Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.105
Core:Kunti chooses Pandu in a Swayamvara; Madri, the beautiful, is bought for a price.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
रूपसत्त्वगुणोपेता धर्मारामा महाव्रता । दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥१-१०५-१॥
rūpasattvaguṇopetā dharmārāmā mahāvratā। duhitā kuntibhojasya kṛte pitrā svayaṁvare॥1॥
[रूप-सत्त्व-गुण-उपेता (rūpa-sattva-guṇa-upetā) - endowed with beauty, strength, and virtue; धर्म-आरामा (dharma-ārāmā) - delighting in righteousness; महा-व्रता (mahā-vratā) - of great vows; दुहिता (duhitā) - daughter; कुन्तिभोजस्य (kuntibhojasya) - of Kuntibhoja; कृते (kṛte) - arranged; पित्रा (pitrā) - by her father; स्वयंवरे (svayaṁvare) - in the svayaṁvara;]
Endowed with beauty, strength, and virtue, delighting in righteousness and of great vows, the daughter of Kuntibhoja was offered in svayaṁvara by her father.
सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् । भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥१-१०५-२॥
siṁhadaṁṣṭraṁ gajaskandhamṛṣabhākṣaṁ mahābalam। bhūmipālasahasrāṇāṁ madhye pāṇḍumavindata॥2॥
[सिंह-दंष्ट्रम् (siṁha-daṁṣṭram) - with lion-like teeth; गज-स्कन्धम् (gaja-skandham) - elephant-shouldered; ऋषभ-अक्षम् (ṛṣabha-akṣam) - bull-eyed; महा-बलम् (mahā-balam) - of great strength; भूमिपाल-सहस्राणाम् (bhūmipāla-sahasrāṇām) - among thousands of kings; मध्ये (madhye) - amidst; पाण्डुम् (pāṇḍum) - Pāṇḍu; अविन्दत (avindata) - she chose;]
Amidst thousands of kings, she chose Pāṇḍu — lion-toothed, elephant-shouldered, bull-eyed, and of great strength.
स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः । युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥१-१०५-३॥
sa tayā kuntibhojasya duhittrā kurunandanaḥ। yuyuje'mitasaubhāgyaḥ paulomyā maghavāniva॥3॥
[सः (saḥ) - he; तया (tayā) - with her; कुन्तिभोजस्य (kuntibhojasya) - of Kuntibhoja; दुहित्रा (duhittrā) - daughter; कुरु-नन्दनः (kuru-nandanaḥ) - joy of the Kuru lineage; युयुजे (yuyuje) - was united; अमित-सौभाग्यः (amita-saubhāgyaḥ) - of immeasurable fortune; पौलोम्यया (paulomyayā) - with Paulomī; मघवान् (maghavān) - Maghavān (Indra); इव (iva) - like;]
The fortunate Kuru prince was united with the daughter of Kuntibhoja, like Indra with Paulomī.
यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् । विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ॥१-१०५-४॥
yātvā devavratenaapi madrāṇāṁ puṭabhedanam। viśrutā triṣu lokeṣu mādrī madrapateḥ sutā॥4॥
[यात्वा (yātvā) - having gone; देवव्रतेन (devavratena) - by Devavrata (Bhīṣma); अपि (api) - even; मद्राणाम् (madrāṇām) - of the Madra people; पुट-भेदनम् (puṭa-bhedanam) - through the gates; विश्रुता (viśrutā) - famed; त्रिषु (triṣu) - in three; लोकेषु (lokeṣu) - worlds; माद्री (mādrī) - Mādrī; मद्रपतेः (madrapateḥ) - of the king of Madra; सुता (sutā) - daughter;]
Even Bhīṣma journeyed through the gates of the Madra kingdom; Mādrī, daughter of the Madra king, was famed in the three worlds.
सर्वराजसु विख्याता रूपेणासदृशी भुवि । पाण्डोरर्थे परिक्रीता धनेन महता तदा ॥ विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥१-१०५-५॥
sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi। pāṇḍorarthe parikrītā dhanena mahatā tadā। vivāhaṁ kārayāmāsa bhīṣmaḥ pāṇḍormahātmanaḥ॥5॥
[सर्व-राजसु (sarva-rājasu) - among all kings; विख्याता (vikhyātā) - renowned; रूपेण (rūpeṇa) - in beauty; असदृशी (asadṛśī) - unmatched; भुवि (bhuvi) - on earth; पाण्डोः-अर्थे (pāṇḍoḥ-arthe) - for Pāṇḍu; परिक्रीता (parikrītā) - was purchased; धनेन (dhanena) - with wealth; महता (mahatā) - great; तदा (tadā) - then; विवाहम् (vivāham) - marriage; कारयामास (kārayāmāsa) - arranged; भीष्मः (bhīṣmaḥ) - Bhīṣma; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; महात्मनः (mahātmanaḥ) - the great-souled;]
Unmatched in beauty on earth and renowned among all kings, Mādrī was purchased with great wealth for Pāṇḍu, and Bhīṣma arranged the marriage of the great-souled Pāṇḍu.
सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् । पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ॥१-१०५-६॥
siṁhoraskaṁ gajaskandhamṛṣabhākṣaṁ manasvinam। pāṇḍuṁ dṛṣṭvā naravyāghraṁ vyasmayanta narā bhuvi॥6॥
[सिंह-उरस्कम् (siṁha-uraskam) - lion-chested; गज-स्कन्धम् (gaja-skandham) - elephant-shouldered; ऋषभ-अक्षम् (ṛṣabha-akṣam) - bull-eyed; मनस्विनम् (manasvinam) - high-minded; पाण्डुम् (pāṇḍum) - Pāṇḍu; दृष्ट्वा (dṛṣṭvā) - seeing; नर-व्याघ्रम् (nara-vyāghram) - tiger among men; व्यस्मयन्त (vyasmayanta) - were amazed; नराः (narāḥ) - men; भुवि (bhuvi) - on earth;]
Seeing lion-chested, elephant-shouldered, bull-eyed, and high-minded Pāṇḍu, a tiger among men, the people of earth were amazed.
कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः । जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥१-१०५-७॥
kṛtodvāhastataḥ pāṇḍurbalotsāhasamanvitaḥ। jigīṣamāṇo vasudhāṁ yayau śatrūnanekaśaḥ॥7॥
[कृत-उद्वाहः (kṛta-udvāhaḥ) - having completed marriage; ततः (tataḥ) - then; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; बल-उत्साह-समन्वितः (bala-utsāha-samanvitaḥ) - endowed with strength and zeal; जिगीषमाणः (jigīṣamāṇaḥ) - desiring to conquer; वसुधाम् (vasudhām) - the earth; ययौ (yayau) - went; शत्रून् (śatrūn) - enemies; अनेकशः (anekaśaḥ) - repeatedly;]
Having completed his marriage, Pāṇḍu, full of strength and zeal, set out to conquer the earth, defeating many enemies.
पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः । पाण्डुना नरसिंहेन कौरवाणां यशोभृता ॥१-१०५-८॥
pūrvamāgaskṛto gatvā daśārṇāḥ samare jitāḥ। pāṇḍunā narasiṁhena kauravāṇāṁ yaśobṛtā॥8॥
[पूर्वम् (pūrvam) - first; आगस्कृतः (āgaskṛtaḥ) - challenged; गत्वा (gatvā) - having gone; दशार्णाः (daśārṇāḥ) - the Daśārṇas; समरे (samare) - in battle; जिताः (jitāḥ) - conquered; पाण्डुना (pāṇḍunā) - by Pāṇḍu; नर-सिंहेन (nara-siṁhena) - lion among men; कौरवाणाम् (kauravāṇām) - of the Kauravas; यशो-भृता (yaśo-bhṛtā) - bearer of fame;]
First challenged and defeated in battle by Pāṇḍu, the lion among men, the Daśārṇas brought fame to the Kauravas.
ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् । प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ॥१-१०५-९॥
tataḥ senāmupādāya pāṇḍurnānāvidhadhvajām। prabhūtahastyaśvarathāṁ padātigaṇasaṅkulām॥9॥
[ततः (tataḥ) - then; सेनाम् (senām) - army; उपादाय (upādāya) - having taken; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; नाना-विध-ध्वजाम् (nānā-vidha-dhvajām) - with various banners; प्रभूत-हस्त्य-श्व-रथाम् (prabhūta-hastya-aśva-rathām) - with abundant elephants, horses, and chariots; पदाति-गण-सङ्कुलाम् (padāti-gaṇa-saṅkulām) - crowded with infantry troops;]
Then Pāṇḍu marched forth with an army adorned with various banners, rich in elephants, horses, and chariots, and crowded with foot soldiers.
आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् । गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥१-१०५-१०॥
āgaskṛtsarvavīrāṇāṁ vairī sarvamahībhṛtām। goptā magadharāṣṭrasya dārvo rājakṛhe hataḥ॥10॥
[आगस्कृत् (āgaskṛt) - challenger; सर्व-वीराणाम् (sarva-vīrāṇām) - of all heroes; वैरी (vairī) - enemy; सर्व-मही-भृताम् (sarva-mahī-bhṛtām) - of all rulers of the earth; गोप्ता (goptā) - protector; मगध-राष्ट्रस्य (magadha-rāṣṭrasya) - of the Magadha kingdom; दार्वः (dārvaḥ) - Dārva; राजगृहे (rājakṛhe) - at Rājagṛha; हतः (hataḥ) - was slain;]
Dārva, the protector of the Magadha kingdom, who had challenged all heroes and was the enemy of all kings, was slain at Rājagṛha.
ततः कोशं समादाय वाहनानि बलानि च । पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥१-१०५-११॥
tataḥ kośaṁ samādāya vāhanāni balāni ca। pāṇḍunā mithilāṁ gatvā videhāḥ samare jitāḥ॥11॥
[ततः (tataḥ) - then; कोशम् (kośam) - treasury; समादाय (samādāya) - having taken; वाहनानि (vāhanāni) - vehicles; बलानि (balāni) - forces; च (ca) - and; पाण्डुना (pāṇḍunā) - by Pāṇḍu; मिथिलाम् (mithilām) - to Mithilā; गत्वा (gatvā) - having gone; विदेहाः (videhāḥ) - the Videhas; समरे (samare) - in battle; जिताः (jitāḥ) - were conquered;]
Then, having taken his treasury, vehicles, and forces, Pāṇḍu went to Mithilā and conquered the Videhas in battle.
तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ । स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥१-१०५-१२॥
tathā kāśiṣu suhmeṣu puṇḍreṣu bharatarṣabha। svabāhubalavīryeṇa kurūṇāmakarodyaśaḥ॥12॥
[तथा (tathā) - likewise; काशिषु (kāśiṣu) - among the Kāśis; सुह्मेषु (suhmeṣu) - among the Suhmas; पुण्ड्रेषु (puṇḍreṣu) - among the Puṇḍras; भरत-ऋषभ (bharata-ṛṣabha) - bull among the Bharatas; स्व-बाहु-बल-वीर्येण (sva-bāhu-bala-vīryeṇa) - by his own arm's strength and heroism; कुरूणाम् (kurūṇām) - of the Kurus; अकरोत् (akarot) - he made; यशः (yaśaḥ) - fame;]
Likewise among the Kāśis, Suhmas, and Puṇḍras, the bull among the Bharatas, Pāṇḍu, by his own strength, brought fame to the Kurus.
तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् । पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥१-१०५-१३॥
taṁ śaraughamahājvālamastrārciṣamariṁdamam। pāṇḍupāvakamāsādya vyadahyanta narādhipāḥ॥13॥
[तम् (tam) - him; शर-ओघ-महा-ज्वालम् (śara-ogha-mahā-jvālam) - blazing with torrents of arrows; अस्त्र-अर्चिषम् (astra-arciṣam) - with the flame of weapons; अरि-इंदमम् (ari-indamam) - subduer of enemies; पाण्डु-पावकम् (pāṇḍu-pāvakam) - the fire that was Pāṇḍu; आसाद्य (āsādya) - approaching; व्यदह्यन्त (vyadahyanta) - were scorched; नर-अधिपाः (nara-adhipāḥ) - kings;]
Approaching Pāṇḍu, blazing like fire with torrents of arrows and flames of weapons, the enemy-subduing kings were scorched.
ते ससेनाः ससेनेन विध्वंसितबला नृपाः । पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥१-१०५-१४॥
te sasenāḥ sasenena vidhvaṁsitabalā nṛpāḥ। pāṇḍunā vaśagāḥ kṛtvā karakarmasu yojitāḥ॥14॥
[ते (te) - they; स-सेनाः (sa-senāḥ) - with armies; स-सेनेन (sa-senena) - by him with army; विध्वंसित-बलाः (vidhvaṁsita-balāḥ) - their forces shattered; नृपाः (nṛpāḥ) - kings; पाण्डुना (pāṇḍunā) - by Pāṇḍu; वश-गाः (vaśa-gāḥ) - brought under control; कृत्वा (kṛtvā) - having made; कर-कर्मसु (kara-karmasu) - in tribute duties; योजिताः (yojitāḥ) - were engaged;]
Those kings, with their forces shattered by Pāṇḍu’s army, were subdued and engaged in paying tributes.
तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः । तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥१-१०५-१५॥
tena te nirjitāḥ sarve pṛthivyāṁ sarvapārthivāḥ। tamekaṁ menire śūraṁ deveṣviva puraṁdaram॥15॥
[तेन (tena) - by him; ते (te) - they; निर्जिताः (nirjitāḥ) - were conquered; सर्वे (sarve) - all; पृथिव्याम् (pṛthivyām) - on earth; सर्व-पार्थिवाः (sarva-pārthivāḥ) - all kings; तम् (tam) - him; एकम् (ekam) - alone; मेनिरे (menire) - considered; शूरम् (śūram) - valiant; देवेषु (deveṣu) - among gods; इव (iva) - like; पुरंदरम् (puraṁdaram) - Indra;]
All kings on earth, having been conquered by him, regarded the valiant Pāṇḍu as the sole hero, like Indra among the gods.
तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः । उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥१-१०५-१६॥
taṁ kṛtāñjalayaḥ sarve praṇatā vasudhādhipāḥ। upājagmurdhanaṁ gṛhya ratnāni vividhāni ca॥16॥
[तम् (tam) - him; कृत-अञ्जलयः (kṛta-añjalayaḥ) - with folded hands; सर्वे (sarve) - all; प्रणताः (praṇatāḥ) - bowed; वसुधा-अधिपाः (vasudhā-adhipāḥ) - rulers of the earth; उपाजग्मुः (upājagmuḥ) - approached; धनम् (dhanam) - wealth; गृह्य (gṛhya) - bearing; रत्नानि (ratnāni) - gems; विविधानि (vividhāni) - of various kinds; च (ca) - and;]
All rulers of the earth, with folded hands and bowed in respect, approached him bearing wealth and various kinds of gems.
मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा । गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥१-१०५-१७॥
maṇimuktāpravālaṁ ca suvarṇaṁ rajataṁ tathā। goratnānyaśvaratnāni ratharatnāni kuñjarān॥17॥
[मणि-मुक्ता-प्रवालम् (maṇi-muktā-pravālam) - gems, pearls, and coral; च (ca) - and; सुवर्णम् (suvarṇam) - gold; रजतम् (rajatam) - silver; तथा (tathā) - as well; गो-रत्नानि (go-ratnāni) - precious cows; अश्व-रत्नानि (aśva-ratnāni) - prized horses; रथ-रत्नानि (ratha-ratnāni) - fine chariots; कुञ्जरान् (kuñjarān) - elephants;]
They brought gems, pearls, coral, as well as gold and silver, prized cows, horses, fine chariots, and elephants.
खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् । तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥१-१०५-१८॥
kharoṣṭramahiṣāṁścaiva yacca kiñcidajāvikam। tatsarvaṁ pratijagrāha rājā nāgapurādhipaḥ॥18॥
[खर-उष्ट्र-महिषान् (khara-uṣṭra-mahiṣān) - donkeys, camels, and buffaloes; च (ca) - and; एव (eva) - indeed; यत् (yat) - whatever; किञ्चित् (kiñcit) - little; अजा-अविकम् (ajā-avikam) - goats and sheep; तत्-सर्वम् (tat-sarvam) - all that; प्रतिजग्राह (pratijagrāha) - he accepted; राजा (rājā) - the king; नागपुर-अधिपः (nāgapura-adhipaḥ) - lord of Nāgapura;]
Donkeys, camels, buffaloes, and whatever goats or sheep were given — all that the king, lord of Nāgapura, accepted.
तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः । हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥१-१०५-१९॥
tadādāya yayau pāṇḍuḥ punarmuditavāhanaḥ। harṣayiṣyansvarāṣṭrāṇi puraṁ ca gajasāhvayam॥19॥
[तत्-आदाय (tad-ādāya) - having taken that; ययौ (yayau) - went; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; पुनः (punaḥ) - again; मुदित-वाहनः (mudita-vāhanaḥ) - with joyful retinue; हर्षयिष्यन् (harṣayiṣyan) - wishing to delight; स्व-राष्ट्राणि (sva-rāṣṭrāṇi) - his own realms; पुरम् (puram) - city; च (ca) - and; गजसाह्वयम् (gajasāhvayam) - Hastināpura;]
Having taken all that, Pāṇḍu returned with a joyful army, wishing to gladden his kingdoms and the city of Hastināpura.
शन्तनो राजसिंहस्य भरतस्य च धीमतः । प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥१-१०५-२०॥
śantano rājasiṁhasya bharatasya ca dhīmataḥ। pranaṣṭaḥ kīrtijaḥ śabdaḥ pāṇḍunā punaruddhṛtaḥ॥20॥
[शन्तनुः (śantanuḥ) - Śantanu; राज-सिंहस्य (rāja-siṁhasya) - the lion among kings; भरतस्य (bharatasya) - of Bharata; च (ca) - and; धीमतः (dhīmataḥ) - the wise; प्रनष्टः (pranaṣṭaḥ) - lost; कीर्ति-जः (kīrti-jaḥ) - fame-producing; शब्दः (śabdaḥ) - glory or name; पाण्डुना (pāṇḍunā) - by Pāṇḍu; पुनः (punaḥ) - again; उद्धृतः (uddhṛtaḥ) - was restored;]
The lost glory of the lion among kings, Śantanu, and of the wise Bharata, was revived by Pāṇḍu once again.
ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च । ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥१-१०५-२१॥
ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca। te nāgapurasiṁhena pāṇḍunā karadāḥ kṛtāḥ॥21॥
[ये (ye) - those who; पुरा (purā) - formerly; कुरु-राष्ट्राणि (kuru-rāṣṭrāṇi) - the Kuru territories; जह्रुः (jahruḥ) - had seized; कुरु-धनानि (kuru-dhanāni) - the wealth of the Kurus; च (ca) - and; ते (te) - they; नागपुर-सिंहेन (nāgapura-siṁhena) - by the lion of Nāgapura; पाण्डुना (pāṇḍunā) - by Pāṇḍu; करदाः (karadāḥ) - tribute-payers; कृताः (kṛtāḥ) - were made;]
Those who had formerly seized the Kuru territories and wealth were made tributaries by Pāṇḍu, the lion of Nāgapura.
इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः । प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥१-१०५-२२॥
ityabhāṣanta rājāno rājāmātyāśca saṅgatāḥ। pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha॥22॥
[इति (iti) - thus; अभाषन्त (abhāṣanta) - spoke; राजानः (rājānaḥ) - the kings; राजा-अमात्याः (rājāmātyāḥ) - and ministers; च (ca) - and; सङ्गताः (saṅgatāḥ) - assembled; प्रतीत-मनसः (pratīta-manasaḥ) - confident-minded; हृष्टाः (hṛṣṭāḥ) - delighted; पौर-जानपदैः (paura-jānapadaiḥ) - with citizens and countryfolk; सह (saha) - together;]
Thus spoke the assembled kings and ministers, their minds confident and joyous, together with the citizens and people of the land.
प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः । ते न दूरमिवाध्वानं गत्वा नागपुरालयाः ॥ आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ॥१-१०५-२३॥
pratyudyayustaṁ samprāptaṁ sarve bhīṣmapurogamāḥ। te na dūramivādhvānaṁ gatvā nāgapurālayāḥ। āvṛtaṁ dadṛśurlokaṁ hṛṣṭā bahuvidhairjanaiḥ॥23॥
[प्रत्युद्ययुः (pratyudyayuḥ) - went out to welcome; तम् (tam) - him; सम्प्राप्तम् (samprāptam) - who had arrived; सर्वे (sarve) - all; भीष्म-पुरोगमाः (bhīṣma-purogamāḥ) - led by Bhīṣma; ते (te) - they; न (na) - not; दूरम् (dūram) - far; इव (iva) - as if; अध्वानम् (adhvānam) - journey; गत्वा (gatvā) - having gone; नागपुर-आलयाः (nāgapura-ālayāḥ) - inhabitants of Nāgapura; आवृतम् (āvṛtam) - filled; ददृशुः (dadṛśuḥ) - they saw; लोकम् (lokam) - the people; हृष्टाः (hṛṣṭāḥ) - joyful; बहु-विदैः (bahu-vidhaiḥ) - of many kinds; जनैः (janaiḥ) - with people;]
All, led by Bhīṣma, went out to welcome the returning Pāṇḍu; the people of Nāgapura, not going far, saw the land filled with joyful multitudes of various kinds.
नानायानसमानीतै रत्नैरुच्चावचैस्तथा । हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ॥ नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥१-१०५-२४॥
nānāyānasamānītai ratnairuccāvacais tathā। hastyaśvaratharatnaiśca gobhiruṣṭrairathāvikaiḥ। nāntaṁ dadṛśurāsādya bhīṣmeṇa saha kauravāḥ॥24॥
[नाना-यान-समानीतैः (nānā-yāna-samānītaiḥ) - brought by various vehicles; रत्नैः (ratnaiḥ) - with gems; उच्चावचैः (uccāvacaiḥ) - of high and low value; तथा (tathā) - also; हस्त्य-अश्व-रथ-रत्नैः (hastya-aśva-ratha-ratnaiḥ) - with elephant, horse, and chariot gems; च (ca) - and; गोभिः (gobhiḥ) - with cows; उष्ट्रैः (uṣṭraiḥ) - camels; अथ (atha) - and; आविकैः (āvikaiḥ) - sheep and goats; न (na) - not; अन्तम् (antam) - end; ददृशुः (dadṛśuḥ) - they saw; आसाद्य (āsādya) - having approached; भीष्मेण (bhīṣmeṇa) - with Bhīṣma; सह (saha) - together; कौरवाः (kauravāḥ) - the Kauravas;]
With treasures brought on many vehicles, high and low in value — elephants, horses, chariots, cows, camels, goats and sheep — the Kauravas, with Bhīṣma, saw no end to the offerings.
सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः । यथार्हं मानयामास पौरजानपदानपि ॥१-१०५-२५॥
so'bhivādya pituḥ pādau kausalyānandavardhanaḥ। yathārhaṁ mānayāmāsa paurajānapadānapi॥25॥
[सः (saḥ) - he; अभिवाद्य (abhivādya) - having bowed; पितुः (pituḥ) - to his father's; पादौ (pādau) - feet; कौसल्या-आनन्द-वर्धनः (kausalyā-ānanda-vardhanaḥ) - enhancer of Kausalyā’s joy; यथार्हम् (yathārham) - as appropriate; मानयामास (mānayāmāsa) - he honored; पौर-जानपदान् (paura-jānapadān) - citizens and countrymen; अपि (api) - also;]
He, the enhancer of Kausalyā’s joy, bowed to his father’s feet and honored the citizens and country folk as was fitting.
प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् । पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥१-१०५-२६॥
pramṛdya pararāṣṭrāṇi kṛtārthaṁ punarāgatam। putramāsādya bhīṣmastu harṣādaśrūṇyavartayat॥26॥
[प्रमृद्यम् (pramṛdyam) - having crushed; पर-राष्ट्राणि (para-rāṣṭrāṇi) - enemy kingdoms; कृत-अर्थम् (kṛta-artham) - fulfilled in purpose; पुनः-आगतम् (punaḥ-āgatam) - returned again; पुत्रम् (putram) - son; आसाद्य (āsādya) - seeing; भीष्मः (bhīṣmaḥ) - Bhīṣma; तु (tu) - indeed; हर्षात् (harṣāt) - out of joy; अश्रूणि (aśrūṇi) - tears; अवर्तयत् (avartayat) - let flow;]
Beholding his son returned after crushing enemy realms and fulfilling his aims, Bhīṣma, overwhelmed with joy, shed tears.
स तूर्यशतसङ्घानां भेरीणां च महास्वनैः । हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ॥१-१०५-२७॥
sa tūryaśatasaṅghānāṁ bherīṇāṁ ca mahāsvanaiḥ। harṣayansarvaśaḥ paurānviveśa gajasāhvayam॥27॥
[सः (saḥ) - he; तूर्य-शत-सङ्घानाम् (tūrya-śata-saṅghānām) - of hundreds of musical bands; भेरीणाम् (bherīṇām) - of drums; च (ca) - and; महा-स्वनैः (mahā-svanaiḥ) - with great sound; हर्षयन् (harṣayan) - delighting; सर्वशः (sarvaśaḥ) - all around; पौरान् (paurān) - the citizens; विवेश (viveśa) - entered; गजसाह्वयम् (gajasāhvayam) - Hastināpura;]
Amidst great sounds from hundreds of musical bands and drums, delighting all the citizens, he entered Hastināpura.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.