01.108
Pancharatra:Names of 100 sons of Dhritarastra.
जनमेजय उवाच॥
Janamejaya said:
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो । धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥१-१०८-१॥
O venerable one, recount in order the names and seniority of the sons of Dhṛtarāṣṭra.
वैशम्पायन उवाच॥
Vaiśampāyana said:
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥१-१०८-२॥
Duryodhana, Yuyutsu, O king, Duḥśāsana, Duḥsaha, Duḥśala, Jalasandha, Sama, and Saha.
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥१-१०८-३॥
Vinda and Anuvinda, Durdharṣa, Subāhu, Duṣpradharṣaṇa, Durmarṣaṇa, Durmukha, Duṣkarṇa, and indeed Karṇa.
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥१-१०८-४॥
Viviṁśati, Vikarṇa, Jalasandha, Sulocana, Citra and Upacitra, Citrākṣa, Cārucitra, and Śarāsana.
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः । ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥१-१०८-५॥
Durmada, Duṣpragāha, Vivitsu, Vikaṭa, Sama, Ūrṇanābha, Sunābha, and likewise Nanda and Upananda.
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥१-१०८-६॥
Senāpati, Suṣeṇa, Kuṇḍodara, Mahodara, Citrabāṇa, Citravarmā, Suvarmā, and Durvimocana.
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्धनः ॥१-१०८-७॥
Ayobāhu, Mahābāhu, Citrāṅga, Citrakuṇḍala, Bhīmavega, Bhīmabala, Balākī, and Balavardhana.
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः । दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥१-१०८-८॥
Ugrāyudha, Bhīmakarmā, Kanakāyu, Dṛḍhāyudha, Dṛḍhavarmā, Dṛḍhakṣatra, Somakīrti, and Anūdara.
दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् । उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥१-१०८-९॥
Dṛḍhasandha, Jarāsandha, Satyasandha, Sadaḥsuvāk, Ugrāśravā, Aśvasena, Senānī, and Duṣparājaya.
अपराजितः पण्डितको विशालाक्षो दुरावरः । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥१-१०८-१०॥
Aparājita, Paṇḍitaka, Viśālākṣa, Durāvara, Dṛḍhahasta, Suhasta, Vātavega, and Suvarcasa.
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ । कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥१-१०८-११॥
Ādityaketu, Bahvāśī, Nāgadanta, Ugrayāyin, Kavacī, Niṣaṅgī, Pāśī, and also Daṇḍadhāra and Dhanurgraha.
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥१-१०८-१२॥
Ugra, Bhīmaratha, Vīra, Vīrabāhu, Alolupa, Abhaya, Raudrakarmā, and three named Dṛḍharatha.
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः । दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥१-१०८-१३॥
Anādhṛṣya, Kuṇḍabhedī, Virāvī, Dīrghalocana, Dīrghabāhu, Mahābāhu, Vyūḍhoru, and Kanakadhvaja.
कुण्डाशी विरजाश्चैव दुःशला च शताधिका । एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥१-१०८-१४॥
Kuṇḍāśī, Virajā, and Duḥśalā beyond the hundred—thus are declared the hundred sons and one daughter, O king.
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप । सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥१-१०८-१५॥
Know their birth order and names, O king; all were great warriors, brave and skilled in battle.
सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः । सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥१-१०८-१६॥
All were knowers of the Veda, skilled in statecraft, in allied disciplines, and adorned with knowledge and noble birth.
सर्वेषामनुरूपाश्च कृता दारा महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥१-१०८-१७॥
O king, for all of them, suitable wives were arranged by Dhṛtarāṣṭra at the right time, in proper manner.
दुःशलां समये राजा सिन्धुराजाय भारत । जयद्रथाय प्रददौ सौबलानुमते तदा ॥१-१०८-१८॥
At the proper time, O Bhārata, the king gave Duḥśalā to the Sindhu king Jayadratha, with the consent of Gāndhārī.