Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.108
Pancharatra:Names of 100 sons of Dhritarastra.
जनमेजय उवाच॥
janamejaya uvāca॥
[जनमेजयः (janamejayaḥ) - Janamejaya; उवाच (uvāca) - said;]
Janamejaya said:
ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो । धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥१-१०८-१॥
jyeṣṭhānujyeṣṭhatāṁ teṣāṁ nāmadheyāni cābhibho. dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya ॥1॥
[ज्येष्ठ-अनु-ज्येष्ठताम् (jyeṣṭha-anu-jyeṣṭhatām) - order of seniority; तेषाम् (teṣām) - of them; नामधेयानि (nāmadheyāni) - names; च (ca) - and; अभिभो (abhibho) - O venerable one; धृतराष्ट्रस्य (dhṛtarāṣṭrasya) - of Dhṛtarāṣṭra; पुत्राणाम् (putrāṇām) - of the sons; आनुपूर्व्येण (ānupūrvyeṇa) - in order; कीर्तय (kīrtaya) - recount;]
O venerable one, recount in order the names and seniority of the sons of Dhṛtarāṣṭra.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा । दुःसहो दुःशलश्चैव जलसन्धः समः सहः ॥१-१०८-२॥
duryodhano yuyutsuś ca rājan duḥśāsanas tathā. duḥsaho duḥśalaś caiva jalasandhaḥ samaḥ sahaḥ ॥2॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; युयुत्सुः (yuyutsuḥ) - Yuyutsu; च (ca) - and; राजन् (rājan) - O king; दुःशासनः (duḥśāsanaḥ) - Duḥśāsana; तथा (tathā) - also; दुःसहः (duḥsahaḥ) - Duḥsaha; दुःशलः (duḥśalaḥ) - Duḥśala; च (ca) - and; एव (eva) - indeed; जलसन्धः (jalasandhaḥ) - Jalasandha; समः (samaḥ) - Sama; सहः (sahaḥ) - Saha;]
Duryodhana, Yuyutsu, O king, Duḥśāsana, Duḥsaha, Duḥśala, Jalasandha, Sama, and Saha.
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः । दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ॥१-१०८-३॥
vindānuvindau durdharṣaḥ subāhur duṣpradharṣaṇaḥ. durmarṣaṇo durmukhaś ca duṣkarṇaḥ karṇa eva ca ॥3॥
[विन्दौ (vindau) - Vindas; अनु-विन्दौ (anu-vindau) - and Anuvindas; दुर्धर्षः (durdharṣaḥ) - Durdharṣa; सुबाहुः (subāhuḥ) - Subāhu; दुष्प्रधर्षणः (duṣpradharṣaṇaḥ) - Duṣpradharṣaṇa; दुर्मर्षणः (durmarṣaṇaḥ) - Durmarṣaṇa; दुर्मुखः (durmukhaḥ) - Durmukha; च (ca) - and; दुष्कर्णः (duṣkarṇaḥ) - Duṣkarṇa; कर्णः (karṇaḥ) - Karṇa; एव (eva) - indeed; च (ca) - and;]
Vinda and Anuvinda, Durdharṣa, Subāhu, Duṣpradharṣaṇa, Durmarṣaṇa, Durmukha, Duṣkarṇa, and indeed Karṇa.
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः । चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ॥१-१०८-४॥
viviṁśatir vikarṇaś ca jalasandhaḥ sulocanaḥ. citropa citrau citrākṣaś cārucitraḥ śarāsanaḥ ॥4॥
[विविंशतिः (viviṁśatiḥ) - Viviṁśati; विकर्णः (vikarṇaḥ) - Vikarṇa; च (ca) - and; जलसन्धः (jalasandhaḥ) - Jalasandha; सुलोचनः (sulocanaḥ) - Sulocana; चित्र-उपचित्रौ (citra-upacitrau) - Citra and Upacitra; चित्राक्षः (citrākṣaḥ) - Citrākṣa; चारुचित्रः (cārucitraḥ) - Cārucitra; शरासनः (śarāsanaḥ) - Śarāsana;]
Viviṁśati, Vikarṇa, Jalasandha, Sulocana, Citra and Upacitra, Citrākṣa, Cārucitra, and Śarāsana.
दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः । ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ॥१-१०८-५॥
durmado duṣpragāhaś ca vivitsur vikaṭaḥ samaḥ. ūrṇanābhaḥ sunābhaś ca tathā nandopanandakau ॥5॥
[दुर्मदः (durmadaḥ) - Durmada; दुष्प्रगाहः (duṣpragāhaḥ) - Duṣpragāha; च (ca) - and; विवित्सुः (vivitsuḥ) - Vivitsu; विकटः (vikaṭaḥ) - Vikaṭa; समः (samaḥ) - Sama; ऊर्णनाभः (ūrṇanābhaḥ) - Ūrṇanābha; सुनाभः (sunābhaḥ) - Sunābha; च (ca) - and; तथा (tathā) - likewise; नन्द-उपनन्दकौ (nanda-upanandakau) - Nanda and Upananda;]
Durmada, Duṣpragāha, Vivitsu, Vikaṭa, Sama, Ūrṇanābha, Sunābha, and likewise Nanda and Upananda.
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ । चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ॥१-१०८-६॥
senāpatiḥ suṣeṇaś ca kuṇḍodara-mahodarau. citrabāṇaś citravarmā suvarmā durvimocanaḥ ॥6॥
[सेनापतिः (senāpatiḥ) - Senāpati; सुषेणः (suṣeṇaḥ) - Suṣeṇa; च (ca) - and; कुण्डोदरः (kuṇḍodaraḥ) - Kuṇḍodara; महोदरः (mahodaraḥ) - Mahodara; चित्रबाणः (citrabāṇaḥ) - Citrabāṇa; चित्रवर्मा (citravarmā) - Citravarmā; सुवर्मा (suvarmā) - Suvarmā; दुर्विमोचनः (durvimocanaḥ) - Durvimocana;]
Senāpati, Suṣeṇa, Kuṇḍodara, Mahodara, Citrabāṇa, Citravarmā, Suvarmā, and Durvimocana.
अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः । भीमवेगो भीमबलो बलाकी बलवर्धनः ॥१-१०८-७॥
ayobāhur mahābāhuś citrāṅgaś citrakuṇḍalaḥ. bhīmavego bhīmabalo balākī balavardhanaḥ ॥7॥
[अयोबाहुः (ayobāhuḥ) - Ayobāhu; महाबाहुः (mahābāhuḥ) - Mahābāhu; चित्राङ्गः (citrāṅgaḥ) - Citrāṅga; चित्रकुण्डलः (citrakuṇḍalaḥ) - Citrakuṇḍala; भीमवेगः (bhīmavegaḥ) - Bhīmavega; भीमबलः (bhīmabalaḥ) - Bhīmabala; बलाकी (balākī) - Balākī; बलवर्धनः (balavardhanaḥ) - Balavardhana;]
Ayobāhu, Mahābāhu, Citrāṅga, Citrakuṇḍala, Bhīmavega, Bhīmabala, Balākī, and Balavardhana.
उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः । दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥१-१०८-८॥
ugrāyudho bhīmakarmā kanakāyur dṛḍhāyudhaḥ. dṛḍhavarmā dṛḍhakṣatraḥ somakīrtir anūdaraḥ ॥8॥
[उग्रायुधः (ugrāyudhaḥ) - Ugrāyudha; भीमकर्मा (bhīmakarmā) - Bhīmakarmā; कनकायुः (kanakāyuḥ) - Kanakāyu; दृढायुधः (dṛḍhāyudhaḥ) - Dṛḍhāyudha; दृढवर्मा (dṛḍhavarmā) - Dṛḍhavarmā; दृढक्षत्रः (dṛḍhakṣatraḥ) - Dṛḍhakṣatra; सोमकीर्तिः (somakīrtiḥ) - Somakīrti; अनूदरः (anūdaraḥ) - Anūdara;]
Ugrāyudha, Bhīmakarmā, Kanakāyu, Dṛḍhāyudha, Dṛḍhavarmā, Dṛḍhakṣatra, Somakīrti, and Anūdara.
दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् । उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ॥१-१०८-९॥
dṛḍhasandho jarāsandhaḥ satyasandhaḥ sadaḥsuvāk. ugrāśravā aśvasenaḥ senānīr duṣparājayaḥ ॥9॥
[दृढसन्धः (dṛḍhasandhaḥ) - Dṛḍhasandha; जरासन्धः (jarāsandhaḥ) - Jarāsandha; सत्यसन्धः (satyasandhaḥ) - Satyasandha; सदःसुवाक् (sadaḥsuvāk) - Sadaḥsuvāk; उग्रश्रवाः (ugrāśravāḥ) - Ugrāśravā; अश्वसेनः (aśvasenaḥ) - Aśvasena; सेनानीः (senānīḥ) - Senānī; दुष्पराजयः (duṣparājayaḥ) - Duṣparājaya;]
Dṛḍhasandha, Jarāsandha, Satyasandha, Sadaḥsuvāk, Ugrāśravā, Aśvasena, Senānī, and Duṣparājaya.
अपराजितः पण्डितको विशालाक्षो दुरावरः । दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ॥१-१०८-१०॥
aparājitaḥ paṇḍitako viśālākṣo durāvaraḥ. dṛḍhahastaḥ suhastaś ca vātavegasuvarcasau ॥10॥
[अपराजितः (aparājitaḥ) - Aparājita; पण्डितकः (paṇḍitakaḥ) - Paṇḍitaka; विशालाक्षः (viśālākṣaḥ) - Viśālākṣa; दुरावरः (durāvaraḥ) - Durāvara; दृढहस्तः (dṛḍhahastaḥ) - Dṛḍhahasta; सुहस्तः (suhastaḥ) - Suhasta; च (ca) - and; वातवेगः (vātavegaḥ) - Vātavega; सुवर्चसः (suvarcasaḥ) - Suvarcasa;]
Aparājita, Paṇḍitaka, Viśālākṣa, Durāvara, Dṛḍhahasta, Suhasta, Vātavega, and Suvarcasa.
आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ । कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ॥१-१०८-११॥
ādityaketur bahvāśī nāgadantau ugrayāyinau. kavacī niṣaṅgī pāśī ca daṇḍadhāro dhanurgrahaḥ ॥11॥
[आदित्यकेतुः (ādityaketuḥ) - Ādityaketu; बह्वाशी (bahvāśī) - Bahvāśī; नागदन्तः (nāgadantaḥ) - Nāgadanta; उग्रयायिनौ (ugrayāyinau) - Ugrayāyin; कवची (kavacī) - Kavacī; निषङ्गी (niṣaṅgī) - Niṣaṅgī; पाशी (pāśī) - Pāśī; च (ca) - and; दण्डधारः (daṇḍadhāraḥ) - Daṇḍadhāra; धनुर्ग्रहः (dhanurgrahaḥ) - Dhanurgraha;]
Ādityaketu, Bahvāśī, Nāgadanta, Ugrayāyin, Kavacī, Niṣaṅgī, Pāśī, and also Daṇḍadhāra and Dhanurgraha.
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ॥१-१०८-१२॥
ugro bhīmaratho vīro vīrabāhur alolupaḥ. abhayō raudrakarmā ca tathā dṛḍharathas trayaḥ ॥12॥
[उग्रः (ugraḥ) - Ugra; भीमरथः (bhīmarathaḥ) - Bhīmaratha; वीरः (vīraḥ) - Vīra; वीरबाहुः (vīrabāhuḥ) - Vīrabāhu; अलोलुपः (alolupaḥ) - Alolupa; अभयः (abhayaḥ) - Abhaya; रौद्रकर्मा (raudrakarmā) - Raudrakarmā; च (ca) - and; तथा (tathā) - likewise; दृढरथाः (dṛḍharathāḥ) - Dṛḍharathas; त्रयः (trayaḥ) - three;]
Ugra, Bhīmaratha, Vīra, Vīrabāhu, Alolupa, Abhaya, Raudrakarmā, and three named Dṛḍharatha.
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः । दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ॥१-१०८-१३॥
anādhṛṣyaḥ kuṇḍabhedī virāvī dīrghalocanaḥ. dīrghabāhur mahābāhur vyūḍhoruḥ kanakadhvajaḥ ॥13॥
[अनाधृष्यः (anādhṛṣyaḥ) - Anādhṛṣya; कुण्डभेदी (kuṇḍabhedī) - Kuṇḍabhedī; विरावी (virāvī) - Virāvī; दीर्घलोचनः (dīrghalocanaḥ) - Dīrghalocana; दीर्घबाहुः (dīrghabāhuḥ) - Dīrghabāhu; महाबाहुः (mahābāhuḥ) - Mahābāhu; व्यूढोरुः (vyūḍhoruḥ) - Vyūḍhoru; कनकध्वजः (kanakadhvajaḥ) - Kanakadhvaja;]
Anādhṛṣya, Kuṇḍabhedī, Virāvī, Dīrghalocana, Dīrghabāhu, Mahābāhu, Vyūḍhoru, and Kanakadhvaja.
कुण्डाशी विरजाश्चैव दुःशला च शताधिका । एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ॥१-१०८-१४॥
kuṇḍāśī virajāś caiva duḥśalā ca śatādhikā. etad ekaśataṁ rājan kanyā caikā prakīrtitā ॥14॥
[कुण्डाशी (kuṇḍāśī) - Kuṇḍāśī; विरजाः (virajāḥ) - Virajā; च (ca) - and; एव (eva) - indeed; दुःशला (duḥśalā) - Duḥśalā; च (ca) - and; शत-अधिकाः (śata-adhikāḥ) - beyond a hundred; एतत् (etat) - this; एक-शतम् (eka-śatam) - one hundred; राजन् (rājan) - O king; कन्या (kanyā) - daughter; एका (ekā) - one; प्रकीर्तिता (prakīrtitā) - is declared;]
Kuṇḍāśī, Virajā, and Duḥśalā beyond the hundred—thus are declared the hundred sons and one daughter, O king.
नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप । सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥१-१०८-१५॥
nāmadheyānupūrvyeṇa viddhi janmakramaṁ nṛpa. sarve tv atirathāḥ śūrāḥ sarve yuddhaviśāradāḥ ॥15॥
[नामधेय-आनुपूर्व्येण (nāmadheya-ānupūrvyeṇa) - by the order of names; विद्धि (viddhi) - know; जन्म-क्रमम् (janma-kramam) - birth order; नृप (nṛpa) - O king; सर्वे (sarve) - all; तु (tu) - indeed; अतिरथाः (atirathāḥ) - great chariot warriors; शूराः (śūrāḥ) - heroes; सर्वे (sarve) - all; युद्ध-विशारदाः (yuddha-viśāradāḥ) - skilled in battle;]
Know their birth order and names, O king; all were great warriors, brave and skilled in battle.
सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः । सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ॥१-१०८-१६॥
sarve vedavidaś caiva rājaśāstreṣu kovidāḥ. sarve saṁsargavidyāsu vidyābhijanaśobhinaḥ ॥16॥
[सर्वे (sarve) - all; वेदविदः (vedavidaḥ) - knowers of the Veda; च (ca) - and; एव (eva) - indeed; राज-शास्त्रेषु (rāja-śāstreṣu) - in political sciences; कोविदाः (kovidāḥ) - learned; सर्वे (sarve) - all; संसर्ग-विद्यासु (saṁsarga-vidyāsu) - in allied sciences; विद्या-अभिजन-शोभिनः (vidyā-abhijana-śobhinaḥ) - adorned by knowledge and noble birth;]
All were knowers of the Veda, skilled in statecraft, in allied disciplines, and adorned with knowledge and noble birth.
सर्वेषामनुरूपाश्च कृता दारा महीपते । धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ॥१-१०८-१७॥
sarveṣām anurūpāś ca kṛtā dārā mahīpate. dhṛtarāṣṭreṇa samaye samīkṣya vidhivat tadā ॥17॥
[सर्वेषाम् (sarveṣām) - for all; अनुरूपाः (anurūpāḥ) - suitable; च (ca) - and; कृताः (kṛtāḥ) - were arranged; दाराः (dārāḥ) - wives; महीपते (mahīpate) - O king; धृतराष्ट्रेण (dhṛtarāṣṭreṇa) - by Dhṛtarāṣṭra; समये (samaye) - at the right time; समीक्ष्य (samīkṣya) - having examined; विधिवत् (vidhivat) - according to rule; तदा (tadā) - then;]
O king, for all of them, suitable wives were arranged by Dhṛtarāṣṭra at the right time, in proper manner.
दुःशलां समये राजा सिन्धुराजाय भारत । जयद्रथाय प्रददौ सौबलानुमते तदा ॥१-१०८-१८॥
duḥśalāṁ samaye rājā sindhurājāya bhārata. jayadrathāya pradadau saubalānumate tadā ॥18॥
[दुःशलाम् (duḥśalām) - Duḥśalā; समये (samaye) - at the proper time; राजा (rājā) - the king; सिन्धु-राजाय (sindhu-rājāya) - to the Sindhu king; भारत (bhārata) - O Bhārata; जयद्रथाय (jayadrathāya) - to Jayadratha; प्रददौ (pradadau) - gave; सौबल-अनुमते (saubala-anumate) - with Subala's daughter’s consent; तदा (tadā) - then;]
At the proper time, O Bhārata, the king gave Duḥśalā to the Sindhu king Jayadratha, with the consent of Gāndhārī.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.