Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.108
Pancharatra:Names of 100 sons of Dhritarastra.
janamejaya uvāca॥
Janamejaya said:
jyeṣṭhānujyeṣṭhatāṁ teṣāṁ nāmadheyāni cābhibho. dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya ॥1॥
O venerable one, recount in order the names and seniority of the sons of Dhṛtarāṣṭra.
vaiśampāyana uvāca॥
Vaiśampāyana said:
duryodhano yuyutsuś ca rājan duḥśāsanas tathā. duḥsaho duḥśalaś caiva jalasandhaḥ samaḥ sahaḥ ॥2॥
Duryodhana, Yuyutsu, O king, Duḥśāsana, Duḥsaha, Duḥśala, Jalasandha, Sama, and Saha.
vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ. durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca ॥3॥
Vinda and Anuvinda, Durdharṣa, Subāhu, Duṣpradharṣaṇa, Durmarṣaṇa, Durmukha, Duṣkarṇa, and indeed Karṇa.
viviṁśatir vikarṇaś ca jalasandhaḥ sulocanaḥ. citropa citrau citrākṣaś cārucitraḥ śarāsanaḥ ॥4॥
Viviṁśati, Vikarṇa, Jalasandha, Sulocana, Citra and Upacitra, Citrākṣa, Cārucitra, and Śarāsana.
durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ. ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau ॥5॥
Durmada, Duṣpragāha, Vivitsu, Vikaṭa, Sama, Ūrṇanābha, Sunābha, and likewise Nanda and Upananda.
senāpatiḥ suṣeṇaś ca kuṇḍodara-mahodarau. citrabāṇaś citravarmā suvarmā durvimocanaḥ ॥6॥
Senāpati, Suṣeṇa, Kuṇḍodara, Mahodara, Citrabāṇa, Citravarmā, Suvarmā, and Durvimocana.
ayobāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ. bhīmavego bhīmabalo balākī balavardhanaḥ ॥7॥
Ayobāhu, Mahābāhu, Citrāṅga, Citrakuṇḍala, Bhīmavega, Bhīmabala, Balākī, and Balavardhana.
ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ. dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ ॥8॥
Ugrāyudha, Bhīmakarmā, Kanakāyu, Dṛḍhāyudha, Dṛḍhavarmā, Dṛḍhakṣatra, Somakīrti, and Anūdara.
dṛḍhasandho jarāsandhaḥ satyasandhaḥ sadaḥsuvāk. ugrāśravā aśvasenaḥ senānīr duṣparājayaḥ ॥9॥
Dṛḍhasandha, Jarāsandha, Satyasandha, Sadaḥsuvāk, Ugrāśravā, Aśvasena, Senānī, and Duṣparājaya.
aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ. dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau ॥10॥
Aparājita, Paṇḍitaka, Viśālākṣa, Durāvara, Dṛḍhahasta, Suhasta, Vātavega, and Suvarcasa.
ādityaketur bahvāśī nāgadantau ugrayāyinau. kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ ॥11॥
Ādityaketu, Bahvāśī, Nāgadanta, Ugrayāyin, Kavacī, Niṣaṅgī, Pāśī, and also Daṇḍadhāra and Dhanurgraha.
ugro bhīmaratho vīro vīrabāhur alolupaḥ. abhayō raudrakarmā ca tathā dṛḍharathas trayaḥ ॥12॥
Ugra, Bhīmaratha, Vīra, Vīrabāhu, Alolupa, Abhaya, Raudrakarmā, and three named Dṛḍharatha.
anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ. dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ ॥13॥
Anādhṛṣya, Kuṇḍabhedī, Virāvī, Dīrghalocana, Dīrghabāhu, Mahābāhu, Vyūḍhoru, and Kanakadhvaja.
kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā. etad ekaśataṁ rājan kanyā caikā prakīrtitā ॥14॥
Kuṇḍāśī, Virajā, and Duḥśalā beyond the hundred—thus are declared the hundred sons and one daughter, O king.
nāmadheyānupūrvyeṇa viddhi janmakramaṁ nṛpa. sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ ॥15॥
Know their birth order and names, O king; all were great warriors, brave and skilled in battle.
sarve vedavidaś caiva rājaśāstreṣu kovidāḥ. sarve saṁsargavidyāsu vidyābhijanaśobhinaḥ ॥16॥
All were knowers of the Veda, skilled in statecraft, in allied disciplines, and adorned with knowledge and noble birth.
sarveṣām anurūpāś ca kṛtā dārā mahīpate. dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā ॥17॥
O king, for all of them, suitable wives were arranged by Dhṛtarāṣṭra at the right time, in proper manner.
duḥśalāṁ samaye rājā sindhurājāya bhārata. jayadrathāya pradadau saubalānumate tadā ॥18॥
At the proper time, O Bhārata, the king gave Duḥśalā to the Sindhu king Jayadratha, with the consent of Gāndhārī.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.