle are described right here. The holiness of the holy places of Sarasvati is praised.
navamaṃ parva nirdiṣṭametadadbhutamarthavat । ekonaṣaṣṭiradhyāyāstatra saṅkhyāviśāradaiḥ ॥1-002-176॥
The ninth chapter, described as wonderful and meaningful, consists of fifty-nine chapters there by experts in enumeration.
saṅkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate । trīṇi ślokasahasrāṇi dve śate viṃśatistathā ॥ muninā sampraṇītāni kauravāṇāṃ yaśobhṛtām ॥1-002-177॥
Counted are many stories, and here the beginning of the verse is praised. Three thousand verses, two hundred and twenty, thus composed by the sage, of the Kauravas, of the glorious.
ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam । bhagnoruṃ yatra rājānaṃ duryodhanamamarṣaṇam ॥1-002-178॥
Therefore, I shall describe further the terrible episode of the sleeping, where the king Duryodhana, with broken thighs, was unforgiving.
vyapayāteṣu pārtheṣu trayaste'bhyāyayū rathāḥ । kṛtavarmā kṛpo drauṇiḥ sāyāhne rudhirokṣitāḥ ॥1-002-179॥
When the sons of Pritha had departed, those three chariots approached: Kritavarma, Kripa, and Drona's son, blood-stained in the evening.
pratijajñe dṛḍhakrodho drauṇiryatra mahārathaḥ । ahatvā sarvapāñcālāndhṛṣṭadyumnapurogamān ॥ pāṇḍavāṃśca sahāmātyānna vimokṣyāmi daṃśanam ॥1-002-180॥
Drona's son, firm in anger, promised that he would not release his bite without killing all the Panchalas headed by Dhrishtadyumna and the Pandavas with their ministers, where the great chariot-warrior was.
prasuptānniśi viśvastānyatra te puruṣarṣabhāḥ । pāñcālānsaparīvārāñjaghnurdrauṇipurogamāḥ ॥1-002-181॥
At night, where those bulls among men were sleeping and trusting, Drona's son and his followers killed the Panchalas with their families.
yatrāmucyanta pārthāste pañca kṛṣṇabalāśrayāt । sātyakiśca maheṣvāsaḥ śeṣāśca nidhanaṃ gatāḥ ॥1-002-182॥
Where the sons of Pritha, those five, were released from the refuge of Krishna's strength; Satyaki, the great archer, and the rest met their end.
drau·padī putra·śokārtā pitṛ·bhrātṛ·vadhā·rditā । kṛta·anaśana·saṅkalpā yatra bhartṛ·anupāviśat ॥1-002-183॥
Draupadī, afflicted by the grief of her sons and distressed by the killing of her father and brothers, having resolved to fast, sat where her husband was.
drau·padī·vacanād·yatra bhī·mo bhī·ma·parā·kramaḥ । anvadhā·vata saṅ·kruddho bhā·rad·vā·jaṃ guroḥ sutam ॥1-002-184॥
From Draupadi's words, where Bhima of terrible prowess chased angrily Bharadvaja, the son of the teacher.
bhīmasenabhayādyatra daivenābhipracoditaḥ । apāṇḍavāyeti ruṣā drauṇirastramavāsṛjat ॥1-002-185॥
Where, out of fear of Bhimasena, impelled by fate, Drona's son released the weapon in anger, saying 'against the Pandavas.'
maivamityabravīt kṛṣṇaḥ śamayaṃstasya tadvacaḥ । yatrāstramastreṇa ca tacchamayāmāsa phālguṇaḥ ॥1-002-186॥
Krishna said, "Not so," pacifying his words. Where Arjuna neutralized that weapon with a weapon.
drauṇidvaipāyanādīnāṃ śāpāścānyonyakāritāḥ । toyakarmaṇi sarveṣāṃ rājñāmudakadānike ॥1-002-187॥
The curses of Drona, Vyasa, and others were mutually caused during the water ritual in the offering of water by all the kings.
gūḍhotpannasya cākhyānaṃ karṇasya pṛthayātmanaḥ । sutasyaitadiha proktaṃ daśamaṃ parva sauptikam ॥1-002-188॥
The story of the secretly born Karna, son of Pritha, is told here in the tenth book, the Sauptika Parva.
aṣṭādaśāsminnadhyāyāḥ parvaṇyuktā mahātmanā । ślokāgramatra kathitaṃ śatānyaṣṭau tathaiva ca ॥1-002-189॥
In this chapter, eighteen sections are spoken by the great soul. Here, the foremost verse is told, and also eight hundreds.
ślokāś ca saptatiḥ proktā yathāvad abhisaṅkhyayā । sauptikaiṣīkasambandhe parvaṇy amitabuddhinā ॥1-002-190॥
Seventy verses are properly spoken with enumeration in relation to the Sauptika and Aishika sections by the wise Amitabuddhi.
ata ūrdhvam idaṃ prāhuḥ strīparva karuṇodayam । vilāpo vīrapatnīnāṃ yatrātikaruṇaḥ smṛtaḥ ॥ krodhāveśaḥ prasādaś ca gāndhārīdhṛtarāṣṭrayoḥ ॥1-002-191॥
From now onwards, this is called the Strī Parva, the rise of compassion. The lamentation of the wives of heroes, where great compassion is remembered. Anger and grace of Gandhari and Dhritarashtra.
yatra tān kṣatriyāñ śūrān diṣṭāntān anivartinaḥ । putrān bhrātṝn pitṝṃś caiva dadṛśur nihatān raṇe ॥1-002-192॥
Where they saw those warrior heroes, fated and non-returning, sons, brothers, and fathers indeed, slain in battle.
yatra rājā mahāprājñaḥ sarvadharmabhṛtāṃ varaḥ । rājñāṃ tāni śarīrāṇi dāhayāmāsa śāstrataḥ ॥1-002-193॥
Where the king, greatly wise and the best of all upholders of dharma, caused those bodies of kings to be burned according to scriptures.
etadekādaśaṃ proktaṃ parvātikaruṇaṃ mahat । saptaviṃśatiradhyāyāḥ parvaṇyasminnudāhṛtāḥ ॥1-002-194॥
This eleventh, said in the section, is a great compassionate one. Twenty-seven chapters are mentioned in this section.
ślokāḥ saptaśataṃ cātra pañcasaptatirucyate । saṅkhyayā bhāratākhyānaṃ kartrā hyatra mahātmanā ॥ praṇītaṃ sajjanamanovaiklavyaśrupravartakam ॥1-002-195॥
Here, seven hundred and seventy-five verses are said. The story of Bharata, indeed composed here by the great soul, is tear-inducing, causing distress to the noble-minded.
ataḥ paraṃ śāntiparva dvādaśaṃ buddhivardhanam । yatra nirvedamāpanno dharmarājo yudhiṣṭhiraḥ ॥ ghātayitvā pitṛnbhrātṛnputrānsambandhibāndhavān ॥1-002-196॥
Thereafter, beyond the twelfth Shanti Parva, which increases wisdom, where Yudhishthira, the king of dharma, attained dispassion, having killed fathers, brothers, sons, relatives, and kinsmen.
śāntiparvaṇi dharmāśca vyākhyātāḥ śaratalpikāḥ । rājabhirveditavyā ye samyaṅnayabubhutsubhiḥ ॥1-002-197॥
In the Shanti Parva, duties are explained on the bed of arrows, which are to be known by kings who properly desire to learn policy.
āpaddharmāśca tatraiva kālahetupradarśakāḥ । yānbuddhvā puruṣaḥ samyaksarvajñatvamavāpnuyāt ॥ mokṣadharmāśca kathitā vicitrā bahuvistarāḥ ॥1-002-198॥
The duties in distress and the indicators of time and cause are indeed there. By understanding which, a person may properly attain omniscience. The duties of liberation are also described as various and extensive.
dvādaśaṃ parva nirdiṣṭametatprājñajanapriyam । parvaṇyatra parijñeyamadhyāyānāṃ śatatrayam ॥ triṃśaccaiva tathādhyāyā nava caiva tapodhanāḥ ॥1-002-199॥
The twelfth book, described as pleasing to the wise, is here to be known as having three hundred chapters, and indeed thirty and nine chapters, O sage.
ślokānāṃ tu sahasrāṇi kīrtitāni caturdaśa । pañca caiva śatānyāhuḥ pañcaviṃśatisaṅkhyayā ॥1-002-200॥
But they say there are fourteen thousand verses, and indeed five hundred with the number twenty-five.
ata ūrdhvaṃ tu vijñeyamānuśāsanamuttamam । yatra prakṛtimāpannaḥ śrutvā dharmaviniścayam ॥ bhīṣmādbhāgīrathīputrātkururājo yudhiṣṭhiraḥ ॥1-002-201॥
From above, however, the supreme instruction is to be known, where having attained nature, having heard the decision on dharma from Bhishma, the son of Bhagirathi, the Kuru king Yudhishthira.
vyavahāro'tra kārtsnyena dharmārthīyo nidarśitaḥ । vividhānāṃ ca dānānāṃ phalayogāḥ pṛthagvidhāḥ ॥1-002-202॥
Here, conduct related to dharma and artha is completely shown. And the results of various kinds of gifts are different.
tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ । ācāravidhiyogaśca satyasya ca parā gatiḥ ॥1-002-203॥
Thus, the specific recipients and the supreme method of gifts, the application of conduct and the ultimate goal of truth.
etatsubahuvṛttāntamuttamaṃ cānuśāsanam । bhīṣmasyātraiva samprāptiḥ svargasya parikīrtitā ॥1-002-204॥
This excellent instruction with many stories, and the attainment of heaven by Bhishma, is proclaimed here itself.
etattrayodaśaṃ parva dharmaniścayakārakam । adhyāyānāṃ śataṃ cātra ṣaṭcatvāriṃśadeva ca ॥ ślokānāṃ tu sahasrāṇi ṣaṭsaptaiva śatāni ca ॥1-002-205॥
This is the thirteenth book, establishing righteousness. Here, there are one hundred and forty-six chapters only. But of verses, there are six thousand seven hundred only.
tato'śvamedhikaṃ nāma parva proktaṃ caturdaśam । tatsaṃvartamaruttīyaṃ yatrākhyānamanuttamam ॥1-002-206॥
Then the chapter named Aśvamedhika, the fourteenth, is said, where the excellent story of Saṃvarta and Maruttīya is told.
suvarṇakośasamprāptirjanma coktaṃ parikṣitaḥ । dagdhasyāstrāgninā pūrvaṃ kṛṣṇātsañjīvanaṃ punaḥ ॥1-002-207॥
The attainment of a treasury of gold, the birth, and the statement of Parikshit; the revival of the burnt by the weapon's fire before by Krishna, again.
caryāyāṃ hayam utsṛṣṭaṃ pāṇḍavasyānugacchataḥ । tatra tatra ca yuddhāni rājaputrair amarṣaṇaiḥ ॥1-002-208॥
In the expedition, the horse released by the Pandava was followed. There, battles were fought by the impatient princes.
citrāṅgadāyāḥ putreṇa putrikāyā dhanañjayaḥ । saṅgrāme babhruvāhena saṃśayaṃ cātra darśitaḥ ॥ aśvamedhe mahāyajñe nakulākhyānameva ca ॥1-002-209॥
Dhanañjaya, by the son of Citrāṅgadā and the daughter, was shown doubt here in battle by Babruvāhana. In the Ashvamedha great sacrifice, indeed, the story of Nakula and.
ityāśvamedhikaṃ parva proktametanmahādbhutam । atrādhyāyaśataṃ triṃśattrayo'dhyāyāśca śabditāḥ ॥1-002-210॥
Thus, this very wonderful section related to Ashvamedha is spoken. Here, one hundred and thirty-three chapters are mentioned.
trīṇi ślokasahasrāṇi tāvantyeva śatāni ca । viṃśatiśca tathā ślokāḥ saṅkhyātāstattvadarśinā ॥1-002-211॥
Three thousand verses, as many hundreds, and twenty thus verses are counted by the seer of truth.
tata āśramavāsākyaṃ parva pañcadaśaṃ smṛtam । yatra rājyaṃ parityajya gāndhārīsahito nṛpaḥ ॥ dhṛtarāṣṭrāśramapadaṃ viduraśca jagāma ha ॥1-002-212॥
Then the chapter named 'The Hermitage Life' is remembered, where the king, having abandoned the kingdom, together with Gandhari, went to Dhritarashtra's hermitage, and Vidura indeed went.
yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpy anuyayau tadā । putrarājyaṃ parityajya guruśuśrūṣaṇe ratā ॥1-002-213॥
Seeing whom departed, the virtuous lady Pṛthā also followed then, abandoning her son's kingdom, engaged in serving the elders.
yatra rājā hatānputrānpautrānanyāṃśca pārthivān । lokāntaragatānvīrānapaśyatpunarāgatān ॥1-002-214॥
Where the king saw the slain sons, grandsons, and other kings, the heroes who had departed to other worlds, returned.
ṛṣeḥ prasādāt kṛṣṇasya dṛṣṭvāścaryamanuttamam । tyaktvā śokaṃ sadāraśca siddhiṃ paramikāṃ gataḥ ॥1-002-215॥
By the grace of the sage, having seen the unsurpassed wonder of Krishna, having abandoned sorrow, he, with his wife, attained supreme perfection.
yatra dharmaṁ samāśritya viduraḥ sugatiṁ gataḥ । sañjayaśca mahāmātro vidvāngāvalgaṇirvaśī ॥1-002-216॥
Where Vidura, having resorted to righteousness, attained a good state; and Sanjaya, the great minister, wise Gāvalgaṇi, self-controlled.
dadarśa nāradaṃ yatra dharmarājo yudhiṣṭhiraḥ । nāradāccaiva śuśrāva vṛṣṇīnāṃ kadanaṃ mahat ॥1-002-217॥
Yudhishthira, the Dharmaraja, saw Nārada there. And from Nārada, he indeed heard of the great destruction of the Vrishnis.
etadāśramavāsākhyaṃ pūrvoktaṃ sumahādbhutam । dvicatvāriṃśadadhyāyāḥ parvaitadabhisaṅkhyayā ॥1-002-218॥
This is the very wonderful ashram residence named and previously mentioned in the forty-second chapter of this section by enumeration.
sahasramekaṃ ślokānāṃ pañca ślokaśatāni ca । ṣaḍeva ca tathā ślokāḥ saṅkhyātāstattvadarśinā ॥1-002-219॥
A thousand and one verses, five hundred verses, and six more verses are counted by the seer of truth.
ataḥ paraṁ nibodhedaṁ mausalaṁ parva dāruṇam । yatra te puruṣavyāghrāḥ śastrasparśasahā yudhi ॥ brahmadaṇḍaviniṣpiṣṭāḥ samīpe lavaṇāmbhasaḥ ॥1-002-220॥
Therefore, further understand this terrible chapter of the mace, where those tiger-like men, enduring weapon touch in battle, were crushed by Brahma's rod near the salt water.
āpāne pānagalitā daivenābhipracoditāḥ । erakārūpibhirvajrairnijaghnuritaretaram ॥1-002-221॥
In drinking, intoxicated and impelled by fate, they struck each other with thunderbolt-like weapons.
yatra sarvakṣayaṃ kṛtvā tāvubhau rāmakeśavau । nāticakramatuḥ kālaṃ prāptaṃ sarvaharaṃ samam ॥1-002-222॥
Where, having caused total destruction, those two, Rama and Keshava, did not surpass the time that had arrived, equally all-destroying.
yatrārjuno dvāravatīmetya vṛṣṇivinākṛtām । dṛṣṭvā viṣādamagamatparāṃ cārtiṃ nararṣabhaḥ ॥1-002-223॥
Where Arjuna, having arrived at Dwaravati devoid of Vrishni, having seen, attained extreme sorrow and distress, the best of men.
sa satkṛtya yaduśreṣṭhaṃ mātulaṃ śaurimātmanaḥ । dadarśa yaduvīrāṇāmāpāne vaiśasaṃ mahat ॥1-002-224॥
He, having honored the best of the Yadus, his uncle Śauri himself, saw a great slaughter of the Yadu heroes in the drinking place.
śarīraṃ vāsudevasya rāmasya ca mahātmanaḥ । saṃskāraṃ lambhayāmāsa vṛṣṇīnāṃ ca pradhānataḥ ॥1-002-225॥
The body of Vāsudeva and Rāma, the great soul, was given funeral rites, chiefly by the Vṛṣṇis.
sa vṛddhabālamādāya dvāravatyāstato janam । dadarśāpadi kaṣṭāyāṃ gāṇḍīvasya parābhavam ॥1-002-226॥
He, having taken the old child, then saw the people of Dvaravati in distress and difficulty, the defeat of Gandiva.
sarveṣāṃ caiva divyānāmastrāṇāmaprasannatām । nāśaṃ vṛṣṇikalatrāṇāṃ prabhāvānāmanityatām ॥1-002-227॥
The displeasure of all divine weapons, the destruction of the Vṛṣṇi wives, and the impermanence of powers.
dṛṣṭvā nirvedamāpanno vyāsavākyapracoditaḥ । dharmarājaṃ samāsādya saṃnyāsaṃ samarocayet ॥1-002-228॥
Having seen, fallen into dispassion, urged by Vyasa's words, having approached Dharmaraja, he would choose renunciation.
ityetanmausalaṃ parva ṣoḍaśaṃ parikīrtitam । adhyāyāṣṭau samākhyātāḥ ślokānāṃ ca śatatrayam ॥1-002-229॥
Thus, this Mausala section, the sixteenth, is described. Eight chapters are named, and three hundred verses.
mahāprasthānikaṃ tasmādūrdhvaṃ saptadaśaṃ smṛtam । yatra rājyaṃ parityajya pāṇḍavāḥ puruṣarṣabhāḥ ॥ draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ ॥1-002-230॥
The great departure is remembered as the seventeenth, where the Pandavas, bulls among men, having abandoned the kingdom, together with the goddess Draupadi, attained supreme perfection.
atrādhyāyāstrayaḥ proktāḥ ślokānāṃ ca śataṃ tathā । viṃśatiśca tathā ślokāḥ saṅkhyātāstattvadarśinā ॥1-002-231॥
Here, three chapters are mentioned, and a hundred and twenty verses are also counted by the seer of truth.
svargaparva tato jñeyaṃ divyaṃ yattadamānuṣam । adhyāyāḥ pañca saṅkhyātāḥ parvaitadabhisaṅkhyayā ॥ ślokānāṃ dve śate caiva prasaṅkhyāte tapodhanāḥ ॥1-002-232॥
Then, the heavenly chapter, which is divine and superhuman, is to be known. By enumeration, this section is counted as five chapters. Indeed, two hundred verses are enumerated, O sages.
aṣṭādaśaivametāni parvāṇyuktānyaśeṣataḥ । khileṣu harivaṃśaśca bhaviṣyacca prakīrtitam ॥1-002-233॥
Eighteen sections are indeed mentioned completely. In the supplements, Harivamsa and Bhavishya are proclaimed.
etadakhilamākhyātaṃ bhārataṃ parvasaṅgrahāt । aṣṭādaśa samājagmurakṣauhiṇyo yuyutsayā ॥ tanmahaddāruṇaṃ yuddhamahānyaṣṭādaśābhavat ॥1-002-234॥
This entire Bharata has been told from the collection of chapters. Eighteen armies assembled with the desire to fight. That great and terrible battle was eighteen.
yo vidyācchaturō vēdānsāṅgōpaniṣadāndvijaḥ । na cākhyānamidaṁ vidyānnaiva sa syādvicakṣaṇaḥ ॥1-002-235॥
He who knows the four Vedas along with the Upanishads, but does not know this narrative, is not wise at all.
śrutvā tvidamupākhyānaṃ śrāvyamanyanna rocate । puṃsokilarutaṃ śrutvā rūkṣā dhvāṅkṣasya vāgiva ॥1-002-236॥
Having heard this story, nothing else audible pleases; like a man's hearing the cuckoo's song, the harsh voice of the crow does not please.
itihāsottamād asmāj jāyante kavibuddhayaḥ । pañcabhya iva bhūtebhyo lokasaṃvidhayas trayaḥ ॥1-002-237॥
From the best of histories, the intellects of poets are born, just as the three arrangements of the world arise from the five elements.
asyākhyānasya viṣaye purāṇaṃ vartate dvijāḥ । antarikṣasya viṣaye prajā iva caturvidhāḥ ॥1-002-238॥
In the subject of this story, the ancient exists, O twice-born. In the subject of the sky, the people are like fourfold.
kriyāguṇānāṃ sarveṣām idam ākhyānam āśrayaḥ । indriyāṇāṃ samastānāṃ citrā iva manaḥkriyāḥ ॥1-002-239॥
This narration is the support of all the qualities of actions; like varied mental actions of all the senses.
anāśrityaitadākhyānaṃ kathā bhuvi na vidyate । āhāramanapāśritya śarīrasyeva dhāraṇam ॥1-002-240॥
Without depending upon this narration, no story exists on earth, just as the body cannot sustain without relying on food.
idaṃ sarvaiḥ kavivarairākhyānamupajīvyate । udayaprepsubhirbhṛtyairabhijāta iveśvaraḥ ॥1-002-241॥
This narrative is lived upon by all eminent poets, like a noble lord by servants desiring rise.
dvaipāyanauṣṭhapuṭaniḥsṛtamaprameyaṃ; puṇyaṃ pavitramatha pāpaharaṃ śivaṃ ca । yo bhārataṃ samadhigacchati vācyamānaṃ; kiṃ tasya puṣkarajalairabhiṣecanena ॥1-002-242॥
What is the need for him to perform ablution with the water of the lotus pond, who comprehends the Mahabharata, emerging from the lips of Dvaipayana, which is immeasurable, sacred, pure, and auspicious, and a remover of sin, being recited?
ākhyānaṃ tadidamanuttamaṃ mahārthaṃ; vinyastaṃ mahadiha parvasaṅgraheṇa । śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ; vistīrṇaṃ lavaṇajalaṃ yathā plavena ॥1-002-243॥
This narrative, which is excellent and of great meaning, is placed here in the collection of chapters. Having heard it at first, it becomes easy for men to enter, like a vast salt water by a boat.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.