01.096
Core:Vichitra Veerya's marriage and death.
वैशम्पायन उवाच॥
हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ । पालयामास तद्राज्यं सत्यवत्या मते स्थितः ॥१-०९६-१॥
सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् । भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ॥१-०९६-२॥
अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः । शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ॥१-०९६-३॥
ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् । जगामानुमते मातुः पुरीं वाराणसीं प्रति ॥१-०९६-४॥
तत्र राज्ञः समुदितान्सर्वतः समुपागतान् । ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ॥१-०९६-५॥
कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः । भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ॥१-०९६-६॥
उवाच च महीपालान्राजञ्जलदनिःस्वनः । रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ॥१-०९६-७॥
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः । अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ॥१-०९६-८॥
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि । वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ॥१-०९६-९॥
प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते । अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ॥१-०९६-१०॥
स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च । प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ॥१-०९६-११॥
ता इमाः पृथिवीपाला जिहीर्षामि बलादितः । ते यतध्वं परं शक्त्या विजयायेतराय वा ॥ स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ॥१-०९६-१२॥
एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् । सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् । आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ॥१-०९६-१३॥
ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः । संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ॥१-०९६-१४॥
तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् । आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ॥१-०९६-१५॥
ताराणामिव सम्पातो बभूव जनमेजय । भूषणानां च शुभ्राणां कवचानां च सर्वशः ॥१-०९६-१६॥
सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः । सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ॥१-०९६-१७॥
सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् । रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ॥ प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ॥१-०९६-१८॥
ततः समभवद्युद्धं तेषां तस्य च भारत । एकस्य च बहूनां च तुमुलं लोमहर्षणम् ॥१-०९६-१९॥
ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् । अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ॥१-०९६-२०॥
ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् । ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ॥१-०९६-२१॥
स तद्बाणमयं वर्षं शरैरावार्य सर्वतः । ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ॥१-०९६-२२॥
तस्याति पुरुषानन्याँल्लाघवं रथचारिणः । रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ॥१-०९६-२३॥
तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः । कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ॥१-०९६-२४॥
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः । अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ॥१-०९६-२५॥
वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा । वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ॥१-०९६-२६॥
स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः । शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ॥१-०९६-२७॥
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः । तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ॥१-०९६-२८॥
क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः । निवर्तयामास रथं शाल्वं प्रति महारथः ॥१-०९६-२९॥
निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते । प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ॥१-०९६-३०॥
तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे । अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ॥१-०९६-३१॥
ततो भीष्मं शान्तनवं शरैः शतसहस्रशः । शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ॥१-०९६-३२॥
पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः । विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ॥१-०९६-३३॥
लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः । अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ॥१-०९६-३४॥
क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः । क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ॥१-०९६-३५॥
सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः । यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ॥१-०९६-३६॥
ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः । तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ॥१-०९६-३७॥
अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः । भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् । अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ॥१-०९६-३८॥
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा । जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् । ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ॥१-०९६-३९॥
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः । स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ॥१-०९६-४०॥
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः । प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ॥१-०९६-४१॥
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप । वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ॥१-०९६-४२॥
अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः । आनयामास काश्यस्य सुताः सागरगासुतः ॥१-०९६-४३॥
स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः । यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ॥१-०९६-४४॥
ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ॥१-०९६-४५॥
सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् । भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ॥ सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ॥१-०९६-४६॥
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुताः । ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ॥१-०९६-४७॥
मया सौभपतिः पूर्वं मनसाभिवृतः पतिः । तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ॥१-०९६-४८॥
मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे । एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ॥१-०९६-४९॥
एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि । चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ॥१-०९६-५०॥
स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः । अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ॥१-०९६-५१॥
अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे । भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ॥१-०९६-५२॥
तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः । विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ॥१-०९६-५३॥
ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे । रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ॥१-०९६-५४॥
आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते । विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ॥१-०९६-५५॥
स चाश्विरूपसदृशो देवसत्त्वपराक्रमः । सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ॥१-०९६-५६॥
ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः । विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ॥१-०९६-५७॥
सुहृदां यतमानानामाप्तैः सह चिकित्सकैः । जगामास्तमिवादित्यः कौरव्यो यमसादनम् ॥१-०९६-५८॥
प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् । राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः । ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ॥१-०९६-५९॥