Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.096
Core:Vichitra Veerya's marriage and death.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ । पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥१-०९६-१॥
hate citrāṅgade bhīṣmo bāle bhrātari cānagha। pālayāmāsa tadrājyaṁ satyavatyā mate sthitaḥ॥1॥
[हते (hate) - when slain; चित्राङ्गदे (citrāṅgade) - Citrāṅgada; भीष्मः (bhīṣmaḥ) - Bhīṣma; बाले (bāle) - being young; भ्रातरि (bhrātari) - brother; च (ca) - and; अनघ (anagha) - O sinless one; पालयामास (pālayāmāsa) - protected; तत् (tat) - that; राज्यम् (rājyam) - kingdom; सत्यवत्या (satyavatyā) - by Satyavatī; मते (mate) - with the counsel; स्थितः (sthitaḥ) - abiding;]
O sinless one, when Citrāṅgada was slain and the brother was still young, Bhīṣma protected the kingdom, abiding by the counsel of Satyavatī.
सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् । भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥१-०९६-२॥
samprāptayauvanaṁ paśyanbhrātaraṁ dhīmatāṁ varam। bhīṣmo vicitravīryasya vivāhāyākaronmatim॥2॥
[सम्प्राप्तयौवनम् (samprāptayauvanam) - having attained youth; पश्यन् (paśyan) - seeing; भ्रातरम् (bhrātaram) - brother; धीमताम् (dhīmatām) - among the wise; वरम् (varam) - excellent one; भीष्मः (bhīṣmaḥ) - Bhīṣma; विचित्रवीर्यस्य (vicitravīryasya) - of Vicitravīrya; विवाहाय (vivāhāya) - for marriage; अकरोत् (akarot) - made; मतिम् (matim) - decision;]
Seeing that his brother Vicitravīrya, the best among the wise, had reached youth, Bhīṣma decided to arrange his marriage.
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः । शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥१-०९६-३॥
atha kāśipaterbhīṣmaḥ kanyāstisro'psaraḥsamāḥ। śuśrāva sahitā rājanvṛṇvatīrvai svayaṁvaram॥3॥
[अथ (atha) - then; काशिपतेः (kāśipateḥ) - of the king of Kāśi; भीष्मः (bhīṣmaḥ) - Bhīṣma; कन्याः (kanyāḥ) - daughters; तिस्रः (tisraḥ) - three; अप्सरःसमाः (apsaraḥ-samāḥ) - like celestial nymphs; शुश्राव (śuśrāva) - heard; सहिताः (sahitāḥ) - together; राजन् (rājan) - O king; वृण्वतीः (vṛṇvatīḥ) - choosing; वै (vai) - indeed; स्वयंवरम् (svayaṁvaram) - self-choice ceremony;]
Then Bhīṣma heard that the three daughters of the king of Kāśi, equal to apsarases, were together holding a svayaṁvara ceremony, O king.
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् । जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥१-०९६-४॥
tataḥ sa rathināṁ śreṣṭho rathenaikena varmabhṛt। jagāmānumate mātuḥ purīṁ vārāṇasīṁ prati॥4॥
[ततः (tataḥ) - then; सः (saḥ) - he; रथिनाम् (rathinām) - among charioteers; श्रेष्ठः (śreṣṭhaḥ) - the best; रथेन (rathena) - by chariot; एकेन (ekena) - alone; वर्मभृत् (varmabhṛt) - bearing armor; जगाम (jagāma) - went; अनुमते (anumate) - with permission; मातुः (mātuḥ) - of mother; पुरीम् (purīm) - city; वाराणसीम् (vārāṇasīm) - Vārāṇasī; प्रति (prati) - towards;]
Then he, the best among charioteers, clad in armor and alone in his chariot, went toward the city of Vārāṇasī with his mother’s permission.
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् । ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ॥१-०९६-५॥
tatra rājñaḥ samuditānsarvataḥ samupāgatān। dadarśa kanyāstāścaiva bhīṣmaḥ śantanunandanaḥ॥5॥
[तत्र (tatra) - there; राज्ञः (rājñaḥ) - of the king; समुदितान् (samuditān) - assembled; सर्वतः (sarvataḥ) - from all sides; समुपागतान् (samupāgatān) - arrived; ददर्श (dadarśa) - saw; कन्याः (kanyāḥ) - the maidens; ताः च (tāḥ ca) - and those; एव (eva) - indeed; भीष्मः (bhīṣmaḥ) - Bhīṣma; शन्तनुनन्दनः (śantanu-nandanaḥ) - son of Śantanu;]
There, Bhīṣma, the son of Śantanu, saw the assembled kings who had come from all directions and also saw those maidens.
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः । भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥१-०९६-६॥
kīrtyamāneṣu rājñāṁ tu nāmasvatha sahasraśaḥ। bhīṣmaḥ svayaṁ tadā rājanvarayāmāsa tāḥ prabhuḥ॥6॥
[कीर्त्यमानेषु (kīrtyamāneṣu) - while being announced; राज्ञाम् (rājñām) - of the kings; तु (tu) - indeed; नामसु (nāmasu) - names; अथ (atha) - then; सहस्रशः (sahasraśaḥ) - by the thousands; भीष्मः (bhīṣmaḥ) - Bhīṣma; स्वयं (svayam) - himself; तदा (tadā) - then; राजन् (rājan) - O king; वरयामास (varayāmāsa) - chose; ताः (tāḥ) - those (maidens); प्रभुः (prabhuḥ) - the mighty one;]
While the names of kings were being announced by the thousands, then Bhīṣma himself, O king, chose those maidens, the mighty one.
उवाच च महीपालान्राजञ्जलदनिःस्वनः । रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥१-०९६-७॥
uvāca ca mahīpālānrājanjaladaniḥsvanaḥ। rathamāropya tāḥ kanyā bhīṣmaḥ praharatāṁ varaḥ॥7॥
[उवाच (uvāca) - said; च (ca) - and; महीपालान् (mahīpālān) - to the kings; राजन् (rājan) - O king; जलदनिःस्वनः (jaladaniḥsvanaḥ) - like the roar of a cloud; रथम् (ratham) - chariot; आरोप्य (āropya) - placing upon; ताः (tāḥ) - those; कन्याः (kanyāḥ) - maidens; भीष्मः (bhīṣmaḥ) - Bhīṣma; प्रहरताम् (praharatām) - among the warriors; वरः (varaḥ) - the foremost;]
Bhīṣma, the foremost among warriors, placing the maidens on his chariot, addressed the kings, O king, with a voice like the roar of a cloud.
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः । अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ॥१-०९६-८॥
āhūya dānaṁ kanyānāṁ guṇavadbhyaḥ smṛtaṁ budhaiḥ। alaṅkṛtya yathāśakti pradāya ca dhanānyapi॥8॥
[आहूय (āhūya) - having invited; दानम् (dānam) - gift; कन्यानाम् (kanyānām) - of maidens; गुणवद्भ्यः (guṇavadbhyaḥ) - to the worthy; स्मृतम् (smṛtam) - is considered; बुधैः (budhaiḥ) - by the wise; अलङ्कृत्य (alaṅkṛtya) - having adorned; यथाशक्ति (yathāśakti) - according to means; प्रदाय (pradāya) - having given; च (ca) - and; धनानि (dhanāni) - wealths; अपि (api) - also;]
The wise regard the summoning and gifting of maidens to worthy men, after adorning them and giving wealth according to one's means, as a proper form of marriage.
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि । वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥१-०९६-९॥
prayacchantyapare kanyāṁ mithunena gavāmapi। vittena kathitenānye balenānye'numānya ca॥9॥
[प्रयच्छन्ति (prayacchanti) - offer; अपरे (apare) - others; कन्याम् (kanyām) - the maiden; मिथुनेन (mithunena) - with a pair; गवाम् (gavām) - of cows; अपि (api) - even; वित्तेन (vittena) - with wealth; कथितेन (kathitena) - specified; अन्ये (anye) - others; बलेन (balena) - with force; अन्ये (anye) - others; अनुमान्य (anumānya) - by consent; च (ca) - and;]
Some give the maiden with a pair of cows; others with specified wealth; others by force; and others with consent.
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते । अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥१-०९६-१०॥
pramattāmupayāntyanye svayamanya ca vindate। aṣṭamaṁ tamatho vitta vivāhaṁ kavibhiḥ smṛtam॥10॥
[प्रमत्ताम् (pramattām) - intoxicated; उपयान्ति (upayānti) - approach; अन्ये (anye) - others; स्वयम् (svayam) - themselves; अन्ये (anye) - others; च (ca) - and; विन्दते (vindate) - obtain; अष्टमम् (aṣṭamam) - the eighth; तम् (tam) - that; अथ (atha) - thus; वित्त (vitta) - based on wealth; विवाहम् (vivāham) - form of marriage; कविभिः (kavibhiḥ) - by sages; स्मृतम् (smṛtam) - is considered;]
Others approach an intoxicated maiden, and some seize her themselves; thus, the eighth form of marriage based on wealth is considered by sages.
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च । प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥१-०९६-११॥
svayaṁvaraṁ tu rājanyāḥ praśaṁsantyupayānti ca। pramathya tu hṛtāmāhurjyāyasīṁ dharmavādinaḥ॥11॥
[स्वयंवरम् (svayaṁvaram) - self-choice ceremony; तु (tu) - but; राजन्याः (rājanyāḥ) - princes; प्रशंसन्ति (praśaṁsanti) - praise; उपयान्ति (upayānti) - attend; च (ca) - and; प्रमथ्य (pramathya) - having overpowered; तु (tu) - indeed; हृताम् (hṛtām) - the one carried away; आहुः (āhuḥ) - they call; ज्यायसीम् (jyāyasīm) - superior; धर्मवादिनः (dharmavādinaḥ) - those who speak of dharma;]
Princes praise and attend the svayaṁvara ceremony; but those who speak of dharma consider her who is carried away by force as the superior form.
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः । ते यतध्वं परं शक्त्या विजयायेतराय वा ॥ स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥१-०९६-१२॥
tā imāḥ pṛthivīpālā jihīrṣāmi balāditaḥ। te yatadhvaṁ paraṁ śaktyā vijayāyetarāya vā॥ sthito'haṁ pṛthivīpālā yuddhāya kṛtaniścayaḥ॥12॥
[ताः (tāḥ) - these; इमाः (imāḥ) - these here; पृथिवीपालाः (pṛthivīpālāḥ) - O kings; जिहीर्षामि (jihīrṣāmi) - I desire to take; बलात् (balāt) - by force; इतः (itaḥ) - from here; ते (te) - you; यतध्वं (yatadhvam) - exert yourselves; परम् (param) - utmost; शक्त्या (śaktyā) - with strength; विजयाय (vijayāya) - for victory; इतराय (itarāya) - or for the other; वा (vā) - or; स्थितः (sthitaḥ) - I stand; अहम् (aham) - I; पृथिवीपालाः (pṛthivīpālāḥ) - O kings; युद्धाय (yuddhāya) - for battle; कृतनिश्चयः (kṛtaniścayaḥ) - having made firm resolve;]
O kings, I desire to take these maidens by force; now exert yourselves to the utmost—either for victory or for the other. I stand here, O kings, resolved for battle.
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् । सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् । आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥१-०९६-१३॥
evamuktvā mahīpālānkāśirājaṁ ca vīryavān। sarvāḥ kanyāḥ sa kauravyo rathamāropayatsvakam। āmantrya ca sa tānprāyācchīghraṁ kanyāḥ pragṛhya tāḥ॥13॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; महीपालान् (mahīpālān) - to the kings; काशिराजम् (kāśirājam) - the king of Kāśi; च (ca) - and; वीर्यवान् (vīryavān) - the valiant one; सर्वाः (sarvāḥ) - all; कन्याः (kanyāḥ) - maidens; सः (saḥ) - he; कौरव्यः (kauravyaḥ) - the Kaurava; रथम् (ratham) - chariot; आरोपयत् (āropayat) - placed upon; स्वकम् (svakam) - his own; आमन्त्र्य (āmantrya) - taking leave; च (ca) - and; सः (saḥ) - he; तान् (tān) - them; प्रायात् (prāyāt) - departed; शीघ्रम् (śīghram) - swiftly; कन्याः (kanyāḥ) - the maidens; प्रगृह्य (pragṛhya) - having seized; ताः (tāḥ) - them;]
Thus addressing the kings and the king of Kāśi, the valiant Kaurava placed all the maidens on his own chariot, took leave of them, and swiftly departed, having seized those maidens.
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः । संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥१-०९६-१४॥
tataste pārthivāḥ sarve samutpeturamarṣitāḥ। saṁspṛśantaḥ svakānbāhūndaśanto daśanacchadān॥14॥
[ततः (tataḥ) - then; ते (te) - they; पार्थिवाः (pārthivāḥ) - kings; सर्वे (sarve) - all; समुत्पेतुः (samutpetuḥ) - sprang up; अमर्षिताः (amarṣitāḥ) - enraged; संस्पृशन्तः (saṁspṛśantaḥ) - touching; स्वकान् (svakān) - their own; बाहून् (bāhūn) - arms; दशन्तः (daśantaḥ) - biting; दशनच्छदान् (daśanacchadān) - lips;]
Then all the kings sprang up in fury, touching their arms and biting their lips in rage.
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् । आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ॥१-०९६-१५॥
teṣāmābharaṇānyāśu tvaritānāṁ vimuñcatām। āmuñcatāṁ ca varmāṇi sambhramaḥ sumahānabhūt॥15॥
[तेषाम् (teṣām) - of them; आभरणानि (ābharaṇāni) - ornaments; आशु (āśu) - quickly; त्वरितानाम् (tvaritānām) - of those in haste; विमुञ्चताम् (vimuñcatām) - as they cast off; आमुञ्चताम् (āmuñcatām) - and as they donned; च (ca) - and; वर्माणि (varmāṇi) - armors; सम्भ्रमः (sambhramaḥ) - confusion; सुमहान् (sumahān) - very great; अभूत् (abhūt) - arose;]
As they hastily cast off their ornaments and donned their armors, a great confusion arose among them.
ताराणामिव सम्पातो बभूव जनमेजय । भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥१-०९६-१६॥
tārāṇāmiva sampāto babhūva janamejaya। bhūṣaṇānāṁ ca śubhrāṇāṁ kavacānāṁ ca sarvaśaḥ॥16॥
[ताराणाम् (tārāṇām) - of stars; इव (iva) - like; सम्पातः (sampātaḥ) - fall; बभूव (babhūva) - occurred; जनमेजय (janamejaya) - O Janamejaya; भूषणानाम् (bhūṣaṇānām) - of ornaments; च (ca) - and; शुभ्राणाम् (śubhrāṇām) - shining; कवचानाम् (kavacānām) - of armors; च (ca) - and; सर्वशः (sarvaśaḥ) - everywhere;]
O Janamejaya, there was a fall like that of stars — of shining ornaments and armors everywhere.
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः । सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥१-०९६-१७॥
savarmabhirbhūṣaṇaistē drāgbhrājadbhiritastataḥ। sakrodhāmarṣajihmabhrūsakaṣāyadṛśastathā॥17॥
[सवर्मभिः (savarmabhiḥ) - with armor; भूषणैः (bhūṣaṇaiḥ) - with ornaments; ते (te) - they; द्राक् (drāk) - quickly; भ्राजद्भिः (bhrājadbhiḥ) - shining; इतः ततः (itaḥ tataḥ) - here and there; सक्रोध (sakrodha) - with anger; अमर्ष (amarṣa) - wrath; जिह्मभ्रू (jihmabhrū) - with crooked brows; सकषायदृशः (sakaṣāyadṛśaḥ) - with bloodshot eyes; तथा (tathā) - likewise;]
They, adorned with shining armor and ornaments, quickly moved about here and there, with wrathful, furrowed brows and bloodshot eyes.
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् । रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ॥ प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥१-०९६-१८॥
sūtopakalptānrucirānsadaśvodyatadhūrgatān। rathānāsthāya te vīrāḥ sarvapraharaṇānvitāḥ। prayāntamekaṁ kauravyamanusasrurudāyudhāḥ॥18॥
[सूत-उपकॢप्तान् (sūta-upakalptān) - prepared by charioteers; रुचिरान् (rucirān) - splendid; स-दश-अश्व-उद्यत-धूर्-गतान् (sa-daśa-aśva-udyata-dhūr-gatān) - drawn by ten ready horses and set with yokes; रथान् (rathān) - chariots; आस्थाय (āsthāya) - having mounted; ते (te) - they; वीराः (vīrāḥ) - heroes; सर्व-प्रहरण-अन्विताः (sarva-praharaṇa-anvitāḥ) - equipped with all weapons; प्रयान्तम् (prayāntam) - going forth; एकम् (ekam) - one; कौरव्यम् (kauravyam) - the Kaurava; अनुसस्रुः (anusasruḥ) - pursued; उदायुधाः (udāyudhāḥ) - with uplifted weapons;]
Mounting splendid chariots prepared by charioteers and drawn by ten well-yoked horses, the warriors, armed with all weapons, pursued the lone Kaurava with raised arms.
ततः समभवद्युद्धं तेषां तस्य च भारत । एकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥१-०९६-१९॥
tataḥ samabhavadyuddhaṁ teṣāṁ tasya ca bhārata। ekasya ca bahūnāṁ ca tumulaṁ lomaharṣaṇam॥19॥
[ततः (tataḥ) - then; समभवत् (samabhavat) - arose; युद्धम् (yuddham) - battle; तेषाम् (teṣām) - of them; तस्य (tasya) - and his; च (ca) - and; भारत (bhārata) - O Bhārata; एकस्य (ekasya) - of one; च (ca) - and; बहूनाम् (bahūnām) - of many; च (ca) - and; तुमुलम् (tumulam) - tumultuous; लोम-हर्षणम् (loma-harṣaṇam) - hair-raising;]
Then there arose a tumultuous, hair-raising battle, O Bhārata, between him and them — one against many.
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् । अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥१-०९६-२०॥
te tviṣūndaśasāhasrāṁstasmai yugapadākṣipan। aprāptāṁścaiva tānāśu bhīṣmaḥ sarvāṁstadācchinat॥20॥
[ते (te) - they; त्विषून् (tviṣūn) - arrows; दश-साहस्रान् (daśa-sāhasrān) - ten thousand; तस्मै (tasmai) - at him; युगपत् (yugapat) - simultaneously; आक्षिपन् (ākṣipan) - hurled; अप्राप्तान् (aprāptān) - not yet reaching; च (ca) - and; एव (eva) - indeed; तान् (tān) - those; आशु (āśu) - swiftly; भीष्मः (bhīṣmaḥ) - Bhīṣma; सर्वान् (sarvān) - all; तदा (tadā) - then; अच्छिनत् (acchinat) - cut off;]
They hurled ten thousand arrows at him at once, but Bhīṣma swiftly cut off all those arrows before they could reach him.
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥१-०९६-२१॥
tataste pārthivāḥ sarve sarvataḥ parivārayan। vavarṣuḥ śaravarṣeṇa varṣeṇevādrimambudāḥ॥21॥
[ततः (tataḥ) - then; ते (te) - those; पार्थिवाः (pārthivāḥ) - kings; सर्वे (sarve) - all; सर्वतः (sarvataḥ) - from all sides; परिवारयन् (parivārayan) - surrounding; ववर्षुः (vavarṣuḥ) - rained; शरवर्षेण (śaravarṣeṇa) - with a shower of arrows; वर्षेण (varṣeṇa) - with rain; इव (iva) - like; अ‍द्रिम् (adrim) - a mountain; अम्बुदाः (ambudāḥ) - clouds;]
Then all the kings surrounded him from all sides and rained down showers of arrows, like clouds pouring rain upon a mountain.
स तद्बाणमयं वर्षं शरैरावार्य सर्वतः । ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥१-०९६-२२॥
sa tadbāṇamayaṁ varṣaṁ śarairāvārya sarvataḥ। tataḥ sarvānmahīpālānpratyavidhyattribhistribhiḥ॥22॥
[सः (saḥ) - he; तत् (tat) - that; बाणमयम् (bāṇamayam) - made of arrows; वर्षम् (varṣam) - shower; शरैः (śaraiḥ) - with arrows; आवार्य (āvārya) - having warded off; सर्वतः (sarvataḥ) - from all sides; ततः (tataḥ) - then; सर्वान् (sarvān) - all; महीपालान् (mahīpālān) - kings; प्रत्यविध्यत् (pratyavidhyat) - pierced back; त्रिभिः त्रिभिः (tribhiḥ tribhiḥ) - with three each;]
He warded off that shower of arrows from all sides with his own, and then pierced each of the kings with three arrows.
तस्याति पुरुषानन्याँल्लाघवं रथचारिणः । रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ॥१-०९६-२३॥
tasyāti puruṣānanyāṁlāghavaṁ rathacāriṇaḥ। rakṣaṇaṁ cātmanaḥ saṅkhye śatravo'pyabhyapūjayan॥23॥
[तस्य (tasya) - his; अति (ati) - extraordinary; पुरुषानन्याः (puruṣānanyāḥ) - unparalleled among men; लाघवम् (lāghavam) - swiftness; रथचारिणः (rathacāriṇaḥ) - of the charioteer; रक्षणम् (rakṣaṇam) - protection; च (ca) - and; आत्मनः (ātmanaḥ) - of himself; सङ्ख्ये (saṅkhye) - in battle; शत्रवः (śatravaḥ) - enemies; अपि (api) - even; अभ्यपूजयन् (abhyapūjayan) - praised;]
Even his enemies praised his unparalleled swiftness as a charioteer and his self-defense in battle, recognizing him as beyond ordinary men.
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः । कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥१-०९६-२४॥
tānvinirjitya tu raṇe sarvaśastraviśāradaḥ। kanyābhiḥ sahitaḥ prāyādbhārato bhāratānprati॥24॥
[तान् (tān) - them; विनिर्जित्य (vinirjitya) - having defeated; तु (tu) - indeed; रणे (raṇe) - in battle; सर्वशस्त्रविशारदः (sarvaśastraviśāradaḥ) - expert in all weapons; कन्याभिः (kanyābhiḥ) - with the maidens; सहितः (sahitaḥ) - accompanied; प्रायात् (prāyāt) - departed; भारतः (bhārataḥ) - the Bhārata; भारतान् (bhāratān) - to the Bhāratas; प्रति (prati) - toward;]
Having vanquished them in battle, the expert in all weapons, Bhārata, departed with the maidens toward the Bhāratas.
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः । अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ॥१-०९६-२५॥
tatastaṁ pṛṣṭhato rājañśālvarājo mahārathaḥ। abhyāhanadameyātmā bhīṣmaṁ śāntanavaṁ raṇe॥25॥
[ततः (tataḥ) - then; तम् (tam) - him; पृष्ठतः (pṛṣṭhataḥ) - from behind; राजन् (rājan) - O king; शाल्वराजः (śālvarājaḥ) - king of Śālva; महारथः (mahārathaḥ) - great chariot-warrior; अभ्याहनत् (abhyāhanat) - struck; अमेयात्मा (ameyātmā) - of immeasurable spirit; भीष्मम् (bhīṣmam) - Bhīṣma; शान्तनवम् (śāntanavam) - son of Śāntanu; रणे (raṇe) - in battle;]
Then, O king, the mighty chariot-warrior Śālva, of immeasurable spirit, struck Bhīṣma, son of Śāntanu, from behind in battle.
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा । वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ॥१-०९६-२६॥
vāraṇaṁ jaghane nighnandantābhyāmaparo yathā। vāśitāmanusamprāpto yūthapo balināṁ varaḥ॥26॥
[वारणम् (vāraṇam) - an elephant; जघने (jaghane) - on the hind part; निघ्नन् (nighnan) - striking; दन्ताभ्याम् (dantābhyām) - with tusks; अपरः (aparaḥ) - another; यथा (yathā) - like; वाशिताम् (vāśitām) - one that is roaring; अनुसम्प्राप्तः (anusamprāptaḥ) - having followed; यूथपः (yūthapaḥ) - the leader of the herd; बलिनाम् (balinām) - of the strong; वरः (varaḥ) - the best;]
Just as another strong elephant strikes the hind part of a roaring one with its tusks, the strongest leader of the herd comes upon it.
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः । शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥१-०९६-२७॥
strīkāma tiṣṭha tiṣṭheti bhīṣmamāha sa pārthivaḥ। śālvarājo mahābāhuramarṣeṇābhicoditaḥ॥27॥
[स्त्रीकाम (strīkāma) - desirous of a woman; तिष्ठ तिष्ठ (tiṣṭha tiṣṭha) - stay, stay; इति (iti) - thus; भीष्मम् (bhīṣmam) - to Bhīṣma; आह (āha) - said; सः (saḥ) - he; पार्थिवः (pārthivaḥ) - the king; शाल्वराजः (śālvarājaḥ) - king of Śālva; महाबाहुः (mahābāhuḥ) - mighty-armed; अमर्षेण (amarṣeṇa) - with indignation; अभियाचितः (abhicoditaḥ) - urged or impelled;]
The king Śālva, mighty-armed and impelled by indignation, said to Bhīṣma: “O woman-seeker, stop, stop!”
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः । तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥१-०९६-२८॥
tataḥ sa puruṣavyāghro bhīṣmaḥ parabalārdanaḥ। tadvākyākulitaḥ krodhādvidhūmo'gniriva jvalan॥28॥
[ततः (tataḥ) - then; सः (saḥ) - he; पुरुषव्याघ्रः (puruṣavyāghraḥ) - tiger among men; भीष्मः (bhīṣmaḥ) - Bhīṣma; परबलार्दनः (parabalārdanaḥ) - destroyer of enemy forces; तत् (tat) - that; वाक्य (vākya) - speech; आकुलितः (ākulitaḥ) - agitated by; क्रोधात् (krodhāt) - out of anger; विधूमः (vidhūmaḥ) - smokeless; अग्निः (agniḥ) - fire; इव (iva) - like; ज्वलन् (jvalan) - blazing;]
Then Bhīṣma, the tiger among men and destroyer of enemy forces, agitated by those words, blazed with anger like a smokeless fire.
क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः । निवर्तयामास रथं शाल्वं प्रति महारथः ॥१-०९६-२९॥
kṣatradharmaṁ samāsthāya vyapetabhayasambhramaḥ। nivartayāmāsa rathaṁ śālvaṁ prati mahārathaḥ॥29॥
[क्षत्रधर्मम् (kṣatradharmam) - the duty of a warrior; समास्थाय (samāsthāya) - having adopted; व्यपेत (vyapeta) - free from; भय (bhaya) - fear; सम्भ्रमः (sambhramaḥ) - confusion; निवर्तयामास (nivartayāmāsa) - turned back; रथम् (ratham) - the chariot; शाल्वम् (śālvam) - Śālva; प्रति (prati) - towards; महारथः (mahārathaḥ) - the great chariot-warrior;]
Freed from fear and confusion, adopting the warrior's code, the great chariot-warrior turned his chariot back toward Śālva.
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते । प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥१-०९६-३०॥
nivartamānaṁ taṁ dṛṣṭvā rājānaḥ sarva eva te। prekṣakāḥ samapadyanta bhīṣmaśālvasamāgame॥30॥
[निवर्तमानम् (nivartamānam) - turning back; तम् (tam) - him; दृष्ट्वा (dṛṣṭvā) - seeing; राजानः (rājānaḥ) - the kings; सर्वे (sarve) - all; एव (eva) - indeed; ते (te) - they; प्रेक्षकाः (prekṣakāḥ) - spectators; समपद्यन्त (samapadyanta) - became; भीष्म-शाल्व-समागमे (bhīṣma-śālva-samāgame) - at the encounter of Bhīṣma and Śālva;]
Seeing him turn back, all the kings became spectators at the encounter of Bhīṣma and Śālva.
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे । अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥१-०९६-३१॥
tau vṛṣāviva nardantau balinau vāśitāntare। anyonyamabhivartetāṁ balavikramaśālinau॥31॥
[तौ (tau) - those two; वृषौ (vṛṣau) - bulls; इव (iva) - like; नर्दन्तौ (nardantau) - roaring; बलिनौ (balinau) - mighty; वाशित-अन्तरे (vāśita-antare) - within the roaring interval; अन्योन्यम् (anyonyam) - toward each other; अभिवर्तेताम् (abhivartetām) - charged; बल-विक्रम-शालिनौ (bala-vikrama-śālinau) - possessing strength and valor;]
Like two roaring bulls in the midst of a challenge, the two mighty warriors, endowed with strength and valor, charged toward each other.
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः । शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥१-०९६-३२॥
tato bhīṣmaṁ śāntanavaṁ śaraiḥ śatasahasraśaḥ। śālvarājo naraśreṣṭhaḥ samavākira dāśugaiḥ॥32॥
[ततः (tataḥ) - then; भीष्मम् (bhīṣmam) - Bhīṣma; शान्तनवम् (śāntanavam) - son of Śāntanu; शरैः (śaraiḥ) - with arrows; शत-सहस्रशः (śata-sahasraśaḥ) - by the hundreds of thousands; शाल्वराजः (śālvarājaḥ) - king of Śālva; नरश्रेष्ठः (naraśreṣṭhaḥ) - best of men; समवाकिरत् (samavākirat) - showered upon; आशुगैः (āśugaiḥ) - with swift shafts;]
Then the king of Śālva, best among men, showered Bhīṣma, son of Śāntanu, with hundreds of thousands of swift arrows.
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः । विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥१-०९६-३३॥
pūrvamabhyarditaṁ dṛṣṭvā bhīṣmaṁ śālvena te nṛpāḥ। vismitāḥ samapadyanta sādhu sādhviti cābruvan॥33॥
[पूर्वम् (pūrvam) - at first; अभ्यर्दितम् (abhyarditam) - overpowered; दृष्ट्वा (dṛṣṭvā) - seeing; भीष्मम् (bhīṣmam) - Bhīṣma; शाल्वेन (śālvena) - by Śālva; ते (te) - those; नृपाः (nṛpāḥ) - kings; विस्मिताः (vismitāḥ) - amazed; समपद्यन्त (samapadyanta) - became; साधु साधु (sādhu sādhu) - well done, well done; इति (iti) - thus; च (ca) - and; अब्रुवन् (abravan) - said;]
Seeing Bhīṣma at first overpowered by Śālva, the kings were amazed and said, “Well done, well done.”
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः । अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥१-०९६-३४॥
lāghavaṁ tasya te dṛṣṭvā saṁyuge sarvapārthivāḥ। apūjayanta saṁhṛṣṭā vāgbhiḥ śālvaṁ narādhipāḥ॥34॥
[लाघवम् (lāghavam) - agility; तस्य (tasya) - his; ते (te) - those; दृष्ट्वा (dṛṣṭvā) - seeing; संयुगे (saṁyuge) - in battle; सर्व-पार्थिवाः (sarva-pārthivāḥ) - all kings; अपूजयन्त (apūjayanta) - praised; संहृष्टाः (saṁhṛṣṭāḥ) - delighted; वाग्भिः (vāgbhiḥ) - with words; शाल्वम् (śālvam) - Śālva; नराधिपाः (narādhipāḥ) - the rulers of men;]
Seeing his agility in battle, all the kings praised Śālva with delighted words, the rulers of men honoring him.
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः । क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥१-०९६-३५॥
kṣatriyāṇāṁ tadā vācaḥ śrutvā parapurañjayaḥ। kruddhaḥ śāntanavo bhīṣmaḥ tiṣṭha tiṣṭhetyabhāṣata॥35॥
[क्षत्रियाणाम् (kṣatriyāṇām) - of the kṣatriyas; तदा (tadā) - then; वाचः (vācaḥ) - words; श्रुत्वा (śrutvā) - having heard; परपुरञ्जयः (parapurañjayaḥ) - conqueror of enemy cities; क्रुद्धः (kruddhaḥ) - enraged; शान्तनवः (śāntanavaḥ) - son of Śāntanu; भीष्मः (bhīṣmaḥ) - Bhīṣma; तिष्ठ तिष्ठ (tiṣṭha tiṣṭha) - stop, stop; इति (iti) - thus; अभाषत (abhāṣata) - spoke;]
Hearing the words of the kṣatriyas, Bhīṣma, son of Śāntanu and conqueror of enemy cities, enraged, cried out, “Stop! Stop!”
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः । यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥१-०९६-३६॥
sārathiṁ cābravītkruddho yāhi yatraiṣa pārthivaḥ। yāvadenaṁ nihanmyadya bhujaṅgamiva pakṣirāṭ॥36॥
[सारथिम् (sārathim) - the charioteer; च (ca) - and; अब्रवीत् (abravīt) - said; क्रुद्धः (kruddhaḥ) - enraged; याहि (yāhi) - go; यत्र (yatra) - where; एषः (eṣaḥ) - this; पार्थिवः (pārthivaḥ) - king; यावत् (yāvat) - until; एनम् (enam) - him; निहन्मि (nihanmi) - I strike down; अद्य (adya) - today; भुजङ्गम् (bhujaṅgam) - serpent; इव (iva) - like; पक्षिराट् (pakṣirāṭ) - king of birds;]
Enraged, he said to his charioteer, “Go to where this king is, until I strike him down today like a serpent by the king of birds.”
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः । तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥१-०९६-३७॥
tato'straṁ vāruṇaṁ samyagyojayāmāsa kauravaḥ। tenāśvāṁścaturo'mṛdnācchālvarājño narādhipa॥37॥
[ततः (tataḥ) - then; अस्त्रं (astram) - weapon; वारुणम् (vāruṇam) - of Varuṇa; सम्यक् (samyak) - properly; योजयामास (yojayāmāsa) - he applied; कौरवः (kauravaḥ) - the Kaurava; तेन (tena) - with it; अश्वान् (aśvān) - the horses; चतुरः (caturaḥ) - four; अमृद्नात् (amṛdnāt) - he crushed; शाल्वराज्ञः (śālvarājñaḥ) - of the king of Śālva; नराधिप (narādhipa) - O lord of men;]
Then the Kaurava properly applied the Varuṇa weapon and with it struck down the four horses of King Śālva, O lord of men.
अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः । भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् । अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥१-०९६-३८॥
astrairastrāṇi saṁvārya śālvarājñaḥ sa kauravaḥ। bhīṣmo nṛpatiśārdūla nyavadhīttasya sā rathim। astreṇa cāpyathāikena nyavadhītturagottamān॥38॥
[अस्त्रैः (astraiḥ) - with weapons; अस्त्राणि (astrāṇi) - other weapons; संवार्य (saṁvārya) - having countered; शाल्वराज्ञः (śālvarājñaḥ) - of King Śālva; सः (saḥ) - he; कौरवः (kauravaḥ) - the Kaurava; भीष्मः (bhīṣmaḥ) - Bhīṣma; नृपति-शार्दूल (nṛpati-śārdūla) - tiger among kings; न्यवधीत् (nyavadhīt) - slew; तस्य (tasya) - his; सारथिम् (sārathim) - charioteer; अस्त्रेण (astreṇa) - with a weapon; च (ca) - and; अपि (api) - also; अथ (atha) - then; एकेन (ekena) - with one; न्यवधीत् (nyavadhīt) - struck down; तुरग-उत्तमान् (turaga-uttamān) - excellent horses;]
Countering the weapons of King Śālva with his own, Bhīṣma, tiger among kings, slew his charioteer and then with one weapon struck down his excellent horses as well.
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा । जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् । ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥१-०९६-३९॥
kanyāhetornaraśreṣṭha bhīṣmaḥ śāntanavastadā। jitvā visarjayāmāsa jīvantaṁ nṛpasattamam। tataḥ śālvaḥ svanagaraṁ prayayau bharatarṣabha॥39॥
[कन्या-हेतोः (kanyā-hetoḥ) - for the sake of the maidens; नरश्रेष्ठ (naraśreṣṭha) - best of men; भीष्मः (bhīṣmaḥ) - Bhīṣma; शान्तनवः (śāntanavaḥ) - son of Śāntanu; तदा (tadā) - then; जित्वा (jitvā) - having conquered; विसर्जयामास (visarjayāmāsa) - let go; जीवन्तम् (jīvantam) - alive; नृपसत्तमम् (nṛpasattamam) - best of kings; ततः (tataḥ) - then; शाल्वः (śālvaḥ) - Śālva; स्व-नगरम् (sva-nagaram) - his own city; प्रययौ (prayayau) - went; भरतर्षभ (bharatarṣabha) - O bull among Bharatas;]
Then Bhīṣma, son of Śāntanu and best of men, having defeated him for the sake of the maidens, let the best of kings go alive. Śālva then returned to his city, O bull among the Bharatas.
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः । स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ॥१-०९६-४०॥
rājāno ye ca tatrāsansvayaṁvaradidṛkṣavaḥ। svānyeva te'pi rāṣṭrāṇi jagmuḥ parapurañjaya॥40॥
[राजानः (rājānaḥ) - kings; ये (ye) - who; च (ca) - and; तत्र (tatra) - there; आसन् (āsan) - were; स्वयंवर-दिदृक्षवः (svayaṁvara-didṛkṣavaḥ) - desiring to see the svayaṁvara; स्वानि (svāni) - their own; एव (eva) - indeed; ते (te) - they; अपि (api) - also; राष्ट्राणि (rāṣṭrāṇi) - kingdoms; जग्मुः (jagmuḥ) - went to; पर-पुर-ञ्जय (para-pura-ñjaya) - O conqueror of enemy cities;]
The kings who had come there to witness the svayaṁvara also returned to their own kingdoms, O conqueror of enemy cities.
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः । प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ॥१-०९६-४१॥
evaṁ vijitya tāḥ kanyā bhīṣmaḥ praharatāṁ varaḥ। prayayau hāstinapuraṁ yatra rājā sa kauravaḥ॥41॥
[एवं (evaṁ) - thus; विजित्य (vijitya) - having conquered; ताः (tāḥ) - those; कन्याः (kanyāḥ) - maidens; भीष्मः (bhīṣmaḥ) - Bhīṣma; प्रहरताम् (praharatām) - among warriors; वरः (varaḥ) - the best; प्रययौ (prayayau) - departed; हास्तिनपुरम् (hāstinapuram) - to Hastinapura; यत्र (yatra) - where; राजा (rājā) - the king; सः (saḥ) - he; कौरवः (kauravaḥ) - of the Kauravas;]
Thus having conquered, Bhīṣma, the best among warriors, took those maidens and departed to Hastinapura, where the Kaurava king resided.
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप । वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥१-०९६-४२॥
so'cireṇaiva kālena atyakrāmannarādhipa। vanāni saritaścaiva śailāṁśca vividhadrumān॥42॥
[सः (saḥ) - he; अचिरेण (acireṇa) - in a short; एव (eva) - indeed; कालेन (kālena) - time; अत्यक्रामत् (atyakrāmat) - passed through; नराधिप (narādhipa) - the lord of men; वनानि (vanāni) - forests; सरितः (saritaḥ) - rivers; च (ca) - and; एव (eva) - also; शैलान् (śailān) - mountains; च (ca) - and; विविध-द्रुमान् (vividha-drumān) - with various trees;]
In a short time, the lord of men passed through forests, rivers, and mountains filled with diverse trees.
अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः । आनयामास काश्यस्य सुताः सागरगासुतः ॥१-०९६-४३॥
akṣataḥ kṣapayitvārīnsaṅkhye'saṅkhyeyavikramaḥ। ānayāmāsa kāśyasya sutāḥ sāgaragāsutaḥ॥43॥
[अक्षतः (akṣataḥ) - uninjured; क्षपयित्वा (kṣapayitvā) - having subdued; अरिन् (arīn) - enemies; सङ्ख्ये (saṅkhye) - in battle; असङ्ख्येय-विक्रमः (asaṅkhyeya-vikramaḥ) - of immeasurable valor; आनयामास (ānayāmāsa) - brought back; काश्यस्य (kāśyasya) - of the king of Kāśi; सुताः (sutāḥ) - daughters; सागरगा-सुतः (sāgaragā-sutaḥ) - the son of the river (i.e., of Ganga);]
Uninjured and of immeasurable valor, he subdued the enemies in battle and brought back the daughters of the king of Kāśi — the son of the river did so.
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः । यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥१-०९६-४४॥
snuṣā iva sa dharmātmā bhaginya iva cānujāḥ। yathā duhitaraścaiva pratigṛhya yayau kurūn॥44॥
[स्नुषाः (snuṣāḥ) - daughters-in-law; इव (iva) - like; सः (saḥ) - he; धर्मात्मा (dharmātmā) - righteous-souled; भगिन्यः (bhaginyaḥ) - sisters; इव (iva) - like; च (ca) - and; अनुजाः (anujāḥ) - younger ones; यथा (yathā) - as if; दुहितरः (duhitaraḥ) - daughters; च (ca) - and; एव (eva) - indeed; प्रतिगृह्य (pratigṛhya) - having accepted; ययौ (yayau) - went; कुरून् (kurūn) - to the Kurus;]
That righteous Bhīṣma received them as if they were daughters-in-law, sisters, or daughters, and returned to the Kurus.
ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥१-०९६-४५॥
tāḥ sarvā guṇasampannā bhrātā bhrātre yavīyase। bhīṣmo vicitravīryāya pradadau vikramāhṛtāḥ॥45॥
[ताः (tāḥ) - those; सर्वाः (sarvāḥ) - all; गुणसम्पन्नाः (guṇasampannāḥ) - endowed with virtues; भ्राता (bhrātā) - the elder brother; भ्रात्रे (bhrātre) - to the younger brother; यवीयसे (yavīyase) - younger; भीष्मः (bhīṣmaḥ) - Bhīṣma; विचित्रवीर्याय (vicitravīryāya) - to Vicitravīrya; प्रददौ (pradadau) - gave; विक्रम-आहृताः (vikrama-āhṛtāḥ) - won by valor;]
All those virtuous maidens, won by valor, Bhīṣma, the elder brother, gave to his younger brother Vicitravīrya.
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् । भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ॥ सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥१-०९६-४६॥
satāṁ dharmeṇa dharmajñaḥ kṛtvā karmātimānuṣam। bhrāturvicitravīryasya vivāhāyopacakrame॥ satyavatyā saha mithaḥ kṛtvā niścayamātmavān॥46॥
[सताम् (satām) - of the virtuous; धर्मेण (dharmeṇa) - according to dharma; धर्मज्ञः (dharmajñaḥ) - knower of righteousness; कृत्वा (kṛtvā) - having performed; कर्म (karma) - deed; अतिमानुषम् (atimānuṣam) - superhuman; भ्रातुः (bhrātuḥ) - of his brother; विचित्रवीर्यस्य (vicitravīryasya) - Vicitravīrya; विवाहाय (vivāhāya) - for the marriage; उपचक्रमे (upacakrame) - he began; सत्यवत्या (satyavatyā) - with Satyavatī; सह (saha) - along with; मिथः (mithaḥ) - mutually; कृत्वा (kṛtvā) - having made; निश्चयम् (niścayam) - decision; आत्मवान् (ātmavān) - the self-controlled;]
Having performed a superhuman deed in accordance with dharma, the righteous Bhīṣma began arrangements for the marriage of his brother Vicitravīrya, having made a mutual decision with Satyavatī.
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुताः । ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥१-०९६-४७॥
vivāhaṁ kārayiṣyantaṁ bhīṣmaṁ kāśipateḥ sutāḥ। jyeṣṭhā tāsāmidaṁ vākyamabravīddha satī tadā॥47॥
[विवाहम् (vivāham) - marriage; कारयिष्यन्तम् (kārayiṣyantam) - as he was about to arrange; भीष्मम् (bhīṣmam) - Bhīṣma; काशिपतेः (kāśipateḥ) - of the king of Kāśi; सुताः (sutāḥ) - daughters; ज्येष्ठा (jyeṣṭhā) - the eldest; तासाम् (tāsām) - among them; इदम् (idam) - this; वाक्यम् (vākyam) - statement; अब्रवीत् (abravīt) - said; सा (sā) - she; सती (satī) - the virtuous one; तदा (tadā) - then;]
As Bhīṣma was preparing for the marriage, the eldest of the daughters of the king of Kāśi, a virtuous woman, said these words to him.
मया सौभपतिः पूर्वं मनसाभिवृतः पतिः । तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥१-०९६-४८॥
mayā saubhapatiḥ pūrvaṁ manasābhivṛtaḥ patiḥ। tena cāsmi vṛtā pūrvameṣa kāmaśca me pituḥ॥48॥
[मया (mayā) - by me; सौभपतिः (saubhapatiḥ) - the lord of Śālva; पूर्वम् (pūrvam) - formerly; मनसा (manasā) - in my heart; अभिवृतः (abhivṛtaḥ) - accepted; पतिः (patiḥ) - as husband; तेन (tena) - by him; च (ca) - and; अस्मि (asmi) - I am; वृता (vṛtā) - chosen; पूर्वम् (pūrvam) - earlier; एषः (eṣaḥ) - this; कामः (kāmaḥ) - wish; च (ca) - and; मे (me) - of mine; पितुः (pituḥ) - of my father;]
Formerly I accepted the lord of Śālva in my heart as husband, and he too had chosen me before — this was the wish of both me and my father.
मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे । एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥१-०९६-४९॥
mayā varayitavyo'bhūcchālvastasminsvayaṁvare। etadvijñāya dharmajña tatastvaṁ dharmamācara॥49॥
[मया (mayā) - by me; वरयितव्यः (varayitavyaḥ) - to be chosen; अभूत् (abhūt) - was; शाल्वः (śālvaḥ) - Śālva; तस्मिन् (tasmin) - at that; स्वयंवरे (svayaṁvare) - self-choice ceremony; एतत् (etat) - this; विज्ञाय (vijñāya) - having known; धर्मज्ञ (dharmajña) - knower of dharma; ततः (tataḥ) - therefore; त्वम् (tvam) - you; धर्मम् (dharmam) - righteousness; आचर (ācara) - practice;]
Śālva was to be chosen by me in that svayaṁvara; knowing this, O knower of dharma, do now what is right.
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि । चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥१-०९६-५०॥
evamuktastayā bhīṣmaḥ kanyayā viprasaṁsadi। cintāmabhyagamadvīro yuktāṁ tasyaiva karmaṇaḥ॥50॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; तया (tayā) - by her; भीष्मः (bhīṣmaḥ) - Bhīṣma; कन्यया (kanyayā) - by the maiden; विप्र-संसदि (vipra-saṁsadi) - in the assembly of Brāhmaṇas; चिन्ताम् (cintām) - reflection; अभ्यगमत् (abhyagamat) - he entered into; वीरो (vīraḥ) - the hero; युक्ताम् (yuktām) - appropriate; तस्य (tasya) - to that; एव (eva) - indeed; कर्मणः (karmaṇaḥ) - act;]
Thus addressed by the maiden in the Brāhmaṇa assembly, the heroic Bhīṣma entered into reflection fitting to that situation and his deed.
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः । अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ॥१-०९६-५१॥
sa viniścitya dharmajño brāhmaṇairvedapāragaiḥ। anujajñe tadā jyeṣṭāmambāṁ kāśipateḥ sutām॥51॥
[सः (saḥ) - he; विनिश्चित्य (viniścitya) - having firmly decided; धर्मज्ञः (dharmajñaḥ) - knower of dharma; ब्राह्मणैः (brāhmaṇaiḥ) - with Brāhmaṇas; वेदपारगैः (vedapāragaiḥ) - well-versed in the Vedas; अनुजज्ञे (anujajñe) - consented; तदा (tadā) - then; ज्येष्ठाम् (jyeṣṭhām) - eldest; अम्बाम् (ambām) - Ambā; काशिपतेः (kāśipateḥ) - of the king of Kāśi; सुताम् (sutām) - daughter;]
Having taken counsel with Veda-knowing Brāhmaṇas, the righteous Bhīṣma then consented to release Ambā, the eldest daughter of the king of Kāśi.
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥१-०९६-५२॥
ambikāmbālike bhārye prādādbhrātre yavīyase। bhīṣmo vicitravīryāya vidhidṛṣṭena karmaṇā॥52॥
[अम्बिका-अम्बालिके (ambikā-ambālike) - Ambikā and Ambālikā; भार्ये (bhārye) - as wives; प्रादात् (prādāt) - gave; भ्रात्रे (bhrātre) - to his younger brother; यवीयसे (yavīyase) - younger; भीष्मः (bhīṣmaḥ) - Bhīṣma; विचित्रवीर्याय (vicitravīryāya) - to Vicitravīrya; विधिदृष्टेन (vidhidṛṣṭena) - prescribed by law; कर्मणा (karmaṇā) - by the act;]
Bhīṣma gave Ambikā and Ambālikā as wives to his younger brother Vicitravīrya, according to proper rites.
तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः । विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥१-०९६-५३॥
tayoḥ pāṇiṁ gṛhītvā sa rūpayauvanadarpitaḥ। vicitravīryo dharmātmā kāmātmā samapadyata॥53॥
[तयोः (tayoḥ) - of those two; पाणिम् (pāṇim) - hand; गृहीत्वा (gṛhītvā) - having taken; सः (saḥ) - he; रूप-यौवन-दर्पितः (rūpa-yauvana-darpitaḥ) - proud of beauty and youth; विचित्रवीर्यः (vicitravīryaḥ) - Vicitravīrya; धर्मात्मा (dharmātmā) - righteous; कामात्मा (kāmātmā) - sensual-minded; समपद्यत (samapadyata) - became;]
Having taken the hands of both, Vicitravīrya, though righteous, became sensual-minded, proud of beauty and youth.
ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे । रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ॥१-०९६-५४॥
te cāpi bṛhatī śyāme nīlakuñcitamūrdhaje। raktatuṅganakhopete pīnaśroṇipayodhare॥54॥
[ते (te) - they; च (ca) - and; अपि (api) - also; बृहती (bṛhatī) - tall; श्यामे (śyāme) - dark; नील-कुञ्चित-मूर्धजे (nīla-kuñcita-mūrdhaje) - with dark curly hair; रक्त-तुङ्ग-नख-उपेते (rakta-tuṅga-nakha-upete) - with red raised nails; पीन-श्रोणि-पयोधरे (pīna-śroṇi-payodhare) - with full hips and breasts;]
They were tall, dark, with curly dark hair, red raised nails, and full hips and breasts.
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते । विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥१-०९६-५५॥
ātmanaḥ pratirūpo'sau labdhaḥ patiriti sthite। vicitravīryaṁ kalyāṇaṁ pūjayāmāsatustu te॥55॥
[आत्मनः (ātmanaḥ) - for themselves; प्रतिरूपः (pratirūpaḥ) - match; असौ (asau) - this; लब्धः (labdhaḥ) - obtained; पतिः (patiḥ) - husband; इति (iti) - thus; स्थिते (sthite) - being so; विचित्रवीर्यम् (vicitravīryam) - Vicitravīrya; कल्याणम् (kalyāṇam) - auspicious; पूजयामासतुः (pūjayāmāsatuḥ) - the two worshipped; ते (te) - they;]
Thinking that they had obtained a worthy husband, the two maidens worshipped the auspicious Vicitravīrya.
स चाश्विरूपसदृशो देवसत्त्वपराक्रमः । सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥१-०९६-५६॥
sa cāśvirūpasadṛśo devasattvaparākramaḥ। sarvāsāmeva nārīṇāṁ cittapramathano'bhavat॥56॥
[सः (saḥ) - he; अश्व-रूप-सदृशः (aśva-rūpa-sadṛśaḥ) - like the form of the Ashvins; देव-सत्त्व-पराक्रमः (deva-sattva-parākramaḥ) - having divine energy and strength; सर्वासाम् (sarvāsām) - of all; एव (eva) - indeed; नारीणाम् (nārīṇām) - women; चित्त-प्रमथनः (citta-pramathanaḥ) - captor of the mind; अभवत् (abhavat) - became;]
He, with the form like the Ashvins and divine strength, became the captor of the hearts of all women.
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥१-०९६-५७॥
tābhyāṁ saha samāḥ sapta viharanypṛthivīpatiḥ। vicitravīryastaruṇo yakṣmāṇaṁ samapadyata॥57॥
[ताभ्याम् (tābhyām) - with those two; सह (saha) - along; समाः (samāḥ) - years; सप्त (sapta) - seven; विहरन् (viharān) - enjoying; पृथिवीपतिः (pṛthivīpatiḥ) - the lord of the earth; विचित्रवीर्यः (vicitravīryaḥ) - Vicitravīrya; तरुणः (taruṇaḥ) - young; यक्ष्माणम् (yakṣmāṇam) - consumption (tuberculosis); समपद्यत (samapadyata) - contracted;]
Enjoying with both for seven years, the young king Vicitravīrya contracted consumption.
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥१-०९६-५८॥
suhṛdāṁ yatamānānāmāptaiḥ saha cikitsakaiḥ। jagāmāstamivādityaḥ kauravyo yamasādanam॥58॥
[सुहृदाम् (suhṛdām) - of well-wishers; यतमानानाम् (yatamānānām) - striving; आप्तैः (āptaiḥ) - with trusted; चिकित्सकैः (cikitsakaiḥ) - physicians; जगाम (jagāma) - he went; अस्तम् (astam) - to setting; इव (iva) - like; आदित्यः (ādityaḥ) - the sun; कौरव्यः (kauravyaḥ) - the Kaurava prince; यम-सादनम् (yama-sādanam) - to the abode of Yama;]
Despite the efforts of his friends and trusted physicians, the Kaurava prince went to the abode of Yama, like the sun setting in the west.
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् । राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः । ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥१-०९६-५९॥
pretakāryāṇi sarvāṇi tasya samyagakārayat। rājño vicitravīryasya satyavatyā mate sthitaḥ। ṛtvigbhiḥ sahito bhīṣmaḥ sarvaiśca kurupuṅgavaiḥ॥59॥
[प्रेत-कार्याणि (preta-kāryāṇi) - funeral rites; सर्वाणि (sarvāṇi) - all; तस्य (tasya) - his; सम्यक् (samyak) - properly; अकारयत् (akārayat) - had performed; राज्ञः (rājñaḥ) - of the king; विचित्रवीर्यस्य (vicitravīryasya) - Vicitravīrya; सत्यवत्या (satyavatyā) - by Satyavatī; मते (mate) - with consent; स्थितः (sthitaḥ) - abiding; ऋत्विग्भिः (ṛtvigbhiḥ) - with priests; सहितः (sahitaḥ) - along with; भीष्मः (bhīṣmaḥ) - Bhīṣma; सर्वैः (sarvaiḥ) - with all; च (ca) - and; कुरु-पुङ्गवैः (kuru-puṅgavaiḥ) - foremost of the Kurus;]
Bhīṣma, abiding by the counsel of Satyavatī and assisted by priests and all the foremost of the Kurus, properly conducted all the funeral rites of King Vicitravīrya.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.