Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.093
Core-Pancharatra:Story of why Vasu’s were cursed.
शन्तनुरुवाच॥
आपवो नाम को न्वेष वसूनां किं च दुष्कृतम्। यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ॥१-०९३-१॥
अनेन च कुमारेण गङ्गादत्तेन किं कृतम्। यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ॥१-०९३-२॥
ईशानाः सर्वलोकस्य वसवस्ते च वै कथम्। मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ॥१-०९३-३॥
वैशम्पायन उवाच॥
सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत्। भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ॥१-०९३-४॥
यं लेभे वरुणः पुत्रं पुरा भरतसत्तम। वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ॥१-०९३-५॥
तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम्। मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ॥१-०९३-६॥
स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम। वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥१-०९३-७॥
दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता। गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ॥१-०९३-८॥
अनुग्रहार्थं जगतः सर्वकामदुघां वराम्। तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ॥१-०९३-९॥
सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते। चचार रम्ये धर्म्ये च गौरपेतभया तदा ॥१-०९३-१०॥
अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ। पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ॥१-०९३-११॥
ते सदारा वनं तच्च व्यचरन्त समन्ततः। रेमिरे रमणीयेषु पर्वतेषु वनेषु च ॥१-०९३-१२॥
तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम। सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ॥ या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ॥१-०९३-१३॥
सा विस्मयसमाविष्टा शीलद्रविणसम्पदा। दिवे वै दर्शयामास तां गां गोवृषभेक्षण ॥१-०९३-१४॥
स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम्। उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ॥१-०९३-१५॥
एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी। दर्शयामास राजेन्द्र पुरा पौरवनन्दन ॥१-०९३-१६॥
द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम। उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ॥१-०९३-१७॥
एषा गौरुत्तमा देवि वारुणेरसितेक्षणे। ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ॥१-०९३-१८॥
अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे। दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ॥१-०९३-१९॥
एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा। तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ॥१-०९३-२०॥
अस्ति मे मानुषे लोके नरदेवात्मजा सखी। नाम्ना जिनवती नाम रूपयौवनशालिनी ॥१-०९३-२१॥
उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः। दुहिता प्रथिता लोके मानुषे रूपसम्पदा ॥१-०९३-२२॥
तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम्। आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ॥१-०९३-२३॥
यावदस्याः पयः पीत्वा सा सखी मम मानद। मानुषेषु भवत्वेका जरारोगविवर्जिता ॥१-०९३-२४॥
एतन्मम महाभाग कर्तुमर्हस्यनिन्दित। प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ॥१-०९३-२५॥
एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया। पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ॥१-०९३-२६॥
तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप। ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ॥ हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ॥१-०९३-२७॥
अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः। न चापश्यत गां तत्र सवत्सां काननोत्तमे ॥१-०९३-२८॥
ततः स मृगयामास वने तस्मिंस्तपोधनः। नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ॥१-०९३-२९॥
ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः। ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ॥१-०९३-३०॥
यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम्। तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ॥१-०९३-३१॥
एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः। वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ॥१-०९३-३२॥
शप्त्वा च तान्महाभागस्तपस्येव मनो दधे। एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः॥ महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ॥१-०९३-३३॥
अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः। शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ॥१-०९३-३४॥
प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ। न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात्॥ आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ॥१-०९३-३५॥
उवाच च स धर्मात्मा सप्त यूयं धरादयः। अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ॥१-०९३-३६॥
अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति। द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ॥१-०९३-३७॥
नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम्। न प्रजास्यति चाप्येष मानुषेषु महामनाः ॥१-०९३-३८॥
भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः। पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ॥ एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ॥१-०९३-३९॥
ततो मामुपजग्मुस्ते समस्ता वसवस्तदा। अयाचन्त च मां राजन्वरं स च मया कृतः ॥ जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ॥१-०९३-४०॥
एवं तेषामहं सम्यक्षप्तानां राजसत्तम। मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ॥१-०९३-४१॥
अयं शापादृषेस्तस्य एक एव नृपोत्तम। द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ॥१-०९३-४२॥
एतदाख्याय सा देवी तत्रैवान्तरधीयत। आदाय च कुमारं तं जगामाथ यथेप्सितम् ॥१-०९३-४३॥
स तु देवव्रतो नाम गाङ्गेय इति चाभवत्। द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ॥१-०९३-४४॥
शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः। तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् ॥१-०९३-४५॥
महाभाग्यं च नृपतेर्भारतस्य यशस्विनः। यस्येतिहासो द्युतिमान्महाभारतमुच्यते ॥१-०९३-४६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.