Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.098
Core-Pancharatra:Example of what to do during calamity.
[The story of Utatya, could be part of Library, while that of Jamadagni, part of the core.]
भीष्म उवाच॥
Bhīṣma said:
जामदग्न्येन रामेण पितुर्वधममृष्यता । क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः । शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ॥१-०९७-१॥
Rāma, the son of Jamadagni, unable to bear his father's slaying, slew the Haihaya king in anger; indeed, ten hundred arms of Arjuna were severed.
पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता । निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ॥१-०९७-२॥
Again, taking up his bow and releasing great weapons, he repeatedly burned down the kṣatriya race while conquering the earth in his chariot.
एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना । त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ॥१-०९७-३॥
Thus, with various great and small weapons, the great Bhārgava made the earth devoid of kṣatriyas twenty-one times in ancient times.
ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः । उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ॥१-०९७-४॥
Then, uniting with the kṣatriya women from all quarters, disciplined brāhmaṇas begot offspring.
पाणिग्राहस्य तनय इति वेदेषु निश्चितम् । धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः । लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ॥१-०९७-५॥
It is established in the Vedas that the son is of the one who accepts the hand (husband); having fixed dharma in their minds, they approached the brāhmaṇas. Even in the world, the rebirth of the kṣatriyas is seen to have been practiced.
अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा । ममता नाम तस्यासीद्भार्या परमसंमता ॥१-०९७-६॥
Then there was a wise seer named Utathya in ancient times. His wife, greatly cherished, was named Mamatā.
उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ॥१-०९७-७॥
Bṛhaspati, the younger brother of Utathya, the priest of the gods and of great splendor, approached Mamatā with desire.
उवाच ममता तं तु देवरं वदतां वरम् । अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ॥१-०९७-८॥
Mamatā said to him, the younger brother-in-law and best of speakers, “I am pregnant by your elder brother — let me be spared.”
अयं च मे महाभाग कुक्षावेव बृहस्पते । औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ॥१-०९७-९॥
And, O greatly fortunate Bṛhaspati, this son of mine, in the womb itself, is already studying the Veda with its six limbs.
अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि । तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि ॥१-०९७-१०॥
You, whose seed is never in vain, ought certainly to be so; therefore, in such a situation now, you ought to desist.
एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मानं तदात्मानं न शशाक नियच्छितुम् ॥१-०९७-११॥
Thus properly addressed by her, the radiant Bṛhaspati, dominated by desire, could not restrain his own self.
सम्बभूव ततः कामी तया सार्धमकामया । उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ॥१-०९७-१२॥
Then, the desirous one united with the unwilling woman, and as he released his semen, the child dwelling in the womb spoke.
भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः । अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ॥१-०९७-१३॥
O revered one, speak as you would to a maiden: there can be no union between us both; your seed is unfailing, and I have already arrived here before you.
शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः । उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ॥१-०९७-१४॥
Then, thus addressed, the angry Bṛhaspati cursed the son of Utathya who was still in the womb, rebuking him, the revered seer.
यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति । एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥१-०९७-१५॥
Because you spoke thus at such a moment, though it was desired by all beings, therefore you shall enter a long darkness.
स वै दीर्घतमा नाम शापादृषिरजायत । बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ॥१-०९७-१६॥
Thus, due to the curse, the seer named Dīrghatamā was born — the son of Bṛhaspati, renowned, and powerful like Bṛhaspati himself.
स पुत्राञ्जनयामास गौतमादीन्महायशाः । ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये ॥१-०९७-१७॥
He, greatly renowned, begot sons like Gautama and others for the seer Utathya, in order to continue the family line.
लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः । काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ॥१-०९७-१८॥
Overcome by greed and delusion, his sons — Gautama and the rest — placed him in a wooden casket and cast him into the Ganges.
न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते । चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ॥१-०९७-१९॥
They thought, “He is blind and old — he should not have to be maintained”; and so, those cruel ones returned to their homes.
सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः । जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ॥१-०९७-२०॥
Floating with the current, O king, the blind seer then drifted and reached many regions, carried along in that vessel.
तं तु राजा बलिर्नाम सर्वधर्मविशारदः । अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ॥१-०९७-२१॥
The king named Bali, well-versed in all dharma, saw him floating near the current, immersed in the waters.
जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः । ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ॥१-०९७-२२॥
The righteous and truly valiant Bali seized him, and having recognized him, sought him then for begetting sons, O best of men.
सन्तानार्थं महाभाग भार्यासु मम मानद । पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ॥१-०९७-२३॥
O greatly fortunate one, in my wives, you ought to beget sons skilled in dharma and artha, for the sake of progeny, O giver of honor.
एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः । तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ॥१-०९७-२४॥
Thus addressed, the brilliant seer replied “So be it,” and then the king sent his own wife Sudeṣṇā to him.
अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह । स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ॥१-०९७-२५॥
Thinking him to be blind and old, the queen did not go to him herself, but instead sent her own maidservant to the old seer.
तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी । जनयामास धर्मात्मा पुत्रानेकादशैव तु ॥१-०९७-२६॥
In that maidservant, the self-controlled and righteous seer begot eleven sons, including Kāksīvata and others, in the śūdra womb.
काक्षीवदादीन् पुत्रान् तान् दृष्ट्वा सर्वानधीयतः । उवाच तमृषिं राजा ममैत इति वीर्यवान् ॥१-०९७-२७॥
Seeing all those sons like Kāksīvata engaged in study, the vigorous king said to the seer, “These are mine.”
नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् । शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ॥१-०९७-२८॥
The great seer said, “No, these are mine indeed; Kāksīvata and the rest were born by me in a śūdra womb.”
अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव । अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ॥१-०९७-२९॥
Thinking me to be blind and old, your queen Sudeṣṇā, in her folly, disregarded me and gave me her śūdra maidservant.
ततः प्रसादयामास पुनस्तमृषिसत्तमम् । बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ॥१-०९७-३०॥
Then king Bali again appeased that excellent seer, and sent his wife Sudeṣṇā to him once more.
तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् । भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ॥१-०९७-३१॥
Having touched her limbs, Dīrghatamā said to the queen, “You will have a brilliant and truth-speaking son.”
तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत । एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ॥१-०९७-३२॥
There, a royal sage named Aṅga was born of Sudeṣṇā. In this way, other great bowmen — kṣatriyas — were born of brāhmaṇas on earth.
जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः । एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ॥१-०९७-३३॥
Born were men supremely knowledgeable in dharma, powerful and of great strength. Hearing this, you too, O mother, act as you desire in this matter.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.