Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.003
Library:Utanka instigates Janamejaya to perform snake sacrifice.
सूत उवाच॥जनमेजयः पारिक्षितः सह भ्रातृभिः कुरुक्षेत्रे दीर्घसत्रमुपास्ते ॥तस्य भ्रातरस्त्रयः श्रुतसेन उग्रसेनो भीमसेन इति ॥००१॥
sūta uvāca॥janamejayaḥ pārīkṣitaḥ saha bhrātṛbhiḥ kurukṣetre dīrghasatramupāste ॥tasya bhrātarastrayaḥ śrutasena ugrasenō bhīmasena iti ॥001॥
[सूत (sūta) - Sūta; उवाच (uvāca) - said; जनमेजयः (janamejayaḥ) - Janamejaya; पारिक्षितः (pārīkṣitaḥ) - son of Parikshit; सह (saha) - with; भ्रातृभिः (bhrātṛbhiḥ) - brothers; कुरुक्षेत्रे (kurukṣetre) - in Kurukshetra; दीर्घसत्रम् (dīrghasatram) - long sacrificial session; उपास्ते (upāste) - is performing; तस्य (tasya) - his; भ्रातरः (bhrātarah) - brothers; त्रयः (trayaḥ) - three; श्रुतसेन (śrutasena) - Shrutasena; उग्रसेन (ugrasena) - Ugrasena; भीमसेन (bhīmasena) - Bhimasena; इति (iti) - thus;]
Sūta said: Janamejaya, the son of Parikshit, along with his brothers, is performing a long sacrificial session in Kurukshetra. His three brothers are Shrutasena, Ugrasena, and Bhimasena.
तेषु तत्सत्रमुपासीनेषु तत्र श्वाभ्यागच्छत्सारमेयः ॥स जनमेजयस्य भ्रातृभिरभिहतो रोरूयमाणो मातुः समीपमुपागच्छत् ॥००२॥
teṣu tatsatramupāsīneṣu tatra śvābhyāgacchatsārameyaḥ ॥sa janamejayasya bhrātṛbhirabhihato rorūyamāṇo mātuḥ samīpamupāgacchat ॥002॥
[तेषु (teṣu) - among them; तत्सत्रम् (tatsatram) - that assembly; उपासीनेषु (upāsīneṣu) - seated; तत्र (tatra) - there; श्वा (śvā) - dog; अभ्यागच्छत् (abhyāgacchat) - approached; सारमेयः (sārameyaḥ) - Sārameya; सः (saḥ) - he; जनमेजयस्य (janamejayasya) - of Janamejaya; भ्रातृभिः (bhrātṛbhiḥ) - by the brothers; अभिहतः (abhihataḥ) - struck; रोरूयमाणः (rorūyamāṇaḥ) - crying; मातुः (mātuḥ) - to the mother; समीपम् (samīpam) - near; उपागच्छत् (upāgacchat) - approached;]
Among them, seated in that assembly, a dog named Sārameya approached. He, struck by the brothers of Janamejaya, crying, approached near his mother.
तं माता रोरूयमाणमुवाच ॥किं रोदिषि ॥केनास्यभिहत इति ॥००३॥
taṃ mātā rorūyamāṇam uvāca ॥ kiṃ rodiṣi ॥ kenāsy abhihata iti ॥ 003॥
[तं (taṃ) - him; माता (mātā) - mother; रोरूयमाणम् (rorūyamāṇam) - crying; उवाच (uvāca) - said; किं (kiṃ) - why; रोदिषि (rodiṣi) - are you crying; केन (kena) - by whom; अस्य (asya) - you; अभिहत (abhihata) - struck; इति (iti) - thus;]
His mother, seeing him crying, said, "Why are you crying? By whom were you struck thus?"
स एवमुक्तो मातरं प्रत्युवाच ॥जनमेजयस्य भ्रातृभिरभिहतोऽस्मीति ॥००४॥
sa evamukto mātaraṃ pratyuvāca ॥ janamejayasya bhrātṛbhirabhihato'smīti ॥ 004॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; मातरं (mātaraṃ) - mother; प्रत्युवाच (pratyuvāca) - replied; जनमेजयस्य (janamejayasya) - of Janamejaya; भ्रातृभिः (bhrātṛbhiḥ) - by brothers; अभिहतः (abhihataḥ) - struck; अस्मि (asmi) - I am; इति (iti) - thus;]
He, thus addressed, replied to his mother, "I am struck by the brothers of Janamejaya."
तं माता प्रत्युवाच ॥व्यक्तं त्वया तत्रापराद्धं येनास्यभिहत इति ॥००५॥
taṃ mātā pratyuvāca ॥vyaktaṃ tvayā tatrāparāddhaṃ yenāsyabhihata iti ॥005॥
[तं (taṃ) - him; माता (mātā) - mother; प्रत्युवाच (pratyuvāca) - replied; व्यक्तं (vyaktaṃ) - clearly; त्वया (tvayā) - by you; तत्र (tatra) - there; अपराद्धं (aparāddhaṃ) - offense; येन (yena) - by which; अस्य (asya) - he; अभिहत (abhihata) - struck; इति (iti) - thus;]
His mother replied, "Clearly, you have committed an offense there by which he was struck."
स तां पुनरुवाच ॥नापराध्यामि किञ्चित् ॥नावेक्षे हवींषि नावलिह इति ॥००६॥
sa tāṃ punaruvāca ॥nāparādhyāmi kiñcit ॥nāvekṣe havīṃṣi nāvaliha iti ॥006॥
[स (sa) - he; तां (tāṃ) - her; पुनः (punar) - again; उवाच (uvāca) - said; न (na) - not; अपराध्यामि (aparādhyāmi) - I am guilty; किञ्चित् (kiñcit) - anything; न (na) - not; अवेक्षे (avekṣe) - I see; हवींषि (havīṃṣi) - oblations; न (na) - not; अवलिह (avaliha) - I consume; इति (iti) - thus;]
He said to her again, "I am not guilty of anything. I do not see the oblations, nor do I consume them."
तच्छ्रुत्वा तस्य माता सरमा पुत्रशोकार्ता तत्सत्रमुपागच्छद्यत्र स जनमेजयः सह भ्रातृभिर्दीर्घसत्रमुपास्ते ॥००७॥
tacchrutvā tasya mātā saramā putraśokārtā tatsatramupāgacchadyatra sa janamejayaḥ saha bhrātṛbhirdīrghasatramupāste ॥007॥
[तच्छ्रुत्वा (tacchrutvā) - having heard that; तस्य (tasya) - his; माता (mātā) - mother; सरमा (saramā) - Saramā; पुत्रशोकार्ता (putraśokārtā) - afflicted by grief for her son; तत्सत्रम् (tatsatram) - that assembly; उपागच्छत् (upāgacchat) - approached; यत्र (yatra) - where; सः (saḥ) - he; जनमेजयः (janamejayaḥ) - Janamejaya; सह (saha) - with; भ्रातृभिः (bhrātṛbhiḥ) - brothers; दीर्घसत्रम् (dīrghasatram) - long assembly; उपास्ते (upāste) - was engaged;]
Having heard that, his mother Saramā, afflicted by grief for her son, approached that assembly where Janamejaya, along with his brothers, was engaged in a long assembly.
स तया क्रुद्धया तत्रोक्तः ॥अयं मे पुत्रो न किञ्चिदपराध्यति ॥किमर्थमभिहत इति ॥यस्माच्चायमभिहतोऽनपकारी तस्माददृष्टं त्वां भयमागमिष्यतीति ॥००८॥
sa tayā kruddhayā tatroktaḥ ॥ayaṁ me putro na kiñcidaparādhyati ॥kimarthamabhihata iti ॥yasmāccāyamabhihato'napakārī tasmādadṛṣṭaṁ tvāṁ bhayamāgamiṣyatīti ॥008॥
[स (sa) - he; तया (tayā) - by her; क्रुद्धया (kruddhayā) - angry; तत्र (tatra) - there; उक्तः (uktaḥ) - said; अयं (ayaṁ) - this; मे (me) - my; पुत्रः (putraḥ) - son; न (na) - not; किञ्चित् (kiñcit) - anything; अपराध्यति (aparādhyati) - offends; किमर्थम् (kimartham) - why; अभिहतः (abhihataḥ) - struck; इति (iti) - thus; यस्मात् (yasmāt) - because; च (ca) - and; अयम् (ayam) - this; अभिहतः (abhihataḥ) - struck; अनपकारी (anapakārī) - innocent; तस्मात् (tasmāt) - therefore; अदृष्टम् (adṛṣṭam) - unseen; त्वाम् (tvām) - you; भयम् (bhayam) - fear; आगमिष्यति (āgamiṣyati) - will come; इति (iti) - thus;]
He was told there by her in anger: "This my son has not offended in any way. Why was he struck?" Because this innocent one was struck, unseen fear will come to you.
स जनमेजय एवमुक्तो देवशुन्या सरमया दृढं सम्भ्रान्तो विषण्णश्चासीत् ॥००९॥
sa janamejaya evamukto devaśunyā saramayā dṛḍhaṃ sambhrānto viṣaṇṇaścāsīt ॥009॥
[स (sa) - he; जनमेजय (janamejaya) - Janamejaya; एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; देवशुन्या (devaśunyā) - by Devaśunyā; सरमया (saramayā) - by Saramā; दृढं (dṛḍham) - firmly; सम्भ्रान्तः (sambhrāntaḥ) - confused; विषण्णः (viṣaṇṇaḥ) - distressed; च (ca) - and; आसीत् (āsīt) - was;]
He, Janamejaya, thus addressed by Devaśunyā and Saramā, was firmly confused and distressed.
स तस्मिन्सत्रे समाप्ते हास्तिनपुरं प्रत्येत्य पुरोहितमनुरूपमन्विच्छमानः परं यत्नमकरोद्यो मे पापकृत्यां शमयेदिति ॥०१०॥
sa tasminsatre samāpte hāstinapuraṃ pratyetya purohitamanurūpamanvicchamānaḥ paraṃ yatnamakarodyo me pāpakṛtyāṃ śamayediti ॥010॥
[स (sa) - he; तस्मिन्सत्रे (tasminsatre) - in that assembly; समाप्ते (samāpte) - completed; हास्तिनपुरं (hāstinapuraṃ) - to Hastinapura; प्रत्येत्य (pratyetya) - having returned; पुरोहितम् (purohitam) - priest; अनुरूपम् (anurūpam) - suitable; अन्विच्छमानः (anvicchamānaḥ) - seeking; परं (paraṃ) - great; यत्नम् (yatnam) - effort; अकरोत् (akarot) - made; यः (yaḥ) - who; मे (me) - my; पापकृत्यां (pāpakṛtyāṃ) - sinful act; शमयेत् (śamayet) - would pacify; इति (iti) - thus;]
He, having completed that assembly, returned to Hastinapura, seeking a suitable priest who would make a great effort to pacify my sinful act, thus.
स कदाचिन्मृगयां यातः पारिक्षितो जनमेजयः कस्मिंश्चित्स्वविषयोद्देशे आश्रममपश्यत् ॥०११॥
sa kadācin mṛgayāṃ yātaḥ pārīkṣito janamejayaḥ kasmiṃścit svaviṣayoddeśe āśramam apaśyat ॥011॥
[स (sa) - he; कदाचित् (kadācit) - once; मृगयाम् (mṛgayām) - for hunting; यातः (yātaḥ) - went; पारिक्षितः (pārīkṣitaḥ) - son of Parikshit; जनमेजयः (janamejayaḥ) - Janamejaya; कस्मिंश्चित् (kasmiṃścit) - in some; स्वविषय (svaviṣaya) - own territory; उद्देशे (uddeśe) - region; आश्रमम् (āśramam) - hermitage; अपश्यत् (apaśyat) - saw;]
Once, Janamejaya, the son of Parikshit, went hunting and saw a hermitage in some region of his own territory.
तत्र कश्चिदृषिरासां चक्रे श्रुतश्रवा नाम ॥तस्याभिमतः पुत्र आस्ते सोमश्रवा नाम ॥०१२॥
tatra kaścidṛṣirāsāṃ cakre śrutaśravā nāma ॥tasyābhimataḥ putra āste somaśravā nāma ॥012॥
[तत्र (tatra) - there; कश्चित् (kaścit) - some; ऋषिः (ṛṣiḥ) - sage; आसां (āsāṃ) - of them; चक्रे (cakre) - made; श्रुतश्रवाः (śrutaśravāḥ) - Śrutaśravā; नाम (nāma) - by name; तस्य (tasya) - his; अभिमतः (abhimataḥ) - beloved; पुत्रः (putraḥ) - son; आस्ते (āste) - was; सोमश्रवाः (somaśravāḥ) - Somaśravā; नाम (nāma) - by name;]
There, a certain sage among them made (a person) named Śrutaśravā. His beloved son was named Somaśravā.
तस्य तं पुत्रमभिगम्य जनमेजयः पारिक्षितः पौरोहित्याय वव्रे ॥०१३॥
tasya taṃ putramabhigamya janamejayaḥ pārikṣitaḥ paurohitvāya vavre ॥013॥
[तस्य (tasya) - his; तं (taṃ) - that; पुत्रम् (putram) - son; अभिगम्य (abhigamya) - having approached; जनमेजयः (janamejayaḥ) - Janamejaya; पारिक्षितः (pārikṣitaḥ) - Parikshita; पौरोहित्याय (paurohityāya) - for priesthood; वव्रे (vavre) - chose;]
Having approached his son, Janamejaya, Parikshita chose him for priesthood.
स नमस्कृत्य तमृषिमुवाच ॥भगवन्नयं तव पुत्रो मम पुरोहितोऽस्त्विति ॥०१४॥
sa namaskṛtya tam ṛṣim uvāca ॥ bhagavan nayaṃ tava putro mama purohito'stviti ॥ 014॥
[स (sa) - he; नमस्कृत्य (namaskṛtya) - having saluted; तम् (tam) - that; ऋषिम् (ṛṣim) - sage; उवाच (uvāca) - said; भगवन् (bhagavan) - O Lord; अयम् (ayam) - this; तव (tava) - your; पुत्रः (putraḥ) - son; मम (mama) - my; पुरोहितः (purohitaḥ) - priest; अस्तु (astu) - may be; इति (iti) - thus;]
He, having saluted that sage, said: "O Lord, may this your son be my priest."
स एवमुक्तः प्रत्युवाच ॥भो जनमेजय पुत्रोऽयं मम सर्प्यां जातः ॥महातपस्वी स्वाध्यायसम्पन्नो मत्तपोवीर्यसम्भृतो मच्छुक्रं पीतवत्यास्तस्याः कुक्षौ संवृद्धः ॥समर्थोऽयं भवतः सर्वाः पापकृत्याः शमयितुमन्तरेण महादेवकृत्याम् ॥अस्य त्वेकमुपांशुव्रतम् ॥यदेनं कश्चिद्ब्राह्मणः कञ्चिदर्थमभियाचेत्तं तस्मै दद्यादयम् ॥यद्येतदुत्सहसे ततो नयस्वैनमिति ॥०१५॥
sa evamuktaḥ pratyuvāca ॥ bho janamejaya putro'yaṃ mama sarpyāṃ jātaḥ ॥ mahātapasvī svādhyāyasampanno mattapovīryasambhṛto macchukraṃ pītavatyāstasyaḥ kukṣau saṃvṛddhaḥ ॥ samartho'yaṃ bhavataḥ sarvāḥ pāpakṛtyāḥ śamayitumantareṇa mahādevakṛtyām ॥ asya tvekamupāṃśuvratam ॥ yadenaṃ kaścidbrāhmaṇaḥ kañcidarthamabhiyācettaṃ tasmai dadyādayam ॥ yadyetadutsahase tato nayasvainamiti ॥ 015॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; प्रत्युवाच (pratyuvāca) - replied; भो (bho) - O; जनमेजय (janamejaya) - Janamejaya; पुत्रः (putraḥ) - son; अयम् (ayam) - this; मम (mama) - my; सर्प्यां (sarpyāṃ) - in the serpent sacrifice; जातः (jātaḥ) - born; महातपस्वी (mahātapasvī) - great ascetic; स्वाध्यायसम्पन्नः (svādhyāyasampannaḥ) - endowed with self-study; मत्तपोवीर्यसम्भृतः (mattapovīryasambhṛtaḥ) - filled with the strength of my penance; मच्छुक्रं (macchukraṃ) - my semen; पीतवत्याः (pītavatyāḥ) - by the one who drank; तस्याः (tasyaḥ) - her; कुक्षौ (kukṣau) - in the womb; संवृद्धः (saṃvṛddhaḥ) - grown; समर्थः (samarthaḥ) - capable; अयम् (ayam) - this; भवतः (bhavataḥ) - your; सर्वाः (sarvāḥ) - all; पापकृत्याः (pāpakṛtyāḥ) - sinful acts; शमयितुम् (śamayitum) - to pacify; अन्तरेण (antareṇa) - without; महादेवकृत्याम् (mahādevakṛtyām) - the task of Mahadeva; अस्य (asya) - his; तु (tu) - but; एकम् (ekam) - one; उपांशुव्रतम् (upāṃśuvratam) - silent vow; यत् (yat) - that; एनम् (enam) - him; कश्चित् (kaścit) - any; ब्राह्मणः (brāhmaṇaḥ) - Brahmin; कञ्चित् (kañcit) - any; अर्थम् (artham) - purpose; अभियाचेत् (abhiyācet) - requests; तम् (tam) - him; तस्मै (tasmai) - to him; दद्यात् (dadyāt) - should give; अयम् (ayam) - this; यत् (yat) - if; एतत् (etat) - this; उत्सहसे (utsahase) - you are able; ततः (tataḥ) - then; नय (naya) - lead; स्व (sva) - your; एनम् (enam) - him; इति (iti) - thus; ०१५ (015) - 015;]
Thus spoken, he replied, "O Janamejaya, this son of mine was born in the serpent sacrifice. He is a great ascetic, endowed with self-study, filled with the strength of my penance. He was grown in the womb of her who drank my semen. He is capable of pacifying all your sinful acts without the task of Mahadeva. But he has one silent vow: if any Brahmin requests him for any purpose, he should give to him. If you are able to do this, then lead him."
तेनैवमुत्को जनमेजयस्तं प्रत्युवाच ॥भगवंस्तथा भविष्यतीति ॥०१६॥
tenaivamutko janamejayastaṃ pratyuvāca ॥bhagavaṃstathā bhaviṣyatīti ॥016॥
[तेनैव (tenaiva) - by him only; उत्कः (utkaḥ) - Utka; जनमेजयः (janamejayaḥ) - Janamejaya; तं (taṃ) - him; प्रत्युवाच (pratyuvāca) - replied; भगवन् (bhagavan) - O Lord; तथा (tathā) - so; भविष्यति (bhaviṣyati) - will be; इति (iti) - thus;]
Then Utka Janamejaya replied to him, "O Lord, so it will be thus."
स तं पुरोहितमुपादायोपावृत्तो भ्रातृनुवाच ॥मयायं वृत उपाध्यायः ॥यदयं ब्रूयात्तत्कार्यमविचारयद्भिरिति ॥०१७॥
sa taṃ purohitamupādāyopāvṛtto bhrātṛnuvāca ॥mayāyaṃ vṛta upādhyāyaḥ ॥yadayaṃ brūyāttatkāryamavicārayadbhiriti ॥017॥
[स (sa) - he; तं (taṃ) - that; पुरोहितम् (purohitam) - priest; उपादाय (upādāya) - having taken; उपावृत्तः (upāvṛttaḥ) - returned; भ्रातृनुवाच (bhrātṛnuvāca) - spoke to his brother; मया (mayā) - by me; अयम् (ayam) - this; वृतः (vṛtaḥ) - chosen; उपाध्यायः (upādhyāyaḥ) - teacher; यत् (yat) - what; अयम् (ayam) - this; ब्रूयात् (brūyāt) - says; तत् (tat) - that; कार्यं (kāryam) - duty; अविचारयद्भिः (avicārayadbhiḥ) - without questioning; इति (iti) - thus;]
He, having taken that priest, returned and spoke to his brother: "This teacher has been chosen by me. Whatever he says, that should be done without questioning."
तेनैवमुक्ता भ्रातरस्तस्य तथा चक्रुः ॥स तथा भ्रातृन्संदिश्य तक्षशिलां प्रत्यभिप्रतस्थे ॥तं च देशं वशे स्थापयामास ॥०१८॥
tenaivamuktā bhrātarastasya tathā cakruḥ ॥sa tathā bhrātṛnsaṃdiśya takṣaśilāṃ pratyabhipratasthe ॥taṃ ca deśaṃ vaśe sthāpayāmāsa ॥018॥
[तेनैवमुक्ता (tenaivamuktā) - thus addressed by him; भ्रातरः (bhrātaraḥ) - brothers; तस्य (tasya) - his; तथा (tathā) - thus; चक्रुः (cakruḥ) - did; स (sa) - he; तथा (tathā) - thus; भ्रातॄन् (bhrātṝn) - brothers; संदिश्य (saṃdiśya) - having instructed; तक्षशिलाम् (takṣaśilām) - to Taxila; प्रत्यभिप्रतस्थे (pratyabhipratasthe) - set out; तं (tam) - that; च (ca) - and; देशं (deśaṃ) - country; वशे (vaśe) - under control; स्थापयामास (sthāpayāmāsa) - established; ०१८ (018) - (verse number);]
Thus addressed by him, his brothers did accordingly. Having instructed his brothers, he set out for Taxila and brought that country under control. (Verse 18)
एतस्मिन्नन्तरे कश्चिदृषिर्धौम्यो नामायोदः ॥तस्य शिष्यास्त्रयो बभूवुरुपमन्युरारुणिर्वेदश्चेति ॥०१९॥
etasminnantare kaścidṛṣirdhaumyo nāmāyodaḥ ॥tasya śiṣyāstrayo babhūvurupamanyurāruṇirvedaśceti ॥019॥
[एतस्मिन् (etasmin) - in this; अन्तरे (antare) - interval; कश्चित् (kaścit) - some; ऋषिः (ṛṣiḥ) - sage; धौम्यः (dhaumyaḥ) - Dhaumya; नाम (nāma) - named; आयोधः (āyodhaḥ) - warrior; तस्य (tasya) - his; शिष्याः (śiṣyāḥ) - disciples; त्रयः (trayaḥ) - three; बभूवुः (babhūvuḥ) - were; उपमन्युः (upamanyuḥ) - Upamanyu; आरुणिः (āruṇiḥ) - Aruni; वेदः (vedaḥ) - Veda; च (ca) - and; इति (iti) - thus;]
In this interval, there was a sage named Dhaumya, a warrior. His three disciples were Upamanyu, Aruni, and Veda.
स एकं शिष्यमारुणिं पाञ्चाल्यं प्रेषयामास ॥गच्छ केदारखण्डं बधानेति ॥०२०॥
sa ekaṁ śiṣyam āruṇiṁ pāñcālyaṁ preṣayām āsa ॥ gaccha kedārakhaṇḍaṁ badhān eti ॥ 020॥
[स (sa) - he; एकं (ekaṁ) - one; शिष्यम् (śiṣyam) - disciple; आरुणिम् (āruṇim) - Āruṇi; पाञ्चाल्यम् (pāñcālyam) - Pāñcālya; प्रेषयामास (preṣayām āsa) - sent; गच्छ (gaccha) - go; केदारखण्डम् (kedārakhaṇḍam) - to the field; बधानेति (badhān eti) - to dam it;]
He sent one disciple, Āruṇi Pāñcālya, saying, "Go to the field to dam it."
स उपाध्यायेन संदिष्ट आरुणिः पाञ्चाल्यस्तत्र गत्वा तत्केदारखण्डं बद्धुं नाशक्नोत् ॥०२१॥
sa upādhyāyena saṃdiṣṭa āruṇiḥ pāñcālyastatra gatvā tatkedārakhaṇḍaṃ baddhuṃ nāśaknot ॥021॥
[स (sa) - he; उपाध्यायेन (upādhyāyena) - by the teacher; संदिष्ट (saṃdiṣṭa) - instructed; आरुणिः (āruṇiḥ) - Āruṇi; पाञ्चाल्यः (pāñcālyaḥ) - Pāñcālya; तत्र (tatra) - there; गत्वा (gatvā) - having gone; तत् (tat) - that; केदारखण्डं (kedārakhaṇḍaṃ) - field section; बद्धुं (baddhuṃ) - to bind; न (na) - not; अशक्नोत् (aśaknot) - was able;]
He, instructed by the teacher, Āruṇi Pāñcālya, went there but was not able to bind that field section.
स क्लिश्यमानोऽपश्यदुपायम् ॥भवत्वेवं करिष्यामीति ॥०२२॥
sa kliśyamāno'paśyadupāyam ॥bhavatvevaṃ kariṣyāmīti ॥022॥
[स (sa) - he; क्लिश्यमानः (kliśyamānaḥ) - being tormented; अपश्यत् (apaśyat) - saw; उपायम् (upāyam) - a solution; भवतु (bhavatu) - let it be; एवं (evaṃ) - thus; करिष्यामि (kariṣyāmi) - I will do; इति (iti) - thus;]
He, being tormented, saw a solution. "Let it be thus, I will do it," he said.
स तत्र संविवेश केदारखण्डे ॥शयाने तस्मिंस्तदुदकं तस्थौ ॥०२३॥
sa tatra saṁviveśa kedārakhaṇḍe ॥śayāne tasmiṁstadudakaṁ tasthau ॥023॥
[स (sa) - he; तत्र (tatra) - there; संविवेश (saṁviveśa) - sat down; केदारखण्डे (kedārakhaṇḍe) - in the region of Kedara; शयाने (śayāne) - lying down; तस्मिन् (tasmin) - there; तत् (tad) - that; उदकं (udakaṁ) - water; तस्थौ (tasthau) - remained;]
He sat down there in the region of Kedara. As he lay there, that water remained.
ततः कदाचिदुपाध्याय आयोदो धौम्यः शिष्यानपृच्छत् ॥क्व आरुणिः पाञ्चाल्यो गत इति ॥०२४॥
tataḥ kadācidupādhyāya āyodo dhaumyaḥ śiṣyānapṛcchat ॥ kva āruṇiḥ pāñcālyo gata iti ॥ 024॥
[ततः (tataḥ) - then; कदाचित् (kadācit) - once; उपाध्यायः (upādhyāyaḥ) - teacher; आयोदः (āyodaḥ) - Aiyoda; धौम्यः (dhaumyaḥ) - Dhaumya; शिष्याः (śiṣyāḥ) - students; अपृच्छत् (apṛcchat) - asked; क्व (kva) - where; आरुणिः (āruṇiḥ) - Aruni; पाञ्चाल्यः (pāñcālyaḥ) - Panchala; गतः (gataḥ) - gone; इति (iti) - thus;]
Then once, the teacher Aiyoda Dhaumya asked the students, "Where has Aruni of Panchala gone?"
ते प्रत्यूचुः ॥भगवतैव प्रेषितो गच्छ केदारखण्डं बधानेति ॥०२५॥
te pratyūcuḥ ॥bhagavataiva preṣito gaccha kedārakhaṇḍaṃ badhāneti ॥025॥
[ते (te) - they; प्रत्यूचुः (pratyūcuḥ) - replied; भगवतैव (bhagavataiva) - by the Lord indeed; प्रेषितः (preṣitaḥ) - sent; गच्छ (gaccha) - go; केदारखण्डं (kedārakhaṇḍam) - to Kedara region; बधानेति (badhāneti) - to bind;]
They replied, "Sent by the Lord indeed, go to the Kedara region to bind."
स एवमुक्तस्ताञ्शिष्यान्प्रत्युवाच ॥तस्मात्सर्वे तत्र गच्छामो यत्र स इति ॥०२६॥
sa evamuktastāñśiṣyānpratyuvāca ॥tasmātsarve tatra gacchāmo yatra sa iti ॥026॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; तान् (tān) - those; शिष्यान् (śiṣyān) - disciples; प्रत्युवाच (pratyuvāca) - replied; तस्मात् (tasmāt) - therefore; सर्वे (sarve) - all; तत्र (tatra) - there; गच्छामः (gacchāmaḥ) - we go; यत्र (yatra) - where; स (sa) - he; इति (iti) - thus;]
He, having spoken thus, replied to those disciples: "Therefore, we all go there where he is."
स तत्र गत्वा तस्याह्वानाय शब्दं चकार ॥भो आरुणे पाञ्चाल्य क्वासि ॥वत्सैहीति ॥०२७॥
sa tatra gatvā tasyāhvānāya śabdaṃ cakāra ॥bho āruṇe pāñcālya kvāsi ॥vatsaihīti ॥027॥
[स (sa) - he; तत्र (tatra) - there; गत्वा (gatvā) - having gone; तस्याह्वानाय (tasyāhvānāya) - for his calling; शब्दं (śabdaṃ) - sound; चकार (cakāra) - made; भो (bho) - O; आरुणे (āruṇe) - Aruna; पाञ्चाल्य (pāñcālya) - Panchali; क्वासि (kvāsi) - where are you; वत्सैहीति (vatsaihīti) - come, dear;]
He went there and made a sound to call him: "O Aruna, Panchali, where are you? Come, dear."
स तच्छ्रुत्वा आरुणिरुपाध्यायवाक्यं तस्मात्केदारखण्डात्सहसोत्थाय तमुपाध्यायमुपतस्थे ॥प्रोवाच चैनम् ॥अयमस्म्यत्र केदारखण्डे निःसरमाणमुदकमवारणीयं संरोद्धुं संविष्टो भगवच्छब्दं श्रुत्वैव सहसा विदार्य केदारखण्डं भवन्तमुपस्थितः ॥तदभिवादये भगवन्तम् ॥आज्ञापयतु भवान् ॥किं करवाणीति ॥०२८॥
sa tacchrutvā āruṇirupādhyāyavākyaṃ tasmātkedārakhaṇḍātsahasotthāya tamupādhyāyamupatasthe ॥provāca cainam ॥ayamasmyatra kedārakhaṇḍe niḥsaramāṇamudakamavāraṇīyaṃ saṃroddhuṃ saṃviṣṭo bhagavacchabdaṃ śrutvaiva sahasā vidārya kedārakhaṇḍaṃ bhavantamupasthitaḥ ॥tadabhivādaye bhagavantam ॥ājñāpayatu bhavān ॥kiṃ karavāṇīti ॥028॥
[स (sa) - he; तच्छ्रुत्वा (tacchrutvā) - having heard that; आरुणिः (āruṇiḥ) - Āruṇi; उपाध्यायवाक्यं (upādhyāyavākyaṃ) - teacher's words; तस्मात् (tasmāt) - from that; केदारखण्डात् (kedārakhaṇḍāt) - from the field; सहसा (sahasā) - suddenly; उत्थाय (utthāya) - having risen; तम् (tam) - him; उपाध्यायम् (upādhyāyam) - teacher; उपतस्थे (upatasthe) - approached; प्रोवाच (provāca) - said; च (ca) - and; एनम् (enam) - to him; अयम् (ayam) - this; अस्मि (asmi) - am; अत्र (atra) - here; केदारखण्डे (kedārakhaṇḍe) - in the field; निःसरमाणम् (niḥsaramāṇam) - flowing; उदकम् (udakam) - water; अवारणीयं (avāraṇīyaṃ) - to be stopped; संरोद्धुं (saṃroddhuṃ) - to block; संविष्टः (saṃviṣṭaḥ) - engaged; भगवच्छब्दं (bhagavacchabdaṃ) - divine sound; श्रुत्वा (śrutvā) - having heard; एव (eva) - indeed; सहसा (sahasā) - suddenly; विदार्य (vidārya) - having split; केदारखण्डं (kedārakhaṇḍaṃ) - field; भवन्तम् (bhavantam) - you; उपस्थितः (upasthitaḥ) - present; तत् (tad) - that; अभिवादये (abhivādaye) - I salute; भगवन्तम् (bhagavantam) - O Lord; आज्ञापयतु (ājñāpayatu) - command; भवान् (bhavān) - you; किं (kiṃ) - what; करवाणीति (karavāṇīti) - shall I do;]
Having heard the teacher's words, Āruṇi suddenly rose from the field and approached the teacher. He said to him: "Here I am in the field, engaged in stopping the flowing water. Having heard the divine sound, I suddenly split the field and am present before you. I salute you, O Lord. Command me, what shall I do?"
तमुपाध्यायोऽब्रवीत् ॥यस्माद्भवान्केदारखण्डमवदार्योत्थितस्तस्माद्भवानुद्दालक एव नाम्ना भविष्यतीति ॥०२९॥
tamupādhyāyo'bravīt ॥yasmādbhavānkedārakhaṇḍamavadāryotthitastasmādbhavānuddālaka eva nāmnā bhaviṣyatīti ॥029॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - teacher; अब्रवीत् (abravīt) - said; यः (yaḥ) - who; स्मात् (smāt) - because; भवान् (bhavān) - you; केदारखण्डम् (kedārakhaṇḍam) - Kedara region; अवदार्य (avadārya) - having cut; उत्थितः (utthitaḥ) - arisen; तस्मात् (tasmāt) - therefore; भवान् (bhavān) - you; उद्दालकः (uddālakaḥ) - Uddalaka; एव (eva) - indeed; नाम्ना (nāmnā) - by name; भविष्यति (bhaviṣyati) - will be; इति (iti) - thus;]
The teacher said to him, "Because you have arisen by cutting the Kedara region, therefore you will indeed be named Uddalaka."
स उपाध्यायेनानुगृहीतः ॥यस्मात्त्वया मद्वचोऽनुष्ठितं तस्माच्छ्रेयोऽवाप्स्यसीति ॥सर्वे च ते वेदाः प्रतिभास्यन्ति सर्वाणि च धर्मशास्त्राणीति ॥०३०॥
sa upādhyāyenānugṛhītaḥ ॥ yasmāttvayā madvaco'nuṣṭhitaṃ tasmācchreyo'vāpsyasīti ॥ sarve ca te vedāḥ pratibhāsyanti sarvāṇi ca dharmaśāstrāṇīti ॥ 030॥
[स (sa) - he; उपाध्यायेन (upādhyāyena) - by the teacher; अनुगृहीतः (anugṛhītaḥ) - favored; यस्मात् (yasmāt) - because; त्वया (tvayā) - by you; मद्वचः (madvacaḥ) - my words; अनुष्ठितं (anuṣṭhitaṃ) - practiced; तस्मात् (tasmāt) - therefore; श्रेयः (śreyaḥ) - betterment; अवाप्स्यसि (avāpsyasi) - you will attain; इति (iti) - thus; सर्वे (sarve) - all; च (ca) - and; ते (te) - your; वेदाः (vedāḥ) - Vedas; प्रतिभास्यन्ति (pratibhāsyanti) - will appear; सर्वाणि (sarvāṇi) - all; च (ca) - and; धर्मशास्त्राणि (dharmaśāstrāṇi) - scriptures; इति (iti) - thus;]
He was favored by the teacher. Because you practiced my words, therefore you will attain betterment. All the Vedas and all the scriptures will appear to you thus.
स एवमुक्त उपाध्यायेनेष्टं देशं जगाम ॥०३१॥
sa evamukta upādhyāyeneṣṭaṃ deśaṃ jagāma ॥031॥
[स (sa) - he; एवम् (evam) - thus; उक्त (ukta) - said; उपाध्यायेन (upādhyāyena) - by the teacher; इष्टं (iṣṭaṃ) - desired; देशं (deśaṃ) - place; जगाम (jagāma) - went;]
He, thus addressed by the teacher, went to the desired place.
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्योपमन्युर्नाम ॥०३२॥
athāparaḥ śiṣyastasyai vāyodhasya dhaumyasyopamanyurnāma ॥032॥
[अथ (atha) - then; अपरः (aparaḥ) - another; शिष्यः (śiṣyaḥ) - disciple; तस्य (tasya) - his; एव (eva) - indeed; आयोधस्य (āyodhasya) - of the warrior; धौम्यस्य (dhaumyasya) - of Dhaumya; उपमन्युः (upamanyuḥ) - Upamanyu; नाम (nāma) - by name;]
Then another disciple of the warrior Dhaumya, by name Upamanyu.
तमुपाध्यायः प्रेषयामास ॥वत्सोपमन्यो गा रक्षस्वेति ॥०३३॥
tamupādhyāyaḥ preṣayāmāsa ॥vatsopamanyo gā rakṣasveti ॥033॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - teacher; प्रेषयामास (preṣayāmāsa) - sent; वत्स (vatsa) - dear; उपमन्यः (upamanyaḥ) - Upamanyu; गा (gā) - cows; रक्ष (rakṣa) - protect; स्व (sva) - your; इति (iti) - thus;]
The teacher sent him, "Dear Upamanyu, protect the cows thus."
स उपाध्यायवचनादरक्षद्गाः ॥स चाहनि गा रक्षित्वा दिवसक्षयेऽभ्यागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥०३४॥
sa upādhyāyavacanād arakṣad gāḥ ॥ sa ca ahani gāḥ rakṣitvā divasakṣaye'bhyaāgamya upādhyāyasya agrataḥ sthitvā namaś cakre ॥034॥
[स (sa) - he; उपाध्यायवचनात् (upādhyāyavacanāt) - by the teacher's words; अरक्षत् (arakṣat) - protected; गाः (gāḥ) - cows; सः (saḥ) - he; च (ca) - and; अहनि (ahani) - during the day; गाः (gāḥ) - cows; रक्षित्वा (rakṣitvā) - having protected; दिवसक्षये (divasakṣaye) - at the end of the day; अभ्यागम्य (abhyāgamya) - having approached; उपाध्यायस्य (upādhyāyasya) - of the teacher; अग्रतः (agrataḥ) - in front; स्थित्वा (sthitvā) - having stood; नमः (namaḥ) - obeisance; चक्रे (cakre) - made;]
He protected the cows by the teacher's words. And having protected the cows during the day, at the end of the day, having approached the teacher, he stood in front and made obeisance.
तमुपाध्यायः पीवानमपश्यत् ॥उवाच चैनम् ॥वत्सोपमन्यो केन वृत्तिं कल्पयसि ॥पीवानसि दृढमिति ॥०३५॥
tamupādhyāyaḥ pīvānamapaśyat ॥uvāca cainam ॥vatsopamanyo kena vṛttiṃ kalpayasi ॥pīvānasi dṛḍhamiti ॥035॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - the teacher; पीवानम् (pīvānam) - Pīvana; अपश्यत् (apaśyat) - saw; उवाच (uvāca) - said; च (ca) - and; एनम् (enam) - to him; वत्स (vatsa) - dear; उपमन्यः (upamanyaḥ) - Upamanyu; केन (kena) - by what; वृत्तिं (vṛttiṃ) - livelihood; कल्पयसि (kalpayasi) - do you manage; पीवानसि (pīvānasi) - you are stout; दृढम् (dṛḍham) - firmly; इति (iti) - thus;]
The teacher saw Pīvana and said to him, "Dear Upamanyu, by what means do you manage your livelihood? You are stout indeed."
स उपाध्यायं प्रत्युवाच ॥भैक्षेण वृत्तिं कल्पयामीति ॥०३६॥
sa upādhyāyaṃ pratyuvāca ॥ bhaikṣeṇa vṛttiṃ kalpayāmīti ॥ 036॥
[स (sa) - he; उपाध्यायं (upādhyāyaṃ) - to the teacher; प्रत्युवाच (pratyuvāca) - replied; भैक्षेण (bhaikṣeṇa) - by alms; वृत्तिं (vṛttiṃ) - livelihood; कल्पयामि (kalpayāmi) - I arrange; इति (iti) - thus;]
He replied to the teacher, "I arrange my livelihood by alms."
तमुपाध्यायः प्रत्युवाच ॥ममानिवेद्य भैक्षं नोपयोक्तव्यमिति ॥०३७॥
tamupādhyāyaḥ pratyuvāca ॥mamānivedya bhaikṣaṃ nopayoktavyamiti ॥037॥
[तम् (tam) - that; उपाध्यायः (upādhyāyaḥ) - teacher; प्रत्युवाच (pratyuvāca) - replied; मम (mama) - my; अनिवेद्य (anivedya) - without informing; भैक्षं (bhaikṣaṃ) - alms; न (na) - not; उपयोक्तव्यम् (upayoktavyam) - to be used; इति (iti) - thus;]
The teacher replied, "Without informing me, the alms are not to be used."
स तथेत्युक्त्वा पुनररक्षद्गाः ॥रक्षित्वा चागम्य तथैवोपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥०३८॥
sa tathetyuktvā punararakṣadgāḥ ॥rakṣitvā cāgamya tathaivopādhyāyasyāgrataḥ sthitvā namaścakre ॥038॥
[स (sa) - he; तथेत्युक्त्वा (tathetyuktvā) - having said 'so'; पुनः (punar) - again; अरक्षत् (arakṣat) - protected; गाः (gāḥ) - cows; रक्षित्वा (rakṣitvā) - having protected; च (ca) - and; आगम्य (āgamya) - having come; तथैव (tathaiva) - in the same way; उपाध्यायस्य (upādhyāyasya) - of the teacher; अग्रतः (agrataḥ) - in front; स्थित्वा (sthitvā) - having stood; नमः (namaḥ) - obeisance; चक्रे (cakre) - did;]
He, having said 'so', again protected the cows. Having protected them and having come, he stood in front of the teacher and did obeisance.
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वोवाच ॥वत्सोपमन्यो सर्वमशेषतस्ते भैक्षं गृह्णामि ॥केनेदानीं वृत्तिं कल्पयसीति ॥०३९॥
tamupādhyāyastathāpi pīvānameva dṛṣṭvovāca ॥vatsopamanyo sarvamaśeṣataste bhaikṣaṃ gṛhṇāmi ॥kenedānīṃ vṛttiṃ kalpayasīti ॥039॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - teacher; तथापि (tathāpi) - still; पीवानम् (pīvānam) - fat; एव (eva) - only; दृष्ट्वा (dṛṣṭvā) - having seen; उवाच (uvāca) - said; वत्स (vatsa) - dear; उपमन्यः (upamanyaḥ) - Upamanyu; सर्वम् (sarvam) - all; अशेषतः (aśeṣataḥ) - completely; ते (te) - your; भैक्षं (bhaikṣaṃ) - alms; गृह्णामि (gṛhṇāmi) - I take; केन (kena) - by what; इदानीं (idānīṃ) - now; वृत्तिं (vṛttiṃ) - livelihood; कल्पयसि (kalpayasi) - do you arrange; इति (iti) - thus;]
The teacher, still seeing him fat, said, "Dear Upamanyu, I take all your alms completely. By what means do you now arrange your livelihood?"
स एवमुक्त उपाध्यायेन प्रत्युवाच ॥भगवते निवेद्य पूर्वमपरं चरामि ॥तेन वृत्तिं कल्पयामीति ॥०४०॥
sa evamukta upādhyāyena pratyuvāca ॥bhagavate nivedya pūrvamaparaṃ carāmi ॥tena vṛttiṃ kalpayāmīti ॥040॥
[स (sa) - he; एवम् (evam) - thus; उक्त (ukta) - spoken; उपाध्यायेन (upādhyāyena) - by the teacher; प्रत्युवाच (pratyuvāca) - replied; भगवते (bhagavate) - to the Lord; निवेद्य (nivedya) - having informed; पूर्वम् (pūrvam) - first; अपरं (aparaṃ) - later; चरामि (carāmi) - I act; तेन (tena) - by him; वृत्तिं (vṛttiṃ) - livelihood; कल्पयामि (kalpayāmi) - I arrange; इति (iti) - thus;]
He, having been thus addressed by the teacher, replied: "Having informed the Lord, I first act and later arrange the livelihood by him."
तमुपाध्यायः प्रत्युवाच ॥नैषा न्याय्या गुरुवृत्तिः ॥अन्येषामपि वृत्त्युपरोधं करोष्येवं वर्तमानः ॥लुब्धोऽसीति ॥०४१॥
tamupādhyāyaḥ pratyuvāca ॥naiṣā nyāyyā guruvṛttiḥ ॥anyeṣāmapi vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ ॥lubdho'sīti ॥041॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - the teacher; प्रत्युवाच (pratyuvāca) - replied; न (na) - not; एषा (eṣā) - this; न्याय्या (nyāyyā) - just; गुरुवृत्तिः (guruvṛttiḥ) - teacher's conduct; अन्येषाम् (anyeṣām) - of others; अपि (api) - also; वृत्ति (vṛtti) - livelihood; उपरोधं (uparodhaṃ) - obstruction; करोषि (karoṣi) - you do; एवं (evaṃ) - thus; वर्तमानः (vartamānaḥ) - being; लुब्धः (lubdhaḥ) - greedy; असि (asi) - you are; इति (iti) - thus;]
The teacher replied to him, "This is not just conduct for a teacher. You are obstructing the livelihood of others by acting in this way. You are greedy."
स तथेत्युक्त्वा गा अरक्षत् ॥रक्षित्वा च पुनरुपाध्यायगृहमागम्योपाध्यायस्याग्रतः स्थित्वा नमश्चक्रे ॥०४२॥
sa tathetyuktvā gā arakṣat ॥rakṣitvā ca punarupādhyāyagṛhamāgamyopādhyāyasyāgrataḥ sthitvā namaścakre ॥042॥
[स (sa) - he; तथेत्युक्त्वा (tathetyuktvā) - having said 'so be it'; गा (gā) - cows; अरक्षत् (arakṣat) - protected; रक्षित्वा (rakṣitvā) - having protected; च (ca) - and; पुनः (punaḥ) - again; उपाध्यायगृहम् (upādhyāyagṛham) - teacher's house; आगम्य (āgamya) - having arrived; उपाध्यायस्य (upādhyāyasya) - of the teacher; अग्रतः (agrataḥ) - in front; स्थित्वा (sthitvā) - having stood; नमः (namaḥ) - obeisance; चक्रे (cakre) - made;]
He, having said 'so be it', protected the cows. Having protected them, he again went to the teacher's house, stood in front of the teacher, and made obeisance.
तमुपाध्यायस्तथापि पीवानमेव दृष्ट्वा पुनरुवाच ॥अहं ते सर्वं भैक्षं गृह्णामि न चान्यच्चरसि ॥पीवानसि ॥केन वृत्तिं कल्पयसीति ॥०४३॥
tamupādhyāyastathāpi pīvānameva dṛṣṭvā punaruvāca ॥ahaṃ te sarvaṃ bhaikṣaṃ gṛhṇāmi na cānyaccarasi ॥pīvānasi ॥kena vṛttiṃ kalpayasīti ॥043॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - teacher; तथापि (tathāpi) - still; पीवानम् (pīvānam) - fat; एव (eva) - only; दृष्ट्वा (dṛṣṭvā) - having seen; पुनः (punaḥ) - again; उवाच (uvāca) - said; अहम् (aham) - I; ते (te) - your; सर्वम् (sarvam) - all; भैक्षम् (bhaikṣam) - alms; गृह्णामि (gṛhṇāmi) - take; न (na) - not; च (ca) - and; अन्यत् (anyat) - other; चरसि (carasi) - you do; पीवान् (pīvān) - fat; असि (asi) - are; केन (kena) - by what; वृत्तिम् (vṛttim) - livelihood; कल्पयसि (kalpayasi) - do you make;]
The teacher, still seeing him fat, said again: "I take all your alms, and you do not do anything else. You are fat. By what means do you make a livelihood?"
स उपाध्यायं प्रत्युवाच ॥भो एतासां गवां पयसा वृत्तिं कल्पयामीति ॥०४४॥
sa upādhyāyaṃ pratyuvāca ॥ bho etāsāṃ gavāṃ payasā vṛttiṃ kalpayāmīti ॥ 044॥
[स (sa) - he; उपाध्यायम् (upādhyāyam) - teacher; प्रत्युवाच (pratyuvāca) - replied; भो (bho) - O; एतासाम् (etāsām) - of these; गवाम् (gavām) - cows; पयसा (payasā) - with milk; वृत्तिम् (vṛttim) - livelihood; कल्पयामि (kalpayāmi) - I arrange; इति (iti) - thus;]
He replied to the teacher, "O, I arrange the livelihood with the milk of these cows."
तमुपाध्यायः प्रत्युवाच ॥नैतन्न्याय्यं पय उपयोक्तुं भवतो मयाननुज्ञातमिति ॥०४५॥
tamupādhyāyaḥ pratyuvāca ॥naitannyāyyaṃ paya upayoktuṃ bhavato mayānanujñātamiti ॥045॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - the teacher; प्रत्युवाच (pratyuvāca) - replied; न (na) - not; एतत् (etat) - this; न्याय्यम् (nyāyyam) - just; पयः (payaḥ) - milk; उपयोक्तुम् (upayoktum) - to use; भवतः (bhavataḥ) - your; मया (mayā) - by me; अननुज्ञातम् (ananujñātam) - not permitted; इति (iti) - thus;]
The teacher replied to him, "This is not just to use the milk without my permission."
स तथेति प्रतिज्ञाय गा रक्षित्वा पुनरुपाध्यायगृहानेत्य गुरोरग्रतः स्थित्वा नमश्चक्रे ॥०४६॥
sa tatheti pratijñāya gā rakṣitvā punarupādhyāyagṛhānetya guroragrataḥ sthitvā namaścakre ॥046॥
[स (sa) - he; तथेतिः (tathetiḥ) - thus; प्रतिज्ञाय (pratijñāya) - having promised; गाः (gāḥ) - cows; रक्षित्वा (rakṣitvā) - having protected; पुनः (punaḥ) - again; उपाध्यायगृहाणि (upādhyāyagṛhāṇi) - to the teacher's house; एत्य (etya) - having gone; गुरोः (guroḥ) - of the teacher; अग्रतः (agrataḥ) - in front; स्थित्वा (sthitvā) - having stood; नमः (namaḥ) - obeisance; चक्रे (cakre) - made;]
He, having promised thus, protected the cows, and having gone again to the teacher's house, stood in front of the teacher and made obeisance.
तमुपाध्यायः पीवानमेवापश्यत् ॥उवाच चैनम् ॥भैक्षं नाश्नासि न चान्यच्चरसि ॥पयो न पिबसि ॥पीवानसि ॥केन वृत्तिं कल्पयसीति ॥०४७॥
tamupādhyāyaḥ pīvānamevāpaśyat ॥uvāca cainam ॥bhaikṣaṃ nāśnāsi na cānyaccarasi ॥payo na pibasi ॥pīvānasi ॥kena vṛttiṃ kalpayasīti ॥047॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - the teacher; पीवानम् (pīvānam) - fat; एव (eva) - only; अपश्यत् (apaśyat) - saw; उवाच (uvāca) - said; च (ca) - and; एनम् (enam) - to him; भैक्षम् (bhaikṣam) - alms; न (na) - not; अश्नासि (aśnāsi) - you eat; न (na) - not; च (ca) - and; अन्यत् (anyat) - other; चरसि (carasi) - you do; पयः (payaḥ) - milk; न (na) - not; पिबसि (pibasi) - you drink; पीवान् (pīvān) - fat; असि (asi) - you are; केन (kena) - by what; वृत्तिम् (vṛttim) - livelihood; कल्पयसि (kalpayasi) - you make; इति (iti) - thus; ०४७ (047) - (verse number);]
The teacher saw him only as fat and said to him: "You do not eat alms, nor do you do anything else. You do not drink milk. You are fat. By what means do you make a living?"
स एवमुक्त उपाध्यायं प्रत्युवाच ॥भोः फेनं पिबामि यमिमे वत्सा मातृणां स्तनं पिबन्त उद्गिरन्तीति ॥०४८॥
sa evamukta upādhyāyaṃ pratyuvāca ॥ bhoḥ phenaṃ pibāmi yam ime vatsā mātṝṇāṃ stanaṃ pibanta udgirantīti ॥ 048॥
[स (sa) - he; एवम् (evam) - thus; उक्त (ukta) - having spoken; उपाध्यायं (upādhyāyaṃ) - to the teacher; प्रत्युवाच (pratyuvāca) - replied; भोः (bhoḥ) - O; फेनं (phenaṃ) - froth; पिबामि (pibāmi) - I drink; यम् (yam) - which; इमे (ime) - these; वत्सा (vatsā) - calves; मातृणां (mātṝṇāṃ) - of the mothers; स्तनं (stanaṃ) - breast; पिबन्ति (pibanti) - drink; उद्गिरन्ति (udgiranti) - vomit; इति (iti) - thus;]
He, having spoken thus, replied to the teacher, "O, I drink the froth which these calves drink from the mothers' breast and vomit."
तमुपाध्यायः प्रत्युवाच ॥एते त्वदनुकम्पया गुणवन्तो वत्साः प्रभूततरं फेनमुद्गिरन्ति ॥तदेवमपि वत्सानां वृत्त्युपरोधं करोष्येवं वर्तमानः ॥फेनमपि भवान्न पातुमर्हतीति ॥०४९॥
tamupādhyāyaḥ pratyuvāca ॥ ete tvadanukampayā guṇavanto vatsāḥ prabhūtataraṃ phenamudgiranti ॥ tadevamapi vatsānāṃ vṛttyuparodhaṃ karoṣyevaṃ vartamānaḥ ॥ phenamapi bhavānna pātumarhatīti ॥ 049॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - the teacher; प्रत्युवाच (pratyuvāca) - replied; एते (ete) - these; त्वदनुकम्पया (tvadanukampayā) - by your compassion; गुणवन्तः (guṇavantaḥ) - virtuous; वत्साः (vatsāḥ) - calves; प्रभूततरम् (prabhūtataraṃ) - abundant; फेनम् (phenam) - foam; उद्गिरन्ति (udgiranti) - emit; तत् (tat) - that; एवम् (evam) - thus; अपि (api) - even; वत्सानाम् (vatsānām) - of the calves; वृत्ति (vṛtti) - livelihood; उपरोधम् (uparodham) - obstruction; करोषि (karoṣi) - you do; एवम् (evam) - thus; वर्तमानः (vartamānaḥ) - being; फेनम् (phenam) - foam; अपि (api) - even; भवान् (bhavān) - you; न (na) - not; पातुम् (pātum) - to drink; अर्हति (arhati) - deserve; इति (iti) - thus;]
The teacher replied to him, "These calves, by your compassion, are virtuous and emit abundant foam. Thus, even in this situation, you obstruct the livelihood of the calves. Therefore, you do not deserve to drink the foam."
स तथेति प्रतिज्ञाय निराहारस्ता गा अरक्षत् ॥तथा प्रतिषिद्धो भैक्षं नाश्नाति न चान्यच्चरति ॥पयो न पिबति ॥फेनं नोपयुङ्क्ते ॥०५०॥
sa tatheti pratijñāya nirāhārastā gā arakṣat ॥tathā pratiṣiddho bhaikṣaṃ nāśnāti na cānyaccarati ॥payo na pibati ॥phenaṃ nopayuṅkte ॥050॥
[स (sa) - he; तथेतिः (tathetiḥ) - thus; प्रतिज्ञाय (pratijñāya) - having vowed; निराहारः (nirāhāraḥ) - without food; ता (tā) - those; गा (gā) - cows; अरक्षत् (arakṣat) - protected; तथा (tathā) - thus; प्रतिषिद्धः (pratiṣiddhaḥ) - forbidden; भैक्षं (bhaikṣaṃ) - alms; न (na) - not; अश्नाति (aśnāti) - eats; न (na) - not; च (ca) - and; अन्यत् (anyat) - other; चरति (carati) - moves; पयः (payaḥ) - milk; न (na) - not; पिबति (pibati) - drinks; फेनं (phenaṃ) - froth; न (na) - not; उपयुङ्क्ते (upayuṅkte) - uses;]
He, having vowed thus, protected those cows without food. Thus forbidden, he does not eat alms, nor does he move otherwise. He does not drink milk. He does not use froth.
स कदाचिदरण्ये क्षुधार्तोऽर्कपत्राण्यभक्षयत् ॥०५१॥
sa kadācidaraṇye kṣudhārto'rkapatrāṇyabhakṣayat ॥051॥
[स (sa) - he; कदाचित् (kadācit) - once; अरण्ये (araṇye) - in the forest; क्षुधार्तः (kṣudhārtaḥ) - hungry; अर्कपत्राणि (arkapatrāṇi) - Arka leaves; अभक्षयत् (abhakṣayat) - ate;]
Once, in the forest, he, being hungry, ate Arka leaves.
स तैरर्कपत्रैर्भक्षितैः क्षारकटूष्णविपाकिभिश्चक्षुष्युपहतोऽन्धोऽभवत् ॥सोऽन्धोऽपि चङ्क्रम्यमाणः कूपेऽपतत् ॥०५२॥
sa tair arkapatrair bhakṣitaiḥ kṣārakaṭūṣṇavipākibhiś cakṣuṣy upahato 'ndho 'bhavat ॥ so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat ॥ 052॥
[स (sa) - he; तैः (taiḥ) - by those; अर्कपत्रैः (arkapatraiḥ) - with arka leaves; भक्षितैः (bhakṣitaiḥ) - eaten; क्षारकटूष्णविपाकिभिः (kṣārakaṭūṣṇavipākibhiḥ) - salty, pungent, hot in digestion; चक्षुषि (cakṣuṣi) - to the eyes; उपहतः (upahataḥ) - afflicted; अन्धः (andhaḥ) - blind; अभवत् (abhavat) - became; सः (saḥ) - he; अन्धः (andhaḥ) - blind; अपि (api) - also; चङ्क्रम्यमाणः (caṅkramyamāṇaḥ) - wandering; कूपे (kūpe) - into a well; अपतत् (apatat) - fell;]
He, afflicted in the eyes by those arka leaves which were eaten and are salty, pungent, and hot in digestion, became blind. That blind man, while wandering, also fell into a well.
अथ तस्मिन्ननागच्छत्युपाध्यायः शिष्यानवोचत् ॥मयोपमन्युः सर्वतः प्रतिषिद्धः ॥स नियतं कुपितः ॥ततो नागच्छति चिरगतश्चेति ॥०५३॥
atha tasminnanāgacchatyupādhyāyaḥ śiṣyānavocat ॥mayopamanyuḥ sarvataḥ pratiṣiddhaḥ ॥sa niyataṃ kupitaḥ ॥tato nāgacchati ciragataśceti ॥053॥
[अथ (atha) - then; तस्मिन् (tasmin) - in that; अनागच्छति (anāgacchati) - not coming; उपाध्यायः (upādhyāyaḥ) - teacher; शिष्यान् (śiṣyān) - disciples; अवोचत् (avocat) - said; मय (maya) - by me; उपमन्युः (upamanyuḥ) - Upamanyu; सर्वतः (sarvataḥ) - everywhere; प्रतिषिद्धः (pratiṣiddhaḥ) - prohibited; सः (saḥ) - he; नियतं (niyataṃ) - certainly; कुपितः (kupitaḥ) - angry; ततः (tataḥ) - therefore; न (na) - not; आगच्छति (āgacchati) - comes; चिरगतः (ciragataḥ) - long gone; च (ca) - and; इति (iti) - thus;]
Then, when the teacher did not come, he said to the disciples: 'Upamanyu is prohibited everywhere by me. He is certainly angry. Therefore, he does not come and has been long gone.'
स एवमुक्त्वा गत्वारण्यमुपमन्योराह्वानं चक्रे ॥भो उपमन्यो क्वासि ॥वत्सैहीति ॥०५४॥
sa evamuktvā gatvāraṇyamupamanyorāhvānaṃ cakre ॥bho upamanyo kvāsi ॥vatsāhīti ॥054॥
[स (sa) - he; एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; गत्वा (gatvā) - having gone; अरण्यम् (araṇyam) - forest; उपमन्योराह्वानम् (upamanyorāhvānam) - Upamanyu's call; चक्रे (cakre) - made; भो (bho) - O; उपमन्यः (upamanyaḥ) - Upamanyu; क्व (kva) - where; असि (asi) - are you; वत्स (vatsa) - child; आहि (āhi) - come; इति (iti) - thus;]
He, having thus spoken, went to the forest and made a call to Upamanyu: "O Upamanyu, where are you? Come, child."
स तदाह्वानमुपाध्यायाच्छ्रुत्वा प्रत्युवाचोच्चैः ॥अयमस्मि भो उपाध्याय कूपे पतित इति ॥०५५॥
sa tadāhvānamupādhyāyācchrutvā pratyuvācoccaiḥ ॥ayam asmi bho upādhyāya kūpe patita iti ॥055॥
[स (sa) - he; तदाह्वानम् (tadāhvānam) - that call; उपाध्यायात् (upādhyāyāt) - from the teacher; श्रुत्वा (śrutvā) - having heard; प्रत्युवाच (pratyuvāca) - replied; उच्चैः (uccaiḥ) - loudly; अयम् (ayam) - this; अस्मि (asmi) - am; भो (bho) - O; उपाध्याय (upādhyāya) - teacher; कूपे (kūpe) - in the well; पतित (patita) - fallen; इति (iti) - thus;]
He, having heard that call from the teacher, replied loudly, "Here I am, O teacher, fallen in the well."
तमुपाध्यायः प्रत्युवाच ॥कथमसि कूपे पतित इति ॥०५६॥
tamupādhyāyaḥ pratyuvāca ॥kathamasi kūpe patita iti ॥056॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - teacher; प्रत्युवाच (pratyuvāca) - replied; कथम् (katham) - how; असि (asi) - are you; कूपे (kūpe) - in the well; पतित (patita) - fallen; इति (iti) - thus;]
The teacher replied to him, "How are you fallen in the well?"
स तं प्रत्युवाच ॥अर्कपत्राणि भक्षयित्वान्धीभूतोऽस्मि ॥अतः कूपे पतित इति ॥०५७॥
sa taṃ pratyuvāca ॥arkapatrāṇi bhakṣayitvāndhībhūto'smi ॥ataḥ kūpe patita iti ॥057॥
[स (sa) - he; तं (tam) - him; प्रत्युवाच (pratyuvāca) - replied; अर्कपत्राणि (arkapatrāṇi) - Arka leaves; भक्षयित्वा (bhakṣayitvā) - having eaten; अन्धीभूतः (andhībhūtaḥ) - blinded; अस्मि (asmi) - am; अतः (ataḥ) - therefore; कूपे (kūpe) - in the well; पतितः (patitaḥ) - fallen; इति (iti) - thus;]
He replied to him, "Having eaten Arka leaves, I am blinded; therefore, I have fallen into the well."
तमुपाध्यायः प्रत्युवाच ॥अश्विनौ स्तुहि ॥तौ त्वां चक्षुष्मन्तं करिष्यतो देवभिषजाविति ॥०५८॥
tamupādhyāyaḥ pratyuvāca ॥aśvinau stuhi ॥tau tvāṃ cakṣuṣmantaṃ kariṣyato devabhiṣajāviti ॥058॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - teacher; प्रत्युवाच (pratyuvāca) - replied; अश्विनौ (aśvinau) - Aśvins; स्तुहि (stuhi) - praise; तौ (tau) - they; त्वाम् (tvām) - you; चक्षुष्मन्तम् (cakṣuṣmantam) - seeing; करिष्यतः (kariṣyataḥ) - will make; देवभिषजौ (devabhiṣajau) - divine physicians; इति (iti) - thus;]
The teacher replied to him, "Praise the Aśvins; they will make you seeing, the divine physicians thus."
स एवमुक्त उपाध्यायेन स्तोतुं प्रचक्रमे देवावश्विनौ वाग्भिरृग्भिः ॥०५९॥
sa evamukta upādhyāyena stotuṃ pracakrame devāvaśvinau vāgbhirṛgbhiḥ ॥059॥
[स (sa) - he; एवम् (evam) - thus; उक्त (ukta) - spoken; उपाध्यायेन (upādhyāyena) - by the teacher; स्तोतुम् (stotum) - to praise; प्रचक्रमे (pracakrame) - began; देवावश्विनौ (devāvaśvinau) - the two gods Aśvins; वाग्भिः (vāgbhiḥ) - with words; ऋग्भिः (ṛgbhiḥ) - with hymns;]
Thus spoken by the teacher, he began to praise the two gods Aśvins with words and hymns.
प्र पूर्वगौ पूर्वजौ चित्रभानू; गिरा वा शंसामि तपनावनन्तौ ॥दिव्यौ सुपर्णौ विरजौ विमाना; वधिक्षियन्तौ भुवनानि विश्वा ॥६०॥
pra pūrvagau pūrvajau citrabhānū; girā vā śaṃsāmi tapanāvanantau ॥divyau suparṇau virajau vimānā; vadhikṣiyantau bhuvanāni viśvā ॥60॥
[प्र (pra) - indeed; पूर्वगौ (pūrvagau) - the two ancient ones; पूर्वजौ (pūrvajau) - the two forefathers; चित्रभानू (citrabhānū) - having bright splendor; गिरा (girā) - with speech; वा (vā) - or; शंसामि (śaṃsāmi) - I praise; तपनावनन्तौ (tapanāvanantau) - the two endless suns; दिव्यौ (divyau) - divine; सुपर्णौ (suparṇau) - having beautiful wings; विरजौ (virajau) - spotless; विमाना (vimānā) - chariots; वधिक्षियन्तौ (vadhikṣiyantau) - destroying; भुवनानि (bhuvanāni) - worlds; विश्वा (viśvā) - all;]
Indeed, I praise the two ancient forefathers, having bright splendor, with speech or the two endless suns. The divine, having beautiful wings, spotless chariots, destroying all worlds.
हिरण्मयौ शकुनी साम्परायौ; नासत्यदस्रौ सुनसौ वैजयन्तौ ॥शुक्रं वयन्तौ तरसा सुवेमा; वभि व्ययन्तावसितं विवस्वत् ॥६१॥
hiraṇmayau śakunī sāmparāyau; nāsatyadasrau sunasau vaijayantau ॥śukraṃ vayantau tarasā suvēmā; vabhi vyayantāvasitaṃ vivasvat ॥61॥
[हिरण्मयौ (hiraṇmayau) - golden; शकुनी (śakunī) - birds; साम्परायौ (sāmparāyau) - in battle; नासत्यदस्रौ (nāsatyadasrau) - the two Asvins; सुनसौ (sunasau) - with beautiful noses; वैजयन्तौ (vaijayantau) - victorious; शुक्रं (śukraṃ) - bright; वयन्तौ (vayantau) - weaving; तरसा (tarasā) - with speed; सुवेमा (suvēmā) - well-knowing; वभि (vabhi) - together; वयन्तौ (vyayantau) - spreading; असितं (avasitaṃ) - darkness; विवस्वत् (vivasvat) - the sun;]
The golden birds in battle; the two Asvins with beautiful noses, victorious. Brightly weaving with speed, well-knowing; together spreading the darkness, the sun.
ग्रस्तां सुपर्णस्य बलेन वर्तिका; ममुञ्चतामश्विनौ सौभगाय ॥तावत्सुवृत्तावनमन्त मायया; सत्तमा गा अरुणा उदावहन् ॥६२॥
grastāṃ suparṇasya balena vartikā; mamuñcatāmaśvinau saubhagāya ॥tāvatsu vṛttāvanamanta māyayā; sattamā gā aruṇā udāvahan ॥62॥
[ग्रस्तां (grastāṃ) - seized; सुपर्णस्य (suparṇasya) - of Suparna; बलेन (balena) - by the strength; वर्तिका (vartikā) - the quail; ममुञ्चताम् (mamuñcatām) - released; अश्विनौ (aśvinau) - the Ashvins; सौभगाय (saubhagāya) - for good fortune; तावत् (tāvat) - then; सुवृत्तौ (suvṛttau) - the well-conducted ones; अनमन्त (anamanta) - bowed; मायया (māyayā) - by illusion; सत्तमाः (sattamāḥ) - the best ones; गा (gā) - cows; अरुणा (aruṇā) - Aruna; उदावहन् (udāvahan) - brought up;]
The quail, seized by the strength of Suparna, was released by the Ashvins for good fortune. Then, the well-conducted ones bowed by illusion, the best ones brought up the cows with Aruna.
षष्टिश्च गावस्त्रिशताश्च धेनव; एकं वत्सं सुवते तं दुहन्ति ॥नानागोष्ठा विहिता एकदोहना; स्तावश्विनौ दुहतो घर्ममुक्थ्यम् ॥६३॥
ṣaṣṭiśca gāvastriśatāśca dhenava; ekaṃ vatsaṃ suvate taṃ duhanti ॥nānāgoṣṭhā vihitā ekadohanā; stāvaśvinau duhato gharmamukthyam ॥63॥
[षष्टिः (ṣaṣṭiḥ) - sixty; च (ca) - and; गावः (gāvaḥ) - cows; त्रिशताः (triśatāḥ) - three hundred; च (ca) - and; धेनवः (dhenavaḥ) - milch cows; एकम् (ekam) - one; वत्सम् (vatsam) - calf; सुवते (suvate) - bear; तम् (tam) - him; दुहन्ति (duhanti) - milk; नानागोष्ठाः (nānāgoṣṭhāḥ) - various herds; विहिताः (vihitāḥ) - arranged; एकदोहनाः (ekadohanāḥ) - single milking; स्तौ (stau) - praise; अश्विनौ (aśvinau) - Aśvins; दुहतो (duhato) - milking; घर्ममुक्थ्यम् (gharmamukthyam) - warm milk offering;]
Sixty cows and three hundred milch cows bear one calf; they milk him. Various herds are arranged for single milking; the Aśvins praise the warm milk offering.
एकां नाभिं सप्तशता अराः श्रिताः; प्रधिष्वन्या विंशतिरर्पिता अराः ॥अनेमि चक्रं परिवर्ततेऽजरं; मायाश्विनौ समनक्ति चर्षणी ॥६४॥
ekāṁ nābhiṁ saptaśatā arāḥ śritāḥ; pradhiṣvanyā viṁśatirarpitā arāḥ ॥anemi cakraṁ parivartate'jaraṁ; māyāśvinau samanakti carṣaṇī ॥64॥
[एकां (ekām) - one; नाभिं (nābhiṁ) - navel; सप्तशता (saptaśatā) - seven hundred; अराः (arāḥ) - spokes; श्रिताः (śritāḥ) - resting; प्रधिष्वन्या (pradhiṣvanyā) - on the main axle; विंशतिरर्पिता (viṁśatirarpitā) - twenty placed; अराः (arāḥ) - spokes; अनेमि (anemi) - without a felly; चक्रं (cakraṁ) - wheel; परिवर्तते (parivartate) - revolves; अजरं (ajaraṁ) - ageless; मायाश्विनौ (māyāśvinau) - the two Asvins; समनक्ति (samanakti) - join; चर्षणी (carṣaṇī) - the people;]
One navel, seven hundred spokes rest; on the main axle, twenty spokes are placed. The wheel without a felly revolves ageless; the two Asvins join the people.
एकं चक्रं वर्तते द्वादशारं प्रधि; षण्णाभिमेकाक्षममृतस्य धारणम् ॥यस्मिन्देवा अधि विश्वे विषक्ता; स्तावश्विनौ मुञ्चतो मा विषीदतम् ॥६५॥
ekaṁ cakraṁ vartate dvādaśāraṁ pradhi; ṣaṇṇābhimekākṣamamṛtasya dhāraṇam ॥yasmin devā adhi viśve viṣaktā; stāvaśvinau muñcato mā viṣīdatam ॥65॥
[एकम् (ekam) - one; चक्रम् (cakram) - wheel; वर्तते (vartate) - revolves; द्वादशारम् (dvādaśāram) - twelve-spoked; प्रधि (pradhi) - hub; षण्णाभि (ṣaṇṇābhi) - six-naved; एकाक्षम् (ekākṣam) - one axle; अमृतस्य (amṛtasya) - of immortality; धारणम् (dhāraṇam) - support; यस्मिन् (yasmin) - in which; देवाः (devāḥ) - gods; अधि (adhi) - above; विश्वे (viśve) - all; विषक्ताः (viṣaktāḥ) - attached; स्तुः (stuḥ) - praise; अश्विनौ (aśvinau) - the Ashvins; मुञ्चतः (muñcataḥ) - release; मा (mā) - do not; विषीदतम् (viṣīdatam) - despair;]
A single wheel with twelve spokes revolves, having a hub, six navels, and one axle, supporting immortality. In which all the gods are attached above; praise the Ashvins, release, do not despair.
अश्विनाविन्द्रममृतं वृत्तभूयौ; तिरोधत्तामश्विनौ दासपत्नी ॥भित्त्वा गिरिमश्विनौ गामुदाचरन्तौ; तद्वृष्टमह्ना प्रथिता वलस्य ॥६६॥
aśvināv indram amṛtaṃ vṛtta-bhūyau; tiro-dhatām aśvinau dāsa-patnī ॥ bhittvā girim aśvinau gām udācarantau; tad vṛṣṭam ahnā prathitā valasya ॥66॥
[अश्विनौ (aśvinau) - the Ashvins; इन्द्रम् (indram) - Indra; अमृतम् (amṛtam) - nectar; वृत्त (vṛtta) - obtained; भूयौ (bhūyau) - abundant; तिरोधत्ताम् (tiro-dhatām) - concealed; अश्विनौ (aśvinau) - the Ashvins; दास (dāsa) - servant; पत्नी (patnī) - wife; भित्त्वा (bhittvā) - having pierced; गिरिम् (girim) - the mountain; अश्विनौ (aśvinau) - the Ashvins; गाम् (gām) - the cow; उदाचरन्तौ (udācarantau) - brought forth; तत् (tat) - that; वृष्टम् (vṛṣṭam) - rain; अह्ना (ahnā) - by day; प्रथिता (prathitā) - famous; वलस्य (valasya) - of Vala;]
The Ashvins obtained the nectar for Indra; the Ashvins concealed the servant's wife. Having pierced the mountain, the Ashvins brought forth the cow; that rain was made famous by the day of Vala.
युवां दिशो जनयथो दशाग्रे; समानं मूर्ध्नि रथया वियन्ति ॥तासां यातमृषयोऽनुप्रयान्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥६७॥
yuvāṃ diśo janayatho daśāgre; samānaṃ mūrdhni rathayā viyanti ॥tāsāṃ yātamṛṣayo'nuprayānti; devā manuṣyāḥ kṣitimācaranti ॥67॥
[युवां (yuvāṃ) - you two; दिशः (diśaḥ) - directions; जनयथः (janayathaḥ) - create; दशाग्रे (daśāgre) - at ten points; समानम् (samānam) - equal; मूर्ध्नि (mūrdhni) - on the head; रथया (rathayā) - by chariot; वियन्ति (viyanti) - they separate; तासाम् (tāsām) - of them; यातम् (yātam) - go; ऋषयः (ṛṣayaḥ) - sages; अनुप्रयान्ति (anuprayānti) - follow; देवाः (devāḥ) - gods; मनुष्याः (manuṣyāḥ) - humans; क्षितिम् (kṣitim) - earth; आचरन्ति (ācaranti) - walk;]
"You two create directions at ten points; equal on the head, they separate by chariot. Of them, the sages go and follow; gods and humans walk the earth."
युवां वर्णान्विकुरुथो विश्वरूपां; स्तेऽधिक्षियन्ति भुवनानि विश्वा ॥ते भानवोऽप्यनुसृताश्चरन्ति; देवा मनुष्याः क्षितिमाचरन्ति ॥६८॥
yuvāṃ varṇānvikurutho viśvarūpāṃ; ste'dhikṣiyanti bhuvanāni viśvā ॥te bhānavo'pyanusṛtāścaranti; devā manuṣyāḥ kṣitimācaranti ॥68॥
[युवां (yuvāṃ) - you two; वर्णान् (varṇān) - colors; विकुरुथः (vikuruthaḥ) - transform; विश्वरूपां (viśvarūpāṃ) - universal forms; स्ते (ste) - they; अधिक्षियन्ति (adhikṣiyanti) - govern; भुवनानि (bhuvanāni) - worlds; विश्वा (viśvā) - all; ते (te) - they; भानवः (bhānavaḥ) - suns; अपि (api) - also; अनुसृताः (anusṛtāḥ) - follow; चरन्ति (caranti) - move; देवाः (devāḥ) - gods; मनुष्याः (manuṣyāḥ) - humans; क्षितिम् (kṣitim) - earth; आचरन्ति (ācaranti) - walk;]
"You two transform colors into universal forms; they govern all worlds. These suns also follow and move; gods and humans walk the earth."
तौ नासत्यावश्विनावामहे वां; स्रजं च यां बिभृथः पुष्करस्य ॥तौ नासत्यावमृतावृतावृधा; वृते देवास्तत्प्रपदेन सूते ॥६९॥
tau nāsatyāvaśvināvāmahe vāṃ; srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya ॥tau nāsatyāvamṛtāvṛtāvṛdhā; vṛte devāstatprapadena sūte ॥69॥
[तौ (tau) - those two; नासत्यौ (nāsatyau) - Nāsatyas; अश्विनौ (aśvinau) - Aśvins; आमहे (āmahe) - we invoke; वां (vāṃ) - you two; स्रजं (srajaṃ) - garland; च (ca) - and; यां (yāṃ) - which; बिभृथः (bibhṛthaḥ) - you carry; पुष्करस्य (puṣkarasya) - of the lotus; अमृतौ (amṛtau) - immortal; वृता (vṛtā) - chosen; वृधा (vṛdhā) - increasing; वृते (vṛte) - in the assembly; देवाः (devāḥ) - gods; तत् (tat) - that; प्रपदेन (prapadena) - by the step; सूते (sūte) - proclaims;]
We invoke you two, Nāsatyas, Aśvins, along with the garland which you carry of the lotus. Those two immortal, chosen, increasing gods in the assembly proclaim that by the step.
मुखेन गर्भं लभतां युवानौ; गतासुरेतत्प्रपदेन सूते ॥सद्यो जातो मातरमत्ति गर्भ; स्तावश्विनौ मुञ्चथो जीवसे गाः ॥७०॥
mukhena garbhaṁ labhatāṁ yuvānau; gatāsuretattprapadena sūte ॥sadyo jāto mātaramatti garbha; stāvaśvinau muñcatho jīvase gāḥ ॥70॥
[मुखेन (mukhena) - by the mouth; गर्भं (garbhaṁ) - embryo; लभतां (labhatāṁ) - may obtain; युवानौ (yuvānau) - the two young ones; गतासुः (gatāsuḥ) - lifeless; एतत् (etat) - this; प्रपदेन (prapadena) - by the foot; सूते (sūte) - gives birth; सद्यः (sadyaḥ) - immediately; जातः (jātaḥ) - born; मातरम् (mātaram) - mother; अत्ति (atti) - eats; गर्भः (garbhaḥ) - embryo; स्तः (staḥ) - you two are; अश्विनौ (aśvinau) - Aśvins; मुञ्चथः (muñcathaḥ) - release; जीवसे (jīvase) - for living; गाः (gāḥ) - cows;]
"By the mouth, may the two young ones obtain the embryo; lifeless, this gives birth by the foot. Immediately born, the embryo eats the mother; you two Aśvins release the cows for living."
एवं तेनाभिष्टुतावश्विनावाजग्मतुः ॥आहतुश्चैनम् ॥प्रीतौ स्वः ॥एष तेऽपूपः ॥अशानैनमिति ॥०७१॥
evaṃ tenābhiṣṭutāvaśvināvājagmatuḥ ॥ āhatuścainam ॥ prītau svaḥ ॥ eṣa te'pūpaḥ ॥ aśānainamiti ॥ 071॥
[एवम् (evam) - thus; तेन (tena) - by him; अभिष्टुतौ (abhiṣṭutau) - praised; अश्विनौ (aśvinau) - the Ashvins; आजग्मतुः (ājagmatuḥ) - arrived; आहतुः (āhatuḥ) - struck; च (ca) - and; एनम् (enam) - him; प्रीतौ (prītau) - pleased; स्वः (svaḥ) - heaven; एषः (eṣaḥ) - this; ते (te) - your; अपूपः (apūpaḥ) - cake; अशात् (aśāt) - ate; एनम् (enam) - it; इति (iti) - thus;]
Thus, praised by him, the Ashvins arrived. They struck him, pleased in heaven. This is your cake. He ate it, thus.
स एवमुक्तः प्रत्युवाच ॥नानृतमूचतुर्भवन्तौ ॥न त्वहमेतमपूपमुपयोक्तुमुत्सहे अनिवेद्य गुरव इति ॥०७२॥
sa evamuktaḥ pratyuvāca ॥ nānṛtamūcaturbhavantau ॥ na tvahametamapūpamupayoktumutsahe anivedya gurava iti ॥ 072॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; प्रत्युवाच (pratyuvāca) - replied; न (na) - not; अनृतम् (anṛtam) - falsehood; ऊचतु (ūcatuḥ) - spoke (dual); भवन्तौ (bhavantau) - you two; न (na) - not; तु (tu) - but; अहम् (aham) - I; एतम् (etam) - this; अपूपम् (apūpam) - cake; उपयोक्तुम् (upayoktum) - to consume; उत्सहे (utsahe) - am able; अनिवेद्य (anivedya) - without offering; गुरवे (gurave) - to the teacher; इति (iti) - thus; ०७२ (072) - (verse number);]
He, having been spoken to thus, replied, "You two have not spoken falsehood. But I am not able to consume this cake without offering it to the teacher."
ततस्तमश्विनावूचतुः ॥आवाभ्यां पुरस्ताद्भवत उपाध्यायेनैवमेवाभिष्टुताभ्यामपूपः प्रीताभ्यां दत्तः ॥उपयुक्तश्च स तेनानिवेद्य गुरवे ॥त्वमपि तथैव कुरुष्व यथा कृतमुपाध्यायेनेति ॥०७३॥
tatastamaśvināvūcatuḥ ॥āvābhyāṃ purastādbhavata upādhyāyenaivamevābhiṣṭutābhyāmapūpaḥ prītābhyāṃ dattaḥ ॥upayuktaśca sa tenānivedya gurave ॥tvamapi tathaiva kuruṣva yathā kṛtamupādhyāyeneti ॥073॥
[ततः (tataḥ) - then; तम् (tam) - that; अश्विनौ (aśvinau) - Aśvins; ऊचतुः (ūcatuḥ) - said; आवाभ्याम् (āvābhyām) - by us two; पुरस्तात् (purastāt) - before; भवतः (bhavataḥ) - you; उपाध्यायेन (upādhyāyena) - by the teacher; एव (eva) - indeed; एव (eva) - thus; अभिष्टुताभ्याम् (abhiṣṭutābhyām) - praised; अपूपः (apūpaḥ) - cake; प्रीताभ्याम् (prītābhyām) - by the pleased ones; दत्तः (dattaḥ) - given; उपयुक्तः (upayuktaḥ) - enjoyed; च (ca) - and; सः (saḥ) - he; तेन (tena) - by him; अनिवेद्य (anivedya) - without informing; गुरवे (gurave) - to the teacher; त्वम् (tvam) - you; अपि (api) - also; तथैव (tathaiva) - in the same way; कुरुष्व (kuruṣva) - do; यथा (yathā) - as; कृतम् (kṛtam) - done; उपाध्यायेन (upādhyāyena) - by the teacher; इति (iti) - thus; ०७३ (073) - 073;]
Then the Aśvins said to him: "Before you, a cake was given by us two, praised by the teacher, to the pleased ones. It was enjoyed by him without informing the teacher. You also do in the same way as done by the teacher."
स एवमुक्तः पुनरेव प्रत्युवाचैतौ ॥प्रत्यनुनये भवन्तावश्विनौ ॥नोत्सहेऽहमनिवेद्योपाध्यायायोपयोक्तुमिति ॥०७४॥
sa evamuktaḥ punareva pratyuvācaitau ॥pratyanunaye bhavantāvaśvinau ॥notsahe'hamanivedyopādhyāyāyopayoktumiti ॥074॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; पुनः (punaḥ) - again; एव (eva) - indeed; प्रत्युवाच (pratyuvāca) - replied; एतौ (etau) - these two; प्रत्यनुनये (pratyanunaye) - in persuasion; भवन्तौ (bhavantau) - you both; अश्विनौ (aśvinau) - Aśvins; न (na) - not; उत्सहे (utsahe) - I am able; अहम् (aham) - I; अनिवेद्य (anivedya) - without informing; उपाध्यायाय (upādhyāyāya) - to the teacher; उपयोक्तुम् (upayoktum) - to use; इति (iti) - thus;]
He, having been thus spoken to, again indeed replied to these two: "In persuasion, you both Aśvins, I am not able to use without informing the teacher."
तमश्विनावाहतुः ॥प्रीतौ स्वस्तवानया गुरुवृत्त्या ॥उपाध्यायस्य ते कार्ष्णायसा दन्ताः ॥भवतो हिरण्मया भविष्यन्ति ॥चक्षुष्मांश्च भविष्यसि ॥श्रेयश्चावाप्स्यसीति ॥०७५॥
tamaśvināv āhatuḥ ॥ prītau svastavānayā guruvṛttyā ॥ upādhyāyasya te kārṣṇāyasā dantāḥ ॥ bhavato hiraṇmayā bhaviṣyanti ॥ cakṣuṣmāṃśca bhaviṣyasi ॥ śreyaścāvāpsyasīti ॥ 075॥
[तमः (tamaḥ) - darkness; अश्विनौ (aśvinau) - the Ashvins; आहतुः (āhatuḥ) - have struck; प्रीतौ (prītau) - pleased; स्वस्तवानया (svastavānayā) - with this auspicious act; गुरुवृत्त्या (guruvṛttyā) - by the conduct of the teacher; उपाध्यायस्य (upādhyāyasya) - of the teacher; ते (te) - your; कार्ष्णायसा (kārṣṇāyasā) - iron; दन्ताः (dantāḥ) - teeth; भवतः (bhavataḥ) - your; हिरण्मया (hiraṇmayā) - golden; भविष्यन्ति (bhaviṣyanti) - will become; चक्षुष्मान् (cakṣuṣmān) - possessing sight; च (ca) - and; भविष्यसि (bhaviṣyasi) - you will become; श्रेयः (śreyaḥ) - prosperity; च (ca) - and; अवाप्स्यसि (avāpsyasi) - you will attain; इति (iti) - thus; ०७५ (075) - (verse number);]
The Ashvins have struck darkness. Pleased with this auspicious act by the conduct of the teacher, your iron teeth will become golden. You will become possessing sight and will attain prosperity thus.
स एवमुक्तोऽश्विभ्यां लब्धचक्षुरुपाध्यायसकाशमागम्योपाध्यायमभिवाद्याचचक्षे ॥स चास्य प्रीतिमानभूत् ॥०७६॥
sa evamukto'śvibhyāṃ labdhacakṣurupādhyāyasakāśamāgamyopādhyāyamabhivādyācacakṣe ॥sa cāsya prītimānabhūt ॥076॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; अश्विभ्याम् (aśvibhyām) - by the Aśvins; लब्ध (labdha) - obtained; चक्षुः (cakṣuḥ) - sight; उपाध्याय (upādhyāya) - teacher; सकाशम् (sakāśam) - presence; आगम्य (āgamya) - having approached; उपाध्यायम् (upādhyāyam) - teacher; अभिवाद्य (abhivādya) - having saluted; आचचक्षे (ācacakṣe) - spoke; सः (saḥ) - he; च (ca) - and; अस्य (asya) - his; प्रीतिमान् (prītimān) - pleased; अभूत् (abhūt) - became;]
Thus addressed by the Aśvins, he, having obtained sight, approached his teacher, saluted him, and spoke. And he became pleased.
आह चैनम् ॥यथाश्विनावाहतुस्तथा त्वं श्रेयोऽवाप्स्यसीति ॥सर्वे च ते वेदाः प्रतिभास्यन्तीति ॥०७७॥
āha cainam ॥ yathāśvināv āhatus tathā tvaṃ śreyo'vāpsyasīti ॥ sarve ca te vedāḥ pratibhāsyantīti ॥ 077॥
[आह (āha) - said; च (ca) - and; एनम् (enam) - this; यथा (yathā) - as; अश्विनौ (aśvinau) - the Aśvins; आहतुः (āhatuḥ) - brought; तथा (tathā) - so; त्वं (tvaṃ) - you; श्रेयः (śreyaḥ) - better; अवाप्स्यसि (avāpsyasi) - will obtain; इति (iti) - thus; सर्वे (sarve) - all; च (ca) - and; ते (te) - your; वेदाः (vedāḥ) - Vedas; प्रतिभास्यन्ति (pratibhāsyanti) - will appear; इति (iti) - thus;]
He said to him, "As the Aśvins brought, so you will obtain better." And all your Vedas will appear thus.
एषा तस्यापि परीक्षोपमन्योः ॥०७८॥
eṣā tasyāpi parīkṣopamanyoḥ ॥078॥
[एषा (eṣā) - this; तस्य (tasya) - his; अपि (api) - also; परीक्षा (parīkṣā) - test; उपमन्योः (upamanyoḥ) - of Upamanyu;]
This is also his test of Upamanyu.
अथापरः शिष्यस्तस्यैवायोदस्य धौम्यस्य वेदो नाम ॥०७९॥
athāparaḥ śiṣyastasyai vāyodasya dhaumyasy vedo nāma ॥079॥
[अथ (atha) - then; अपरः (aparaḥ) - another; शिष्यः (śiṣyaḥ) - disciple; तस्य (tasya) - his; एव (eva) - indeed; आयोधस्य (āyodasya) - of Ayoda; धौम्यस्य (dhaumyasy) - of Dhaumya; वेदः (vedaḥ) - Veda; नाम (nāma) - by name;]
Then another disciple of Ayoda named Dhaumya was indeed Veda.
तमुपाध्यायः संदिदेश ॥वत्स वेद इहास्यताम् ॥भवता मद्गृहे कञ्चित्कालं शुश्रूषमाणेन भवितव्यम् ॥श्रेयस्ते भविष्यतीति ॥०८०॥
tamupādhyāyaḥ saṃdideśa ॥vatsa veda ihāsyatām ॥bhavatā madgṛhe kañcitkālaṃ śuśrūṣamāṇena bhavitavyam ॥śreyaste bhaviṣyatīti ॥080॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - the teacher; संदिदेश (saṃdideśa) - instructed; वत्स (vatsa) - dear; वेद (veda) - Veda; इह (iha) - here; अस्यताम् (asyatām) - stay; भवता (bhavatā) - by you; मद्गृहे (madgṛhe) - in my house; कञ्चित्कालम् (kañcitkālam) - for some time; शुश्रूषमाणेन (śuśrūṣamāṇena) - serving; भवितव्यम् (bhavitavyam) - should be; श्रेयः (śreyaḥ) - betterment; ते (te) - your; भविष्यति (bhaviṣyati) - will be; इति (iti) - thus;]
The teacher instructed him, "Dear, stay here to study the Veda. You should remain in my house for some time, serving, and it will be for your betterment."
स तथेत्युक्त्वा गुरुकुले दीर्घकालं गुरुशुश्रूषणपरोऽवसत् ॥गौरिव नित्यं गुरुषु धूर्षु नियुज्यमानः शीतोष्णक्षुत्तृष्णादुःखसहः सर्वत्राप्रतिकूलः ॥०८१॥
sa tathetyuktvā gurukule dīrghakālaṃ guruśuśrūṣaṇaparo'vasat ॥gauriva nityaṃ guruṣu dhūrṣu niyujyamānaḥ śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ sarvatrāpratikūlaḥ ॥081॥
[स (sa) - he; तथेत्युक्त्वा (tathetyuktvā) - having said 'so'; गुरुकुले (gurukule) - in the guru's abode; दीर्घकालं (dīrghakālaṃ) - for a long time; गुरुशुश्रूषणपरोऽवसत् (guruśuśrūṣaṇaparo'vasat) - engaged in serving the guru; गौरिव (gauriva) - like a cow; नित्यं (nityaṃ) - always; गुरुषु (guruṣu) - among the gurus; धूर्षु (dhūrṣu) - in the tasks; नियुज्यमानः (niyujyamānaḥ) - being engaged; शीतोष्णक्षुत्तृष्णादुःखसहः (śītoṣṇakṣuttṛṣṇāduḥkhasahaḥ) - enduring cold, heat, hunger, thirst, and pain; सर्वत्राप्रतिकूलः (sarvatrāpratikūlaḥ) - not opposing anywhere;]
He, having said 'so', stayed in the guru's abode for a long time, engaged in serving the guru. Like a cow, always among the gurus, being engaged in the tasks, enduring cold, heat, hunger, thirst, and pain, not opposing anywhere.
तस्य महता कालेन गुरुः परितोषं जगाम ॥तत्परितोषाच्च श्रेयः सर्वज्ञतां चावाप ॥एषा तस्यापि परीक्षा वेदस्य ॥०८२॥
tasya mahatā kālena guruḥ paritoṣaṃ jagāma ॥ tatparitoṣācca śreyaḥ sarvajñatāṃ cāvāpa ॥ eṣā tasyāpi parīkṣā vedasya ॥ 082॥
[तस्य (tasya) - his; महता (mahatā) - great; कालेन (kālena) - by time; गुरुः (guruḥ) - teacher; परितोषं (paritoṣaṃ) - satisfaction; जगाम (jagāma) - attained; तत्परितोषात् (tatparitoṣāt) - from that satisfaction; च (ca) - and; श्रेयः (śreyaḥ) - excellence; सर्वज्ञतां (sarvajñatāṃ) - omniscience; च (ca) - and; अवाप (avāpa) - obtained; एषा (eṣā) - this; तस्य (tasya) - his; अपि (api) - also; परीक्षा (parīkṣā) - test; वेदस्य (vedasya) - of the Veda;]
Over a long period, his teacher attained satisfaction. From that satisfaction, he obtained excellence and omniscience. This is also his test of the Veda.
स उपाध्यायेनानुज्ञातः समावृत्तस्तस्माद्गुरुकुलवासाद्गृहाश्रमं प्रत्यपद्यत ॥तस्यापि स्वगृहे वसतस्त्रयः शिष्या बभूवुः ॥०८३॥
sa upādhyāyenānujñātaḥ samāvṛttastasmādgurukulavāsādgṛhāśramaṃ pratyapadyata ॥tasyāpi svagṛhe vasatastrayaḥ śiṣyā babhūvuḥ ॥083॥
[स (sa) - he; उपाध्यायेन (upādhyāyena) - by the teacher; अनुज्ञातः (anujñātaḥ) - permitted; समावृत्तः (samāvṛttaḥ) - returned; तस्मात् (tasmāt) - from that; गुरुकुलवासात् (gurukulavāsāt) - residence at the teacher's house; गृहाश्रमं (gṛhāśramaṃ) - household life; प्रत्यपद्यत (pratyapadyata) - entered; तस्य (tasya) - his; अपि (api) - also; स्वगृहे (svagṛhe) - in his own house; वसतः (vasataḥ) - while living; त्रयः (trayaḥ) - three; शिष्याः (śiṣyāḥ) - disciples; बभूवुः (babhūvuḥ) - there were;]
He, permitted by the teacher, returned from the residence at the teacher's house and entered household life. While living in his own house, he also had three disciples.
स शिष्यान्न किञ्चिदुवाच ॥कर्म वा क्रियतां गुरुशुश्रूषा वेति ॥दुःखाभिज्ञो हि गुरुकुलवासस्य शिष्यान्परिक्लेशेन योजयितुं नेयेष ॥०८४॥
sa śiṣyānna kiñciduvāca ॥karma vā kriyatāṃ guruśuśrūṣā veti ॥duḥkhābhijño hi gurukulavāsasya śiṣyānparikleśena yojayituṃ neyeṣa ॥084॥
[स (sa) - he; शिष्यान् (śiṣyān) - disciples; न (na) - not; किञ्चित् (kiñcit) - anything; उवाच (uvāca) - said; कर्म (karma) - action; वा (vā) - or; क्रियताम् (kriyatām) - be done; गुरुशुश्रूषा (guruśuśrūṣā) - service to the teacher; वा (vā) - or; इति (iti) - thus; दुःखाभिज्ञः (duḥkhābhijñaḥ) - aware of the hardships; हि (hi) - indeed; गुरुकुलवासस्य (gurukulavāsasya) - of living in the teacher's abode; शिष्यान् (śiṣyān) - disciples; परिक्लेशेन (parikleśena) - with distress; योजयितुम् (yojayitum) - to engage; न (na) - not; इयेष (iyeṣa) - desired; ०८४ (084) - (verse number);]
He did not say anything to the disciples. "Let action be done or service to the teacher," thus. Indeed, being aware of the hardships of living in the teacher's abode, he did not desire to engage the disciples with distress.
अथ कस्यचित्कालस्य वेदं ब्राह्मणं जनमेजयः पौष्यश्च क्षत्रियावुपेत्योपाध्यायं वरयां चक्रतुः ॥०८५॥
atha kasyacit kālasya vedaṃ brāhmaṇaṃ janamejayaḥ pauṣyaśca kṣatriyāvupetyopādhyāyaṃ varayāṃ cakratuḥ ॥085॥
[अथ (atha) - then; कस्यचित् (kasyacit) - of a certain; कालस्य (kālasya) - time; वेदम् (vedam) - Veda; ब्राह्मणम् (brāhmaṇam) - Brahmin; जनमेजयः (janamejayaḥ) - Janamejaya; पौष्यः (pauṣyaḥ) - Pausya; च (ca) - and; क्षत्रियौ (kṣatriyau) - two Kshatriyas; उपेत्य (upetya) - having approached; उपाध्यायम् (upādhyāyam) - teacher; वरयाम् (varayām) - chose; चक्रतुः (cakratuḥ) - did;]
Then, at a certain time, Janamejaya and Pausya, two Kshatriyas, having approached, chose a Brahmin as their teacher.
स कदाचिद्याज्यकार्येणाभिप्रस्थित उत्तङ्कं नाम शिष्यं नियोजयामास ॥भो उत्तङ्क यत्किञ्चिदस्मद्गृहे परिहीयते तदिच्छाम्यहमपरिहीणं भवता क्रियमाणमिति ॥०८६॥
sa kadācid yājñakāryeṇa abhiprasthitaḥ uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa ॥ bho uttaṅka yat kiñcid asmadgṛhe parihīyate tad icchāmi aham aparihīṇaṃ bhavatā kriyamāṇam iti ॥086॥
[स (sa) - he; कदाचित् (kadācit) - once; याज्ञ (yājña) - sacrificial; कार्येण (kāryeṇa) - for the task; अभिप्रस्थितः (abhiprasthitaḥ) - set out; उत्तङ्कं (uttaṅkaṃ) - Uttanka; नाम (nāma) - named; शिष्यं (śiṣyaṃ) - disciple; नियोजयामास (niyojayāmāsa) - appointed; भो (bho) - O; उत्तङ्क (uttaṅka) - Uttanka; यत् (yat) - whatever; किञ्चित् (kiñcit) - something; अस्मद्गृहे (asmadgṛhe) - in my house; परिहीयते (parihīyate) - is lacking; तत् (tad) - that; इच्छामि (icchāmi) - I wish; अहम् (aham) - I; अपरिहीणं (aparihīṇaṃ) - not lacking; भवता (bhavatā) - by you; क्रियमाणम् (kriyamāṇam) - to be done; इति (iti) - thus;]
Once, he set out for a sacrificial task and appointed his disciple named Uttanka. "O Uttanka, whatever is lacking in my house, I wish it to be made not lacking by you," thus he said.
स एवं प्रतिसमादिश्योत्तङ्कं वेदः प्रवासं जगाम ॥०८७॥
sa evaṃ pratisamādiśyottaṅkaṃ vedaḥ pravāsaṃ jagāma ॥087॥
[स (sa) - he; एवं (evaṃ) - thus; प्रतिसमादिश्य (pratisamādiśya) - having instructed; उत्तङ्कं (uttaṅkaṃ) - Uttaṅka; वेदः (vedaḥ) - Veda; प्रवासं (pravāsaṃ) - journey; जगाम (jagāma) - went;]
Thus, having instructed Uttaṅka, Veda went on a journey.
अथोत्तङ्को गुरुशुश्रूषुर्गुरुनियोगमनुतिष्ठमानस्तत्र गुरुकुले वसति स्म ॥०८८॥
athottaṅko guruśuśrūṣurguruniyogamanutiṣṭhamānastatra gurukule vasati sma ॥088॥
[अथ (atha) - then; उत्तङ्कः (uttaṅkaḥ) - Uttanka; गुरु-शुश्रूषुः (guru-śuśrūṣuḥ) - serving the teacher; गुरु-नियोगम् (guru-niyogam) - teacher's command; अनुतिष्ठमानः (anutiṣṭhamānaḥ) - following; तत्र (tatra) - there; गुरुकुले (gurukule) - in the teacher's abode; वसति (vasati) - dwells; स्म (sma) - indeed;]
Then Uttanka, serving the teacher and following the teacher's command, dwells there in the teacher's abode indeed.
स वसंस्तत्रोपाध्यायस्त्रीभिः सहिताभिराहूयोक्तः ॥उपाध्यायिनी ते ऋतुमती ॥उपाध्यायश्च प्रोषितः ॥अस्या यथायमृतुर्वन्ध्यो न भवति तथा क्रियताम् ॥एतद्विषीदतीति ॥०८९॥
sa vasaṃstatropādhyāyastrībhiḥ sahitābhirāhūyoktaḥ ॥upādhyāyinī te ṛtumati ॥upādhyāyaśca proṣitaḥ ॥asyā yathāyamṛturvandhyo na bhavati tathā kriyatām ॥etadviṣīdatīti ॥089॥
[स (sa) - he; वसन् (vasan) - living; तत्र (tatra) - there; उपाध्याय (upādhyāya) - teacher; स्त्रीभिः (strībhiḥ) - with women; सहिताभिः (sahitābhiḥ) - accompanied; आहूय (āhūya) - having called; उक्तः (uktaḥ) - said; उपाध्यायिनी (upādhyāyinī) - teacher's wife; ते (te) - your; ऋतुमती (ṛtumati) - in her period; उपाध्यायः (upādhyāyaḥ) - teacher; च (ca) - and; प्रोषितः (proṣitaḥ) - gone away; अस्या (asyā) - her; यथा (yathā) - as; अयम् (ayam) - this; ऋतुः (ṛtuḥ) - period; वन्ध्यः (vandhyaḥ) - barren; न (na) - not; भवति (bhavati) - becomes; तथा (tathā) - so; क्रियताम् (kriyatām) - let it be done; एतत् (etat) - this; विषीदति (viṣīdati) - despondent; इति (iti) - thus; ०८९ (089) - (verse number);]
He, living there, was told by the teacher's wife accompanied by women: "Your teacher's wife is in her period, and the teacher has gone away. Ensure that her period does not become barren." Thus, she was despondent.
स एवमुक्तस्ताः स्त्रियः प्रत्युवाच ॥न मया स्त्रीणां वचनादिदमकार्यं कार्यम् ॥न ह्यहमुपाध्यायेन संदिष्टः ॥अकार्यमपि त्वया कार्यमिति ॥०९०॥
sa evamuktāstāḥ striyaḥ pratyuvāca ॥ na mayā strīṇāṃ vacanādidamakāryaṃ kāryam ॥ na hyahamupādhyāyena saṃdiṣṭaḥ ॥ akāryamapi tvayā kāryamiti ॥090॥
[स (sa) - he; एवम् (evam) - thus; उक्ताः (uktāḥ) - having been spoken; ताः (tāḥ) - those; स्त्रियः (striyaḥ) - women; प्रत्युवाच (pratyuvāca) - replied; न (na) - not; मया (mayā) - by me; स्त्रीणां (strīṇāṃ) - of women; वचनात् (vacanāt) - by the words; इदम् (idam) - this; अकार्यं (akāryaṃ) - improper; कार्यं (kāryam) - to be done; न (na) - not; हि (hi) - indeed; अहम् (aham) - I; उपाध्यायेन (upādhyāyena) - by the teacher; संदिष्टः (saṃdiṣṭaḥ) - instructed; अकार्यं (akāryam) - improper; अपि (api) - even; त्वया (tvayā) - by you; कार्यं (kāryam) - to be done; इति (iti) - thus; ०९० (090) - (verse number);]
He, having been spoken to thus by those women, replied: "This improper act is not to be done by me by the words of women. Indeed, I have not been instructed by the teacher that even an improper act should be done by you."
तस्य पुनरुपाध्यायः कालान्तरेण गृहानुपजगाम तस्मात्प्रवासात् ॥स तद्वृत्तं तस्याशेषमुपलभ्य प्रीतिमानभूत् ॥०९१॥
tasya punarupādhyāyaḥ kālāntareṇa gṛhānupajagāma tasmātpravāsāt ॥sa tadvṛttaṃ tasyāśeṣamupalabhya prītimānabhūt ॥091॥
[तस्य (tasya) - his; पुनः (punaḥ) - again; उपाध्यायः (upādhyāyaḥ) - teacher; कालान्तरेण (kālāntareṇa) - after some time; गृहानुपजगाम (gṛhānupajagāma) - returned home; तस्मात् (tasmāt) - from that; प्रवासात् (pravāsāt) - journey; सः (saḥ) - he; तत् (tat) - that; वृत्तं (vṛttaṃ) - event; तस्य (tasya) - his; अशेषम् (aśeṣam) - completely; उपलभ्य (upalabhya) - having understood; प्रीतिमान् (prītimān) - pleased; अभूत् (abhūt) - became;]
His teacher, after some time, returned home from that journey. Having understood that event completely, he became pleased.
उवाच चैनम् ॥वत्सोत्तङ्क किं ते प्रियं करवाणीति ॥धर्मतो हि शुश्रूषितोऽस्मि भवता ॥तेन प्रीतिः परस्परेण नौ संवृद्धा ॥तदनुजाने भवन्तम् ॥सर्वामेव सिद्धिं प्राप्स्यसि ॥गम्यतामिति ॥०९२॥
uvāca cainam ॥vatsottaṅka kiṃ te priyaṃ karavāṇīti ॥dharmato hi śuśrūṣito'smi bhavatā ॥tena prītiḥ paraspareṇa nau saṃvṛddhā ॥tadanujāne bhavantam ॥sarvāmeva siddhiṃ prāpsyasi ॥gamyatāmiti ॥092॥
[उवाच (uvāca) - said; च (ca) - and; एनम् (enam) - him; वत्स (vatsa) - dear; उत्तङ्क (uttaṅka) - Uttanka; किं (kiṃ) - what; ते (te) - your; प्रियं (priyaṃ) - wish; करवाणी (karavāṇi) - shall do; इति (iti) - thus; धर्मतः (dharmataḥ) - righteously; हि (hi) - indeed; शुश्रूषितः (śuśrūṣitaḥ) - served; अस्मि (asmi) - am; भवता (bhavatā) - by you; तेन (tena) - by that; प्रीतिः (prītiḥ) - affection; परस्परेण (paraspareṇa) - mutual; नौ (nau) - of us; संवृद्धा (saṃvṛddhā) - has grown; तत् (tat) - therefore; अनुजाने (anujāne) - permit; भवन्तम् (bhavantam) - you; सर्वाम् (sarvām) - all; एव (eva) - indeed; सिद्धिं (siddhiṃ) - success; प्राप्स्यसि (prāpsyasi) - you will obtain; गम्यताम् (gamyatām) - go; इति (iti) - thus;]
He said to him, "Dear Uttanka, what wish of yours shall I fulfill? Indeed, I have been served righteously by you. By that, mutual affection between us has grown. Therefore, I permit you. You will indeed obtain all success. Go thus."
स एवमुक्तः प्रत्युवाच ॥किं ते प्रियं करवाणीति ॥एवं ह्याहुः ॥०९३॥
sa evamuktaḥ pratyuvāca ॥ kiṃ te priyaṃ karavāṇīti ॥ evaṃ hy āhuḥ ॥ 093॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; प्रत्युवाच (pratyuvāca) - replied; किं (kiṃ) - what; ते (te) - to you; प्रियं (priyaṃ) - dear; करवाणी (karavāṇi) - shall I do; इति (iti) - thus; एवं (evam) - thus; हि (hi) - indeed; आहुः (āhuḥ) - they say;]
He, having been spoken to thus, replied, "What dear thing shall I do for you?" Thus indeed they say.
यश्चाधर्मेण विब्रूयाद्यश्चाधर्मेण पृच्छति ॥०९४॥
yaścādharmeṇa vibrūyād yaścādharmeṇa pṛcchati ॥094॥
[यः (yaḥ) - who; च (ca) - and; अधर्मेण (adharmeṇa) - unrighteously; विब्रूयात् (vibrūyāt) - might speak; यः (yaḥ) - who; च (ca) - and; अधर्मेण (adharmeṇa) - unrighteously; पृच्छति (pṛcchati) - asks;]
Who might speak unrighteously and who asks unrighteously.
तयोरन्यतरः प्रैति विद्वेषं चाधिगच्छति ॥
tayoranyataraḥ praiti vidveṣaṃ cādhigacchati ॥
[तयोः (tayoḥ) - of the two; अन्यतरः (anyataraḥ) - one; प्रैति (praiti) - departs; विद्वेषं (vidveṣaṃ) - enmity; च (ca) - and; अधिगच्छति (adhigacchati) - attains;]
One of the two departs and attains enmity.
तेनैवमुक्त उपाध्यायः प्रत्युवाच ॥वत्सोत्तङ्क उष्यतां तावदिति ॥०९६॥
tenaivamukta upādhyāyaḥ pratyuvāca ॥vatsottaṅka uṣyatāṃ tāvaditi ॥096॥
[तेन (tena) - by him; एवम् (evam) - thus; उक्त (ukta) - spoken; उपाध्यायः (upādhyāyaḥ) - teacher; प्रत्युवाच (pratyuvāca) - replied; वत्स (vatsa) - dear; उत्तङ्क (uttaṅka) - Uttanka; उष्यताम् (uṣyatām) - stay; तावत् (tāvat) - for a while; इति (iti) - thus;]
Thus spoken by him, the teacher replied, "Dear Uttanka, stay for a while."
स कदाचित्तमुपाध्यायमाहोत्तङ्कः ॥आज्ञापयतु भवान् ॥किं ते प्रियमुपहरामि गुर्वर्थमिति ॥०९७॥
sa kadācittamupādhyāyamāhottaṅkaḥ ॥ājñāpayatu bhavān ॥kiṁ te priyamupahārāmi gurvarthamiti ॥097॥
[स (sa) - he; कदाचित् (kadācit) - once; तम् (tam) - him; उपाध्यायम् (upādhyāyam) - teacher; आह (āha) - said; उत्तङ्कः (ottaṅkaḥ) - Uttanka; आज्ञापयतु (ājñāpayatu) - command; भवान् (bhavān) - you; किं (kiṁ) - what; ते (te) - to you; प्रियम् (priyam) - dear; उपहरामि (upahārāmi) - shall I bring; गुर्वर्थम् (gurvartham) - for the sake of the teacher; इति (iti) - thus;]
Once, Uttanka said to his teacher, "Command me, sir. What dear thing shall I bring to you for the sake of the teacher?"
तमुपाध्यायः प्रत्युवाच ॥वत्सोत्तङ्क बहुशो मां चोदयसि गुर्वर्थमुपहरेयमिति ॥तद्गच्छ ॥एनां प्रविश्योपाध्यायिनीं पृच्छ किमुपहरामीति ॥एषा यद्ब्रवीति तदुपहरस्वेति ॥०९८॥
tamupādhyāyaḥ pratyuvāca ॥vatsottaṅka bahuśo māṃ codayasi gurvarthamupahareyamiti ॥tadgaccha ॥enāṃ praviśyopādhyāyinīṃ pṛccha kimupaharāmīti ॥eṣā yadbravīti tadupaharasveti ॥098॥
[तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - teacher; प्रत्युवाच (pratyuvāca) - replied; वत्स (vatsa) - dear; उत्तङ्क (uttaṅka) - Uttanka; बहुशः (bahuśaḥ) - many times; माम् (mām) - me; चोदयसि (codayasi) - you ask; गुर्वर्थम् (gurvartham) - for the teacher's sake; उपहरेयम् (upahareyam) - I should bring; इति (iti) - thus; तत् (tad) - then; गच्छ (gaccha) - go; एनाम् (enām) - her; प्रविश्य (praviśya) - entering; उपाध्यायिनीम् (upādhyāyinīm) - teacher's wife; पृच्छ (pṛccha) - ask; किम् (kim) - what; उपहरामि (upaharāmi) - I should bring; इति (iti) - thus; एषा (eṣā) - she; यत् (yat) - what; ब्रवीति (bravīti) - says; तत् (tad) - that; उपहरस्व (upaharasva) - you should bring; इति (iti) - thus;]
The teacher replied to him, "Dear Uttanka, you have asked me many times what you should bring for the teacher's sake. Then go, enter her (the teacher's wife) and ask what I should bring. Whatever she says, that you should bring."
स एवमुक्त उपाध्यायेनोपाध्यायिनीमपृच्छत् ॥भवत्युपाध्यायेनास्म्यनुज्ञातो गृहं गन्तुम् ॥तदिच्छामीष्टं ते गुर्वर्थमुपहृत्यानृणो गन्तुम् ॥तदाज्ञापयतु भवती ॥किमुपहरामि गुर्वर्थमिति ॥०९९॥
sa evamukta upādhyāyenopādhyāyinīmapṛcchat ॥bhavatyupādhyāyenāsmyanujñāto gṛhaṃ gantum ॥tadicchāmīṣṭaṃ te gurvarthamupahṛtyānṛṇo gantum ॥tadājñāpayatu bhavatī ॥kimupaharāmi gurvarthamiti ॥099॥
[स (sa) - he; एवम् (evam) - thus; उक्त (ukta) - said; उपाध्यायेन (upādhyāyena) - by the teacher; उपाध्यायिनीम् (upādhyāyinīm) - to the teacher's wife; अपृच्छत् (apṛcchat) - asked; भवति (bhavati) - O lady; उपाध्यायेन (upādhyāyena) - by the teacher; अस्मि (asmi) - I am; अनुज्ञातः (anujñātaḥ) - permitted; गृहम् (gṛham) - home; गन्तुम् (gantum) - to go; तत् (tat) - that; इच्छामि (icchāmi) - I wish; इष्टम् (iṣṭam) - desired; ते (te) - your; गुर्वर्थम् (gurvartham) - for the teacher's sake; उपहृत्य (upahṛtya) - having offered; अनृणः (anṛṇaḥ) - free from debt; गन्तुम् (gantum) - to go; तत् (tat) - that; आज्ञापयतु (ājñāpayatu) - may command; भवती (bhavatī) - O lady; किम् (kim) - what; उपहरामि (upaharāmi) - shall I offer; गुर्वर्थम् (gurvartham) - for the teacher's sake; इति (iti) - thus; ०९९ (099) - 099;]
He, thus addressed by the teacher, asked the teacher's wife: 'O lady, I have been permitted by the teacher to go home. I wish to go, having offered what is desired by you for the teacher's sake, and be free from debt. May you command, O lady, what shall I offer for the teacher's sake?' 099.
सैवमुक्तोपाध्यायिन्युत्तङ्कं प्रत्युवाच ॥गच्छ पौष्यं राजानम् ॥भिक्षस्व तस्य क्षत्रियया पिनद्धे कुण्डले ॥ते आनयस्व ॥इतश्चतुर्थेऽहनि पुण्यकं भविता ॥ताभ्यामाबद्धाभ्यां ब्राह्मणान्परिवेष्टुमिच्छामि ॥शोभमाना यथा ताभ्यां कुण्डलाभ्यां तस्मिन्नहनि सम्पादयस्व ॥श्रेयो हि ते स्यात्क्षणं कुर्वत इति ॥१००॥
saivamuktopādhyāyinyuttaṅkaṃ pratyuvāca ॥gaccha pauṣyaṃ rājānam ॥bhikṣasva tasya kṣatriyayā pinaddhe kuṇḍale ॥te ānayasva ॥itaścaturthe'ahani puṇyakaṃ bhavitā ॥tābhyāmābaddhābhyāṃ brāhmaṇānpariveṣṭumicchāmi ॥śobhamānā yathā tābhyāṃ kuṇḍalābhyāṃ tasminnahani sampādayasva ॥śreyo hi te syātkṣaṇaṃ kurvata iti ॥100॥
[सैवम् (saivam) - thus; उक्त (ukta) - spoken; उपाध्यायिनि (upādhyāyini) - teacher; उत्तङ्कं (uttaṅkaṃ) - Uttanka; प्रत्युवाच (pratyuvāca) - replied; गच्छ (gaccha) - go; पौष्यं (pauṣyaṃ) - Pausya; राजानम् (rājānam) - king; भिक्षस्व (bhikṣasva) - beg; तस्य (tasya) - his; क्षत्रियया (kṣatriyayā) - by the Kshatriya; पिनद्धे (pinaddhe) - bound; कुण्डले (kuṇḍale) - earrings; ते (te) - them; आनयस्व (ānayasva) - bring; इतः (itaḥ) - from here; चतुर्थे (caturthe) - fourth; अहनि (ahani) - day; पुण्यकं (puṇyakaṃ) - auspicious; भविता (bhavitā) - will be; ताभ्याम् (tābhyām) - by them; आबद्धाभ्याम् (ābaddhābhyām) - bound; ब्राह्मणान् (brāhmaṇān) - Brahmins; परिवेष्टुम् (pariveṣṭum) - to serve; इच्छामि (icchāmi) - I wish; शोभमाना (śobhamānā) - shining; यथा (yathā) - as; कुण्डलाभ्याम् (kuṇḍalābhyām) - with earrings; तस्मिन् (tasmin) - on that; अहनि (ahani) - day; सम्पादयस्व (sampādayasva) - accomplish; श्रेयः (śreyaḥ) - better; हि (hi) - indeed; ते (te) - for you; स्यात् (syāt) - may be; क्षणं (kṣaṇaṃ) - moment; कुर्वतः (kurvataḥ) - doing; इति (iti) - thus; १०० (100) - 100;]
Thus, having spoken, the teacher replied to Uttanka: "Go to King Pausya. Beg for the earrings bound by the Kshatriya. Bring them. On the fourth day from here, it will be auspicious. I wish to serve the Brahmins with those bound earrings. Accomplish this on that day, shining as with those earrings. Indeed, it may be better for you doing thus for a moment."
स एवमुक्त उपाध्यायिन्या प्रातिष्ठतोत्तङ्कः ॥स पथि गच्छन्नपश्यदृषभमतिप्रमाणं तमधिरूढं च पुरुषमतिप्रमाणमेव ॥१०१॥
sa evamukta upādhyāyinyā prātiṣṭhatottaṅkaḥ ॥sa pathi gacchannapaśyadṛṣabhamatipramāṇaṃ tamadhirūḍhaṃ ca puruṣamatipramāṇameva ॥101॥
[स (sa) - he; एवम् (evam) - thus; उक्त (ukta) - said; उपाध्यायिन्या (upādhyāyinyā) - by the teacher; प्रातिष्ठत (prātiṣṭhata) - set out; उत्तङ्कः (uttaṅkaḥ) - Uttanka; स (sa) - he; पथि (pathi) - on the path; गच्छन् (gacchan) - going; अपश्यत् (apaśyat) - saw; ऋषभम् (ṛṣabham) - a bull; अति (ati) - very; प्रमाणम् (pramāṇam) - large; तम् (tam) - him; अधिरूढम् (adhirūḍham) - mounted; च (ca) - and; पुरुषम् (puruṣam) - a man; अति (ati) - very; प्रमाणम् (pramāṇam) - large; एव (eva) - indeed;]
Thus addressed by the teacher, Uttanka set out. On the path, he saw a very large bull, and mounted on it was a man, also very large.
स पुरुष उत्तङ्कमभ्यभाषत ॥उत्तङ्कैतत्पुरीषमस्य ऋषभस्य भक्षयस्वेति ॥१०२॥
sa puruṣa uttaṅkam abhyabhāṣata ॥ uttaṅka etat purīṣam asya ṛṣabhasya bhakṣayasva iti ॥ 102॥
[स (sa) - he; पुरुषः (puruṣaḥ) - man; उत्तङ्कम् (uttaṅkam) - Uttanka; अभ्यभाषत (abhyabhāṣata) - addressed; उत्तङ्क (uttaṅka) - Uttanka; एतत् (etat) - this; पुरीषम् (purīṣam) - dung; अस्य (asya) - of this; ऋषभस्य (ṛṣabhasya) - of the bull; भक्षय (bhakṣaya) - eat; स्व (sva) - yourself; इति (iti) - thus;]
The man addressed Uttanka: "Uttanka, eat this dung of the bull yourself."
स एवमुक्तो नैच्छत् ॥१०३॥
sa evamukto naicchat ॥103॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; न (na) - not; ऐच्छत् (aicchat) - desired;]
He, thus addressed, did not desire.
तमाह पुरुषो भूयः ॥भक्षयस्वोत्तङ्क ॥मा विचारय ॥उपाध्यायेनापि ते भक्षितं पूर्वमिति ॥१०४॥
tam āha puruṣo bhūyaḥ ॥ bhakṣayasvottaṅka ॥ mā vicāraya ॥ upādhyāyenāpi te bhakṣitaṃ pūrvamiti ॥ 104॥
[तम् (tam) - to him; आह (āha) - said; पुरुषः (puruṣaḥ) - man; भूयः (bhūyaḥ) - again; भक्षय (bhakṣaya) - eat; स्व (sva) - your; उत्तङ्क (uttaṅka) - Uttaṅka; मा (mā) - do not; विचारय (vicāraya) - worry; उपाध्यायेन (upādhyāyena) - by the teacher; अपि (api) - also; ते (te) - your; भक्षितं (bhakṣitaṃ) - eaten; पूर्वम् (pūrvam) - before; इति (iti) - thus;]
The man said to him again, "Eat, Uttaṅka, do not worry. It was also eaten by your teacher before."
स एवमुक्तो बाढमित्युक्त्वा तदा तदृषभस्य पुरीषं मूत्रं च भक्षयित्वोत्तङ्कः प्रतस्थे यत्र स क्षत्रियः पौष्यः ॥१०५॥
sa evamukto bāḍhamityuktvā tadā tadṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ ॥105॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; बाढम् (bāḍham) - certainly; इति (iti) - thus; उक्त्वा (uktvā) - having said; तदा (tadā) - then; तदृषभस्य (tadṛṣabhasya) - of that bull; पुरीषं (purīṣaṃ) - dung; मूत्रं (mūtraṃ) - urine; च (ca) - and; भक्षयित्वा (bhakṣayitvā) - having eaten; उत्तङ्कः (uttaṅkaḥ) - Uttanka; प्रतस्थे (pratasthe) - departed; यत्र (yatra) - where; स (sa) - that; क्षत्रियः (kṣatriyaḥ) - Kshatriya; पौष्यः (pauṣyaḥ) - Paushya; ॥१०५॥ (॥105॥) - (verse number);]
He, having been thus spoken to, said 'certainly', and then Uttanka, having eaten the dung and urine of that bull, departed to where that Kshatriya Paushya was.
तमुपेत्यापश्यदुत्तङ्क आसीनम् ॥स तमुपेत्याशीर्भिरभिनन्द्योवाच ॥अर्थी भवन्तमुपगतोऽस्मीति ॥१०६॥
tam upetyāpaśyad uttaṅka āsīnam ॥ sa tam upetyāśīrbhir abhinandyo vācā ॥ arthī bhavantam upagato'smīti ॥ 106॥
[तम् (tam) - him; उपेत्य (upetya) - approaching; अपश्यत् (apaśyat) - saw; उत्तङ्कः (uttaṅkaḥ) - Uttanka; आसीनम् (āsīnam) - sitting; सः (saḥ) - he; तम् (tam) - him; उपेत्य (upetya) - approaching; आशीर्भिः (āśīrbhiḥ) - with blessings; अभिनन्द्य (abhinandya) - greeting; उवाच (uvāca) - said; अर्थी (arthī) - a supplicant; भवन्तम् (bhavantam) - you; उपगतः (upagataḥ) - have come; अस्मि (asmi) - I am; इति (iti) - thus;]
Approaching him, Uttanka saw him sitting. He approached him, greeted with blessings, and said, "I have come to you as a supplicant."
स एनमभिवाद्योवाच ॥भगवन्पौष्यः खल्वहम् ॥किं करवाणीति ॥१०७॥
sa enam abhivādyovāca ॥ bhagavan pauṣyaḥ khalv aham ॥ kiṃ karavāṇīti ॥ 107॥
[स (sa) - he; एनम् (enam) - him; अभिवाद्य (abhivādya) - having saluted; उवाच (uvāca) - said; भगवन् (bhagavan) - O venerable one; पौष्यः (pauṣyaḥ) - Pauṣya; खलु (khalu) - indeed; अहम् (aham) - I; किम् (kim) - what; करवाणी (karavāṇi) - shall do; इति (iti) - thus;]
He, having saluted him, said: "O venerable one, I am indeed Pauṣya. What shall I do?"
तमुवाचोत्तङ्कः ॥गुर्वर्थे कुण्डलाभ्यामर्थ्यागतोऽस्मीति ये ते क्षत्रियया पिनद्धे कुण्डले ते भवान्दातुमर्हतीति ॥१०८॥
tamuvācottaṅkaḥ ॥ gurvarthe kuṇḍalābhyāmarthyāgato'smīti ye te kṣatriyayā pinaddhe kuṇḍale te bhavāndātumarhatīti ॥108॥
[तम् (tam) - him; उवाच (uvāca) - said; उत्तङ्कः (uttaṅkaḥ) - Uttanka; गुरु-अर्थे (guru-arthe) - for the sake of the teacher; कुण्डलाभ्याम् (kuṇḍalābhyām) - for the earrings; अर्थ्य (arthya) - seeking; आगतः (āgataḥ) - come; अस्मि (asmi) - I am; इति (iti) - thus; ये (ye) - which; ते (te) - your; क्षत्रियया (kṣatriyayā) - by the Kshatriya woman; पिनद्धे (pinaddhe) - bound; कुण्डले (kuṇḍale) - earrings; ते (te) - those; भवान् (bhavān) - you; दातुम् (dātum) - to give; अर्हति (arhati) - ought to; इति (iti) - thus;]
Uttanka said to him, "I have come seeking the earrings for the sake of the teacher. Those earrings which are bound by the Kshatriya woman, you ought to give."
तं पौष्यः प्रत्युवाच ॥प्रविश्यान्तःपुरं क्षत्रिया याच्यतामिति ॥१०९॥
taṃ pauṣyaḥ pratyuvāca ॥ praviśyāntaḥpuraṃ kṣatriyā yācyatāmiti ॥ 109॥
[तं (taṃ) - him; पौष्यः (pauṣyaḥ) - Pausya; प्रत्युवाच (pratyuvāca) - replied; प्रविश्य (praviśya) - entering; अन्तःपुरं (antaḥpuraṃ) - inner quarters; क्षत्रिया (kṣatriyā) - Kshatriya; याच्यताम् (yācyatām) - should be asked; इति (iti) - thus;]
Pausya replied to him, "Entering the inner quarters, the Kshatriya should be asked thus."
स तेनैवमुक्तः प्रविश्यान्तःपुरं क्षत्रियां नापश्यत् ॥११०॥
sa tenaivamuktaḥ praviśyāntaḥpuraṃ kṣatriyāṃ nāpaśyat ॥110॥
[स (sa) - he; तेन (tena) - by him; एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; प्रविश्य (praviśya) - having entered; अन्तःपुरं (antaḥpuraṃ) - inner chambers; क्षत्रियां (kṣatriyāṃ) - Kshatriya woman; न (na) - not; अपश्यत् (apaśyat) - saw;]
He, having been thus addressed by him, entered the inner chambers and did not see the Kshatriya woman.
स पौष्यं पुनरुवाच ॥न युक्तं भवता वयमनृतेनोपचरितुम् ॥न हि ते क्षत्रियान्तःपुरे संनिहिता ॥नैनां पश्यामीति ॥१११॥
sa pauṣyaṃ punaruvāca ॥na yuktaṃ bhavatā vayamanṛtenopacaritum ॥na hi te kṣatriyāntaḥpure saṃnihitā ॥naināṃ paśyāmīti ॥111॥
[स (sa) - he; पौष्यम् (pauṣyam) - Pausya; पुनः (punaḥ) - again; उवाच (uvāca) - said; न (na) - not; युक्तम् (yuktam) - proper; भवता (bhavatā) - by you; वयम् (vayam) - we; अनृतेन (anṛtena) - with falsehood; उपचरितुम् (upacaritum) - to treat; न (na) - not; हि (hi) - indeed; ते (te) - your; क्षत्रिय (kṣatriya) - Kshatriya; अन्तःपुरे (antaḥpure) - in the inner chambers; संनिहिता (saṃnihitā) - present; न (na) - not; एनाम् (enām) - her; पश्यामि (paśyāmi) - I see; इति (iti) - thus;]
He again said to Pausya, "It is not proper for you to treat us with falsehood. Indeed, your Kshatriya women are not present in the inner chambers. Thus, I do not see her."
स एवमुक्तः पौष्यस्तं प्रत्युवाच ॥सम्प्रति भवानुच्छिष्टः ॥स्मर तावत् ॥न हि सा क्षत्रिया उच्छिष्टेनाशुचिना वा शक्या द्रष्टुम् ॥पतिव्रतात्वादेषा नाशुचेर्दर्शनमुपैतीति ॥११२॥
sa evamuktaḥ pauṣyastaṃ pratyuvāca ॥samprati bhavānucchiṣṭaḥ ॥smara tāvat ॥na hi sā kṣatriyā ucchiṣṭenāśucinā vā śakyā draṣṭum ॥pativratātvādeṣā nāśucerdarśanamupaitīti ॥112॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; पौष्यः (pauṣyaḥ) - Pausya; तम् (tam) - him; प्रत्युवाच (pratyuvāca) - replied; सम्प्रति (samprati) - now; भवान् (bhavān) - you; उच्छिष्टः (ucchiṣṭaḥ) - impure; स्मर (smara) - remember; तावत् (tāvat) - then; न (na) - not; हि (hi) - indeed; सा (sā) - she; क्षत्रिया (kṣatriyā) - Kshatriya woman; उच्छिष्टेन (ucchiṣṭena) - by the impure; अशुचिना (aśucinā) - by the unclean; वा (vā) - or; शक्या (śakyā) - can; द्रष्टुम् (draṣṭum) - be seen; पतिव्रतात्वात् (pativratātvāt) - due to her chastity; एषा (eṣā) - she; न (na) - not; अशुचः (aśucaḥ) - of the impure; दर्शनम् (darśanam) - sight; उपैति (upaiti) - approaches; इति (iti) - thus;]
Thus spoken, Pausya replied to him, "Now you are impure. Remember then, a Kshatriya woman indeed cannot be seen by the impure or unclean. Due to her chastity, she does not approach the sight of the impure."
अथैवमुक्त उत्तङ्कः स्मृत्वोवाच ॥अस्ति खलु मयोच्छिष्टेनोपस्पृष्टं शीघ्रं गच्छता चेति ॥११३॥
athaivamukta uttaṅkaḥ smṛtvovāca ॥asti khalu mayocchiṣṭenopaspṛṣṭaṃ śīghraṃ gacchatā ceti ॥113॥
[अथ (atha) - then; एवम् (evam) - thus; उक्त (ukta) - spoken; उत्तङ्कः (uttaṅkaḥ) - Uttanka; स्मृत्वा (smṛtvā) - remembering; उवाच (uvāca) - said; अस्ति (asti) - there is; खलु (khalu) - indeed; मया (mayā) - by me; उच्छिष्टेन (ucchiṣṭena) - with remnants; उपस्पृष्टं (upaspṛṣṭaṃ) - touched; शीघ्रं (śīghraṃ) - quickly; गच्छता (gacchatā) - going; च (ca) - and; इति (iti) - thus;]
Then, having been spoken to, Uttanka, remembering, said: "Indeed, there is something touched by me with remnants; quickly go," thus.
तं पौष्यः प्रत्युवाच ॥एतत्तदेवं हि ॥न गच्छतोपस्पृष्टं भवति न स्थितेनेति ॥११४॥
taṃ pauṣyaḥ pratyuvāca ॥ etat tadevaṃ hi ॥ na gacchatopaspṛṣṭaṃ bhavati na sthiteneti ॥ 114॥
[तं (taṃ) - him; पौष्यः (pauṣyaḥ) - Pausya; प्रत्युवाच (pratyuvāca) - replied; एतत् (etat) - this; तदेवं (tadevaṃ) - thus; हि (hi) - indeed; न (na) - not; गच्छतः (gacchataḥ) - of the one going; उपस्पृष्टं (upaspṛṣṭaṃ) - touched; भवति (bhavati) - becomes; न (na) - not; स्थितेन (sthitena) - of the one staying; इति (iti) - thus;]
Pausya replied to him, "This is indeed thus. It does not become touched by the one going, nor by the one staying."
अथोत्तङ्कस्तथेत्युक्त्वा प्राङ्मुख उपविश्य सुप्रक्षालितपाणिपादवदनोऽशब्दाभिर् हृदयङ्गमाभिरद्भिरुपस्पृश्य त्रिः पीत्वा द्विः परिमृज्य खान्यद्भिरुपस्पृश्यान्तःपुरं प्रविश्य तां क्षत्रियामपश्यत् ॥११५॥
athottaṅkastathetyuktvā prāṅmukha upaviśya suprakṣālitapāṇipādavadano'śabdābhir hṛdayaṅgamābhiradbhirupaspṛśya triḥ pītvā dviḥ parimṛjya khānyadbhirupaspṛśyāntaḥpuraṃ praviśya tāṃ kṣatriyāmapaśyat ॥115॥
[अथ (atha) - then; उत्तङ्कः (uttaṅkaḥ) - Uttanka; तथेत्युक्त्वा (tathetyuktvā) - having said thus; प्राङ्मुखः (prāṅmukhaḥ) - facing east; उपविश्य (upaviśya) - having sat down; सुप्रक्षालित (suprakṣālita) - well-washed; पाणिपादवदनः (pāṇipādavadanaḥ) - hands, feet, and face; अशब्दाभिः (aśabdābhiḥ) - with silent; हृदयङ्गमाभिः (hṛdayaṅgamābhiḥ) - heart-touching; अद्भिः (adbhir) - waters; उपस्पृश्य (upaspṛśya) - having sipped; त्रिः (triḥ) - thrice; पीत्वा (pītvā) - having drunk; द्विः (dviḥ) - twice; परिमृज्य (parimṛjya) - having wiped; खानि (khāni) - senses; अद्भिः (adbhir) - with waters; उपस्पृश्य (upaspṛśya) - having touched; अन्तःपुरं (antaḥpuraṃ) - inner chambers; प्रविश्य (praviśya) - having entered; तां (tāṃ) - that; क्षत्रियाम् (kṣatriyām) - Kshatriya woman; अपश्यत् (apaśyat) - saw;]
Then Uttanka, having said thus, facing east, sat down with his hands, feet, and face well-washed, sipped the heart-touching waters silently, drank thrice, wiped twice, touched his senses with waters, entered the inner chambers, and saw that Kshatriya woman.
सा च दृष्ट्वैवोत्तङ्कमभ्युत्थायाभिवाद्योवाच ॥स्वागतं ते भगवन् ॥आज्ञापय किं करवाणीति ॥११६॥
sā ca dṛṣṭvaivottaṅkamabhyutthāyābhivādyovāca ॥svāgataṃ te bhagavan ॥ājñāpaya kiṃ karavāṇīti ॥116॥
[सा (sā) - she; च (ca) - and; दृष्ट्वा (dṛṣṭvā) - having seen; एव (eva) - indeed; उत्तङ्कम् (uttaṅkam) - Uttanka; अभ्युत्थाय (abhyutthāya) - having risen; अभिवाद्य (abhivādya) - having greeted; उवाच (uvāca) - said; स्वागतं (svāgatam) - welcome; ते (te) - to you; भगवन् (bhagavan) - O venerable one; आज्ञापय (ājñāpaya) - command; किं (kiṃ) - what; करवाणी (karavāṇi) - shall I do; इति (iti) - thus;]
And she, having seen Uttanka, rose and greeted him, saying: "Welcome to you, O venerable one. Command what shall I do."
स तामुवाच ॥एते कुण्डले गुर्वर्थं मे भिक्षिते दातुमर्हसीति ॥११७॥
sa tām uvāca ॥ ete kuṇḍale gurvarthaṃ me bhikṣite dātum arhasi iti ॥117॥
[स (sa) - he; ताम् (tām) - to her; उवाच (uvāca) - said; एते (ete) - these; कुण्डले (kuṇḍale) - earrings; गुर्वर्थम् (gurvartham) - for the sake of the teacher; मे (me) - my; भिक्षिते (bhikṣite) - requested; दातुम् (dātum) - to give; अर्हसि (arhasi) - you should; इति (iti) - thus;]
He said to her, "You should give these earrings, which I have requested for the sake of my teacher."
सा प्रीता तेन तस्य सद्भावेन पात्रमयमनतिक्रमणीयश्चेति मत्वा ते कुण्डले अवमुच्यास्मै प्रायच्छत् ॥११८॥
sā prītā tena tasya sadbhāvena pātramayam anatikramaṇīyaś ceti matvā te kuṇḍale avamucyāsmai prāyacchat ॥118॥
[सा (sā) - she; प्रीता (prītā) - pleased; तेन (tena) - by him; तस्य (tasya) - his; सद्भावेन (sadbhāvena) - with sincerity; पात्रमयम् (pātramayam) - worthy; अनतिक्रमणीयः (anatikramaṇīyaḥ) - not to be transgressed; च (ca) - and; इति (iti) - thus; मत्वा (matvā) - thinking; ते (te) - those; कुण्डले (kuṇḍale) - earrings; अवमुच्य (avamucya) - having removed; अस्मै (asmai) - to him; प्रायच्छत् (prāyacchat) - gave;]
She, pleased by him and his sincerity, thinking that it was worthy and not to be transgressed, removed those earrings and gave them to him.
आह चैनम् ॥एते कुण्डले तक्षको नागराजः प्रार्थयति ॥अप्रमत्तो नेतुमर्हसीति ॥११९॥
āha cainam ॥ ete kuṇḍale takṣako nāgarājaḥ prārthayati ॥ apramatto netumarhasīti ॥119॥
[आह (āha) - said; च (ca) - and; एनम् (enam) - this; एते (ete) - these; कुण्डले (kuṇḍale) - earrings; तक्षको (takṣako) - Takshaka; नागराजः (nāgarājaḥ) - king of serpents; प्रार्थयति (prārthayati) - requests; अप्रमत्तः (apramattaḥ) - vigilant; नेतुम् (netum) - to take; अर्हसि (arhasi) - you should; इति (iti) - thus;]
He said to him, "These earrings, Takshaka, the king of serpents, requests. You should take them vigilantly."
स एवमुक्तस्तां क्षत्रियां प्रत्युवाच ॥भवति सुनिर्वृता भव ॥न मां शक्तस्तक्षको नागराजो धर्षयितुमिति ॥१२०॥
sa evamuktastāṃ kṣatriyāṃ pratyuvāca ॥bhavati sunirvṛtā bhava ॥na māṃ śaktastakṣako nāgarājo dharṣayitumiti ॥120॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; तां (tāṃ) - her; क्षत्रियां (kṣatriyāṃ) - Kshatriya woman; प्रत्युवाच (pratyuvāca) - replied; भवति (bhavati) - lady; सुनिर्वृता (sunirvṛtā) - well-contented; भव (bhava) - be; न (na) - not; मां (māṃ) - me; शक्तः (śaktaḥ) - able; तक्षकः (takṣakaḥ) - Takshaka; नागराजः (nāgarājaḥ) - king of serpents; धर्षयितुम् (dharṣayitum) - to harm; इति (iti) - thus;]
He, having thus spoken, replied to the Kshatriya woman: "Lady, be well-contented. Takshaka, the king of serpents, is not able to harm me."
स एवमुक्त्वा तां क्षत्रियामामन्त्र्य पौष्यसकाशमागच्छत् ॥१२१॥
sa evamuktvā tāṃ kṣatriyāmāmantrya pauṣyasakāśamāgacchat ॥121॥
[स (sa) - he; एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; तां (tāṃ) - her; क्षत्रियाम् (kṣatriyām) - the Kshatriya woman; आमन्त्र्य (āmantrya) - having addressed; पौष्यसकाशम् (pauṣyasakāśam) - to Paushya's presence; आगच्छत् (āgacchat) - came;]
He, having thus spoken, addressed the Kshatriya woman and came to Paushya's presence.
स तं दृष्ट्वोवाच ॥भोः पौष्य प्रीतोऽस्मीति ॥१२२॥
sa taṃ dṛṣṭvovāca ॥ bhoḥ pauṣya prīto'smīti ॥ 122॥
[स (sa) - he; तं (taṃ) - him; दृष्ट्वा (dṛṣṭvā) - having seen; उवाच (uvāca) - said; भोः (bhoḥ) - O; पौष्य (pauṣya) - Pausya; प्रीतः (prītaḥ) - pleased; अस्मि (asmi) - am I; इति (iti) - thus;]
He, having seen him, said, "O Pausya, I am pleased."
तं पौष्यः प्रत्युवाच ॥भगवंश्चिरस्य पात्रमासाद्यते ॥भवांश्च गुणवानतिथिः ॥तत्करिष्ये श्राद्धम् ॥क्षणः क्रियतामिति ॥१२३॥
taṃ pauṣyaḥ pratyuvāca ॥bhagavaṃścirasyapātramāsādyate ॥bhavāṃśca guṇavān atithiḥ ॥tat kariṣye śrāddham ॥kṣaṇaḥ kriyatāmiti ॥123॥
[तं (taṃ) - him; पौष्यः (pauṣyaḥ) - Pausya; प्रत्युवाच (pratyuvāca) - replied; भगवन् (bhagavan) - O venerable one; चिरस्य (cirasyapātram) - after a long time; आसाद्यते (āsādyate) - is obtained; भवान् (bhavān) - you; च (ca) - and; गुणवान् (guṇavān) - virtuous; अतिथिः (atithiḥ) - guest; तत् (tat) - therefore; करिष्ये (kariṣye) - I will perform; श्राद्धम् (śrāddham) - the Śrāddha ceremony; क्षणः (kṣaṇaḥ) - moment; क्रियताम् (kriyatām) - let it be done; इति (iti) - thus; १२३ (123) - 123;]
Pausya replied to him, "O venerable one, after a long time, a worthy guest like you is obtained. You are a virtuous guest. Therefore, I will perform the Śrāddha ceremony. Let it be done in a moment." 123.
तमुत्तङ्कः प्रत्युवाच ॥कृतक्षण एवास्मि ॥शीघ्रमिच्छामि यथोपपन्नमन्नमुपहृतं भवतेति ॥१२४॥
tamuttaṅkaḥ pratyuvāca ॥kṛtakṣaṇa evāsmi ॥śīghramicchāmi yathopapannamannamupahṛtaṃ bhavateti ॥124॥
[तम् (tam) - him; उत्तङ्कः (uttaṅkaḥ) - Uttanka; प्रत्युवाच (pratyuvāca) - replied; कृतक्षण (kṛtakṣaṇa) - ready; एव (eva) - indeed; अस्मि (asmi) - am; शीघ्रम् (śīghram) - quickly; इच्छामि (icchāmi) - I want; यथा (yathā) - as; उपपन्नम् (upapannam) - appropriate; अन्नम् (annam) - food; उपहृतम् (upahṛtam) - brought; भवता (bhavatā) - by you; इति (iti) - thus;]
Uttanka replied to him, "I am indeed ready. I want the appropriate food to be brought quickly by you."
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास ॥१२५॥
sa tathetyuktvā yathopapannenānnenainaṃ bhojayāmāsa ॥125॥
[स (sa) - he; तथेत्युक्त्वा (tathetyuktvā) - having said thus; यथोपपन्नेन (yathopapannena) - with suitable; अन्नेन (ānnena) - food; एनं (enaṃ) - him; भोजयामास (bhojayāmāsa) - fed;]
He, having said thus, fed him with suitable food.
अथोत्तङ्कः शीतमन्नं सकेशं दृष्ट्वा अशुच्येतदिति मत्वा पौष्यमुवाच ॥यस्मान्मे अशुच्यन्नं ददासि तस्मदन्धो भविष्यसीति ॥१२६॥
athottaṅkaḥ śītam annaṃ sakeśaṃ dṛṣṭvā aśucyetaditi matvā pauṣyam uvāca ॥yasmān me aśucy annaṃ dadāsi tasmād andho bhaviṣyasīti ॥126॥
[अथ (atha) - then; उत्तङ्कः (uttaṅkaḥ) - Uttanka; शीतम् (śītam) - cold; अन्नम् (annam) - food; सकेशम् (sakeśam) - with hair; दृष्ट्वा (dṛṣṭvā) - having seen; अशुचि (aśuci) - impure; एतदिति (etaditi) - this thus; मत्वा (matvā) - having thought; पौष्यम् (pauṣyam) - to Paushya; उवाच (uvāca) - said; यस्मात् (yasmāt) - because; मे (me) - to me; अशुचि (aśuci) - impure; अन्नम् (annam) - food; ददासि (dadāsi) - you give; तस्मात् (tasmāt) - therefore; अन्धः (andhaḥ) - blind; भविष्यसि (bhaviṣyasi) - you will become; इति (iti) - thus;]
Then Uttanka, having seen the cold food with hair, thought it impure and said to Paushya, "Because you give me impure food, therefore you will become blind."
तं पौष्यः प्रत्युवाच ॥यस्मात्त्वमप्यदुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ॥१२७॥
taṁ pauṣyaḥ pratyuvāca ॥ yasmāttvamapyaduṣṭamannaṁ dūṣayasi tasmādanapatyo bhaviṣyasīti ॥ 127॥
[तं (taṁ) - him; पौष्यः (pauṣyaḥ) - Pausya; प्रत्युवाच (pratyuvāca) - replied; यस्मात् (yasmāt) - because; त्वम् (tvam) - you; अपि (api) - also; अदुष्टम् (aduṣṭam) - untainted; अन्नम् (annam) - food; दूषयसि (dūṣayasi) - you spoil; तस्मात् (tasmāt) - therefore; अनपत्यः (anapatyaḥ) - childless; भविष्यसि (bhaviṣyasi) - you will become; इति (iti) - thus;]
Pausya replied to him, "Because you also spoil untainted food, therefore you will become childless."
सोऽथ पौष्यस्तस्याशुचिभावमन्नस्यागमयामास ॥१२८॥
so'tha pauṣyastasyāśucibhāvamannasyāgamayāmāsa ॥128॥
[सः (saḥ) - he; अथ (atha) - then; पौष्यः (pauṣyaḥ) - Pausya; तस्य (tasya) - his; अशुचिभावम् (aśucibhāvam) - impurity; अन्नस्य (annasya) - of the food; आगमयामास (āgamayāmāsa) - caused to be removed;]
Then Pausya caused the impurity of the food to be removed.
अथ तदन्नं मुक्तकेश्या स्त्रियोपहृतं सकेशमशुचि मत्वोत्तङ्कं प्रसादयामास ॥भगवन्नज्ञानादेतदन्नं सकेशमुपहृतं शीतं च ॥तत्क्षामये भवन्तम् ॥न भवेयमन्ध इति ॥१२९॥
atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśamaśuci matvottaṅkaṃ prasādayāmāsa ॥bhagavannajñānādetadannaṃ sakeśamupahṛtaṃ śītaṃ ca ॥tatkṣāmaye bhavantam ॥na bhaveyamandha iti ॥129॥
[अथ (atha) - then; तदन्नं (tadannaṃ) - that food; मुक्तकेश्या (muktakeśyā) - by a woman with loose hair; स्त्रिया (striyā) - by a woman; उपहृतं (upahṛtaṃ) - brought; सकेशम् (sakeśam) - with hair; अशुचि (aśuci) - impure; मत्वा (matvā) - thinking; उत्तङ्कं (uttaṅkaṃ) - Uttanka; प्रसादयामास (prasādayāmāsa) - pleased; भगवन् (bhagavan) - O Lord; अज्ञानात् (ajñānāt) - out of ignorance; एतत् (etat) - this; अन्नं (annaṃ) - food; सकेशम् (sakeśam) - with hair; उपहृतं (upahṛtaṃ) - brought; शीतं (śītaṃ) - cold; च (ca) - and; तत् (tat) - that; क्षामये (kṣāmaye) - I beg pardon; भवन्तम् (bhavantam) - you; न (na) - not; भवेम (bhavema) - may I become; अन्ध (andha) - blind; इति (iti) - thus; १२९ (129) - 129;]
Then, thinking that the food brought by a woman with loose hair was impure, Uttanka was pleased. O Lord, out of ignorance, this food was brought with hair and is cold. I beg your pardon for that. May I not become blind thus.
तमुत्तङ्कः प्रत्युवाच ॥न मृषा ब्रवीमि ॥भूत्वा त्वमन्धो नचिरादनन्धो भविष्यसीति ॥ममापि शापो न भवेद्भवता दत्त इति ॥१३०॥
tamuttaṅkaḥ pratyuvāca ॥na mṛṣā bravīmi ॥bhūtvā tvamandho nacirādanandho bhaviṣyasīti ॥mamāpi śāpo na bhavedbhavatā datta iti ॥130॥
[तम् (tam) - him; उत्तङ्कः (uttaṅkaḥ) - Uttanka; प्रत्युवाच (pratyuvāca) - replied; न (na) - not; मृषा (mṛṣā) - falsehood; ब्रवीमि (bravīmi) - I speak; भूत्वा (bhūtvā) - having become; त्वम् (tvam) - you; अन्धः (andhaḥ) - blind; नचिरात् (nacirāt) - soon; अनन्धः (anandhaḥ) - not blind; भविष्यसि (bhaviṣyasi) - you will become; इति (iti) - thus; मम (mama) - my; अपि (api) - also; शापः (śāpaḥ) - curse; न (na) - not; भवेत् (bhavet) - becomes; भवता (bhavatā) - by you; दत्तः (dattaḥ) - given; इति (iti) - thus;]
Uttanka replied to him, "I do not speak falsehood. Having become blind, you will soon become not blind. Thus, my curse given by you will not be."
तं पौष्यः प्रत्युवाच ॥नाहं शक्तः शापं प्रत्यादातुम् ॥न हि मे मन्युरद्याप्युपशमं गच्छति ॥किं चैतद्भवता न ज्ञायते यथा ॥१३१॥
taṃ pauṣyaḥ pratyuvāca ॥nāhaṃ śaktaḥ śāpaṃ pratyādātum ॥na hi me manyuradyāpyupaśamaṃ gacchati ॥kiṃ caitadbhavatā na jñāyate yathā ॥131॥
[तं (taṃ) - him; पौष्यः (pauṣyaḥ) - Pausya; प्रत्युवाच (pratyuvāca) - replied; न (na) - not; अहम् (aham) - I; शक्तः (śaktaḥ) - capable; शापं (śāpaṃ) - curse; प्रत्यादातुम् (pratyādātum) - to counteract; न (na) - not; हि (hi) - indeed; मे (me) - my; मन्युः (manyuḥ) - anger; अद्यापि (adyāpi) - even today; उपशमं (upaśamam) - calm; गच्छति (gacchati) - goes; किं (kiṃ) - what; च (ca) - and; एतत् (etat) - this; भवता (bhavatā) - by you; न (na) - not; ज्ञायते (jñāyate) - is known; यथा (yathā) - as;]
Pausya replied to him, "I am not capable of counteracting the curse. Indeed, my anger has not yet calmed even today. And is this not known to you as well?"
नावनीतं हृदयं ब्राह्मणस्य; वाचि क्षुरो निहितस्तीक्ष्णधारः ॥विपरीतमेतदुभयं क्षत्रियस्य; वाङ्नावनीती हृदयं तीक्ष्णधारम् ॥१३२॥
nāvanītaṃ hṛdayaṃ brāhmaṇasya; vāci kṣuro nihitastīkṣṇadhāraḥ ॥viparītametadubhayaṃ kṣatriyasya; vāṅnāvanītī hṛdayaṃ tīkṣṇadhāram ॥132॥
[नावनीतं (nāvanītam) - butter-like; हृदयं (hṛdayam) - heart; ब्राह्मणस्य (brāhmaṇasya) - of a Brahmin; वाचि (vāci) - in speech; क्षुरः (kṣuraḥ) - razor; निहितः (nihitaḥ) - placed; तीक्ष्णधारः (tīkṣṇadhāraḥ) - sharp-edged; विपरीतम् (viparītam) - opposite; एतत् (etat) - this; उभयं (ubhayaṃ) - both; क्षत्रियस्य (kṣatriyasya) - of a Kshatriya; वाक् (vāk) - speech; नावनीती (nāvanītī) - not butter-like; हृदयं (hṛdayam) - heart; तीक्ष्णधारम् (tīkṣṇadhāram) - sharp-edged;]
The heart of a Brahmin is like butter; a sharp-edged razor is placed in speech. This is the opposite for a Kshatriya; the speech is not butter-like, the heart is sharp-edged.
इति ॥तदेवं गते न शक्तोऽहं तीक्ष्णहृदयत्वात्तं शापमन्यथा कर्तुम् ॥गम्यतामिति ॥१३३॥
iti ॥tadevaṃ gate na śakto'haṃ tīkṣṇahṛdayatvāttaṃ śāpamanyathā kartum ॥gamyatāmiti ॥133॥
[इति (iti) - thus; तत् (tat) - that; एवं (evaṃ) - thus; गते (gate) - gone; न (na) - not; शक्तः (śaktaḥ) - able; अहम् (aham) - I; तीक्ष्णहृदयत्वात् (tīkṣṇahṛdayatvāt) - due to harsh-heartedness; तं (taṃ) - that; शापम् (śāpam) - curse; अन्यथा (anyathā) - otherwise; कर्तुम् (kartum) - to do; गम्यताम् (gamyatām) - let it be gone; इति (iti) - thus;]
Thus, when it had come to this, I was not able to change that curse due to harsh-heartedness. Let it be gone thus.
तमुत्तङ्कः प्रत्युवाच ॥भवताहमन्नस्याशुचिभावमागमय्य प्रत्यनुनीतः ॥प्राक्च तेऽभिहितम् ॥यस्माददुष्टमन्नं दूषयसि तस्मादनपत्यो भविष्यसीति ॥दुष्टे चान्ने नैष मम शापो भविष्यतीति ॥१३४॥
tamuttaṅkaḥ pratyuvāca ॥bhavatāhamannasyāśucibhāvamāgamayya pratyanunītaḥ ॥prākca te'bhihitam ॥yasmādadūṣṭamannaṃ dūṣayasi tasmādanapatyo bhaviṣyasīti ॥duṣṭe cānne naiṣa mama śāpo bhaviṣyatīti ॥134॥
[तम् (tam) - him; उत्तङ्कः (uttaṅkaḥ) - Uttanka; प्रत्युवाच (pratyuvāca) - replied; भवता (bhavatā) - by you; अहम् (aham) - I; अन्नस्य (annasya) - of food; अशुचिभावम् (aśucibhāvam) - impurity; आगमय्य (āgamayya) - having understood; प्रत्यनुनीतः (pratyanunītaḥ) - was persuaded; प्राक् (prāk) - before; च (ca) - and; ते (te) - to you; अभिहितम् (abhihitam) - was said; यस्मात् (yasmāt) - because; अदुष्टम् (adūṣṭam) - untainted; अन्नम् (annam) - food; दूषयसि (dūṣayasi) - you defile; तस्मात् (tasmāt) - therefore; अनपत्यः (anapatyaḥ) - childless; भविष्यसि (bhaviṣyasi) - you will become; दुष्टे (duṣṭe) - tainted; च (ca) - and; अन्ने (anne) - food; न (na) - not; एषः (eṣaḥ) - this; मम (mama) - my; शापः (śāpaḥ) - curse; भविष्यति (bhaviṣyati) - will be; इति (iti) - thus;]
Uttanka replied to him, "By you, I was persuaded having understood the impurity of food. Before, it was said to you, 'Because you defile untainted food, therefore you will become childless.' In tainted food, this will not be my curse." 134.
साधयामस्तावदित्युक्त्वा प्रातिष्ठतोत्तङ्कस्ते कुण्डले गृहीत्वा ॥१३५॥
sādhayāmastāvadityuktvā prātiṣṭhatottaṅkaste kuṇḍale gṛhītvā ॥135॥
[साधयाम (sādhayāma) - we shall accomplish; तावत् (tāvat) - then; इति (iti) - thus; उक्त्वा (uktvā) - having said; प्रातिष्ठत (prātiṣṭhata) - departed; उत्तङ्कः (uttaṅkaḥ) - Uttanka; ते (te) - your; कुण्डले (kuṇḍale) - earrings; गृहीत्वा (gṛhītvā) - having taken;]
"We shall accomplish then," having said thus, Uttanka departed, having taken your earrings.
सोऽपश्यत्पथि नग्नं श्रमणमागच्छन्तं मुहुर्मुहुर्दृश्यमानमदृश्यमानं च ॥अथोत्तङ्कस्ते कुण्डले भूमौ निक्षिप्योदकार्थं प्रचक्रमे ॥१३६॥
so'paśyatpathi nagnaṃ śramaṇamāgacchantaṃ muhurmuhurdṛśyamānamadṛśyamānaṃ ca ॥athottaṅkaste kuṇḍale bhūmau nikṣipyodakārthaṃ pracakrame ॥136॥
[सः (saḥ) - he; अपश्यत् (apaśyat) - saw; पथि (pathi) - on the path; नग्नम् (nagnam) - naked; श्रमणम् (śramaṇam) - ascetic; आगच्छन्तम् (āgacchantam) - coming; मुहुःमुहुः (muhuḥmuhuḥ) - again and again; दृश्यमानम् (dṛśyamānam) - visible; अदृश्यमानम् (adṛśyamānam) - invisible; च (ca) - and; अथ (atha) - then; उत्तङ्कः (uttaṅkaḥ) - Uttanka; ते (te) - those; कुण्डले (kuṇḍale) - earrings; भूमौ (bhūmau) - on the ground; निक्षिप्य (nikṣipya) - placing; उदकार्थम् (udakārtham) - for water; प्रचक्रमे (pracakrame) - proceeded;]
He saw a naked ascetic coming on the path, appearing and disappearing again and again. Then Uttanka placed those earrings on the ground and proceeded for water.
एतस्मिन्नन्तरे स श्रमणस्त्वरमाण उपसृत्य ते कुण्डले गृहीत्वा प्राद्रवत् ॥तमुत्तङ्कोऽभिसृत्य जग्राह ॥स तद्रूपं विहाय तक्षकरूपं कृत्वा सहसा धरण्यां विवृतं महाबिलं विवेश ॥१३७॥
etasminnantare sa śramaṇastvaramāṇa upasṛtya te kuṇḍale gṛhītvā prādravat ॥ tamuttaṅko'bhisṛtya jagrāha ॥ sa tadrūpaṃ vihāya takṣakarūpaṃ kṛtvā sahasā dharaṇyāṃ vivṛtaṃ mahābilaṃ viveśa ॥137॥
[एतस्मिन् (etasmin) - in this; अन्तरे (antare) - interval; स (sa) - he; श्रमणः (śramaṇaḥ) - ascetic; त्वरमाणः (tvaramāṇaḥ) - hastening; उपसृत्य (upasṛtya) - approaching; ते (te) - those; कुण्डले (kuṇḍale) - earrings; गृहीत्वा (gṛhītvā) - having taken; प्राद्रवत् (prādravat) - ran away; तम् (tam) - him; उत्तङ्कः (uttaṅkaḥ) - Uttanka; अभिसृत्य (abhisṛtya) - pursuing; जग्राह (jagrāha) - caught; स (sa) - he; तद्रूपं (tadrūpaṃ) - that form; विहाय (vihāya) - abandoning; तक्षकरूपं (takṣakarūpaṃ) - serpent form; कृत्वा (kṛtvā) - assuming; सहसा (sahasā) - suddenly; धरण्यां (dharaṇyāṃ) - on the ground; विवृतं (vivṛtaṃ) - opened; महाबिलं (mahābilaṃ) - great hole; विवेश (viveśa) - entered;]
In the meantime, the ascetic hastily approached, took the earrings, and ran away. Uttanka pursued him and caught him. Abandoning that form, he assumed the form of a serpent and suddenly entered a great hole opened on the ground.
प्रविश्य च नागलोकं स्वभवनमगच्छत् ॥तमुत्तङ्कोऽन्वाविवेश तेनैव बिलेन ॥प्रविश्य च नागानस्तुवदेभिः श्लोकैः ॥१३८॥
praviśya ca nāgalokaṃ svabhavanamagacchat ॥tamuttaṅko'nvāviveśa tenaiva bilena ॥praviśya ca nāgānastuvadebhiḥ ślokaiḥ ॥138॥
[प्रविश्य (praviśya) - having entered; च (ca) - and; नागलोकं (nāgalokaṃ) - the world of serpents; स्वभवनमगच्छत् (svabhavanamagacchat) - went to his own abode; तम् (tam) - him; उत्तङ्कः (uttaṅkaḥ) - Uttanka; अन्वाविवेश (anvāviveśa) - followed; तेनैव (tenaiva) - by the same; बिलेन (bilena) - hole; प्रविश्य (praviśya) - having entered; च (ca) - and; नागान् (nāgān) - serpents; अस्तुवत् (astuvat) - praised; एभिः (ebhiḥ) - with these; श्लोकैः (ślokaiḥ) - verses;]
Having entered the world of serpents, he went to his own abode. Uttanka followed him through the same hole. Having entered, he praised the serpents with these verses.
य ऐरावतराजानः सर्पाः समितिशोभनाः ॥वर्षन्त इव जीमूताः सविद्युत्पवनेरिताः ॥१३९॥
ya airāvatarājānaḥ sarpāḥ samitiśobhanāḥ ॥ varṣanta iva jīmūtāḥ savidyutpavaneritāḥ ॥ 139॥
[य (ya) - who; ऐरावत (airāvata) - Airavata; राजानः (rājānaḥ) - kings; सर्पाः (sarpāḥ) - serpents; समिति (samiti) - assembly; शोभनाः (śobhanāḥ) - splendid; वर्षन्त (varṣanta) - raining; इव (iva) - like; जीमूताः (jīmūtāḥ) - clouds; स (sa) - with; विद्युत् (vidyut) - lightning; पवन (pavana) - wind; इरिताः (eritāḥ) - driven;]
The serpents, kings of Airavata, splendid in assembly, are like clouds raining, driven by wind with lightning.
सुरूपाश्च विरूपाश्च तथा कल्माषकुण्डलाः ॥आदित्यवन्नाकपृष्ठे रेजुरैरावतोद्भवाः ॥१४०॥
surūpāśca virūpāśca tathā kalmāṣakuṇḍalāḥ ॥ādityavannākapṛṣṭhe rejurairāvatodbhavāḥ ॥140॥
[सुरूपाः (surūpāḥ) - beautiful ones; च (ca) - and; विरूपाः (virūpāḥ) - ugly ones; च (ca) - and; तथा (tathā) - also; कल्माषकुण्डलाः (kalmāṣakuṇḍalāḥ) - spotted earrings; आदित्यवत् (ādityavat) - like the sun; नाकपृष्ठे (nākapṛṣṭhe) - in the sky; रेजुः (rejuḥ) - shone; ऐरावत (airāvata) - Airavata; उद्भवाः (udbhavāḥ) - born from;]
Beautiful ones and ugly ones, as well as those with spotted earrings, shone in the sky like the sun, born from Airavata.
बहूनि नागवर्त्मानि गङ्गायास्तीर उत्तरे ॥इच्छेत्कोऽर्कांशुसेनायां चर्तुमैरावतं विना ॥१४१॥
bahūni nāgavartmāni gaṅgāyāstīra uttare ॥icchetko'rkāṃśusenāyāṃ cartumairāvataṃ vinā ॥141॥
[बहूनि (bahūni) - many; नागवर्त्मानि (nāgavartmāni) - serpent paths; गङ्गायाः (gaṅgāyāḥ) - of Ganga; तीर (tīra) - bank; उत्तरे (uttare) - northern; इच्छेत् (icchet) - would wish; कः (kaḥ) - who; अर्कांशुसेनायाम् (arkāṃśusenāyām) - in the army of the sun's rays; चर्तुम् (cartum) - to move; ऐरावतं (airāvataṃ) - Airavata; विना (vinā) - without;]
Who would wish to move in the army of the sun's rays on the northern bank of the Ganga without Airavata?
शतान्यशीतिरष्टौ च सहस्राणि च विंशतिः ॥सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रो यदेजति ॥१४२॥
śatānyaśītiraṣṭau ca sahasrāṇi ca viṃśatiḥ ॥sarpāṇāṃ pragrahā yānti dhṛtarāṣṭro yadejati ॥142॥
[शतानि (śatāni) - hundreds; अशीतिः (aśītiḥ) - eighty; अष्टौ (aṣṭau) - eight; च (ca) - and; सहस्राणि (sahasrāṇi) - thousands; च (ca) - and; विंशतिः (viṃśatiḥ) - twenty; सर्पाणां (sarpāṇāṃ) - of serpents; प्रग्रहाः (pragrahāḥ) - bindings; यान्ति (yānti) - go; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhritarashtra; यत् (yat) - when; एजति (ejati) - trembles;]
Hundreds, eighty, eight, and thousands and twenty bindings of serpents go when Dhritarashtra trembles.
ये चैनमुपसर्पन्ति ये च दूरं परं गताः ॥अहमैरावतज्येष्ठभ्रातृभ्योऽकरवं नमः ॥१४३॥
ye cainamupasarpanti ye ca dūraṃ paraṃ gatāḥ ॥ahamairāvatajyēṣṭhabhrātṛbhyo'karavaṃ namaḥ ॥143॥
[ये (ye) - those who; च (ca) - and; एनम् (enam) - this; उपसर्पन्ति (upasarpanti) - approach; ये (ye) - those who; च (ca) - and; दूरम् (dūram) - far; परम् (param) - beyond; गताः (gatāḥ) - gone; अहम् (aham) - I; ऐरावत (airāvata) - Airavata; ज्येष्ठ (jyeṣṭha) - eldest; भ्रातृभ्यः (bhrātṛbhyaḥ) - to brothers; अकरवम् (akaravam) - did; नमः (namaḥ) - salutation;]
Those who approach this and those who have gone far beyond, I offer my salutations to the eldest brothers of Airavata.
यस्य वासः कुरुक्षेत्रे खाण्डवे चाभवत्सदा ॥तं काद्रवेयमस्तौषं कुण्डलार्थाय तक्षकम् ॥१४४॥
yasya vāsaḥ kurukṣetre khāṇḍave cābhavatsadā ॥taṃ kādraveyamastauṣaṃ kuṇḍalārthāya takṣakam ॥144॥
[यस्य (yasya) - whose; वासः (vāsaḥ) - residence; कुरुक्षेत्रे (kurukṣetre) - in Kurukshetra; खाण्डवे (khāṇḍave) - in Khandava; च (ca) - and; अभवत् (abhavat) - was; सदा (sadā) - always; तं (taṃ) - him; काद्रवेयम् (kādraveyam) - son of Kadru; अस्तौषम् (astauṣam) - I praised; कुण्डलार्थाय (kuṇḍalārthāya) - for the sake of earrings; तक्षकम् (takṣakam) - Takshaka;]
Whose residence was always in Kurukshetra and Khandava, I praised the son of Kadru, Takshaka, for the sake of earrings.
तक्षकश्चाश्वसेनश्च नित्यं सहचरावुभौ ॥कुरुक्षेत्रे निवसतां नदीमिक्षुमतीमनु ॥१४५॥
takṣakaścāśvasenaśca nityaṃ sahacarāvubhau ॥kurukṣetre nivasatāṃ nadīmikṣumatīmānu ॥145॥
[तक्षकः (takṣakaḥ) - Takshaka; च (ca) - and; अश्वसेनः (aśvasenaḥ) - Ashvasena; च (ca) - and; नित्यं (nityaṃ) - always; सहचरौ (sahacarau) - companions; उभौ (ubhau) - both; कुरुक्षेत्रे (kurukṣetre) - in Kurukshetra; निवसताम् (nivasatām) - residing; नदीम् (nadīm) - river; इक्षुमतीम् (ikṣumatīm) - Ikshumati; अनु (anu) - along;]
Takshaka and Ashvasena, both always companions, residing in Kurukshetra along the river Ikshumati.
जघन्यजस्तक्षकस्य श्रुतसेनेति यः श्रुतः ॥अवसद्यो महद्द्युम्नि प्रार्थयन्नागमुख्यताम् ॥१४६॥
jaghanyajastakṣakasya śrutaseneti yaḥ śrutaḥ ॥avasadyo mahaddyumni prārthayannāgamukhyatām ॥146॥
[जघन्यज (jaghanyaja) - youngest son; तक्षकस्य (takṣakasya) - of Takshaka; श्रुतसेन (śrutasena) - Śrutasena; इति (iti) - thus; यः (yaḥ) - who; श्रुतः (śrutaḥ) - is known; अवसद्यः (avasadyaḥ) - Avasadya; महद्द्युम्नि (mahaddyumni) - in great splendor; प्रार्थयन् (prārthayan) - aspiring; नागमुख्यताम् (nāgamukhyatām) - chiefship among serpents;]
The youngest son of Takshaka, known as Śrutasena, Avasadya, aspiring for chiefship among serpents, in great splendor.
करवाणि सदा चाहं नमस्तस्मै महात्मने ॥१४६॥
karavāṇi sadā cāhaṃ namastasmai mahātmane ॥146॥
[करवाणि (karavāṇi) - I do; सदा (sadā) - always; च (ca) - and; अहम् (aham) - I; नमः (namaḥ) - salutations; तस्मै (tasmai) - to him; महात्मने (mahātmane) - great soul;]
I always do, and I offer salutations to him, the great soul.
एवं स्तुवन्नपि नागान्यदा ते कुण्डले नालभदथापश्यत्स्त्रियौ तन्त्रे अधिरोप्य पटं वयन्त्यौ ॥१४७॥
evaṃ stuvannapi nāgānyadā te kuṇḍale nālabhadathāpaśyatstriyau tantre adhiropya paṭaṃ vayantyau ॥147॥
[एवं (evaṃ) - thus; स्तुवन् (stuvan) - praising; अपि (api) - also; नागान् (nāgān) - serpents; यदा (yadā) - when; ते (te) - your; कुण्डले (kuṇḍale) - earrings; न (na) - not; अलभत (alabhata) - obtained; अथ (atha) - then; अपश्यत् (apaśyat) - saw; स्त्रियौ (striyau) - two women; तन्त्रे (tantre) - on the loom; अधिरोप्य (adhiropya) - having mounted; पटं (paṭaṃ) - cloth; वयन्त्यौ (vayantyau) - weaving;]
Thus, while praising the serpents, when your earrings were not obtained, then you saw two women on the loom, having mounted, weaving cloth.
तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः ॥चक्रं चापश्यत्षड्भिः कुमारैः परिवर्त्यमानम् ॥पुरुषं चापश्यद्दर्शनीयम् ॥१४८॥
tasmiṁśca tantre kṛṣṇāḥ sitāśca tantavaḥ ॥cakraṁ cāpaśyatṣaḍbhiḥ kumāraiḥ parivartyamānam ॥puruṣaṁ cāpaśyaddarśanīyam ॥148॥
[तस्मिन् (tasmin) - in that; च (ca) - and; तन्त्रे (tantre) - loom; कृष्णाः (kṛṣṇāḥ) - black; सिताः (sitāḥ) - white; च (ca) - and; तन्तवः (tantavaḥ) - threads; चक्रं (cakraṁ) - wheel; च (ca) - and; अपश्यत् (apaśyat) - saw; षड्भिः (ṣaḍbhiḥ) - by six; कुमारैः (kumāraiḥ) - boys; परिवर्त्यमानम् (parivartyamānam) - being turned; पुरुषं (puruṣaṁ) - man; च (ca) - and; अपश्यत् (apaśyat) - saw; दर्शनीयम् (darśanīyam) - handsome;]
In that loom, there were black and white threads. He saw a wheel being turned by six boys and a handsome man.
स तान्सर्वांस्तुष्टाव एभिर्मन्त्रवादश्लोकैः ॥१४९॥
sa tānsarvāṃstuṣṭāva ebhirmantravādaślokaiḥ ॥149॥
[स (sa) - he; तान् (tān) - them; सर्वान् (sarvān) - all; तुष्टाव (tuṣṭāva) - praised; एभिः (ebhiḥ) - with these; मन्त्रवादश्लोकैः (mantravādaślokaiḥ) - by mantra-chanting verses;]
He praised all of them with these mantra-chanting verses.
त्रीण्यर्पितान्यत्र शतानि मध्ये; षष्टिश्च नित्यं चरति ध्रुवेऽस्मिन् ॥चक्रे चतुर्विंशतिपर्वयोगे; षड्यत्कुमाराः परिवर्तयन्ति ॥१५०॥
trīṇyarpitānyatra śatāni madhye; ṣaṣṭiśca nityaṃ carati dhruve'smin ॥cakre caturviṃśatiparvayoge; ṣaḍyatkumārāḥ parivartayanti ॥150॥
[त्रीणि (trīṇi) - three; अर्पितानि (arpitāni) - offered; अत्र (atra) - here; शतानि (śatāni) - hundreds; मध्ये (madhye) - in the middle; षष्टिः (ṣaṣṭiḥ) - sixty; च (ca) - and; नित्यम् (nityam) - always; चरति (carati) - moves; ध्रुवे (dhruve) - in the fixed; अस्मिन् (asmin) - in this; चक्रे (cakre) - in the wheel; चतुर्विंशति (caturviṃśati) - twenty-four; पर्वयोगे (parvayoge) - in the conjunction of parts; षट् (ṣaṭ) - six; यत् (yat) - which; कुमाराः (kumārāḥ) - boys; परिवर्तयन्ति (parivartayanti) - rotate;]
Three hundreds are offered here in the middle; sixty always moves in this fixed (place). In the wheel with twenty-four parts, six boys rotate.
तन्त्रं चेदं विश्वरूपं युवत्यौ; वयतस्तन्तून्सततं वर्तयन्त्यौ ॥कृष्णान्सितांश्चैव विवर्तयन्त्यौ; भूतान्यजस्रं भुवनानि चैव ॥१५१॥
tantraṃ cedaṃ viśvarūpaṃ yuvatyo; vyatastantūnsatataṃ vartayantyo ॥kṛṣṇānsitāṃścaiva vivartayantyo; bhūtānyajasraṃ bhuvanāni caiva ॥151॥
[तन्त्रं (tantram) - system; च (ca) - and; इदं (idaṃ) - this; विश्वरूपं (viśvarūpaṃ) - universal form; युवत्यौ (yuvatyo) - two young women; वयतस्तन्तून् (vyatastantūn) - weaving threads; सततं (satatam) - continuously; वर्तयन्त्यौ (vartayantyo) - turning; कृष्णान् (kṛṣṇān) - black; सितान् (sitān) - white; च (ca) - and; एव (eva) - indeed; विवर्तयन्त्यौ (vivartayantyo) - revolving; भूतानि (bhūtāni) - beings; अजस्रं (ajasram) - eternally; भुवनानि (bhuvanāni) - worlds; च (ca) - and; एव (eva) - indeed;]
This system, the universal form, is woven by two young women; continuously turning threads, revolving black and white, eternally the beings and the worlds indeed.
वज्रस्य भर्ता भुवनस्य गोप्ता; वृत्रस्य हन्ता नमुचेर्निहन्ता ॥कृष्णे वसानो वसने महात्मा; सत्यानृते यो विविनक्ति लोके ॥१५२॥
vajrasya bhartā bhuvanasya goptā; vṛtrasya hantā namucernihantā ॥kṛṣṇe vasāno vasane mahātmā; satyānṛte yo vivinakti loke ॥152॥
[वज्रस्य (vajrasya) - of the thunderbolt; भर्ता (bhartā) - bearer; भुवनस्य (bhuvanasya) - of the world; गोप्ता (goptā) - protector; वृत्रस्य (vṛtrasya) - of Vṛtra; हन्ता (hantā) - slayer; नमुचेः (namuceḥ) - of Namuci; निहन्ता (nihantā) - destroyer; कृष्णे (kṛṣṇe) - in black; वसानः (vasānaḥ) - wearing; वसने (vasane) - garment; महात्मा (mahātmā) - great soul; सत्य-अनृते (satya-anṛte) - truth and untruth; यः (yaḥ) - who; विविनक्ति (vivinakti) - distinguishes; लोके (loke) - in the world;]
The bearer of the thunderbolt, protector of the world; slayer of Vṛtra, destroyer of Namuci. Wearing a black garment, the great soul who distinguishes truth and untruth in the world.
यो वाजिनं गर्भमपां पुराणं; वैश्वानरं वाहनमभ्युपेतः ॥नमः सदास्मै जगदीश्वराय; लोकत्रयेशाय पुरंदराय ॥१५३॥
yo vājinaṃ garbhamapāṃ purāṇaṃ; vaiśvānaraṃ vāhanamabhyupetaḥ ॥namaḥ sadāsmai jagadīśvarāya; lokatrayeśāya puraṃdarāya ॥153॥
[यः (yaḥ) - who; वाजिनम् (vājinaṃ) - horse; गर्भम् (garbham) - womb; अपाम् (apām) - of waters; पुराणम् (purāṇam) - ancient; वैश्वानरम् (vaiśvānaram) - universal fire; वाहनम् (vāhanam) - vehicle; अभ्युपेतः (abhyupetaḥ) - approached; नमः (namaḥ) - salutation; सदा (sadā) - always; अस्मै (asmai) - to him; जगदीश्वराय (jagadīśvarāya) - to the lord of the world; लोकत्रयेशाय (lokatrayeśāya) - to the lord of the three worlds; पुरंदराय (puraṃdarāya) - to the destroyer of cities;]
Who approached the ancient womb of waters, the universal fire as a vehicle; Salutation always to him, to the lord of the world, to the lord of the three worlds, to the destroyer of cities.
ततः स एनं पुरुषः प्राह ॥प्रीतोऽस्मि तेऽहमनेन स्तोत्रेण ॥किं ते प्रियं करवाणीति ॥१५४॥
tataḥ sa enaṃ puruṣaḥ prāha ॥prīto'smi te'hamanena stotreṇa ॥kiṃ te priyaṃ karavāṇīti ॥154॥
[ततः (tataḥ) - then; सः (saḥ) - he; एनम् (enam) - this; पुरुषः (puruṣaḥ) - man; प्राह (prāha) - said; प्रीतः (prītaḥ) - pleased; अस्मि (asmi) - am; ते (te) - your; अहम् (aham) - I; अनेन (anena) - by this; स्तोत्रेण (stotreṇa) - hymn; किम् (kim) - what; ते (te) - for you; प्रियम् (priyam) - dear; करवाणि (karavāṇi) - shall do; इति (iti) - thus;]
Then he, the man, said, "I am pleased with you by this hymn. What dear thing shall I do for you?"
स तमुवाच ॥नागा मे वशमीयुरिति ॥१५५॥
sa tam uvāca ॥ nāgā me vaśam īyur iti ॥ 155॥
[स (sa) - he; तमुवाच (tam uvāca) - said to him; नागा (nāgā) - serpents; मे (me) - my; वशम् (vaśam) - control; ईयुः (īyuḥ) - come; इति (iti) - thus;]
He said to him, "The serpents come under my control thus."
स एनं पुरुषः पुनरुवाच ॥एतमश्वमपाने धमस्वेति ॥१५६॥
sa enaṃ puruṣaḥ punaruvāca ॥ etamaśvamapāne dhamasveti ॥ 156॥
[स (sa) - he; एनं (enaṃ) - this; पुरुषः (puruṣaḥ) - man; पुनः (punar) - again; उवाच (uvāca) - said; एतम् (etam) - this; अश्वम् (aśvam) - horse; अपाने (apāne) - in the water; धमस्व (dhamasva) - blow; इति (iti) - thus;]
He, the man, said again: "Blow this horse in the water."
स तमश्वमपानेऽधमत् ॥अथाश्वाद्धम्यमानात्सर्वस्रोतोभ्यः सधूमा अर्चिषोऽग्नेर्निष्पेतुः ॥१५७॥
sa tamaśvamapāne'dhamat ॥ athāśvāddhamyamānātsarvasrotobhyaḥ sadhūmā arciṣo'gnerniṣpetuḥ ॥157॥
[स (sa) - he; तम् (tam) - that; अश्वम् (aśvam) - horse; अपाने (apāne) - in the anus; अधमत् (adhamat) - blew; अथ (atha) - then; अश्वात् (aśvāt) - from the horse; धम्यमानात् (dhamyamānāt) - being blown; सर्व (sarva) - all; स्रोतोभ्यः (srotobhyaḥ) - from the openings; स (sa) - with; धूमा (dhūmā) - smoke; अर्चिषः (arciṣaḥ) - flames; अग्नेः (agneḥ) - of fire; निष्पेतुः (niṣpetuḥ) - emerged;]
He blew into the anus of that horse. Then, from the horse being blown, flames of fire with smoke emerged from all the openings.
ताभिर्नागलोको धूपितः ॥१५८॥
tābhirnāgaloko dhūpitaḥ ॥158॥
[ताभिः (tābhiḥ) - by them; नागलोकः (nāgalokaḥ) - the world of serpents; धूपितः (dhūpitaḥ) - perfumed;]
"The world of serpents was perfumed by them."
अथ ससम्भ्रमस्तक्षकोऽग्नितेजोभयविषण्णस्ते कुण्डले गृहीत्वा सहसा स्वभवनान्निष्क्रम्योत्तङ्कमुवाच ॥एते कुण्डले प्रतिगृह्णातु भवानिति ॥१५९॥
atha sasambhramastakṣako'gnitejobhayaviṣaṇṇaste kuṇḍale gṛhītvā sahasā svabhavanānniṣkramyottaṅkamuvāca ॥ete kuṇḍale pratigṛhṇātu bhavāniti ॥159॥
[अथ (atha) - then; ससम्भ्रमः (sasambhramaḥ) - with agitation; तक्षकः (takṣakaḥ) - Takshaka; अग्नितेजोभयविषण्णः (agnitejobhayaviṣaṇṇaḥ) - distressed by both fire and brilliance; ते (te) - those; कुण्डले (kuṇḍale) - earrings; गृहीत्वा (gṛhītvā) - having taken; सहसा (sahasā) - suddenly; स्वभवनात् (svabhavanāt) - from his own house; निष्क्रम्य (niṣkramya) - having come out; उत्तङ्कम् (uttaṅkam) - to Uttanka; उवाच (uvāca) - said; एते (ete) - these; कुण्डले (kuṇḍale) - earrings; प्रतिगृह्णातु (pratigṛhṇātu) - accept; भवान् (bhavān) - you; इति (iti) - thus;]
Then, with agitation, Takshaka, distressed by both fire and brilliance, having taken those earrings, suddenly came out from his own house and said to Uttanka, "Please accept these earrings."
स ते प्रतिजग्राहोत्तङ्कः ॥कुण्डले प्रतिगृह्याचिन्तयत् ॥अद्य तत्पुण्यकमुपाध्यायिन्याः ॥दूरं चाहमभ्यागतः ॥कथं नु खलु सम्भावयेयमिति ॥१६०॥
sa te pratijagrāhottankaḥ ॥kuṇḍale pratigṛhyācintayat ॥adya tatpuṇyakamupādhyāyinyāḥ ॥dūraṃ cāhamabhyāgataḥ ॥kathaṃ nu khalu sambhāvayeyamiti ॥160॥
[स (sa) - he; ते (te) - your; प्रतिजग्राह (pratijagrāha) - accepted; उत्तङ्कः (uttankaḥ) - Uttanka; कुण्डले (kuṇḍale) - earrings; प्रतिगृह्य (pratigṛhya) - having received; अचिन्तयत् (acintayat) - thought; अद्य (adya) - today; तत् (tat) - that; पुण्यकम् (puṇyakam) - auspicious act; उपाध्यायिन्याः (upādhyāyinyāḥ) - of the teacher's wife; दूरं (dūraṃ) - far; च (ca) - and; अहम् (aham) - I; अभ्यागतः (abhyāgataḥ) - have come; कथं (kathaṃ) - how; नु (nu) - indeed; खलु (khalu) - surely; सम्भावयेयम् (sambhāvayeyam) - shall I fulfill; इति (iti) - thus;]
He, Uttanka, accepted your earrings and thought, 'Today, I have come far for that auspicious act of the teacher's wife. How indeed shall I fulfill this?'
तत एनं चिन्तयानमेव स पुरुष उवाच ॥उत्तङ्क एनमश्वमधिरोह ॥एष त्वां क्षणादेवोपाध्यायकुलं प्रापयिष्यतीति ॥१६१॥
tata enaṃ cintayānameva sa puruṣa uvāca ॥uttaṅka enaṃaśvamadhiroha ॥eṣa tvāṃ kṣaṇādevopādhyāyakulaṃ prāpayiṣyatīti ॥161॥
[तत (tata) - then; एनम् (enam) - him; चिन्तयानम् (cintayānam) - thinking; एव (eva) - indeed; स (sa) - that; पुरुषः (puruṣaḥ) - man; उवाच (uvāca) - said; उत्तङ्क (uttaṅka) - Uttanka; एनम् (enam) - this; अश्वम् (aśvam) - horse; अधिरोह (adhiroha) - mount; एषः (eṣaḥ) - this; त्वाम् (tvām) - you; क्षणात् (kṣaṇāt) - in a moment; एव (eva) - indeed; उपाध्यायकुलम् (upādhyāyakulam) - teacher's family; प्रापयिष्यति (prāpayiṣyati) - will take; इति (iti) - thus; १६१ (161) - 161;]
Then, while he was thinking, that man said, "Uttanka, mount this horse. It will take you to the teacher's family in a moment."
स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलम् ॥उपाध्यायिनी च स्नाता केशानावपयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे ॥१६२॥
sa tathety uktvā tam aśvam adhiruhya pratyājagāmopādhyāyakulam ॥ upādhyāyinī ca snātā keśān āvayanty upaviṣṭottanko nāgacchatīti śāpāyāsya mano dadhe ॥162॥
[स (sa) - he; तथेत्युक्त्वा (tathety uktvā) - having said so; तम् (tam) - that; अश्वम् (aśvam) - horse; अधिरुह्य (adhiruhya) - having mounted; प्रत्याजगाम (pratyājagāma) - returned; उपाध्यायकुलम् (upādhyāyakulam) - to the teacher's house; उपाध्यायिनी (upādhyāyinī) - the teacher's wife; च (ca) - and; स्नाता (snātā) - having bathed; केशान् (keśān) - hair; आवपयन्ती (āvapayantī) - drying; उपविष्ट (upaviṣṭa) - sitting; उत्तङ्कः (uttankaḥ) - Uttanka; न (na) - not; आगच्छति (āgacchati) - comes; इति (iti) - thus; शापाय (śāpāya) - for a curse; अस्य (asya) - his; मनो (mano) - mind; दधे (dadhe) - resolved;]
He, having said so, mounted that horse and returned to the teacher's house. The teacher's wife, having bathed and drying her hair, was sitting and thought, 'Uttanka does not come,' thus resolved in her mind for a curse.
अथोत्तङ्कः प्रविश्य उपाध्यायिनीमभ्यवादयत् ॥ते चास्यै कुण्डले प्रायच्छत् ॥१६३॥
athottaṅkaḥ praviśya upādhyāyinīmabhivādayat ॥te cāsyai kuṇḍale prāyacchat ॥163॥
[अथ (atha) - then; उत्तङ्कः (uttaṅkaḥ) - Uttanka; प्रविश्य (praviśya) - having entered; उपाध्यायिनीम् (upādhyāyinīm) - to the teacher's wife; अभ्यवादयत् (abhivādayat) - saluted; ते (te) - they; च (ca) - and; अस्यै (asyai) - to her; कुण्डले (kuṇḍale) - earrings; प्रायच्छत् (prāyacchat) - gave;]
Then Uttanka, having entered, saluted the teacher's wife. They gave her the earrings.
सा चैनं प्रत्युवाच ॥उत्तङ्क देशे कालेऽभ्यागतः ॥स्वागतं ते वत्स ॥मनागसि मया न शप्तः ॥श्रेयस्तवोपस्थितम् ॥सिद्धिमाप्नुहीति ॥१६४॥
sā cainaṃ pratyuvāca ॥uttaṅka deśe kāle'bhya̱gataḥ ॥svāgataṃ te vatsa ॥manāgasi mayā na śaptaḥ ॥śreyastavopasthitam ॥siddhimāpnuhi iti ॥164॥
[सा (sā) - she; च (ca) - and; एनम् (enam) - him; प्रत्युवाच (pratyuvāca) - replied; उत्तङ्क (uttaṅka) - Uttaṅka; देशे (deśe) - in the place; काले (kāle) - in time; अभ्यागतः (abhya̱gataḥ) - arrived; स्वागतं (svāgatam) - welcome; ते (te) - to you; वत्स (vatsa) - dear; मनागसि (manāgasi) - not offended; मया (mayā) - by me; न (na) - not; शप्तः (śaptaḥ) - cursed; श्रेयः (śreyaḥ) - good fortune; तव (tava) - your; उपस्थितम् (upasthitam) - has arrived; सिद्धिम् (siddhim) - success; आप्नुहि (āpnuhi) - attain; इति (iti) - thus;]
She replied to him: "Uttaṅka, you have arrived at the right place and time. Welcome, dear. You are not cursed by me. Good fortune has come to you. Attain success."
अथोत्तङ्क उपाध्यायमभ्यवादयत् ॥तमुपाध्यायः प्रत्युवाच ॥वत्सोत्तङ्क स्वागतं ते ॥किं चिरं कृतमिति ॥१६५॥
athottaṅka upādhyāyamabhivādayat ॥tamupādhyāyaḥ pratyuvāca ॥vatsottaṅka svāgataṃ te ॥kiṃ ciraṃ kṛtamiti ॥165॥
[अथ (atha) - then; उत्तङ्कः (uttaṅkaḥ) - Uttanka; उपाध्यायम् (upādhyāyam) - teacher; अभ्यवादयत् (abhivādayat) - saluted; तम् (tam) - him; उपाध्यायः (upādhyāyaḥ) - teacher; प्रत्युवाच (pratyuvāca) - replied; वत्स (vatsa) - dear; उत्तङ्क (uttaṅka) - Uttanka; स्वागतं (svāgatam) - welcome; ते (te) - to you; किं (kiṃ) - why; चिरं (ciraṃ) - long; कृतम् (kṛtam) - done; इति (iti) - thus;]
Then Uttanka saluted his teacher. The teacher replied, "Dear Uttanka, welcome to you. Why have you taken so long?"
तमुत्तङ्क उपाध्यायं प्रत्युवाच ॥भोस्तक्षकेण नागराजेन विघ्नः कृतोऽस्मिन्कर्मणि ॥तेनास्मि नागलोकं नीतः ॥१६६॥
tamuttaṅka upādhyāyaṃ pratyuvāca ॥bhostakṣakeṇa nāgarājena vighnaḥ kṛto'sminkarmaṇi ॥tenāsmi nāgalokaṃ nītaḥ ॥166॥
[तम् (tam) - that; उत्तङ्क (uttaṅka) - Uttanka; उपाध्यायं (upādhyāyaṃ) - teacher; प्रत्युवाच (pratyuvāca) - replied; भोः (bhoḥ) - O; तक्षकेण (takṣakeṇa) - by Takshaka; नागराजेन (nāgarājena) - by the serpent king; विघ्नः (vighnaḥ) - obstacle; कृतः (kṛtaḥ) - made; अस्मिन् (asmin) - in this; कर्मणि (karmaṇi) - task; तेन (tena) - by him; अस्मि (asmi) - I am; नागलोकं (nāgalokaṃ) - to the serpent world; नीतः (nītaḥ) - taken;]
Uttanka replied to the teacher, "O, an obstacle was made in this task by Takshaka, the serpent king. By him, I was taken to the serpent world."
तत्र च मया दृष्टे स्त्रियौ तन्त्रेऽधिरोप्य पटं वयन्त्यौ ॥तस्मिंश्च तन्त्रे कृष्णाः सिताश्च तन्तवः ॥किं तत् ॥१६७॥
tatra ca mayā dṛṣṭe striyau tantre'dhiropya paṭaṃ vayantyau ॥tasmiṃśca tantre kṛṣṇāḥ sitāśca tantavaḥ ॥kiṃ tat ॥167॥
[तत्र (tatra) - there; च (ca) - and; मया (mayā) - by me; दृष्टे (dṛṣṭe) - seen; स्त्रियौ (striyau) - two women; तन्त्रेऽधिरोप्य (tantre'dhiropya) - on the loom; पटं (paṭaṃ) - cloth; वयन्त्यौ (vayantyau) - weaving; तस्मिंश्च (tasmiṃśca) - in that; तन्त्रे (tantre) - loom; कृष्णाः (kṛṣṇāḥ) - black; सिताः (sitāḥ) - white; च (ca) - and; तन्तवः (tantavaḥ) - threads; किं (kiṃ) - what; तत् (tat) - that;]
There, I saw two women weaving cloth on a loom. On that loom, there were black and white threads. What is that?
तत्र च मया चक्रं दृष्टं द्वादशारम् ॥षट्चैनं कुमाराः परिवर्तयन्ति ॥तदपि किम् ॥१६८॥
tatra ca mayā cakraṃ dṛṣṭaṃ dvādaśāram ॥ṣaṭcainaṃ kumārāḥ parivartayanti ॥tadapi kim ॥168॥
[तत्र (tatra) - there; च (ca) - and; मया (mayā) - by me; चक्रं (cakraṃ) - wheel; दृष्टं (dṛṣṭaṃ) - seen; द्वादशारम् (dvādaśāram) - twelve-spoked; षट् (ṣaṭ) - six; च (ca) - and; एनं (enaṃ) - this; कुमाराः (kumārāḥ) - boys; परिवर्तयन्ति (parivartayanti) - are turning; तत् (tad) - that; अपि (api) - also; किम् (kim) - what;]
There I saw a twelve-spoked wheel. Six boys are turning it. What is that?
पुरुषश्चापि मया दृष्टः ॥स पुनः कः ॥१६९॥
puruṣaś cāpi mayā dṛṣṭaḥ ॥ sa punaḥ kaḥ ॥ 169॥
[पुरुषः (puruṣaḥ) - man; च (ca) - and; अपि (api) - also; मया (mayā) - by me; दृष्टः (dṛṣṭaḥ) - seen; सः (saḥ) - he; पुनः (punaḥ) - again; कः (kaḥ) - who;]
"The man was also seen by me. Who is he again?"
अश्वश्चातिप्रमाणयुक्तः ॥स चापि कः ॥१७०॥
aśvaścātipramāṇayuktaḥ ॥sa cāpi kaḥ ॥170॥
[अश्वः (aśvaḥ) - horse; च (ca) - and; अति (ati) - excessively; प्रमाण (pramāṇa) - measure; युक्तः (yuktaḥ) - endowed; सः (saḥ) - he; च (ca) - and; अपि (api) - also; कः (kaḥ) - who;]
The horse is excessively endowed with measure. And who is he also?
पथि गच्छता मया ऋषभो दृष्टः ॥तं च पुरुषोऽधिरूढः ॥तेनास्मि सोपचारमुक्तः ॥उत्तङ्कास्य ऋषभस्य पुरीषं भक्षय ॥उपाध्यायेनापि ते भक्षितमिति ॥ततस्तद्वचनान्मया तदृषभस्य पुरीषमुपयुक्तम् ॥तदिच्छामि भवतोपदिष्टं किं तदिति ॥१७१॥
pathi gacchatā mayā ṛṣabho dṛṣṭaḥ ॥ taṃ ca puruṣo'dhirūḍhaḥ ॥ tenāsmi sopacāramuktaḥ ॥ uttaṅkāsya ṛṣabhasya purīṣaṃ bhakṣaya ॥ upādhyāyenāpi te bhakṣitamiti ॥ tatastadvacanānmayā tadṛṣabhasya purīṣamupayuktam ॥ tadicchāmi bhavatopadiṣṭaṃ kiṃ taditi ॥ 171॥
[पथि (pathi) - on the path; गच्छता (gacchatā) - going; मया (mayā) - by me; ऋषभः (ṛṣabhaḥ) - a bull; दृष्टः (dṛṣṭaḥ) - was seen; तं (taṃ) - him; च (ca) - and; पुरुषः (puruṣaḥ) - a man; अधिरूढः (adhirūḍhaḥ) - mounted; तेन (tena) - by him; अस्मि (asmi) - I am; सोपचारमुक्तः (sopacāramuktaḥ) - politely addressed; उत्तङ्क (uttaṅka) - Uttanka; अस्य (asya) - of this; ऋषभस्य (ṛṣabhasya) - of the bull; पुरीषं (purīṣaṃ) - dung; भक्षय (bhakṣaya) - eat; उपाध्यायेन (upādhyāyena) - by the teacher; अपि (api) - also; ते (te) - to you; भक्षितम् (bhakṣitam) - was eaten; इति (iti) - thus; ततः (tataḥ) - then; तद्वचनात् (tadvacanāt) - by those words; मया (mayā) - by me; तत् (tad) - that; ऋषभस्य (ṛṣabhasya) - of the bull; पुरीषम् (purīṣam) - dung; उपयुक्तम् (upayuktam) - was consumed; तत् (tad) - that; इच्छामि (icchāmi) - I wish; भवता (bhavatā) - by you; उपदिष्टम् (upadiṣṭam) - instructed; किं (kiṃ) - what; तत् (tad) - that; इति (iti) - thus; १७१ (171) - 171;]
While going on the path, I saw a bull. A man was mounted on it. He politely addressed me, "Uttanka, eat the dung of this bull. Your teacher also ate it." Then, by those words, I consumed the dung of that bull. I wish to know what was instructed by you.
तेनैवमुक्त उपाध्यायः प्रत्युवाच ॥ये ते स्त्रियौ धाता विधाता च ॥ये च ते कृष्णाः सिताश्च तन्तवस्ते रात्र्यहनी ॥१७२॥
tenaivamukta upādhyāyaḥ pratyuvāca ॥ye te striyau dhātā vidhātā ca ॥ye ca te kṛṣṇāḥ sitāśca tantavaste rātryahanī ॥172॥
[तेन (tena) - by him; एवम् (evam) - thus; उक्त (ukta) - spoken; उपाध्यायः (upādhyāyaḥ) - teacher; प्रत्युवाच (pratyuvāca) - replied; ये (ye) - who; ते (te) - those; स्त्रियौ (striyau) - two women; धाता (dhātā) - creator; विधाता (vidhātā) - ordainer; च (ca) - and; ये (ye) - who; च (ca) - and; ते (te) - those; कृष्णाः (kṛṣṇāḥ) - black; सिताः (sitāḥ) - white; च (ca) - and; तन्तवः (tantavaḥ) - threads; ते (te) - those; रात्र्यहनी (rātryahanī) - night and day;]
Thus spoken by him, the teacher replied: "Those two women are the creator and the ordainer. And those black and white threads are night and day."
यदपि तच्चक्रं द्वादशारं षट्कुमाराः परिवर्तयन्ति ते ऋतवः षट्संवत्सरश्चक्रम् ॥यः पुरुषः स पर्जन्यः ॥योऽश्वः सोऽग्निः ॥१७३॥
yadapi taccakraṁ dvādaśāraṁ ṣaṭkumārāḥ parivartayanti te ṛtavaḥ ṣaṭsaṁvatsaraścakram ॥yaḥ puruṣaḥ sa parjanyaḥ ॥yo'śvaḥ so'gniḥ ॥173॥
[यदपि (yadapi) - although; तत् (tat) - that; चक्रं (cakraṁ) - wheel; द्वादशारं (dvādaśāraṁ) - twelve-spoked; षट् (ṣaṭ) - six; कुमाराः (kumārāḥ) - youths; परिवर्तयन्ति (parivartayanti) - turn; ते (te) - they; ऋतवः (ṛtavaḥ) - seasons; षट् (ṣaṭ) - six; संवत्सरः (saṁvatsaraḥ) - year; चक्रम् (cakram) - wheel; यः (yaḥ) - who; पुरुषः (puruṣaḥ) - man; सः (saḥ) - he; पर्जन्यः (parjanyaḥ) - rain; यः (yaḥ) - who; अश्वः (aśvaḥ) - horse; सः (saḥ) - he; अग्निः (agniḥ) - fire;]
Although that wheel is twelve-spoked, six youths turn it; they are the six seasons and the year is the wheel. He who is the man is the rain. He who is the horse is the fire.
य ऋषभस्त्वया पथि गच्छता दृष्टः स ऐरावतो नागराजः ॥यश्चैनमधिरूढः स इन्द्रः ॥यदपि ते पुरीषं भक्षितं तस्य ऋषभस्य तदमृतम् ॥१७४॥
ya ṛṣabhastvayā pathi gacchatā dṛṣṭaḥ sa airāvato nāgarājaḥ ॥yaścainamadhirūḍhaḥ sa indraḥ ॥yadapi te purīṣaṃ bhakṣitaṃ tasya ṛṣabhasya tadamṛtam ॥174॥
[य (ya) - who; ऋषभः (ṛṣabhaḥ) - bull; त्वया (tvayā) - by you; पथि (pathi) - on the path; गच्छता (gacchatā) - going; दृष्टः (dṛṣṭaḥ) - seen; सः (saḥ) - he; ऐरावतः (airāvataḥ) - Airavata; नागराजः (nāgarājaḥ) - king of elephants; यः (yaḥ) - who; च (ca) - and; एनम् (enam) - him; अधिरूढः (adhirūḍhaḥ) - mounted; सः (saḥ) - he; इन्द्रः (indraḥ) - Indra; यत् (yat) - what; अपि (api) - also; ते (te) - your; पुरीषम् (purīṣam) - dung; भक्षितम् (bhakṣitam) - eaten; तस्य (tasya) - of that; ऋषभस्य (ṛṣabhasya) - bull; तत् (tat) - that; अमृतम् (amṛtam) - nectar;]
The bull you saw on the path is Airavata, the king of elephants. And the one who mounted him is Indra. Even the dung you ate of that bull is nectar.
तेन खल्वसि न व्यापन्नस्तस्मिन्नागभवने ॥स चापि मम सखा इन्द्रः ॥१७५॥
tena khalvasi na vyāpannastasminnāgabhavane ॥sa cāpi mama sakhā indraḥ ॥175॥
[तेन (tena) - by him; खलु (khalu) - indeed; असि (asi) - you are; न (na) - not; व्यापन्नः (vyāpannaḥ) - affected; तस्मिन् (tasmin) - in that; नागभवने (nāgabhavane) - serpent abode; सः (saḥ) - he; च (ca) - and; अपि (api) - also; मम (mama) - my; सखा (sakhā) - friend; इन्द्रः (indraḥ) - Indra;]
By him, indeed, you are not affected in that serpent abode. And he is also my friend, Indra.
तदनुग्रहात्कुण्डले गृहीत्वा पुनरभ्यागतोऽसि ॥तत्सौम्य गम्यताम् ॥अनुजाने भवन्तम् ॥श्रेयोऽवाप्स्यसीति ॥१७६॥
tadanugrahātkuṇḍale gṛhītvā punarabhyāgato'si ॥tatsaumya gamyatām ॥anujāne bhavantam ॥śreyo'vāpsyasīti ॥176॥
[तदनुग्रहात् (tadanugrahāt) - by his grace; कुण्डले (kuṇḍale) - earrings; गृहीत्वा (gṛhītvā) - having taken; पुनः (punaḥ) - again; अभ्यागतः (abhyāgataḥ) - returned; असि (asi) - you are; तत् (tat) - therefore; सौम्य (saumya) - gentle one; गम्यताम् (gamyatām) - may you go; अनुजाने (anujāne) - I permit; भवन्तम् (bhavantam) - you; श्रेयः (śreyaḥ) - prosperity; अवाप्स्यसि (avāpsyasi) - you will obtain; इति (iti) - thus;]
By his grace, having taken the earrings, you have returned again. Therefore, gentle one, may you go. I permit you. Thus, you will obtain prosperity.
स उपाध्यायेनानुज्ञात उत्तङ्कः क्रुद्धस्तक्षकस्य प्रतिचिकीर्षमाणो हास्तिनपुरं प्रतस्थे ॥१७७॥
sa upādhyāyenānujñāta uttaṅkaḥ kruddhastakṣakasya praticikīrṣamāṇo hāstinapuraṃ pratasthe ॥177॥
[स (sa) - he; उपाध्यायेन (upādhyāyena) - by the teacher; अनुज्ञात (anujñāta) - permitted; उत्तङ्कः (uttaṅkaḥ) - Uttanka; क्रुद्धः (kruddhaḥ) - angry; तक्षकस्य (takṣakasya) - of Takshaka; प्रतिचिकीर्षमाणः (praticikīrṣamāṇaḥ) - intending to retaliate; हास्तिनपुरं (hāstinapuraṃ) - to Hastinapura; प्रतस्थे (pratasthe) - set out;]
Permitted by the teacher, Uttanka, angry and intending to retaliate against Takshaka, set out to Hastinapura.
स हास्तिनपुरं प्राप्य नचिराद्द्विजसत्तमः ॥समागच्छत राजानमुत्तङ्को जनमेजयम् ॥१७८॥
sa hāstinapuraṃ prāpya nacirād dvijasattamaḥ ॥ samāgacchata rājānam uttaṅko janamejayam ॥178॥
[स (sa) - he; हास्तिनपुरं (hāstinapuraṃ) - Hastinapura; प्राप्य (prāpya) - having reached; नचिरात् (nacirāt) - soon; द्विजसत्तमः (dvijasattamaḥ) - best of the twice-born; समागच्छत (samāgacchata) - met; राजानम् (rājānam) - the king; उत्तङ्कः (uttaṅkaḥ) - Uttanka; जनमेजयम् (janamejayam) - Janamejaya;]
He, the best of the twice-born, having reached Hastinapura soon, met King Janamejaya, Uttanka.
पुरा तक्षशिलातस्तं निवृत्तमपराजितम् ॥सम्यग्विजयिनं दृष्ट्वा समन्तान्मन्त्रिभिर्वृतम् ॥१७९॥
purā takṣaśilātastaṃ nivṛttamaparājitam ॥samyagvijayinaṃ dṛṣṭvā samantānmantribhirvṛtam ॥179॥
[पुरा (purā) - formerly; तक्षशिलातः (takṣaśilātaḥ) - from Takshashila; तं (taṃ) - him; निवृत्तम् (nivṛttam) - returned; अपराजितम् (aparājitam) - unconquered; सम्यक् (samyak) - completely; विजयिनं (vijayinaṃ) - victorious; दृष्ट्वा (dṛṣṭvā) - having seen; समन्तात् (samantāt) - all around; मन्त्रिभिः (mantribhiḥ) - by ministers; वृतम् (vṛtam) - surrounded;]
"Formerly, having returned unconquered from Takshashila, and having seen him completely victorious, he was surrounded all around by ministers."
तस्मै जयाशिषः पूर्वं यथान्यायं प्रयुज्य सः ॥उवाचैनं वचः काले शब्दसम्पन्नया गिरा ॥१८०॥
tasmai jayāśiṣaḥ pūrvaṃ yathānyāyaṃ prayujya saḥ ॥uvācainaṃ vacaḥ kāle śabdasampannayā girā ॥180॥
[तस्मै (tasmai) - to him; जयाशिषः (jayāśiṣaḥ) - victory blessings; पूर्वं (pūrvaṃ) - first; यथान्यायं (yathānyāyaṃ) - rightly; प्रयुज्य (prayujya) - having offered; सः (saḥ) - he; उवाच (uvāca) - said; एनं (enaṃ) - to him; वचः (vacaḥ) - words; काले (kāle) - at the right time; शब्दसम्पन्नया (śabdasampannayā) - with eloquence; गिरा (girā) - speech;]
To him, having first rightly offered victory blessings, he said these words at the right time with eloquent speech.
अन्यस्मिन्करणीये त्वं कार्ये पार्थिवसत्तम ॥बाल्यादिवान्यदेव त्वं कुरुषे नृपसत्तम ॥१८१॥
anyasmin karaṇīye tvaṃ kārye pārthivasattama ॥ bālyād ivānyadeva tvaṃ kuruṣe nṛpasattama ॥ 181॥
[अन्यस्मिन्करणीये (anyasmin karaṇīye) - in another task; त्वं (tvaṃ) - you; कार्ये (kārye) - in the work; पार्थिवसत्तम (pārthivasattama) - O best of kings; बाल्यादिव (bālyād iva) - as if from childhood; अन्यदेव (anyadeva) - something else; त्वं (tvaṃ) - you; कुरुषे (kuruṣe) - do; नृपसत्तम (nṛpasattama) - O best of kings;]
In another task, you, O best of kings, act as if from childhood you do something else, O best of kings.
एवमुक्तस्तु विप्रेण स राजा प्रत्युवाच ह ॥जनमेजयः प्रसन्नात्मा सम्यक्सम्पूज्य तं मुनिम् ॥१८२॥
evamuktastu vipreṇa sa rājā pratyuvāca ha ॥janamejayaḥ prasannātmā samyaksampūjya taṃ munim ॥182॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; तु (tu) - but; विप्रेण (vipreṇa) - by the sage; सः (saḥ) - he; राजा (rājā) - the king; प्रत्युवाच (pratyuvāca) - replied; ह (ha) - indeed; जनमेजयः (janamejayaḥ) - Janamejaya; प्रसन्नात्मा (prasannātmā) - with a clear mind; सम्यक् (samyak) - properly; सम्पूज्य (sampūjya) - having worshipped; तम् (tam) - that; मुनिम् (munim) - sage;]
Thus spoken by the sage, the king indeed replied. Janamejaya, with a clear mind, having properly worshipped that sage.
आसां प्रजानां परिपालनेन; स्वं क्षत्रधर्मं परिपालयामि ॥प्रब्रूहि वा किं क्रियतां द्विजेन्द्र; शुश्रूषुरस्म्यद्य वचस्त्वदीयम् ॥१८३॥
āsāṃ prajānāṃ paripālanena; svaṃ kṣatradharmaṃ paripālayāmi ॥prabrūhi vā kiṃ kriyatāṃ dvijendra; śuśrūṣurasmyadya vacastvadīyam ॥183॥
[आसां (āsāṃ) - of these; प्रजानां (prajānāṃ) - of the subjects; परिपालनेन (paripālanena) - by protection; स्वं (svaṃ) - own; क्षत्रधर्मं (kṣatradharmaṃ) - warrior's duty; परिपालयामि (paripālayāmi) - I uphold; प्रब्रूहि (prabrūhi) - tell; वा (vā) - or; किं (kiṃ) - what; क्रियतां (kriyatāṃ) - should be done; द्विजेन्द्र (dvijendra) - O best of the twice-born; शुश्रूषुः (śuśrūṣuḥ) - eager to hear; अस्मि (asmi) - I am; अद्य (adya) - today; वचः (vacaḥ) - words; त्वदीयम् (tvadīyam) - your;]
By protecting these subjects, I uphold my own warrior's duty. Tell me, O best of the twice-born, what should be done; I am eager to hear your words today.
स एवमुक्तस्तु नृपोत्तमेन; द्विजोत्तमः पुण्यकृतां वरिष्ठः ॥उवाच राजानमदीनसत्त्वं; स्वमेव कार्यं नृपतेश्च यत्तत् ॥१८४॥
sa evamuktastu nṛpottamena; dvijottamaḥ puṇyakṛtāṃ variṣṭhaḥ ॥uvāca rājānamadīnasattvaṃ; svameva kāryaṃ nṛpateśca yattat ॥184॥
[स (sa) - he; एवम् (evam) - thus; उक्तः (uktaḥ) - spoken; तु (tu) - but; नृपोत्तमेन (nṛpottamena) - by the best of kings; द्विजोत्तमः (dvijottamaḥ) - the best of the twice-born; पुण्यकृतां (puṇyakṛtāṃ) - of the virtuous; वरिष्ठः (variṣṭhaḥ) - the most excellent; उवाच (uvāca) - said; राजानम् (rājānam) - to the king; अदीनसत्त्वं (adīnasattvaṃ) - of undepressed spirit; स्वम् (svam) - his own; एव (eva) - indeed; कार्यं (kāryaṃ) - duty; नृपतेः (nṛpateḥ) - of the king; च (ca) - and; यत् (yat) - what; तत् (tat) - that;]
Thus spoken by the best of kings, the best of the twice-born, the most excellent of the virtuous, said to the king of undepressed spirit, indeed his own duty and that of the king.
तक्षकेण नरेन्द्रेन्द्र येन ते हिंसितः पिता ॥तस्मै प्रतिकुरुष्व त्वं पन्नगाय दुरात्मने ॥१८५॥
takṣakeṇa narendrendrayena te hiṃsitaḥ pitā ॥tasmai pratikuruṣva tvaṃ pannagāya durātmane ॥185॥
[तक्षकेण (takṣakeṇa) - by Takshaka; नरेन्द्रेन्द्र (narendrendrayena) - O king of kings; येन (yena) - by whom; ते (te) - your; हिंसितः (hiṃsitaḥ) - harmed; पिता (pitā) - father; तस्मै (tasmai) - to him; प्रतिकुरुष्व (pratikuruṣva) - retaliate; त्वं (tvaṃ) - you; पन्नगाय (pannagāya) - to the serpent; दुरात्मने (durātmane) - wicked soul;]
By Takshaka, O king of kings, by whom your father was harmed, retaliate to him, to the serpent of wicked soul.
कार्यकालं च मन्येऽहं विधिदृष्टस्य कर्मणः ॥तद्गच्छापचितिं राजन्पितुस्तस्य महात्मनः ॥१८६॥
kāryakālaṃ ca manye'haṃ vidhidṛṣṭasya karmaṇaḥ ॥ tadgacchāpacitiṃ rājan pitustasya mahātmanaḥ ॥ 186॥
[कार्यकालं (kāryakālaṃ) - time of action; च (ca) - and; मन््ये (manye) - I think; अहम् (aham) - I; विधिदृष्टस्य (vidhidṛṣṭasya) - ordained by fate; कर्मणः (karmaṇaḥ) - of action; तत् (tad) - that; गच्छ (gaccha) - go; अपचितिं (apacitiṃ) - to honor; राजन् (rājan) - O king; पितुः (pituḥ) - of father; तस्य (tasya) - his; महात्मनः (mahātmanaḥ) - great soul;]
I think the time of action is ordained by fate. O king, go to honor his father, the great soul.
तेन ह्यनपराधी स दष्टो दुष्टान्तरात्मना ॥पञ्चत्वमगमद्राजा वज्राहत इव द्रुमः ॥१८७॥
tena hyanaparādhī sa daṣṭo duṣṭāntarātmanā ॥pañcatvam agamad rājā vajrāhata iva drumaḥ ॥187॥
[तेन (tena) - by him; हि (hi) - indeed; अनपराधी (anaparādhī) - innocent; स (sa) - he; दष्टः (daṣṭaḥ) - bitten; दुष्ट-अन्तरात्मना (duṣṭāntarātmanā) - by the wicked-minded; पञ्चत्वम् (pañcatvam) - death; अगमत् (agamat) - attained; राजा (rājā) - the king; वज्राहतः (vajrāhataḥ) - struck by a thunderbolt; इव (iva) - like; द्रुमः (drumaḥ) - a tree;]
Thus, the innocent king, bitten by the wicked-minded, met his death like a tree struck by a thunderbolt.
बलदर्पसमुत्सिक्तस्तक्षकः पन्नगाधमः ॥अकार्यं कृतवान्पापो योऽदशत्पितरं तव ॥१८८॥
baladarpa-samut-siktaḥ takṣakaḥ pannaga-adhamah ॥ akāryam kṛtavān pāpaḥ yaḥ adaśat pitaraṃ tava ॥ 188 ॥
[बलदर्पसमुत्सिक्तः (baladarpa-samut-siktaḥ) - intoxicated with the pride of strength; तक्षकः (takṣakaḥ) - Takshaka; पन्नगाधमः (pannaga-adhamah) - the lowest of serpents; अकार्यं (akāryam) - improper act; कृतवान् (kṛtavān) - did; पापः (pāpaḥ) - sinful; यः (yaḥ) - who; अदशत् (adaśat) - bit; पितरं (pitaraṃ) - father; तव (tava) - your;]
Takshaka, the lowest of serpents, intoxicated with the pride of strength, committed an improper act by sinfully biting your father.
राजर्षिवंशगोप्तारममरप्रतिमं नृपम् ॥जघान काश्यपं चैव न्यवर्तयत पापकृत् ॥१८९॥
rājarṣivaṃśagoptāramamarapratimaṃ nṛpam ॥jaghāna kāśyapaṃ caiva nyavartayata pāpakṛt ॥189॥
[राजर्षिवंशगोप्तारम् (rājarṣivaṃśagoptāram) - protector of the royal sage lineage; अमरप्रतिमम् (amarapratimam) - like the immortal; नृपम् (nṛpam) - king; जघान (jaghāna) - killed; काश्यपम् (kāśyapam) - Kashyapa; च (ca) - and; एव (eva) - indeed; न्यवर्तयत (nyavartayata) - turned back; पापकृत् (pāpakṛt) - evil-doer;]
He killed Kashyapa, the protector of the royal sage lineage, a king like the immortal, and indeed turned back the evil-doer.
दग्धुमर्हसि तं पापं ज्वलिते हव्यवाहने ॥सर्पसत्रे महाराज त्वयि तद्धि विधीयते ॥१९०॥
dagdhum arhasi taṁ pāpaṁ jvalite havyavāhane ॥ sarpasatre mahārāja tvayi taddhi vidhīyate ॥ 190 ॥
[दग्धुम् (dagdhum) - to burn; अर्हसि (arhasi) - you ought; तं (taṁ) - that; पापं (pāpaṁ) - sin; ज्वलिते (jvalite) - in the blazing; हव्यवाहने (havyavāhane) - fire; सर्पसत्रे (sarpasatre) - in the snake sacrifice; महाराज (mahārāja) - O great king; त्वयि (tvayi) - by you; तत् (tat) - that; हि (hi) - indeed; विधीयते (vidhīyate) - is being performed;]
You ought to burn that sin in the blazing fire. O great king, that indeed is being performed by you in the snake sacrifice.
एवं पितुश्चापचितिं गतवांस्त्वं भविष्यसि ॥मम प्रियं च सुमहत्कृतं राजन्भविष्यति ॥१९१॥
evaṃ pituścāpacitiṃ gatavāṃstvaṃ bhaviṣyasi ॥mama priyaṃ ca sumahatkṛtaṃ rājanbhaviṣyati ॥191॥
[एवं (evaṃ) - thus; पितुः (pituḥ) - of father; च (ca) - and; अपचितिं (apacitiṃ) - honor; गतवान् (gatavān) - having gone; त्वं (tvaṃ) - you; भविष्यसि (bhaviṣyasi) - will be; मम (mama) - my; प्रियं (priyaṃ) - dear; च (ca) - and; सुमहत् (sumahat) - very great; कृतं (kṛtaṃ) - done; राजन् (rājan) - O king; भविष्यति (bhaviṣyati) - will be;]
Thus, having honored your father, you will be, and my dear and very great deed, O king, will be.
कर्मणः पृथिवीपाल मम येन दुरात्मना ॥विघ्नः कृतो महाराज गुर्वर्थं चरतोऽनघ ॥१९२॥
karmaṇaḥ pṛthivīpāla mama yena durātmanā ॥vighnaḥ kṛto mahārāja gurvarthaṃ carato'nagha ॥192॥
[कर्मणः (karmaṇaḥ) - of the act; पृथिवीपाल (pṛthivīpāla) - O protector of the earth; मम (mama) - my; येन (yena) - by whom; दुरात्मना (durātmanā) - by the wicked one; विघ्नः (vighnaḥ) - obstacle; कृतः (kṛtaḥ) - was made; महाराज (mahārāja) - O great king; गुर्वर्थं (gurvartham) - for the sake of the guru; चरतः (carataḥ) - while performing; अनघ (anagha) - O sinless one;]
O protector of the earth, O great king, an obstacle was made by the wicked one in my act while performing for the sake of the guru, O sinless one.
एतच्छ्रुत्वा तु नृपतिस्तक्षकस्य चुकोप ह ॥उत्तङ्कवाक्यहविषा दीप्तोऽग्निर्हविषा यथा ॥१९३॥
etacchrutvā tu nṛpatistakṣakasya cukopa ha ॥uttaṅkavākyahaviṣā dīpto'gnirhaviṣā yathā ॥193॥
[एतत् (etat) - this; श्रुत्वा (śrutvā) - having heard; तु (tu) - but; नृपतिः (nṛpatiḥ) - the king; तक्षकस्य (takṣakasya) - of Takshaka; चुकोप (cukopa) - became angry; ह (ha) - indeed; उत्तङ्क (uttaṅka) - Uttanka; वाक्य (vākya) - words; हविषा (haviṣā) - with offering; दीप्तः (dīptaḥ) - blazing; अग्निः (agniḥ) - fire; हविषा (haviṣā) - with offering; यथा (yathā) - as; १९३ (193) - 193;]
Hearing this, the king indeed became angry with Takshaka. Like fire blazing with an offering, Uttanka's words were like an offering.
अपृच्छच्च तदा राजा मन्त्रिणः स्वान्सुदुःखितः ॥उत्तङ्कस्यैव सांनिध्ये पितुः स्वर्गगतिं प्रति ॥१९४॥
apṛcchacca tadā rājā mantriṇaḥ svānsuduḥkhitaḥ ॥uttaṅkasyaiva sāṃnidhye pituḥ svargagatiṃ prati ॥194॥
[अपृच्छत् (apṛcchat) - asked; च (ca) - and; तदा (tadā) - then; राजा (rājā) - the king; मन्त्रिणः (mantriṇaḥ) - the ministers; स्वान् (svān) - his own; सुदुःखितः (suduḥkhitaḥ) - very sorrowful; उत्तङ्कस्य (uttaṅkasya) - of Uttanka; एव (eva) - indeed; सांनिध्ये (sāṃnidhye) - in the presence; पितुः (pituḥ) - of the father; स्वर्गगतिं (svargagatiṃ) - the heavenly abode; प्रति (prati) - towards;]
Then the king, very sorrowful, asked his own ministers in the presence of Uttanka about the heavenly abode of the father.
तदैव हि स राजेन्द्रो दुःखशोकाप्लुतोऽभवत् ॥यदैव पितरं वृत्तमुत्तङ्कादशृणोत्तदा ॥१९५॥
tadaiva hi sa rājendro duḥkhaśokāpluto'bhavat ॥yadaiva pitaraṃ vṛttamuttaṅkādaśṛṇottadā ॥195॥
[तदैव (tadaiva) - then; हि (hi) - indeed; स (sa) - he; राजेन्द्रः (rājendraḥ) - king; दुःखशोकाप्लुतः (duḥkhaśokāplutaḥ) - overwhelmed by sorrow and grief; अभवत् (abhavat) - became; यदैव (yadaiva) - when; पितरं (pitaraṃ) - father; वृत्तम् (vṛttam) - death; उत्तङ्कात् (uttaṅkāt) - from Uttanka; अशृणोत् (aśṛṇot) - heard; तदा (tadā) - then;]
Then indeed, that king became overwhelmed by sorrow and grief when he heard about the death of his father from Uttanka.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.