Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.031
Library: Names of primary snakes.
शौनक उवाच॥
Śaunaka spoke:
भुजङ्गमानां शापस्य मात्रा चैव सुतेन च। विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ॥१-३१-१॥
O son of the charioteer, the reason for the curse on the serpents was explained by both the mother and the son of Vinatā.
वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा। नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ॥१-३१-२॥
The husband granted boons to Kadru and Vinata. The names of the two sons of Vinata, the birds, were also mentioned.
पन्नगानां तु नामानि न कीर्तयसि सूतज। प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ॥१-३१-३॥
O son of Sūta, you have not mentioned the names of the serpents. We wish to hear their names, especially the prominent ones.
सूत उवाच॥
Sūta said:
बहुत्वान्नामधेयानि भुजगानां तपोधन। न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ॥१-३१-४॥
O sage, there are many names of serpents. I will not recount all of them in detail, but listen to the main ones.
शेषः प्रथमतो जातो वासुकिस्तदनन्तरम्। ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ॥१-३१-५॥
Shesha was the first to be born, followed by Vasuki. Then came Airavata, Takshaka, and the pair Karkotaka and Dhananjaya.
कालियो मणिनागश्च नागश्चापूरणस्तथा। नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ॥१-३१-६॥
Kaliya, Maninaga, Naga, Apurana, Pinjaraka, Elapatra, and Vamana are mentioned.
नीलानीलौ तथा नागौ कल्माषशबलौ तथा। आर्यकश्चादिकश्चैव नागश्च शलपोतकः ॥१-३१-७॥
Nila and Anila, as well as the serpents Kalmasha and Shabala, along with Aryaka, Adika, and the serpent Shalapotaka.
सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः। आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ॥१-३१-८॥
Sumanomukha, Dadhimukha, and Vimalapiṇḍaka; Āpta, Koṭanaka, and indeed Śaṅkha, Vālaśikha, and others are mentioned here.
निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा। बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ॥१-३१-९॥
The verse lists various objects and names: a type of weapon, a golden cave, Nahusha, something brownish, an outer ear, an elephant foot, and a club-shaped ball.
कम्बलाश्वतरौ चापि नागः कालीयकस्तथा। वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥१-३१-१०॥
Kambala, Aśvatara, and the serpent Kāliya, as well as Vṛtta and Saṁvartaka, two serpents, and Padma, are thus heard of.
नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः। क्षेमकश्च महानागो नागः पिण्डारकस्तथा ॥१-३१-११॥
The serpent Śaṅkhanaka, along with another named Sphaṇḍaka, and Kṣemaka, the great serpent, as well as the serpent Piṇḍāraka.
करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः। मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ॥१-३१-१२॥
The oleander, with its flower-fanged appearance, resembles a goat with a yellowish bilva fruit hue, known for eating mice, having a conch-shaped head, full fangs, and a turmeric color.
अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा। कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ॥१-३१-१३॥
The unconquered Jyotika and the serpent Śrīvaha, along with Kauravya, Dhṛtarāṣṭra, Puṣkara, and Śalyaka are mentioned.
विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान्। हस्तिभद्रः पिठरको मुखरः कोणवासनः ॥१-३१-१४॥
Viraja, Subahu, and Śālipaṇḍa were powerful. Hastibhadra, Piṭharaka, Mukhara, and Koṇavāsana were also present.
कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः। कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ॥ कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ॥१-३१-१५॥
The elephant, osprey, serpent, and sun are mentioned. The lotus, lotus-eyed, partridge, and ploughman are also included. Both the crab and non-crab, as well as the pot-bellied and big-bellied, are noted.
एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम। बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ॥१-३१-१६॥
These serpents are primarily mentioned, O best of the twice-born. Due to the multitude of names, the others are not mentioned.
एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः। असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ॥१-३१-१७॥
The origin and continuation of these are countless; hence, I do not describe them, O noble Brahmin.
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च। अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ॥१-३१-१८॥
O ascetic, it is indeed impossible to count the innumerable serpents here, which number in the thousands, tens of millions, and hundreds of millions.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.