Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.106
Core-Pancharatra:Pandu along with his wives goes to the forest retreat for pleasure. Vidura marries Devaka's daughter.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् । भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ॥१-१०६-१॥
dhṛtarāṣṭrābhyanujñātaḥ svabāhuvijitaṁ dhanam। bhīṣmāya satyavatyai ca mātre copajahāra saḥ॥1॥
[धृतराष्ट्र-अभ्यनुज्ञातः (dhṛtarāṣṭra-abhyanujñātaḥ) - permitted by Dhṛtarāṣṭra; स्व-बाहु-विजितम् (sva-bāhu-vijitam) - conquered by his own strength; धनम् (dhanam) - wealth; भीष्माय (bhīṣmāya) - to Bhīṣma; सत्यवत्यै (satyavatyai) - to Satyavatī; च (ca) - and; मात्रे (mātre) - to his mother; च (ca) - and; उपजहार (upajahāra) - he offered; सः (saḥ) - he;]
Having received Dhṛtarāṣṭra’s permission, he offered the wealth won by his own strength to Bhīṣma, Satyavatī, and his mother.
विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् । सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ॥१-१०६-२॥
vidurāya ca vai pāṇḍuḥ preṣayāmāsa taddhanam। suhṛdaścāpi dharmātmā dhanena samatarpayat॥2॥
[विदुराय (vidurāya) - to Vidura; च (ca) - and; वै (vai) - indeed; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; प्रेषयामास (preṣayāmāsa) - sent; तत्-धनम् (tat-dhanam) - that wealth; सुहृदः (suhṛdaḥ) - friends; च (ca) - and; अपि (api) - also; धर्मात्मा (dharmātmā) - the righteous one; धनेन (dhanena) - with wealth; समतर्पयत् (samatarpayat) - satisfied;]
Pāṇḍu sent some of that wealth to Vidura and, being righteous, satisfied his friends as well with riches.
ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् । शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ॥१-१०६-३॥
tataḥ satyavatīṁ bhīṣmaḥ kausalyāṁ ca yaśasvinīm। śubhaiḥ pāṇḍujitai ratnaistoṣayāmāsa bhārata॥3॥
[ततः (tataḥ) - then; सत्यवतीम् (satyavatīm) - Satyavatī; भीष्मः (bhīṣmaḥ) - Bhīṣma; कौसल्याम् (kausalyām) - Kausalyā; च (ca) - and; यशस्विनीम् (yaśasvinīm) - illustrious; शुभैः (śubhaiḥ) - auspicious; पाण्डु-जितैः (pāṇḍu-jitaiḥ) - won by Pāṇḍu; रत्नैः (ratnaiḥ) - with jewels; तोषयामास (toṣayāmāsa) - gratified; भारत (bhārata) - O Bhārata;]
Then Bhīṣma gratified Satyavatī and the illustrious Kausalyā with auspicious gems won by Pāṇḍu, O Bhārata.
ननन्द माता कौसल्या तमप्रतिमतेजसम् । जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ॥१-१०६-४॥
nananda mātā kausalyā tamapratimatejasam। jayantamiva paulomī pariṣvajya nararṣabham॥4॥
[ननन्द (nananda) - rejoiced; माता (mātā) - the mother; कौसल्या (kausalyā) - Kausalyā; तम् (tam) - him; अप्रतिम-तेजसम् (apratima-tejasam) - of unequaled brilliance; जयन्तम् (jayantam) - Jayanta; इव (iva) - like; पौलोमी (paulomī) - Paulomī; परिष्वज्य (pariṣvajya) - embracing; नर-ऋषभम् (nara-ṛṣabham) - bull among men;]
Kausalyā, the mother, rejoiced upon embracing him, the bull among men, of unmatched brilliance, like Paulomī embracing Jayanta.
तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः । अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ॥१-१०६-५॥
tasya vīrasya vikrāntaiḥ sahasraśatadakṣiṇaiḥ। aśvamedhaśatairīje dhṛtarāṣṭro mahāmakhaiḥ॥5॥
[तस्य (tasya) - of him; वीरस्य (vīrasya) - the heroic; विक्रान्तैः (vikrāntaiḥ) - won by valor; सहस्र-शत-दक्षिणैः (sahasra-śata-dakṣiṇaiḥ) - with thousands and hundreds of gifts; अश्वमेध-शतैः (aśvamedha-śataiḥ) - with hundreds of horse-sacrifices; ईजे (īje) - worshipped (performed sacrifice); धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; महा-मखैः (mahā-makhaiḥ) - with great sacrifices;]
Dhṛtarāṣṭra performed great sacrifices, including hundreds of horse-sacrifices with thousands of generous gifts, using the riches won by that heroic Pāṇḍu.
सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ । जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ॥१-१०६-६॥
samprayuktaśca kuntyā ca mādryā ca bharatarṣabha। jitatandrīstada pāṇḍurbabhūva vanagocaraḥ॥6॥
[सम्प्रयुक्तः (samprayuktaḥ) - united; च (ca) - and; कुन्त्या (kuntyā) - with Kuntī; माद्र्या (mādryā) - with Mādrī; च (ca) - and; भरत-ऋषभ (bharata-ṛṣabha) - O bull among Bharatas; जित-तन्द्रिः (jita-tandriḥ) - overcoming weariness; तदा (tadā) - then; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; बभूव (babhūva) - became; वन-गचरः (vana-gocaraḥ) - forest-dweller;]
Then, united with Kuntī and Mādrī and free from fatigue, Pāṇḍu became a forest-dweller, O bull among the Bharatas.
हित्वा प्रासादनिलयं शुभानि शयनानि च । अरण्यनित्यः सततं बभूव मृगयापरः ॥१-१०६-७॥
hitvā prāsādanilayaṁ śubhāni śayanāni ca। araṇyanityaḥ satataṁ babhūva mṛgayāparaḥ॥7॥
[हित्वा (hitvā) - having abandoned; प्रासाद-निलयम् (prāsāda-nilayam) - palace residence; शुभानि (śubhāni) - auspicious; शयनानि (śayanāni) - beds; च (ca) - and; अरण्य-नित्यः (araṇya-nityaḥ) - always in the forest; सततम् (satatam) - constantly; बभूव (babhūva) - became; मृगया-परः (mṛgayā-paraḥ) - devoted to hunting;]
Abandoning palace life and luxurious beds, Pāṇḍu lived constantly in the forest, devoted to hunting.
स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः । उवास गिरिपृष्ठेषु महाशालवनेषु च ॥१-१०६-८॥
sa carandakṣiṇaṁ pārśvaṁ ramyaṁ himavato gireḥ। uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca॥8॥
[सः (saḥ) - he; चरन् (caran) - moving about; दक्षिणम् (dakṣiṇam) - southern; पार्श्वम् (pārśvam) - side; रम्यम् (ramyam) - delightful; हिमवतः (himavataḥ) - of the Himālaya; गिरेः (gireḥ) - mountain; उवास (uvāsa) - dwelt; गिरि-पृष्ठेषु (giri-pṛṣṭheṣu) - on mountain ridges; महा-शाल-वनेषु (mahā-śāla-vaneṣu) - in great śāla forests; च (ca) - and;]
He roamed the delightful southern side of Mount Himālaya and dwelt on mountain ridges and in vast śāla forests.
रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् । करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ॥१-१०६-९॥
rarāja kuntyā mādryā ca pāṇḍuḥ saha vane vasan। kareṇvoriva madhyasthaḥ śrīmānpouraṁdaro gajaḥ॥9॥
[रराज (rarāja) - shone; कुन्त्या (kuntyā) - with Kuntī; माद्र्या (mādryā) - with Mādrī; च (ca) - and; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; सह (saha) - with; वने (vane) - in the forest; वसन् (vasan) - dwelling; करेण्वोः-इव (kareṇvoḥ-iva) - like between two female elephants; मध्यस्थः (madhyasthaḥ) - standing in the middle; श्रीमान् (śrīmān) - glorious; पौरंदरः (pauraṁdaraḥ) - like Indra; गजः (gajaḥ) - an elephant;]
Living in the forest with Kuntī and Mādrī, Pāṇḍu shone like a glorious elephant, Indra-like, between two female elephants.
भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् । विचित्रकवचं वीरं परमास्त्रविदं नृपम् ॥ देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ॥१-१०६-१०॥
bhārataṁ saha bhāryābhyāṁ bāṇakhaḍgadhanurdharam। vicitrakavacaṁ vīraṁ paramāstravidaṁ nṛpam॥ devo'yamityamanyanta carantaṁ vanavāsinaḥ॥10॥
[भारतं (bhāratam) - the descendant of Bharata; सह (saha) - with; भार्याभ्याम् (bhāryābhyām) - his two wives; बाण-खड्ग-धनुः-धरम् (bāṇa-khaḍga-dhanuḥ-dharam) - bearing arrows, sword, and bow; विचित्र-कवचम् (vicitra-kavacam) - with ornate armor; वीरम् (vīram) - the hero; परम-अस्त्र-विदम् (parama-astra-vidam) - master of great weapons; नृपम् (nṛpam) - the king; देवः-अयम्-इति (devaḥ-ayam-iti) - “this is a god,” thus; अमन्यन्त (amanyanta) - they thought; चरन्तम् (carantam) - as he roamed; वनवासिनः (vanavāsinaḥ) - forest-dwellers;]
Seeing the armored king, hero, and master of mighty weapons — the Bharata scion with his two wives — the forest-dwellers believed him to be a god.
तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः । उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ॥१-१०६-११॥
tasya kāmāṁśca bhogāṁśca narā nityamatandritāḥ। upajahruḥ vanānteṣu dhṛtarāṣṭreṇa coditāḥ॥11॥
[तस्य (tasya) - his; कामान् (kāmān) - desires; च (ca) - and; भोगान् (bhogān) - enjoyments; च (ca) - and; नराः (narāḥ) - men; नित्यम् (nityam) - constantly; अतन्द्रिताः (atandritāḥ) - without fatigue; उपजह्रुः (upajahruḥ) - supplied; वन-अन्तेषु (vana-anteṣu) - in forest interiors; धृतराष्ट्रेण (dhṛtarāṣṭreṇa) - by Dhṛtarāṣṭra; चोदिताः (coditāḥ) - instructed;]
Instructed by Dhṛtarāṣṭra, men tirelessly fulfilled his every desire and enjoyment even in the depths of the forest.
अथ पारशवीं कन्यां देवकस्य महीपतेः । रूपयौवनसम्पन्नां स शुश्रावापगासुतः ॥१-१०६-१२॥
atha pāraśavīṁ kanyāṁ devakasya mahīpateḥ। rūpayauvanasampannāṁ sa śuśrāvāpagāsutaḥ॥12॥
[अथ (atha) - then; पारशवीं (pāraśavīm) - of the Pārśava clan; कन्याम् (kanyām) - maiden; देवकस्य (devakasya) - of King Devaka; मही-पतेः (mahī-pateḥ) - lord of the earth; रूप-यौवन-सम्पन्नाम् (rūpa-yauvana-sampannām) - endowed with beauty and youth; सः (saḥ) - he; शुश्राव (śuśrāva) - heard of; आपगा-सुतः (āpagā-sutaḥ) - son of the river (Vidura);]
Then the son of the river (Bhishma) heard of the maiden of the Pārśava race, daughter of King Devaka, endowed with beauty and youth.
ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः । विवाहं कारयामास विदुरस्य महामतेः ॥१-१०६-१३॥
tatastu varayitvā tāmānāyya puruṣarṣabhaḥ। vivāhaṁ kārayāmāsa vidurasya mahāmateḥ॥13॥
[ततः (tataḥ) - then; तु (tu) - indeed; वरयित्वा (varayitvā) - having chosen; ताम् (tām) - her; आनाय्य (ānāyya) - bringing; पुरुष-ऋषभः (puruṣa-ṛṣabhaḥ) - the best among men; विवाहम् (vivāham) - marriage; कारयामास (kārayāmāsa) - arranged; विदुरस्य (vidurasya) - of Vidura; महा-मतः (mahā-mateḥ) - the wise one;]
Then the best of men, Bhishma, brought her after selecting her and arranged the marriage for the wise Vidura.
तस्यां चोत्पादयामास विदुरः कुरुनन्दनः । पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ॥१-१०६-१४॥
tasyāṁ cotpādayāmāsa viduraḥ kurunandanaḥ। putrānvinayasampannānātmanaḥ sadṛśānguṇaiḥ॥14॥
[तस्याम् (tasyām) - in her; च (ca) - and; उत्पादयामास (utpādayāmāsa) - begot; विदुरः (viduraḥ) - Vidura; कुरु-नन्दनः (kuru-nandanaḥ) - joy of the Kurus; पुत्रान् (putrān) - sons; विनय-सम्पन्नान् (vinaya-sampannān) - endowed with humility; आत्मनः (ātmanaḥ) - of himself; सदृशान् (sadṛśān) - like; गुणैः (guṇaiḥ) - in qualities;]
In her, Vidura, the joy of the Kurus, begot sons endowed with humility and qualities like his own.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.