Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.103
Core:Dhritarstra marries Gandhari
भीष्म उवाच॥
bhīṣma uvāca॥
[भीष्मः (bhīṣmaḥ) - Bhīṣma; उवाच (uvāca) - said;]
Bhīṣma said.
गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् । अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ॥१-१०३-१॥
guṇaiḥ samuditaṁ samyag idaṁ naḥ prathitaṁ kulam । atyan yān pṛthivīpālān pṛthivyām adhirājyabhāk ॥1॥
[गुणैः (guṇaiḥ) - with virtues; समुदितम् (samuditam) - endowed; सम्यक् (samyak) - rightly; इदम् (idam) - this; नः (naḥ) - our; प्रथितम् (prathitam) - renowned; कुलम् (kulam) - lineage; अत्य-अन्यान् (atyan yān) - surpassing others; पृथिवीपालान् (pṛthivīpālān) - kings of the earth; पृथिव्याम् (pṛthivyām) - on the earth; अधिराज्य-भाक् (adhirājya-bhāk) - enjoying overlordship;]
This lineage of ours, rightly endowed with virtues, has become renowned; it has surpassed other kings and enjoyed sovereignty over the earth.
रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः । नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ॥१-१०३-२॥
rakṣitaṁ rājabhiḥ pūrvair dharmavidbhir mahātmabhiḥ । notsādam agamac cedaṁ kadācid iha naḥ kulam ॥2॥
[रक्षितम् (rakṣitam) - protected; राजभिः (rājabhiḥ) - by kings; पूर्वैः (pūrvaiḥ) - former; धर्मविद्भिः (dharmavidbhiḥ) - knowers of dharma; महात्मभिः (mahātmabhiḥ) - great-souled; न (na) - not; उत्सादम् (utsādam) - ruin; अगमत् (agamat) - reached; च (ca) - and; इदम् (idam) - this; कदाचित् (kadācit) - ever; इह (iha) - here; नः (naḥ) - our; कुलम् (kulam) - lineage;]
This lineage of ours, protected by great and righteous kings, has never suffered ruin at any time.
मया च सत्यवत्या च कृष्णेन च महात्मना । समवस्थापितं भूयो युष्मासु कुलतन्तुषु ॥१-१०३-३॥
mayā ca satyavatyā ca kṛṣṇena ca mahātmanā । samavasthāpitaṁ bhūyo yuṣmāsu kulatantuṣu ॥3॥
[मया (mayā) - by me; च (ca) - and; सत्यवत्या (satyavatyā) - by Satyavatī; कृष्णेन (kṛṣṇena) - by Kṛṣṇa (Vyāsa); च (ca) - and; महात्मना (mahātmanā) - the great-souled; समवस्थापितम् (samavasthāpitam) - re-established; भूयः (bhūyaḥ) - again; युष्मासु (yuṣmāsu) - among you; कुल-तन्तुषु (kula-tantuṣu) - threads of the lineage;]
By me, Satyavatī, and the great Vyāsa, this lineage was once again firmly established among you.
वर्धते तदिदं पुत्र कुलं सागरवद्यथा । तथा मया विधातव्यं त्वया चैव विशेषतः ॥१-१०३-४॥
vardhate tad idaṁ putra kulaṁ sāgaravad yathā । tathā mayā vidhātavyaṁ tvayā caiva viśeṣataḥ ॥4॥
[वर्धते (vardhate) - grows; तत् (tat) - that; इदम् (idam) - this; पुत्र (putra) - O son; कुलम् (kulam) - lineage; सागरवत् (sāgaravat) - like an ocean; यथा (yathā) - as; तथा (tathā) - so; मया (mayā) - by me; विधातव्यम् (vidhātavyam) - must be maintained; त्वया (tvayā) - by you; च (ca) - and; एव (eva) - especially; विशेषतः (viśeṣataḥ) - in particular;]
This lineage, O son, grows like the ocean; therefore it must be preserved by me and especially by you.
श्रूयते यादवी कन्या अनुरूपा कुलस्य नः । सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ॥१-१०३-५॥
śrūyate yādavī kanyā anurūpā kulasya naḥ । subalasya ātmajā caiva tathā madreśvarasya ca ॥5॥
[श्रूयते (śrūyate) - is heard; यादवी (yādavī) - of the Yādavas; कन्या (kanyā) - daughter; अनुरूपा (anurūpā) - suitable; कुलस्य (kulasya) - to the lineage; नः (naḥ) - of us; सुबलस्य (subalasya) - of Subala; आत्मजा (ātmajā) - daughter; च (ca) - and; एव (eva) - indeed; तथा (tathā) - also; मद्रेश्वरस्य (madreśvarasya) - of the lord of Madra; च (ca) - and;]
A Yādava maiden is heard to be suitable for our lineage, as are the daughters of Subala and the king of Madra.
कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः । उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ॥१-१०३-६॥
kulīnā rūpavatyaś ca nāthavatyaś ca sarvaśaḥ । ucitāś caiva sambandhe te'smākaṁ kṣatriyarṣabhāḥ ॥6॥
[कुलीनाः (kulīnāḥ) - of noble birth; रूपवत्यः (rūpavatyaḥ) - beautiful; च (ca) - and; नाथवत्यः (nāthavatyaḥ) - protected; च (ca) - and; सर्वशः (sarvaśaḥ) - in all ways; उचिताः (ucitāḥ) - suitable; च (ca) - and; एव (eva) - indeed; सम्बन्धे (sambandhe) - for alliance; ते (te) - they; अस्माकम् (asmākam) - for us; क्षत्रियर्षभाः (kṣatriyarṣabhāḥ) - O best of Kṣatriyas;]
They are noble-born, beautiful, well-protected, and altogether fit for alliance, O best of Kṣatriyas.
मन्ये वरयितव्यास्ता इत्यहं धीमतां वर । सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ॥१-१०३-७॥
manye varayitavyās tā ity ahaṁ dhīmatāṁ vara । santānārthaṁ kulasyāsya yad vā vidura manyase ॥7॥
[मन्ये (manye) - I think; वरयितव्याः (varayitavyāḥ) - should be chosen; ताः (tāḥ) - they; इति (iti) - thus; अहम् (aham) - I; धीमताम् (dhīmatām) - among the wise; वर (vara) - O best; सन्तान-अर्थम् (santāna-artham) - for progeny; कुलस्य (kulasya) - of the lineage; अस्य (asya) - this; यद् वा (yad vā) - or what; विदुर (vidura) - O Vidura; मन्यसे (manyase) - you think;]
I think they should be chosen, O wise Vidura, for the sake of continuing the lineage—or as you consider best.
विदुर उवाच॥
vidura uvāca॥
[विदुरः (viduraḥ) - Vidura; उवाच (uvāca) - said;]
Vidura said.
भवान्पिता भवान्माता भवान्नः परमो गुरुः । तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ॥१-१०३-८॥
bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ । tasmāt svayaṁ kulasyāsya vicārya kuru yad hitam ॥8॥
[भवान् (bhavān) - you; पिता (pitā) - father; माता (mātā) - mother; नः (naḥ) - our; परमः (paramaḥ) - supreme; गुरुः (guruḥ) - teacher; तस्मात् (tasmāt) - therefore; स्वयम् (svayam) - yourself; कुलस्य (kulasya) - of the lineage; अस्य (asya) - this; विचार्य (vicārya) - considering; कुरु (kuru) - do; यत् (yat) - what; हितम् (hitam) - is beneficial;]
You are our father, mother, and supreme guide; therefore, do yourself what is best for this lineage after due consideration.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said.
अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् । आराध्य वरदं देवं भगनेत्रहरं हरम् ॥ गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ॥१-१०३-९॥
atha śuśrāva viprebhyo gāndhārīṁ subalātmajām । ārādhya varadaṁ devaṁ bhaganetraharaṁ haram ॥ gāndhārī kila putrāṇāṁ śataṁ lebhe varaṁ śubhā ॥9॥
[अथ (atha) - then; शुश्राव (śuśrāva) - heard; विप्रेभ्यः (viprebhyaḥ) - from brāhmaṇas; गान्धारीम् (gāndhārīm) - Gāndhārī; सुबल-आत्मजाम् (subala-ātmajām) - daughter of Subala; आराध्य (ārādhya) - having worshiped; वरदं (varadam) - the boon-giving; देवं (devam) - god; भग-नेत्र-हरम् (bhaga-netra-haram) - remover of Bhaga’s eye (Śiva); हरम् (haram) - Śiva; गान्धारी (gāndhārī) - Gāndhārī; किल (kila) - indeed; पुत्राणाम् (putrāṇām) - of sons; शतम् (śatam) - hundred; लेभे (lebhe) - obtained; वरम् (varam) - boon; शुभा (śubhā) - auspicious one;]
He heard from brāhmaṇas that Gāndhārī, daughter of Subala, had obtained a boon from Śiva after worshiping him: the auspicious one would bear a hundred sons.
इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः । ततो गान्धारराजस्य प्रेषयामास भारत ॥१-१०३-१०॥
iti śrutvā ca tattvena bhīṣmaḥ kurupitāmahaḥ । tato gāndhārarājasya preṣayāmāsa bhārata ॥10॥
[इति (iti) - thus; श्रुत्वा (śrutvā) - having heard; च (ca) - and; तत्त्वेन (tattvena) - truly; भीष्मः (bhīṣmaḥ) - Bhīṣma; कुरुपितामहः (kurupitāmahaḥ) - grandsire of the Kurus; ततः (tataḥ) - then; गान्धार-राजस्य (gāndhāra-rājasya) - of the king of Gāndhāra; प्रेषयामास (preṣayāmāsa) - sent (a message); भारत (bhārata) - O Bhārata;]
Hearing this truth, Bhīṣma, the grandsire of the Kurus, sent a message to the king of Gāndhāra, O Bhārata.
अचक्षुरिति तत्रासीत्सुबलस्य विचारणा । कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ॥ ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ॥१-१०३-११॥
acakṣur iti tatrāsīt subalasya vicāraṇā । kulaṁ khyātiṁ ca vṛttaṁ ca buddhyā tu prasamīkṣya saḥ ॥ dadau tāṁ dhṛtarāṣṭrāya gāndhārīṁ dharmacāriṇīm ॥11॥
[अचक्षुः (acakṣuḥ) - blind; इति (iti) - thus; तत्र (tatra) - there; आसीत् (āsīt) - was; सुबलस्य (subalasya) - of Subala; विचारणा (vicāraṇā) - deliberation; कुलम् (kulam) - lineage; ख्यातिम् (khyātim) - fame; वृत्तम् (vṛttam) - conduct; च (ca) - and; बुद्ध्या (buddhyā) - with intelligence; प्रसमीक्ष्य (prasamīkṣya) - having examined; सः (saḥ) - he; ददौ (dadau) - gave; ताम् (tām) - her; धृतराष्ट्राय (dhṛtarāṣṭrāya) - to Dhṛtarāṣṭra; गान्धारीम् (gāndhārīm) - Gāndhārī; धर्म-चारिणीम् (dharma-cāriṇīm) - follower of dharma;]
Though Dhṛtarāṣṭra was blind, Subala deliberated and, examining his lineage, fame, and conduct, gave his daughter Gāndhārī, a righteous woman, in marriage to him.
गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् । आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ॥१-१०३-१२॥
gāndhārī tv api śuśrāva dhṛtarāṣṭram acakṣuṣam । ātmānaṁ ditsitaṁ cāsmai pitrā mātrā ca bhārata ॥12॥
[गान्धारी (gāndhārī) - Gāndhārī; तु अपि (tu api) - also; शुश्राव (śuśrāva) - heard; धृतराष्ट्रम् (dhṛtarāṣṭram) - Dhṛtarāṣṭra; अचक्षुषम् (acakṣuṣam) - blind; आत्मानम् (ātmānam) - herself; दित्सितम् (ditsitam) - given; च (ca) - and; अस्मै (asmai) - to him; पित्रा (pitrā) - by her father; मात्रा (mātrā) - and by her mother; भारत (bhārata) - O Bhārata;]
Gāndhārī also heard that Dhṛtarāṣṭra was blind and that she was being given to him by her father and mother, O Bhārata.
ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा । बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ॥ नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ॥१-१०३-१३॥
tataḥ sā paṭṭam ādāya kṛtvā bahuguṇaṁ śubhā । babandha netre sve rājan pativrataparāyaṇā ॥ nātyaśnīyāṁ patim aham ity evaṁ kṛtaniścayā ॥13॥
[ततः (tataḥ) - then; सा (sā) - she; पट्टम् (paṭṭam) - cloth band; आदाय (ādāya) - having taken; कृत्वा (kṛtvā) - making; बहु-गुणम् (bahu-guṇam) - many-folded; शुभा (śubhā) - the auspicious one; बबन्ध (babandha) - bound; नेत्रे (netre) - eyes; स्वे (sve) - her own; राजन् (rājan) - O king; पतिव्रत-परायणा (pativrata-parāyaṇā) - devoted to her husband; न (na) - not; अति-अश्नीयाम् (ati-aśnīyām) - should enjoy more than; पतिम् (patim) - the husband; अहम् (aham) - I; इति (iti) - thus; एवं (evaṁ) - in this way; कृत-निश्चया (kṛta-niścayā) - firmly resolved;]
Then the auspicious Gāndhārī, firmly devoted to her husband, took a many-folded cloth and bound her own eyes, declaring, “I shall not see more than my husband.”
ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् । स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ॥१-१०३-१४॥
tato gāndhārarājasya putraḥ śakunir abhyayāt । svasāraṁ parayā lakṣmyā yuktām ādāya kauravān ॥14॥
[ततः (tataḥ) - then; गान्धार-राजस्य (gāndhāra-rājasya) - of the king of Gāndhāra; पुत्रः (putraḥ) - son; शकुनिः (śakuniḥ) - Śakuni; अभ्ययात् (abhyayāt) - came; स्वसारम् (svasāram) - sister; परया (parayā) - with great; लक्ष्म्या (lakṣmyā) - beauty; युक्ताम् (yuktām) - endowed; आदाय (ādāya) - bringing; कौरवान् (kauravān) - to the Kauravas;]
Then Śakuni, son of the Gāndhāra king, came to the Kauravas, bringing his sister adorned with great beauty.
दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् । पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ॥१-१०३-१५॥
dattvā sa bhaginīṁ vīro yathārhaṁ ca paricchadam । punar āyāt sva-nagaraṁ bhīṣmeṇa pratipūjitaḥ ॥15॥
[दत्त्वा (dattvā) - having given; सः (saḥ) - he; भगिनीम् (bhaginīm) - sister; वीरो (vīraḥ) - the hero; यथार्हम् (yathārham) - as befitting; च (ca) - and; परिच्छदम् (paricchadam) - dowry; पुनः (punaḥ) - again; आयात् (āyāt) - returned; स्व-नगरम् (sva-nagaram) - to his own city; भीष्मेण (bhīṣmeṇa) - by Bhīṣma; प्रतिपूजितः (pratipūjitaḥ) - honored;]
Having given his sister with befitting dowry, the hero returned to his city, honored by Bhīṣma.
गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः । तुष्टिं कुरूणां सर्वेषां जनयामास भारत ॥१-१०३-१६॥
gāndhāry api varārohā śīlācāraviceṣṭitaiḥ । tuṣṭiṁ kurūṇāṁ sarveṣāṁ janayām āsa bhārata ॥16॥
[गान्धारी (gāndhārī) - Gāndhārī; अपि (api) - also; वर-आरोहा (vara-ārohā) - of excellent form; शील-आचार-विचेष्टितैः (śīla-ācāra-viceṣṭitaiḥ) - by conduct and behavior; तुष्टिम् (tuṣṭim) - satisfaction; कुरूणाम् (kurūṇām) - of the Kurus; सर्वेषाम् (sarveṣām) - of all; जनयामास (janayām āsa) - generated; भारत (bhārata) - O Bhārata;]
Gāndhārī, of excellent form, by her noble conduct and actions, brought joy to all the Kurus, O Bhārata.
वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा । वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ॥१-१०३-१७॥
vṛtten ārādhya tān sarvān pativrataparāyaṇā । vācāpi puruṣān anyān suvratā nānvakīrtayat ॥17॥
[वृत्तेन (vṛttena) - by conduct; आराध्य (ārādhya) - having pleased; तान् (tān) - them; सर्वान् (sarvān) - all; पतिव्रत-परायणा (pativrata-parāyaṇā) - devoted to her husband; वाचा (vācā) - by speech; अपि (api) - even; पुरुषान् (puruṣān) - men; अन्यान् (anyān) - others; सुव्रता (suvratā) - virtuous woman; न (na) - not; अन्वकीर्तयत् (anvakīrtayat) - praised/mentioned;]
By her conduct she pleased all, and being devoted to her husband, the virtuous Gāndhārī did not even speak of other men.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.