01.099
Core:Satyavati invites Krishna Dwaipayana Vyasa.
भीष्म उवाच॥
bhīṣma uvāca ॥
[भीष्मः (bhīṣmaḥ) - Bhīṣma; उवाच (uvāca) - said;]
Bhīṣma said:
पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये । वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ॥१-०९९-१॥
punar bharatavaṁśasya hetuṁ santānavṛddhaye. vakṣyāmi niyataṁ mātas tan me nigadataḥ śṛṇu ॥1॥
[पुनः (punaḥ) - again; भरतवंशस्य (bharatavaṁśasya) - of the Bharata lineage; हेतुम् (hetum) - the cause; सन्तानवृद्धये (santānavṛddhaye) - for the growth of progeny; वक्ष्यामि (vakṣyāmi) - I shall speak; नियतं (niyataṁ) - certainly; मातः (mātaḥ) - O mother; तत् (tat) - that; मे (me) - from me; निगदतः (nigadataḥ) - speaking; शृणु (śṛṇu) - listen;]
O mother, I shall certainly speak again of the cause for the growth of the Bharata lineage. Listen to what I say.
ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् । विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ॥१-०९९-२॥
brāhmaṇo guṇavān kaścid dhanenopanimantryatām. vicitravīryakṣetreṣu yaḥ samutpādayet prajāḥ ॥2॥
[ब्राह्मणः (brāhmaṇaḥ) - a Brāhmaṇa; गुणवान् (guṇavān) - endowed with virtues; कश्चित् (kaścit) - someone; धनेन (dhanena) - with wealth (or as offering); उपनिमन्त्र्यताम् (upanimantryatām) - should be invited; विचित्रवीर्य-क्षेत्रेषु (vicitravīrya-kṣetreṣu) - in the fields (wives) of Vicitravīrya; यः (yaḥ) - who; समुत्पादयेत् (samutpādayet) - would generate; प्रजाः (prajāḥ) - offspring;]
Let some virtuous Brāhmaṇa be invited with wealth, who may beget offspring in the wives of Vicitravīrya.
वैशम्पायन उवाच॥
vaiśampāyana uvāca ॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततः सत्यवती भीष्मं वाचा संसज्जमानया । विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ॥१-०९९-३॥
tataḥ satyavatī bhīṣmaṁ vācā saṁsajjamānayā. vihasantīva savrīḍam idaṁ vacanam abravīt ॥3॥
[ततः (tataḥ) - then; सत्यवती (satyavatī) - Satyavatī; भीष्मम् (bhīṣmam) - to Bhīṣma; वाचा (vācā) - with speech; संसज्जमानया (saṁsajjamānayā) - becoming emotional; विहसन्ती-इव (vihasantī iva) - as if smiling; स-व्रीडम् (sa-vrīḍam) - with modesty; इदं (idaṁ) - this; वचनम् (vacanam) - speech; अब्रवीत् (abravīt) - said;]
Then Satyavatī, with trembling voice, as if smiling and modest, said these words to Bhīṣma.
सत्यमेतन्महाबाहो यथा वदसि भारत । विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च । न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ॥१-०९९-४॥
satyam etan mahābāho yathā vadasi bhārata. viśvāsāt te pravakṣyāmi santānāya kulasya ca. na te śakyam anākhyātum āpaddhīyaṁ tathāvidhā ॥4॥
[सत्यं (satyam) - true; एतत् (etat) - this; महाबाहो (mahābāho) - O mighty-armed; यथा (yathā) - as; वदसि (vadasi) - you say; भारत (bhārata) - O Bhārata; विश्वासात् (viśvāsāt) - out of trust; ते (te) - to you; प्रवक्ष्यामि (pravakṣyāmi) - I shall tell; सन्तानाय (santānāya) - for progeny; कुलस्य (kulasya) - of the family; च (ca) - and; न (na) - not; ते (te) - to you; शक्यम् (śakyam) - possible; अनाख्यातुम् (anākhyātum) - to not tell; आपद्-धीयं (āpaddhīyaṁ) - related to calamity; तथा-विदधा (tathāvidhā) - of such kind;]
O mighty-armed Bhārata, what you say is true. Out of trust, I shall tell you for the sake of the family's progeny. Such a grave matter cannot be concealed from you.
त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः । तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ॥१-०९९-५॥
tvam eva naḥ kule dharmas tvaṁ satyaṁ tvaṁ parā gatiḥ. tasmān niśamya vākyaṁ me kuruṣva yad anantaram ॥5॥
[त्वं (tvaṁ) - you; एव (eva) - indeed; नः (naḥ) - for us; कुले (kule) - in the family; धर्मः (dharmaḥ) - righteousness; त्वं (tvaṁ) - you; सत्यं (satyaṁ) - truth; त्वं (tvaṁ) - you; परा गतिः (parā gatiḥ) - supreme refuge; तस्मात् (tasmāt) - therefore; निशम्य (niśamya) - hearing; वाक्यं (vākyaṁ) - the speech; मे (me) - of mine; कुरुष्व (kuruṣva) - do; यत् (yat) - what; अनन्तरम् (anantaram) - next;]
You alone are righteousness in our family; you are truth, you are our supreme refuge. Therefore, listen to my words and do what follows next.
धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम । सा कदाचिदहं तत्र गता प्रथमयौवने ॥१-०९९-६॥
dharmayuktasya dharmātman pitur āsīt tarī mama. sā kadācid ahaṁ tatra gatā prathamayauvane ॥6॥
[धर्मयुक्तस्य (dharmayuktasya) - of the righteous; धर्मात्मन् (dharmātman) - O virtuous one; पितुः (pituḥ) - of the father; आसीत् (āsīt) - was; तरी (tarī) - boat; मम (mama) - of mine; सा (sā) - she; कदाचित् (kadācit) - once; अहम् (aham) - I; तत्र (tatra) - there; गता (gatā) - went; प्रथम-यौवने (prathama-yauvane) - in early youth;]
O virtuous one, my father had a boat. Once, in my early youth, I went there.
अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः । आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ॥१-०९९-७॥
atha dharmabhṛtāṁ śreṣṭhaḥ paramarṣiḥ parāśaraḥ. ājagāma tarīṁ dhīmāṁs tariṣyan yamunāṁ nadīm ॥7॥
[अथ (atha) - then; धर्मभृताम् (dharmabhṛtām) - of the bearers of dharma; श्रेष्ठः (śreṣṭhaḥ) - the best; परमर्षिः (paramarṣiḥ) - great sage; पराशरः (parāśaraḥ) - Parāśara; आजगाम (ājagāma) - came; तरीम् (tarīm) - to the boat; धीमान् (dhīmān) - wise; तरिष्यन् (tariṣyan) - intending to cross; यमुनाम् (yamunām) - the Yamunā; नदीम् (nadīm) - river;]
Then the great sage Parāśara, foremost among the righteous, came to the boat, intending to cross the river Yamunā.
स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा । सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ॥१-०९९-८॥
sa tāryamāṇo yamunāṁ mām upetya ābravīt tadā. sāntvapūrvaṁ muniśreṣṭhaḥ kāmārto madhuraṁ bahu ॥8॥
[सः (saḥ) - he; तार्यमाणः (tāryamāṇaḥ) - while being ferried; यमुनाम् (yamunām) - the Yamunā; माम् (mām) - to me; उपेत्य (upetya) - approaching; आब्रवीत् (ābravīt) - said; तदा (tadā) - then; सान्त्वपूर्वम् (sāntvapūrvam) - with gentle words; मुनि-श्रेष्ठः (muniśreṣṭhaḥ) - best of sages; कामार्तः (kāmārtaḥ) - afflicted with desire; मधुरं (madhuraṁ) - sweetly; बहु (bahu) - many things;]
While being ferried across the Yamunā, he approached me and the best of sages, overwhelmed with desire, spoke many sweet and gentle words.
तमहं शापभीता च पितुर्भीता च भारत । वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ॥१-०९९-९॥
tam ahaṁ śāpabhītā ca pitur bhītā ca bhārata. varair asulabhair uktā na pratyākhyātum utsahe ॥9॥
[तम् (tam) - him; अहम् (aham) - I; शाप-भीता (śāpa-bhītā) - afraid of curse; च (ca) - and; पितुः-भीता (pituḥ-bhītā) - afraid of my father; च (ca) - also; भारत (bhārata) - O Bhārata; वरैः (varaiḥ) - with boons; असुलभैः (asulabhaiḥ) - hard to obtain; उक्ता (uktā) - being told; न (na) - not; प्रत्याख्यातुम् (pratyākhyātum) - to refuse; उत्सहे (utsahe) - I was able;]
O Bhārata, I, afraid of a curse and also of my father, and having been promised rare boons, was unable to refuse him.
अभिभूय स मां बालां तेजसा वशमानयत् । तमसा लोकमावृत्य नौगतामेव भारत ॥१-०९९-१०॥
abhibhūya sa māṁ bālāṁ tejasā vaśam ānayat. tamasā lokam āvṛtya naugatām eva bhārata ॥10॥
[अभिभूय (abhibhūya) - having overpowered; सः (saḥ) - he; माम् (mām) - me; बालाम् (bālāṁ) - a young girl; तेजसा (tejasā) - with brilliance; वशम् (vaśam) - under control; आनयत् (ānayat) - brought; तमसा (tamasā) - with darkness; लोकम् (lokam) - the world; आवृत्य (āvṛtya) - covering; नौ-गताम् (nau-gatām) - situated in the boat; एव (eva) - only; भारत (bhārata) - O Bhārata;]
Overpowering me, a young girl, with his brilliance, he brought me under control, covering the world with darkness while I was still in the boat, O Bhārata.
मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः । तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ॥१-०९९-११॥
matsyagandho mahān āsīt purā mama jugupsitaḥ. tam apāsya śubhaṁ gandham imaṁ prādāt sa me muniḥ ॥11॥
[मत्स्यगन्धः (matsyagandhaḥ) - fish-smelling; महान् (mahān) - strong; आसीत् (āsīt) - was; पुरा (purā) - formerly; मम (mama) - to me; जुगुप्सितः (jugupsitaḥ) - offensive; तम् (tam) - that; अपास्य (apāsya) - having removed; शुभम् (śubham) - auspicious; गन्धम् (gandham) - fragrance; इमम् (imam) - this; प्रादात् (prādāt) - gave; सः (saḥ) - he; मे (me) - to me; मुनिः (muniḥ) - the sage;]
Formerly, I had a strong fishy smell that was offensive. The sage removed that and gave me this auspicious fragrance.
ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् । द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ॥१-०९९-१२॥
tato mām āha sa munir garbham utsṛjya māmakam. dvīpe'syā eva saritaḥ kanyaiva tvaṁ bhaviṣyasi ॥12॥
[ततः (tataḥ) - then; माम् (mām) - to me; आह (āha) - said; सः (saḥ) - he; मुनिः (muniḥ) - the sage; गर्भम् (garbham) - the fetus; उत्सृज्य (utsṛjya) - having released; मामकम् (māmakam) - mine; द्वीपे (dvīpe) - on an island; अस्याः (asyāḥ) - of this; एव (eva) - very; सरितः (saritaḥ) - river; कन्या (kanyā) - maiden; एव (eva) - indeed; त्वम् (tvaṁ) - you; भविष्यसि (bhaviṣyasi) - will be;]
Then the sage, having released his own seed, told me: "You will remain a maiden on this very river's island."
पाराशर्यो महायोगी स बभूव महानृषिः । कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ॥१-०९९-१३॥
pārāśaryo mahāyogī sa babhūva mahān ṛṣiḥ. kanyāputro mama purā dvaipāyana iti smṛtaḥ ॥13॥
[पाराशर्यः (pārāśaryaḥ) - son of Parāśara; महायोगी (mahāyogī) - great yogi; सः (saḥ) - he; बभूव (babhūva) - became; महान् (mahān) - great; ऋषिः (ṛṣiḥ) - sage; कन्या-पुत्रः (kanyā-putraḥ) - son of a maiden; मम (mama) - my; पुरा (purā) - formerly; द्वैपायनः (dvaipāyanaḥ) - Dvaipāyana; इति (iti) - thus; स्मृतः (smṛtaḥ) - is known;]
That son of Parāśara, a great yogi and sage, born of me, a maiden, is known from olden times as Dvaipāyana.
यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः । लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ॥१-०९९-१४॥
yo vyasya vedāṁś caturas tapasā bhagavān ṛṣiḥ. loke vyāsatvam āpede kārṣṇyāt kṛṣṇatvam eva ca ॥14॥
[यः (yaḥ) - who; व्यस्य (vyasya) - having arranged; वेदांश् (vedāṁś) - the Vedas; चतुरः (caturaḥ) - four; तपसा (tapasā) - through austerity; भगवान् (bhagavān) - the divine; ऋषिः (ṛṣiḥ) - sage; लोके (loke) - in the world; व्यासत्वम् (vyāsatvam) - the state of being Vyāsa; आपेदे (āpede) - attained; कार्ष्ण्यात् (kārṣṇyāt) - due to darkness; कृष्णत्वम् (kṛṣṇatvam) - blackness; एव (eva) - indeed; च (ca) - and;]
The divine sage who divided the four Vedas through austerity attained the title of Vyāsa in the world, and due to his dark complexion, also the name Kṛṣṇa.
सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः । स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ॥ भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ॥१-०९९-१५॥
satyavādī śamaparaḥ tapasvī dagdhakilbiṣaḥ. sa niyukto mayā vyaktaṁ tvayā ca amitadyute. bhrātuḥ kṣetreṣu kalyāṇam apatyaṁ janayiṣyati ॥15॥
[सत्यवादी (satyavādī) - truth-speaking; शमपरः (śamaparaḥ) - intent on tranquility; तपस्वी (tapasvī) - ascetic; दग्ध-किल्बिषः (dagdha-kilbiṣaḥ) - sin-burnt; सः (saḥ) - he; नियुक्तः (niyuktaḥ) - appointed; मया (mayā) - by me; व्यक्तं (vyaktaṁ) - certainly; त्वया (tvayā) - by you; अमितद्युते (amitadyute) - O one of immeasurable splendor; भ्रातुः (bhrātuḥ) - of the brother; क्षेत्रेषु (kṣetreṣu) - in the fields (wives); कल्याणम् (kalyāṇam) - auspicious; अपत्यं (apatyaṁ) - offspring; जनयिष्यति (janayiṣyati) - he shall beget;]
That ascetic, truth-speaking and tranquil, sinless through austerity, if appointed by me and certainly by you, O one of immense radiance. He will beget auspicious offspring in your brother’s wives.
स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति । तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ॥१-०९९-१६॥
sa hi mām uktavāṁs tatra smareḥ kṛtyeṣu mām iti. taṁ smariṣye mahābāho yadi bhīṣma tvam icchasi ॥16॥
[सः (saḥ) - he; हि (hi) - indeed; माम् (mām) - me; उक्तवान् (uktavān) - had said; तत्र (tatra) - then; स्मरेः (smareḥ) - of Smara (Kāma); कृत्येषु (kṛtyeṣu) - in matters; माम् (mām) - me; इति (iti) - thus; तम् (tam) - him; स्मरिष्ये (smariṣye) - I shall remember; महाबाहो (mahābāho) - O mighty-armed; यदि (yadi) - if; भीष्म (bhīṣma) - O Bhīṣma; त्वम् (tvam) - you; इच्छसि (icchasi) - desire;]
He once told me, “Remember me in when required.” I shall remember him, O mighty-armed, if you so desire, O Bhīṣma.
तव ह्यनुमते भीष्म नियतं स महातपाः । विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ॥१-०९९-१७॥
tava hy anumate bhīṣma niyataṁ sa mahātapāḥ. vicitravīryakṣetreṣu putrān utpādayiṣyati ॥17॥
[तव (tava) - with your; हि (hi) - indeed; अनुमते (anumate) - consent; भीष्म (bhīṣma) - O Bhīṣma; नियतं (niyataṁ) - certainly; सः (saḥ) - he; महातपाः (mahātapāḥ) - great ascetic; विचित्रवीर्य-क्षेत्रेषु (vicitravīrya-kṣetreṣu) - in Vicitravīrya’s wives; पुत्रान् (putrān) - sons; उत्पादयिष्यति (utpādayiṣyati) - will beget;]
With your consent, O Bhīṣma, that great ascetic shall certainly beget sons in the wives of Vicitravīrya.
महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् । धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ॥१-०९९-१८॥
maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt. dharmam arthaṁ ca kāmaṁ ca trīn etān yo'nupaśyati ॥18॥
[महर्षेः (maharṣeḥ) - of the great sage; कीर्तने (kīrtane) - in praise; तस्य (tasya) - of him; भीष्मः (bhīṣmaḥ) - Bhīṣma; प्राञ्जलिः (prāñjaliḥ) - with joined palms; अब्रवीत् (abravīt) - said; धर्मम् (dharmaṁ) - righteousness; अर्थम् (arthaṁ) - wealth; च (ca) - and; कामम् (kāmaṁ) - desire; च (ca) - and; त्रीन् (trīn) - these three; एतान् (etān) - these; यः (yaḥ) - who; अनुपश्यति (anupaśyati) - sees appropriately;]
As the great sage was praised, Bhīṣma with joined palms said: He who sees righteousness, wealth, and desire as distinct and rightly ordered—
अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् । कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् । यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ॥१-०९९-१९॥
artham arthānubandhaṁ ca dharmaṁ dharmānubandhanam. kāmaṁ kāmānubandhaṁ ca viparītān pṛthak pṛthak. yo vicintya dhiyā samyag vyavasyati sa buddhimān ॥19॥
[अर्थम् (artham) - wealth; अर्थ-अनुबन्धं (artha-anubandhaṁ) - connected to wealth; च (ca) - and; धर्मम् (dharmaṁ) - righteousness; धर्म-अनुबन्धनम् (dharma-anubandhanam) - bound by righteousness; कामम् (kāmaṁ) - desire; काम-अनुबन्धम् (kāma-anubandhaṁ) - bound by desire; च (ca) - and; विपरीतान् (viparītān) - opposites; पृथक्-पृथक् (pṛthak-pṛthak) - separately; यः (yaḥ) - who; विचिन्त्य (vicintya) - considering; धिया (dhiya) - with intellect; सम्यक् (samyak) - rightly; व्यवस्यति (vyavasyati) - determines; सः (saḥ) - he; बुद्धिमान् (buddhimān) - is wise;]
He who considers and discerns wealth, righteousness, and desire — each with their true consequences and their opposites — separately and with proper intellect, is truly wise.
तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः । उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ॥१-०९९-२०॥
tad idaṁ dharmayuktaṁ ca hitaṁ caiva kulasya naḥ. uktaṁ bhavatyā yat śreyaḥ paramaṁ rocate mama ॥20॥
[तत् (tat) - that; इदम् (idam) - this; धर्मयुक्तम् (dharmayuktam) - righteous; च (ca) - and; हितम् (hitam) - beneficial; च एव (ca eva) - indeed; कुलस्य (kulasya) - of the family; नः (naḥ) - our; उक्तम् (uktam) - spoken; भवत्या (bhavatyā) - by you; यत् (yat) - which; श्रेयः (śreyaḥ) - the highest good; परमम् (paramam) - supreme; रोचते (rocate) - pleases; मम (mama) - me;]
What you have spoken is righteous and beneficial to our family. That which is the supreme good pleases me greatly.
ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन । कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ॥१-०९९-२१॥
tatas tasmin pratijñāte bhīṣmeṇa kurunandana. kṛṣṇadvaipāyanaṁ kālī cintayām āsa vai munim ॥21॥
[ततः (tataḥ) - then; तस्मिन् (tasmin) - in that (resolve); प्रतिज्ञाते (pratijñāte) - having been pledged; भीष्मेण (bhīṣmeṇa) - by Bhīṣma; कुरुनन्दन (kurunandana) - O joy of the Kurus; कृष्णद्वैपायनम् (kṛṣṇadvaipāyanam) - Kṛṣṇa Dvaipāyana; काली (kālī) - Kālī (Satyavatī); चिन्तयामास (cintayām āsa) - began to think; वै (vai) - indeed; मुनिम् (munim) - the sage;]
Then, O joy of the Kurus, when Bhīṣma had made his vow, Kālī (Satyavatī) began to think of the sage Kṛṣṇa Dvaipāyana.
स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् । प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ॥१-०९९-२२॥
sa vedān vibruvan dhīmān mātur vijñāya cintitam. prādurbabhūvāviditaḥ kṣaṇena kurunandana ॥22॥
[सः (saḥ) - he; वेदान् (vedān) - the Vedas; विब्रुवन् (vibruvan) - expounding; धीमान् (dhīmān) - wise; मातुः (mātuḥ) - of his mother; विज्ञाय (vijñāya) - having perceived; चिन्तितम् (cintitam) - the thought; प्रादुर्बभूव (prādurbabhūva) - appeared; अविदितः (aviditaḥ) - unperceived; क्षणेन (kṣaṇena) - in a moment; कुरुनन्दन (kurunandana) - O joy of the Kurus;]
The wise sage, expounder of the Vedas, having known his mother’s thought, appeared instantly and unnoticed, O joy of the Kurus.
तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् । परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च । मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ॥१-०९९-२३॥
tasmai pūjāṁ tadā dattvā sutāya vidhipūrvakam. pariṣvajya ca bāhubhyāṁ prasnavair abhiṣicya ca. mumoca bāṣpaṁ dāśeyī putraṁ dṛṣṭvā cirasya tam ॥23॥
[तस्मै (tasmai) - to him; पूजाम् (pūjām) - worship; तदा (tadā) - then; दत्त्वा (dattvā) - having given; सुताय (sutāya) - to her son; विधिपूर्वकम् (vidhipūrvakam) - according to ritual; परिष्वज्य (pariṣvajya) - having embraced; च (ca) - and; बाहुभ्याम् (bāhubhyām) - with arms; प्रस्नवैः (prasnavaiḥ) - with tears; अभिषिच्य (abhiṣicya) - having anointed; च (ca) - and; मुमोच (mumoca) - shed; बाष्पम् (bāṣpam) - tears; दाशेयी (dāśeyī) - the daughter of a fisherman; पुत्रम् (putram) - her son; दृष्ट्वा (dṛṣṭvā) - seeing; चिरस्य (cirasya) - after a long time; तम् (tam) - him;]
Then, giving ritual worship to her son, embracing him with her arms and bathing him in tears, Dāśeyī shed tears on seeing her son after a long time.
तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च । मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ॥१-०९९-२४॥
tām adbhiḥ pariṣiçyārtāṁ maharṣir abhivādya ca. mātaraṁ pūrvajaḥ putro vyāso vacanam abravīt ॥24॥
[ताम् (tām) - her; अद्भिः (adbhiḥ) - with water; परिषिच्य (pariṣiçya) - having sprinkled; आर्ताम् (ārtām) - distressed; महर्षिः (maharṣiḥ) - the great sage; अभिवाद्य (abhivādya) - having saluted; च (ca) - and; मातरम् (mātaram) - mother; पूर्वजः (pūrvajaḥ) - elder-born; पुत्रः (putraḥ) - son; व्यासः (vyāsaḥ) - Vyāsa; वचनम् (vacanam) - words; अब्रवीत् (abravīt) - spoke;]
Sprinkling the distressed mother with water, and saluting her, the elder-born son Vyāsa spoke words to his mother.
भवत्या यदभिप्रेतं तदहं कर्तुमागतः । शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ॥१-०९९-२५॥
bhavatyā yad abhipretaṁ tad ahaṁ kartum āgataḥ. śādhi māṁ dharmatattvajñe karavāṇi priyaṁ tava ॥25॥
[भवत्या (bhavatyā) - by you; यत् (yat) - what; अभिप्रेतम् (abhipretam) - is desired; तत् (tat) - that; अहम् (aham) - I; कर्तुम् (kartum) - to do; आगतः (āgataḥ) - have come; शाधि (śādhi) - instruct; माम् (mām) - me; धर्मतत्त्वज्ञे (dharmatattvajñe) - knower of dharma-truths; करवाणि (karavāṇi) - I shall do; प्रियं (priyaṁ) - what is dear; तव (tava) - to you;]
I have come to do whatever you desire. Instruct me, O knower of dharma, and I shall do what is dear to you.
तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये । स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ॥१-०९९-२६॥
tasmai pūjāṁ tato'kārṣīt purodhāḥ paramarṣaye. sa ca tāṁ pratijagrāha vidhivan mantrapūrvakam ॥26॥
[तस्मै (tasmai) - to him; पूजाम् (pūjām) - worship; ततः (tataḥ) - then; अकार्षीत् (akārṣīt) - performed; पुरोधाः (purodhāḥ) - the priest; परमर्षये (paramarṣaye) - for the great sage; सः (saḥ) - he; च (ca) - and; ताम् (tām) - that; प्रतिजग्राह (pratijagrāha) - accepted; विधिवत् (vidhivat) - according to rule; मन्त्रपूर्वकम् (mantrapūrvakam) - with mantras;]
Then the priest performed worship for the great sage, and he accepted it in due ritual form with mantras.
तमासनगतं माता पृष्ट्वा कुशलमव्ययम् । सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ॥१-०९९-२७॥
tam āsanagataṁ mātā pṛṣṭvā kuśalam avyayam. satyavatī abhivīkṣya enam uvāca idam anantaram ॥27॥
[तम् (tam) - him; आसन-गतम् (āsana-gatam) - seated; माता (mātā) - the mother; पृष्ट्वा (pṛṣṭvā) - having inquired; कुशलम् (kuśalam) - well-being; अव्ययम् (avyayam) - unchanging; सत्यवती (satyavatī) - Satyavatī; अभिवीक्ष्य (abhivīkṣya) - having looked at; एनम् (enam) - him; उवाच (uvāca) - said; इदम् (idam) - this; अनन्तरम् (anantaram) - next;]
The mother, seeing him seated and having asked after his unchanging well-being, Satyavatī then spoke these words to him.
मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे । तेषां पिता यथा स्वामी तथा माता न संशयः ॥१-०९९-२८॥
mātāpitror prajāyante putrāḥ sādhāraṇāḥ kave. teṣāṁ pitā yathā svāmī tathā mātā na saṁśayaḥ ॥28॥
[माता-पित्रोः (mātā-pitror) - of mother and father; प्रजायन्ते (prajāyante) - are born; पुत्राः (putrāḥ) - sons; साधारणाः (sādhāraṇāḥ) - common to both; कवे (kave) - O sage; तेषाम् (teṣām) - of them; पिता (pitā) - the father; यथा (yathā) - as; स्वामी (svāmī) - the lord; तथा (tathā) - so; माता (mātā) - the mother; न (na) - not; संशयः (saṁśayaḥ) - doubt;]
Sons are equally born of mother and father, O sage. Of them, the mother is as much the lord as the father is — there is no doubt.
विधातृविहितः स त्वं यथा मे प्रथमः सुतः । विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ॥१-०९९-२९॥
vidhātṛvihitaḥ sa tvaṁ yathā me prathamaḥ sutaḥ. vicitravīryo brahmarṣe tathā me'varajaḥ sutaḥ ॥29॥
[विधातृ-विहितः (vidhātṛ-vihitaḥ) - ordained by the Creator; सः (saḥ) - he; त्वम् (tvam) - you; यथा (yathā) - as; मे (me) - my; प्रथमः (prathamaḥ) - first; सुतः (sutaḥ) - son; विचित्रवीर्यः (vicitravīryaḥ) - Vicitravīrya; ब्रह्मर्षे (brahmarṣe) - O brāhmaṇa-sage; तथा (tathā) - likewise; मे (me) - my; अवरजः (avarajaḥ) - younger; सुतः (sutaḥ) - son;]
You, ordained by the Creator, are my first-born son, O brāhmaṇa-sage, and Vicitravīrya is likewise my younger son.
यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः । भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ॥१-०९९-३०॥
yathaiva pitṛto bhīṣmas tathā tvam api mātṛtaḥ. bhrātā vicitravīryasya yathā vā putra manyase ॥30॥
[यथा एव (yathaiva) - just as; पितृतः (pitṛtaḥ) - from the father; भीष्मः (bhīṣmaḥ) - Bhīṣma; तथा (tathā) - so; त्वम् (tvam) - you; अपि (api) - also; मातृतः (mātṛtaḥ) - from the mother; भ्राता (bhrātā) - brother; विचित्रवीर्यस्य (vicitravīryasya) - of Vicitravīrya; यथा (yathā) - as; वा (vā) - or; पुत्र (putra) - son; मन्यसे (manyase) - you consider;]
Just as Bhīṣma is a brother to Vicitravīrya through the father, so are you through the mother. Consider yourself either his brother or his son.
अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः । बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥१-०९९-३१॥
ayaṁ śāntanavaḥ satyaṁ pālayan satyavikramaḥ. buddhiṁ na kurute'patye tathā rājyānuśāsane ॥31॥
[अयम् (ayam) - this; शान्तनवः (śāntanavaḥ) - son of Śāntanu; सत्यं (satyaṁ) - truth; पालयन् (pālayan) - upholding; सत्यविक्रमः (satyavikramaḥ) - of true valor; बुद्धिं (buddhiṁ) - intention; न (na) - not; कुरुते (kurute) - he makes; अपत्ये (apatye) - toward offspring; तथा (tathā) - likewise; राज्य-अनुशासने (rājya-anuśāsane) - in ruling the kingdom;]
This son of Śāntanu, though steadfast in truth and valor, does not set his mind either on having offspring or on ruling the kingdom.
स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च । भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ॥१-०९९-३२॥
sa tvaṁ vyapekṣayā bhrātuḥ santānāya kulasya ca. bhīṣmasya cāsya vacanān niyogāc ca mamānagha ॥32॥
[सः (saḥ) - he; त्वम् (tvam) - you; व्यपेक्षया (vyapekṣayā) - out of consideration; भ्रातुः (bhrātuḥ) - for your brother; सन्तानाय (santānāya) - for progeny; कुलस्य (kulasya) - of the family; च (ca) - and; भीष्मस्य (bhīṣmasya) - of Bhīṣma; च (ca) - and; अस्य (asya) - his; वचनात् (vacanāt) - by the word; नियोगात् (niyogāt) - by the request; च (ca) - and; मम (mama) - of mine; अनघ (anagha) - O sinless one;]
So you, out of consideration for your brother, the family lineage, the word of Bhīṣma, and my request, O sinless one—
अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च । आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ॥१-०९९-३३॥
anukrośāc ca bhūtānāṁ sarveṣāṁ rakṣaṇāya ca. ānṛśaṁsyena yad brūyāṁ tac chrutvā kartum arhasi ॥33॥
[अनुक्रोशात् (anukrośāt) - out of compassion; च (ca) - and; भूतानाम् (bhūtānām) - for beings; सर्वेषाम् (sarveṣām) - all; रक्षणाय (rakṣaṇāya) - for protection; च (ca) - and; आनृशंस्येन (ānṛśaṁsyena) - with kindness; यत् (yat) - what; ब्रूयाम् (brūyām) - I would say; तत् (tat) - that; श्रुत्वा (śrutvā) - hearing; कर्तुम् (kartum) - to do; अर्हसि (arhasi) - you should;]
Out of compassion for all beings and to protect them, and with kindness, whatever I say — you should hear and do it.
यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे । रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ॥१-०९९-३४॥
yavīyasas tava bhrātur bhārye surasutopame. rūpayauvanasampanne putrakāme ca dharmataḥ ॥34॥
[यवीयसः (yavīyasaḥ) - of the younger; तव (tava) - your; भ्रातुः (bhrātuḥ) - brother; भार्ये (bhārye) - in the wives; सुरसुत-उपमे (surasuta-upame) - equal to celestial maidens; रूप-यौवन-सम्पन्ने (rūpa-yauvana-sampanne) - endowed with beauty and youth; पुत्रकामे (putrakāme) - desiring offspring; च (ca) - and; धर्मतः (dharmataḥ) - in accordance with dharma;]
In the wives of your younger brother, who are like celestial maidens, endowed with beauty and youth, and desiring offspring in accordance with dharma —
तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक । अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ॥१-०९९-३५॥
tayor utpādayāpatyaṁ samartho hy asi putraka. anurūpaṁ kulasyāsya santatyāḥ prasavasya ca ॥35॥
[तयोः (tayoḥ) - in them both; उत्पादय (utpādaya) - beget; अपत्यं (apatyaṁ) - offspring; समर्थः (samarthaḥ) - capable; हि (hi) - indeed; असि (asi) - you are; पुत्रक (putraka) - O son; अनुरूपं (anurūpaṁ) - appropriate; कुलस्य (kulasya) - for the family; अस्य (asya) - this; सन्तत्याः (santatyāḥ) - of the lineage; प्रसवस्य (prasavasya) - of birth; च (ca) - and;]
O son, you are indeed capable — beget offspring from them, appropriate to this family and its lineage.
व्यास उवाच॥
vyāsa uvāca ॥
[व्यासः (vyāsaḥ) - Vyāsa; उवाच (uvāca) - said;]
Vyāsa said:
वेत्थ धर्मं सत्यवति परं चापरमेव च । यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ॥१-०९९-३६॥
vettha dharmaṁ satyavati paraṁ cāparameva ca. yathā ca tava dharmajñe dharme praṇihitā matiḥ ॥36॥
[वेत्थ (vettha) - you know; धर्मं (dharmaṁ) - dharma; सत्यवति (satyavati) - O Satyavatī; परम् (param) - the higher; च (ca) - and; अपरम् (aparam) - the lower; एव (eva) - indeed; च (ca) - and; यथा (yathā) - as; च (ca) - and; तव (tava) - your; धर्मज्ञे (dharmajñe) - O knower of dharma; धर्मे (dharme) - in dharma; प्रणिहिता (praṇihitā) - is fixed; मतिः (matiḥ) - the mind;]
O Satyavatī, you know both the higher and lower dharma, and your mind is indeed firmly set in dharma, O knower of righteousness.
तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् । ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ॥१-०९९-३७॥
tasmād ahaṁ tvanniyogād dharmam uddiśya kāraṇam. īpsitaṁ te kariṣyāmi dṛṣṭaṁ hy etat purātanam ॥37॥
[तस्मात् (tasmāt) - therefore; अहम् (aham) - I; त्वत्-नियोगात् (tvat-niyogāt) - by your command; धर्मम् (dharmam) - dharma; उद्दिश्य (uddiśya) - having aimed at; कारणम् (kāraṇam) - as the reason; ईप्सितम् (īpsitam) - desired; ते (te) - by you; करिष्यामि (kariṣyāmi) - I shall do; दृष्टम् (dṛṣṭam) - seen; हि (hi) - indeed; एतत् (etat) - this; पुरातनम् (purātanam) - from ancient times;]
Therefore, by your command, and with dharma as the cause, I shall do what you desire, for this has been practiced from ancient times.
भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् । व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ॥१-०९९-३८॥
bhrātuḥ putrān pradāsyāmi mitrāvaruṇayoḥ samān. vrataṁ caretāṁ te devyau nirdiṣṭam iha yan mayā ॥38॥
[भ्रातुः (bhrātuḥ) - for the brother; पुत्रान् (putrān) - sons; प्रदास्यामि (pradāsyāmi) - I shall give; मित्रावरुणयोः (mitrāvaruṇayoḥ) - like Mitra and Varuṇa; समान् (samān) - equal; व्रतम् (vratam) - the vow; चरेताम् (caretām) - they both should observe; ते (te) - those; देव्यौ (devyau) - queens; निर्दिष्टम् (nirdiṣṭam) - prescribed; इह (iha) - here; यत् (yat) - which; मया (mayā) - by me;]
I shall give sons to my brother, equal to Mitra and Varuṇa. Let the two queens observe the vow I prescribe here.
संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः । न हि मामव्रतोपेता उपेयात्काचिदङ्गना ॥१-०९९-३९॥
saṁvatsaraṁ yathānyāyaṁ tataḥ śuddhe bhaviṣyataḥ. na hi mām avratopetā upeyāt kācid aṅganā ॥39॥
[संवत्सरम् (saṁvatsaram) - a year; यथा-न्यायम् (yathā-nyāyam) - according to rule; ततः (tataḥ) - thereafter; शुद्धे (śuddhe) - purified; भविष्यतः (bhaviṣyataḥ) - they will be; न (na) - not; हि (hi) - indeed; माम् (mām) - me; अव्रत-उपेता (avrat-upetā) - one not observing the vow; उपेयात् (upeyāt) - may approach; काचित् (kācit) - any; अङ्गना (aṅganā) - woman;]
They shall be purified in a year according to rule. No woman who has not observed the vow may approach me.
सत्यवत्युवाच॥
satyavaty uvāca ॥
[सत्यवती (satyavatī) - Satyavatī; उवाच (uvāca) - said;]
Satyavatī said:
यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु । अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ॥१-०९९-४०॥
yathā sadyaḥ prapadyeta devī garbhaṁ tathā kuru. arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ ॥40॥
[यथा (yathā) - as; सद्यः (sadyaḥ) - immediately; प्रपद्येत (prapadyeta) - she may conceive; देवी (devī) - the queen; गर्भम् (garbham) - pregnancy; तथा (tathā) - so; कुरु (kuru) - do; अराजकेषु (arājakeṣu) - where there is no king; राष्ट्रेषु (rāṣṭreṣu) - in kingdoms; नास्ति (nāsti) - there is no; वृष्टिः (vṛṣṭiḥ) - rain; न (na) - nor; देवताः (devatāḥ) - gods;]
Do so that the queen may immediately conceive. In kingdoms without a king, there is neither rain nor the presence of the gods.
कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो । तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ॥१-०९९-४१॥
katham arājakaṁ rāṣṭraṁ śakyaṁ dhārayituṁ prabho. tasmād garbhaṁ samādhatsva bhīṣmas taṁ vardhayiṣyati ॥41॥
[कथम् (katham) - how; अराजकम् (arājakam) - without a king; राष्ट्रम् (rāṣṭram) - the kingdom; शक्यम् (śakyam) - is it possible; धारयितुम् (dhārayitum) - to sustain; प्रभो (prabho) - O lord; तस्मात् (tasmāt) - therefore; गर्भम् (garbham) - pregnancy; समाधत्स्व (samādhatsva) - conceive; भीष्मः (bhīṣmaḥ) - Bhīṣma; तम् (tam) - him; वर्धयिष्यति (vardhayiṣyati) - will raise;]
O lord, how can a kingdom without a king be sustained? Therefore, conceive a child — Bhīṣma will raise him.
व्यास उवाच॥
vyāsa uvāca ॥
[व्यासः (vyāsaḥ) - Vyāsa; उवाच (uvāca) - said;]
Vyāsa said:
यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् । विरूपतां मे सहतामेतदस्याः परं व्रतम् ॥१-०९९-४२॥
yadi putraḥ pradātavyo mayā kṣipram akālikam. virūpatāṁ me sahatām etad asyāḥ paraṁ vratam ॥42॥
[यदि (yadi) - if; पुत्रः (putraḥ) - a son; प्रदातव्यः (pradātavyaḥ) - is to be given; मया (mayā) - by me; क्षिप्रम् (kṣipram) - quickly; अकालिकम् (akālikam) - not at proper time; विरूपताम् (virūpatām) - deformity; मे (me) - my; सहताम् (sahatām) - let her endure; एतत् (etat) - this; अस्याः (asyāḥ) - of her; परम् (param) - supreme; व्रतम् (vratam) - vow;]
If a son must be given by me swiftly and at an untimely hour, let her endure my intense form — this shall be her highest vow.
यदि मे सहते गन्धं रूपं वेषं तथा वपुः । अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ॥१-०९९-४३॥
yadi me sahate gandhaṁ rūpaṁ veṣaṁ tathā vapuḥ. adyaiva garbhaṁ kausalyā viśiṣṭaṁ pratipadyatām ॥43॥
[यदि (yadi) - if; मे (me) - my; सहते (sahate) - she endures; गन्धम् (gandham) - smell; रूपम् (rūpam) - form; वेषम् (veṣam) - attire; तथा (tathā) - and; वपुः (vapuḥ) - body; अद्यैव (adyaiva) - today itself; गर्भम् (garbham) - pregnancy; कौसल्या (kausalyā) - Kausalyaa; विशिष्टम् (viśiṣṭam) - special; प्रतिपद्यताम् (pratipadyatām) - let her obtain;]
If she can endure my smell, form, attire, and body, let Kausalyaa conceive this very day a special child.
वैशम्पायन उवाच॥
vaiśampāyana uvāca ॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः । ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् । धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ॥१-०९९-४४॥
samāgamanam ākāṅkṣan iti so'ntarhito muniḥ. tato'bhigamya sā devī snuṣāṁ rahasi saṅgatām. dharmyam arthasamāyuktam uvāca vacanaṁ hitam ॥44॥
[समागमनम् (samāgamanam) - union; आकाङ्क्षन् (ākāṅkṣan) - desiring; इति (iti) - thus; सः (saḥ) - he; अन्तर्हितः (antarhitaḥ) - vanished; मुनिः (muniḥ) - the sage; ततः (tataḥ) - then; अभिगम्य (abhigamya) - approaching; सा (sā) - she; देवी (devī) - the queen; स्नुषाम् (snuṣām) - daughter-in-law; रहसि (rahasi) - in private; संगताम् (saṅgatām) - meeting; धर्म्यम् (dharmyam) - righteous; अर्थ-समायुक्तम् (artha-samāyuktam) - endowed with purpose; उवाच (uvāca) - spoke; वचनम् (vacanam) - words; हितम् (hitam) - beneficial;]
The sage, desiring union, disappeared. Then the queen privately approached her daughter-in-law and spoke beneficial words that were righteous and purposeful.
कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे । भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ॥१-०९९-४५॥
kausalyē dharmatantraṁ yad bravīmi tvāṁ nibodha me. bharatānāṁ samucchedo vyaktaṁ madbhāgyasaṅkṣayāt ॥45॥
[कौसल्ये (kausalyē) - O Kausalyaa; धर्मतन्त्रम् (dharmatantram) - righteous way; यत् (yat) - which; ब्रवीमि (bravīmi) - I say; त्वाम् (tvām) - to you; निबोध (nibodha) - understand; मे (me) - my; भरतानाम् (bharatānām) - of the Bhāratas; समुच्छेदः (samucchedaḥ) - destruction; व्यक्तम् (vyaktam) - clearly; मद्भाग्य-सङ्क्षयात् (madbhāgya-saṅkṣayāt) - from the decline of my fortune;]
O Kausalyaa, listen to this righteous course I speak. The extinction of the Bhāratas is apparent due to the decline of my fortune.
व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् । भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ॥१-०९९-४६॥
vyathitāṁ māṁ ca samprekṣya pitṛvaṁśaṁ ca pīḍitam. bhīṣmo buddhimadān me'tra dharmasya ca vivṛddhaye ॥46॥
[व्यथिताम् (vyathitām) - afflicted; माम् (mām) - me; च (ca) - and; सम्प्रेक्ष्य (samprekṣya) - seeing; पितृवंशम् (pitṛvaṁśam) - paternal line; पीडितम् (pīḍitam) - distressed; भीष्मः (bhīṣmaḥ) - Bhīṣma; बुद्धिमता (buddhimatā) - by the wise one; अन् (an) - by; मे (me) - for me; अत्र (atra) - herein; धर्मस्य (dharmasya) - of dharma; च (ca) - and; विवृद्धये (vivṛddhaye) - for the increase;]
Seeing me afflicted and the paternal line in distress, Bhīṣma, in his wisdom, has acted for my sake and for the growth of dharma.
सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह । नष्टं च भारतं वंशं पुनरेव समुद्धर ॥१-०९९-४७॥
sā ca buddhiḥ tavādhīnā putri jñātaṁ mayeti ha. naṣṭaṁ ca bhārataṁ vaṁśaṁ punar eva samuddhara ॥47॥
[सा (sā) - that; बुद्धिः (buddhiḥ) - decision; तव-अधीना (tavādhīnā) - under your control; पुत्रि (putri) - O daughter; ज्ञातम् (jñātam) - known; मया (mayā) - by me; इति (iti) - thus; नष्टम् (naṣṭam) - lost; च (ca) - and; भारतम् (bhāratam) - the Bhārata; वंशम् (vaṁśam) - lineage; पुनः एव (punar eva) - again; समुद्धर (samuddhara) - restore;]
This decision is in your hands, O daughter — I know it well. Restore again the lost Bhārata lineage.
पुत्रं जनय सुश्रोणि देवराजसमप्रभम् । स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ॥१-०९९-४८॥
putraṁ janaya suśroṇi devarājasamaprabham. sa hi rājyadhuraṁ gurvīm udvakṣyati kulasya naḥ ॥48॥
[पुत्रम् (putram) - son; जनय (janaya) - beget; सुश्रोणि (suśroṇi) - O fair-hipped one; देवराज-सम-प्रभम् (devarāja-sama-prabham) - radiant like the king of gods; सः (saḥ) - he; हि (hi) - indeed; राज्य-धुरम् (rājya-dhuram) - the burden of rule; गुर्वीम् (gurvīm) - heavy; उद्वक्ष्यति (udvakṣyati) - will bear; कुलस्य (kulasya) - of our family; नः (naḥ) - our;]
O fair-hipped one, bear a son as radiant as the king of the gods. He shall bear the heavy burden of ruling our family’s kingdom.
सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् । भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ॥१-०९९-४९॥
sā dharmato'nunīyaināṁ kathaṁcid dharmacāriṇīm. bhojayām āsa viprāṁś ca devarṣīn atithīṁs tathā ॥49॥
[सा (sā) - she; धर्मतः (dharmataḥ) - according to dharma; अनुनीय (anunīya) - having persuaded; एनाम् (enām) - her; कथञ्चित् (kathaṁcit) - somehow; धर्मचारिणीम् (dharmacāriṇīm) - one who follows dharma; भोजयाम् आस (bhojayām āsa) - caused to be fed; विप्रान् (viprān) - brāhmaṇas; च (ca) - and; देवर्षीन् (devarṣīn) - divine sages; अतिथीन् (atithīn) - guests; तथा (tathā) - also;]
She, having somehow persuaded her to act righteously, then caused brāhmaṇas, divine sages, and guests to be fed.