01.098
Core-Pancharatra:Example of what to do during calamity.
[The story of Utatya, could be part of Library, while that of Jamadagni, part of the core.]
bhīṣma uvāca॥
Bhīṣma said:
jāmadagnyena rāmeṇa pitur vadham amṛṣyatā. kruddhena ca mahābhāge haihayādhipatiḥ hataḥ. śatāni daśa bāhūnāṁ nikṛttāni arjunasya vai ॥1॥
Rāma, the son of Jamadagni, unable to bear his father's slaying, slew the Haihaya king in anger; indeed, ten hundred arms of Arjuna were severed.
punaś ca dhanur ādāya mahāstrāṇi pramuñcatā. nirdagdhaṁ kṣatram asakṛt rathena jayatā mahīm ॥2॥
Again, taking up his bow and releasing great weapons, he repeatedly burned down the kṣatriya race while conquering the earth in his chariot.
evam uccāvacaiḥ astraiḥ bhārgaveṇa mahātmanā. triḥ-sapta-kṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā ॥3॥
Thus, with various great and small weapons, the great Bhārgava made the earth devoid of kṣatriyas twenty-one times in ancient times.
tataḥ sambhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ. utpāditāni apatyāni brāhmaṇaiḥ niyata-ātmabhiḥ ॥4॥
Then, uniting with the kṣatriya women from all quarters, disciplined brāhmaṇas begot offspring.
pāṇi-grāhasya tanaya iti vedeṣu niścitam. dharmaṁ manasi saṁsthāpya brāhmaṇān tāḥ samabhyayuḥ. loke api ācarito dṛṣṭaḥ kṣatriyāṇāṁ punar-bhavaḥ ॥5॥
It is established in the Vedas that the son is of the one who accepts the hand (husband); having fixed dharma in their minds, they approached the brāhmaṇas. Even in the world, the rebirth of the kṣatriyas is seen to have been practiced.
atha utathya iti khyātaḥ āsīd dhīmān ṛṣiḥ purā. mamatā nāma tasya āsīt bhāryā parama-saṁmatā ॥6॥
Then there was a wise seer named Utathya in ancient times. His wife, greatly cherished, was named Mamatā.
utathyasya yavīyān tu purodhāḥ tridivaukasām. bṛhaspatiḥ bṛhat-tejā mamatāṁ saḥ anvapadyata ॥7॥
Bṛhaspati, the younger brother of Utathya, the priest of the gods and of great splendor, approached Mamatā with desire.
uvāca mamatā taṁ tu devaraṁ vadatāṁ varam. antarvatnī ahaṁ bhrātrā jyeṣṭhena āramyatām iti ॥8॥
Mamatā said to him, the younger brother-in-law and best of speakers, “I am pregnant by your elder brother — let me be spared.”
ayaṁ ca me mahābhāga kukṣāva eva bṛhaspate. autathyo vedam atraiva ṣaḍ-aṅgaṁ pratyadhīyata ॥9॥
And, O greatly fortunate Bṛhaspati, this son of mine, in the womb itself, is already studying the Veda with its six limbs.
amogha-retās tvaṁ ca api nūnaṁ bhavitum arhasi. tasmāt evaṁ-gate adya tvaṁ upāramitum arhasi ॥10॥
You, whose seed is never in vain, ought certainly to be so; therefore, in such a situation now, you ought to desist.
evam uktas tayā samyag bṛhat-tejā bṛhaspatiḥ. kāmātmānaṁ tad ātmānaṁ na śaśāka niyacchitum ॥11॥
Thus properly addressed by her, the radiant Bṛhaspati, dominated by desire, could not restrain his own self.
sambabhūva tataḥ kāmī tayā sārdham akāmayā. utsṛjantaṁ tu taṁ retaḥ sa garbha-sthaḥ abhyabhāṣata ॥12॥
Then, the desirous one united with the unwilling woman, and as he released his semen, the child dwelling in the womb spoke.
bhoḥ tāta kanyasa vade dvayoḥ na asti atra sambhavaḥ. amogha-śukraś ca bhavān pūrvaṁ ca aham iha āgataḥ ॥13॥
O revered one, speak as you would to a maiden: there can be no union between us both; your seed is unfailing, and I have already arrived here before you.
śaśāpa taṁ tataḥ kruddhaḥ evam-ukto bṛhaspatiḥ. utathya-putraṁ garbha-sthaṁ nirbhartsya bhagavān ṛṣiḥ ॥14॥
Then, thus addressed, the angry Bṛhaspati cursed the son of Utathya who was still in the womb, rebuking him, the revered seer.
yasmāt tvam īdṛśe kāle sarva-bhūta-īpsite sati. evam-āttha vacaḥ tasmāt tamaḥ dīrghaṁ pravekṣyasi ॥15॥
Because you spoke thus at such a moment, though it was desired by all beings, therefore you shall enter a long darkness.
sa vai dīrghatamā nāma śāpāt ṛṣiḥ ajāyata. bṛhaspateḥ bṛhat-kīrteḥ bṛhaspatiḥ iva aujasā ॥16॥
Thus, due to the curse, the seer named Dīrghatamā was born — the son of Bṛhaspati, renowned, and powerful like Bṛhaspati himself.
saḥ putrān janayām āsa gautamādīn mahā-yaśāḥ. ṛṣeḥ utathyasya tadā santāna-kula-vṛddhaye ॥17॥
He, greatly renowned, begot sons like Gautama and others for the seer Utathya, in order to continue the family line.
lobha-moha-abhibhūtāḥ te putrāḥ taṁ gautama-ādayaḥ. kāṣṭhe samudge prakṣipya gaṅgāyāṁ samavāsṛjan ॥18॥
Overcome by greed and delusion, his sons — Gautama and the rest — placed him in a wooden casket and cast him into the Ganges.
na syāt andhaś ca vṛddhaś ca bhartavyaḥ ayam iti sma te. cintayitvā tataḥ krūrāḥ pratijagmuḥ atho gṛhān ॥19॥
They thought, “He is blind and old — he should not have to be maintained”; and so, those cruel ones returned to their homes.
so'nu-srotaḥ tadā rājan plavamāna ṛṣiḥ tataḥ. jagāma subahūn deśān andhaḥ tena oḍupena ha ॥20॥
Floating with the current, O king, the blind seer then drifted and reached many regions, carried along in that vessel.
taṁ tu rājā baliḥ nāma sarva-dharma-viśāradaḥ. apaśyan majjan-gataḥ srotasābhyāśam āgatam ॥21॥
The king named Bali, well-versed in all dharma, saw him floating near the current, immersed in the waters.
jagrāha ca enaṁ dharmātmā baliḥ satya-parākramaḥ. jñātvā ca enaṁ sa vavre atha putra-artham manuja-ṛṣabha ॥22॥
The righteous and truly valiant Bali seized him, and having recognized him, sought him then for begetting sons, O best of men.
santānārthaṁ mahābhāga bhāryāsu mama mānada. putrān dharma-artha-kuśalān utpādayitum arhasi ॥23॥
O greatly fortunate one, in my wives, you ought to beget sons skilled in dharma and artha, for the sake of progeny, O giver of honor.
evam uktaḥ sa tejasvī taṁ tathā iti uktavān ṛṣiḥ. tasmai sa rājā svāṁ bhāryāṁ sudeṣṇāṁ prāhiṇot tadā ॥24॥
Thus addressed, the brilliant seer replied “So be it,” and then the king sent his own wife Sudeṣṇā to him.
andhaṁ vṛddhaṁ ca taṁ matvā na sā devī jagāma ha. svāṁ tu dhātreyikāṁ tasmai vṛddhāya prāhiṇot tadā ॥25॥
Thinking him to be blind and old, the queen did not go to him herself, but instead sent her own maidservant to the old seer.
tasyāṁ kākṣīvad-ādīn śūdra-yonau ṛṣiḥ vaśī. janayām āsa dharmātmā putrān ekādaśa eva tu ॥26॥
In that maidservant, the self-controlled and righteous seer begot eleven sons, including Kāksīvata and others, in the śūdra womb.
kākṣīvad-ādīn putrān tān dṛṣṭvā sarvān adhīyataḥ. uvāca tam ṛṣiṁ rājā mama ete iti vīryavān ॥27॥
Seeing all those sons like Kāksīvata engaged in study, the vigorous king said to the seer, “These are mine.”
neti uvāca maharṣiḥ taṁ mama eva ete iti bruvan. śūdra-yonau mayā hi ime jātāḥ kākṣīvad-ādayaḥ ॥28॥
The great seer said, “No, these are mine indeed; Kāksīvata and the rest were born by me in a śūdra womb.”
andhaṁ vṛddhaṁ ca māṁ matvā sudeṣṇā mahiṣī tava. avamanya dadau mūḍhā śūdrāṁ dhātreyikāṁ hi me ॥29॥
Thinking me to be blind and old, your queen Sudeṣṇā, in her folly, disregarded me and gave me her śūdra maidservant.
tataḥ prasādayām āsa punaḥ tam ṛṣi-sattamam. baliḥ sudeṣṇāṁ bhāryāṁ ca tasmai tāṁ prāhiṇot punaḥ ॥30॥
Then king Bali again appeased that excellent seer, and sent his wife Sudeṣṇā to him once more.
tāṁ sa dīrghatamā-aṅgeṣu spṛṣṭvā devīm atha abravīt. bhaviṣyati kumāraḥ te tejasvī satya-vāk iti ॥31॥
Having touched her limbs, Dīrghatamā said to the queen, “You will have a brilliant and truth-speaking son.”
tatra aṅgaḥ nāma rājarṣiḥ sudeṣṇāyām ajāyata. evam anye mahā-iṣvāsaḥ brāhmaṇaiḥ kṣatriyā bhuvi ॥32॥
There, a royal sage named Aṅga was born of Sudeṣṇā. In this way, other great bowmen — kṣatriyas — were born of brāhmaṇas on earth.
jātāḥ parama-dharma-jñā vīryavanto mahā-balāḥ. etat śrutvā tvam api atra mātaḥ kuru yathā-ipsitam ॥33॥
Born were men supremely knowledgeable in dharma, powerful and of great strength. Hearing this, you too, O mother, act as you desire in this matter.