Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.031
Library: Names of primary snakes.
śaunaka uvāca॥
Śaunaka spoke:
bhujaṅgamānāṃ śāpasya mātrā caiva sutena ca। vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana ॥1-31-1॥
O son of the charioteer, the reason for the curse on the serpents was explained by both the mother and the son of Vinatā.
varapradānaṃ bhartrā ca kadrūvinatayostathā। nāmanī caiva te prokte pakṣiṇorvainateyayoḥ ॥1-31-2॥
The husband granted boons to Kadru and Vinata. The names of the two sons of Vinata, the birds, were also mentioned.
pannagānāṃ tu nāmāni na kīrtayasi sūtajaḥ। prādhānyenāpi nāmāni śrotumicchāmahe vayam ॥1-31-3॥
O son of Sūta, you have not mentioned the names of the serpents. We wish to hear their names, especially the prominent ones.
sūta uvāca॥
Sūta said:
bahutvānnāmadheyāni bhujagānāṃ tapodhana. na kīrtayiṣye sarveṣāṃ prādhānyena tu me śṛṇu ॥1-31-4॥
O sage, there are many names of serpents. I will not recount all of them in detail, but listen to the main ones.
śeṣaḥ prathamato jāto vāsukistadanantaram। airāvatastakṣakaśca karkoṭakadhanañjayau ॥1-31-5॥
Shesha was the first to be born, followed by Vasuki. Then came Airavata, Takshaka, and the pair Karkotaka and Dhananjaya.
kālio maṇināgaśca nāgaścāpūraṇastathā| nāgastathā piñjaraka elāpatro'tha vāmanaḥ ॥1-31-6॥
Kaliya, Maninaga, Naga, Apurana, Pinjaraka, Elapatra, and Vamana are mentioned.
nīlānīlau tathā nāgau kalmāṣaśabalau tathā। āryakaścādikaścaiva nāgaśca śalapotakaḥ ॥1-31-7॥
Nila and Anila, as well as the serpents Kalmasha and Shabala, along with Aryaka, Adika, and the serpent Shalapotaka.
sumanomukho dadhimukhastathā vimalapiṇḍakaḥ। āptaḥ koṭanakaścaiva śaṅkho vālaśikhastathā ॥1-31-8॥
Sumanomukha, Dadhimukha, and Vimalapiṇḍaka; Āpta, Koṭanaka, and indeed Śaṅkha, Vālaśikha, and others are mentioned here.
niṣṭhyūnako hemaguho nahuṣaḥ piṅgalastathā। bāhyakarṇo hastipadastathā mudgarapiṇḍakaḥ ॥1-31-9॥
The verse lists various objects and names: a type of weapon, a golden cave, Nahusha, something brownish, an outer ear, an elephant foot, and a club-shaped ball.
kambalāśvatarau cāpi nāgaḥ kālīyakastathā। vṛttasaṁvartakau nāgau dvau ca padmāviti śrutau ॥1-31-10॥
Kambala, Aśvatara, and the serpent Kāliya, as well as Vṛtta and Saṁvartaka, two serpents, and Padma, are thus heard of.
nāgaḥ śaṅkhanakaścaiva tathā ca sphaṇḍako'paraḥ। kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā ॥1-31-11॥
The serpent Śaṅkhanaka, along with another named Sphaṇḍaka, and Kṣemaka, the great serpent, as well as the serpent Piṇḍāraka.
karavīraḥ puṣpadaṃṣṭra eḷako bilvapāṇḍukaḥ। mūṣakādaḥ śaṅkhaśirāḥ pūrṇadaṃṣṭro haridrakaḥ ॥1-31-12॥
The oleander, with its flower-fanged appearance, resembles a goat with a yellowish bilva fruit hue, known for eating mice, having a conch-shaped head, full fangs, and a turmeric color.
aparājito jyotikaśca pannagaḥ śrīvahastathā। kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā ॥1-31-13॥
The unconquered Jyotika and the serpent Śrīvaha, along with Kauravya, Dhṛtarāṣṭra, Puṣkara, and Śalyaka are mentioned.
virajāśca subāhuśca śālipiṇḍaśca vīryavān। hastibhadraḥ piṭharako mukharaḥ koṇavāsanaḥ ॥1-31-14॥
Viraja, Subahu, and Śālipaṇḍa were powerful. Hastibhadra, Piṭharaka, Mukhara, and Koṇavāsana were also present.
kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ| kumudaḥ kumudākṣaśca tittirirhalikastathā ॥ karkarākarkarau cobhau kuṇḍodaramahodarau ॥1-31-15॥
The elephant, osprey, serpent, and sun are mentioned. The lotus, lotus-eyed, partridge, and ploughman are also included. Both the crab and non-crab, as well as the pot-bellied and big-bellied, are noted.
ete prādhānyato nāgāḥ kīrtitā dvijasattama। bahutvānnāmadheyānāmitare na prakīrtitāḥ ॥1-31-16॥
These serpents are primarily mentioned, O best of the twice-born. Due to the multitude of names, the others are not mentioned.
eteṣāṃ prasavo yaśca prasavasya ca santatiḥ। asaṅkhyeyeti matvā tānna bravīmi dvijottama ॥1-31-17॥
The origin and continuation of these are countless; hence, I do not describe them, O noble Brahmin.
bahūnīha sahasrāṇi prayutānyarbudāni ca। aśakyānyeva saṅkhyātuṃ bhujagānāṃ tapodhana ॥1-31-18॥
O ascetic, it is indeed impossible to count the innumerable serpents here, which number in the thousands, tens of millions, and hundreds of millions.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.