01.110
Core:Initially Pandu decides to become ascetic, then he leaves for Shatashringa along with his wives.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् । सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ॥१-११०-१॥
taṁ vyatītam atikramya rājā svam iva bāndhavam. sabhāryaḥ śokaduḥkhārtaḥ paryadevayad āturaḥ ॥1॥
[तम् (tam) - him; व्यतीतम् (vyatītam) - passed away; अतिक्रम्य (atikramya) - crossing over; राजा (rājā) - the king; स्वम् (svam) - his own; इव (iva) - as if; बान्धवम् (bāndhavam) - relative; सभार्यः (sabhāryaḥ) - with his wife; शोकदुःखार्तः (śokaduḥkhārtaḥ) - afflicted by grief and sorrow; पर्यदेवयत् (paryadevayat) - lamented; आतुरः (āturaḥ) - distraught;]
The king, crossing over the deceased as if it were his own kinsman, lamented distraught and sorrowful, along with his wife.
पाण्डुरुवाच॥
pāṇḍur uvāca॥
[पाण्डुः (pāṇḍuḥ) - Pāṇḍu; उवाच (uvāca) - said;]
Pāṇḍu said:
सतामपि कुले जाताः कर्मणा बत दुर्गतिम् । प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥१-११०-२॥
satām api kule jātāḥ karmaṇā bata durgatim. prāpnuvanty akṛtātmānaḥ kāmajālavimohitāḥ ॥2॥
[सताम् (satām) - of the virtuous; अपि (api) - even; कुले (kule) - in family; जाताः (jātāḥ) - born; कर्मणा (karmaṇā) - by actions; बत (bata) - alas; दुर्गतिम् (durgatim) - a miserable end; प्राप्नुवन्ति (prāpnuvanti) - attain; अकृतात्मानः (akṛtātmānaḥ) - undisciplined in self; कामजालविमोहिताः (kāmajālavaimohitāḥ) - deluded by the snare of desire;]
Even those born in noble families, alas, meet a miserable end by their actions, being undisciplined and deluded by the snare of desire.
शश्वद्धर्मात्मना जातो बाल एव पिता मम । जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ॥१-११०-३॥
śaśvaddharmātmanā jāto bāla eva pitā mama. jīvitāntam anuprāptaḥ kāmātmāiveti naḥ śrutam ॥3॥
[शश्वत् (śaśvat) - ever; धर्मात्मना (dharmātmanā) - righteous; जातः (jātaḥ) - born; बालः (bālaḥ) - child; एव (eva) - indeed; पिता (pitā) - father; मम (mama) - of mine; जीवितान्तम् (jīvitāntam) - end of life; अनुप्राप्तः (anuprāptaḥ) - attained; कामात्मा (kāmātmā) - driven by desire; एव (eva) - alone; इति (iti) - thus; नः (naḥ) - to us; श्रुतम् (śrutam) - has been heard;]
Though born ever righteous, my father, even in childhood, met his end driven by desire — so we have heard.
तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः । कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ॥१-११०-४॥
tasya kāmātmanaḥ kṣetre rājñaḥ saṁyatavāg ṛṣiḥ. kṛṣṇadvaipāyanaḥ sākṣād bhagavān mām ajījanat ॥4॥
[तस्य (tasya) - of him; कामात्मनः (kāmātmanaḥ) - desire-driven; क्षेत्रे (kṣetre) - in the field (wife); राज्ञः (rājñaḥ) - of the king; संयतवाक् (saṁyatavāk) - controlled in speech; ऋषिः (ṛṣiḥ) - sage; कृष्णद्वैपायनः (kṛṣṇadvaipāyanaḥ) - Kṛṣṇa Dvaipāyana; साक्षात् (sākṣāt) - directly; भगवान् (bhagavān) - the revered one; माम् (mām) - me; अजीजनत् (ajījanat) - begot;]
In the field of that desire-driven king, the sage of controlled speech, Kṛṣṇa Dvaipāyana, directly begot me, O revered one.
तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा । त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ॥१-११०-५॥
tasyādya vyasane buddhiḥ sañjāteyaṁ mamādhamā. tyaktasya devair anayān mṛgayāyāṁ durātmanaḥ ॥5॥
[तस्य (tasya) - of him; अद्य (adya) - today; व्यसने (vyasane) - in misfortune; बुद्धिः (buddhiḥ) - intellect; सञ्जाता (sañjātā) - has arisen; इयम् (iyam) - this; मम (mama) - my; अधमा (adhamā) - degraded; त्यक्तस्य (tyaktasya) - abandoned; देवैः (devaiḥ) - by the gods; अनयात् (anayāt) - by misconduct; मृगयायाम् (mṛgayāyām) - in hunting; दुरात्मनः (durātmanaḥ) - of the evil-souled;]
Now in misfortune, my degraded mind has arisen — of one abandoned by the gods due to the misconduct of a wicked soul in hunting.
मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् । सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥ अतीव तपसात्मानं योजयिष्याम्यसंशयम् ॥१-११०-६॥
mokṣam eva vyavasyāmi bandho hi vyasanaṁ mahat. suvṛttim anuvartiṣye tām ahaṁ pitur avyayām. atīva tapasātmānaṁ yojayiṣyāmy asaṁśayam ॥6॥
[मोक्षम् (mokṣam) - liberation; एव (eva) - only; व्यवस्यामि (vyavasyāmi) - I resolve; बन्धः (bandhaḥ) - bondage; हि (hi) - indeed; व्यसनम् (vyasanam) - misfortune; महत् (mahat) - great; सुवृत्तिम् (suvṛttim) - good conduct; अनुवर्तिष्ये (anuvartiṣye) - I will follow; ताम् (tām) - that; अहम् (aham) - I; पितुः (pituḥ) - of my father; अव्ययाम् (avyayām) - unfailing; अतीव (atīva) - intensely; तपसा (tapasā) - with austerity; आत्मानम् (ātmānam) - self; योजयिष्यामि (yojayiṣyāmi) - I will engage; असंशयम् (asaṁśayam) - without doubt;]
I now resolve upon liberation alone; for bondage is a great misery. I shall follow my father’s noble conduct and certainly engage myself in intense austerity.
तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ । चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ॥१-११०-७॥
tasmād eko'ham ekāham ekaikasmin vanaspatau. caran bhaikṣyaṁ munir muṇḍaś cariṣyāmi mahīm imām ॥7॥
[तस्मात् (tasmāt) - therefore; एकः (ekaḥ) - alone; अहम् (aham) - I; एकाहम् (ekāham) - each day; एकैकस्मिन् (ekaikasmin) - on each; वनस्पतौ (vanaspatau) - tree; चरन् (caran) - roaming; भैक्ष्यम् (bhaikṣyam) - alms; मुनिः (muniḥ) - sage; मुण्डः (muṇḍaḥ) - shaven-headed; चरिष्यामि (cariṣyāmi) - I shall move; महीम् (mahīm) - the earth; इमाम् (imām) - this;]
Therefore, I shall wander alone, shaven-headed like a sage, begging alms from tree to tree each day on this earth.
पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः । वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ॥१-११०-८॥
pāṁsunā samavacchannaḥ śūnyāgārapratiśrayaḥ. vṛkṣamūlaniketo vā tyaktasarvapriyāpriyaḥ ॥8॥
[पांसुना (pāṁsunā) - with dust; समवच्छन्नः (samavacchannaḥ) - fully covered; शून्यागारप्रतिश्रयः (śūnyāgārapratiśrayaḥ) - dwelling in empty houses; वृक्षमूलनिकेतः (vṛkṣamūlaniketaḥ) - or living at the foot of trees; वा (vā) - or; त्यक्तसर्वप्रियाप्रियः (tyaktasarvapriyāpriyaḥ) - abandoning all likes and dislikes;]
Covered with dust, dwelling in empty shelters or beneath trees, renouncing all attachments, I shall live.
न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः । निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ॥१-११०-९॥
na śocan na prahṛṣyaṁś ca tulyanindātmasaṁstutiḥ. nirāśīr nirnamaskāro nirdvandvo niṣparigrahaḥ ॥9॥
[न (na) - not; शोचन (śocan) - grieving; न (na) - not; प्रहृष्यन् (prahṛṣyan) - rejoicing; च (ca) - and; तुल्य (tulya) - equal; निन्दा (nindā) - blame; आत्मसंस्तुतिः (ātmasaṁstutiḥ) - and self-praise; निराशीः (nirāśīḥ) - without hope; निर्नमस्कारः (nirnamaskāraḥ) - without salutation; निर्द्वन्द्वः (nirdvandvaḥ) - free from dualities; निष्परिग्रहः (niṣparigrahaḥ) - without possessions;]
Neither grieving nor rejoicing, equal in blame and self-praise, without hope or greeting, free of dualities, and without possessions.
न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् । प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ॥१-११०-१०॥
na cāpy avahasan kañcin na kurvan bhrukuṭīṁ kvacit. prasannavadano nityaṁ sarvabhūtahite rataḥ ॥10॥
[न (na) - not; च (ca) - and; अपि (api) - even; अवहसन् (avahasan) - laughing at; कञ्चित् (kañcit) - anyone; न (na) - not; कुर्वन् (kurvan) - making; भ्रुकुटीम् (bhrukuṭīm) - frown; क्वचित् (kvacit) - at any time; प्रसन्नवदनः (prasannavadanaḥ) - cheerful-faced; नित्यं (nityaṁ) - always; सर्वभूतहिते (sarvabhūtahite) - in the welfare of all beings; रतः (rataḥ) - engaged;]
Not mocking anyone, nor frowning ever, always cheerful-faced, and engaged in the welfare of all beings.
जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् । स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ॥१-११०-११॥
jaṅgamājaṅgamaṁ sarvam avihiṁsaṁ caturvidham. svāsu prajāsu iva sadā samaḥ prāṇabhṛtāṁ prati ॥11॥
[जङ्गम (jaṅgama) - moving; अजङ्गमम् (ajaṅgamaṁ) - non-moving; सर्वम् (sarvam) - all; अविहिंसम् (avihiṁsam) - non-violating; चतुर्विधम् (caturvidham) - of four types; स्वासु (svāsu) - in his own; प्रजासु (prajāsu) - creatures; इव (iva) - like; सदा (sadā) - always; समः (samaḥ) - equal; प्राणभृताम् (prāṇabhṛtām) - toward living beings; प्रति (prati) - toward;]
Towards all beings, moving and non-moving, of four types, always non-violent and equal — like to his own offspring, he remained equally disposed toward all living beings.
एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च । असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ॥१-११०-१२॥
ekakālaṁ caran bhaikṣyaṁ kulāni dve ca pañca ca. asambhave vā bhaikṣasya caran anaśanāni api ॥12॥
[एककालम् (ekakālam) - at one time; चरन् (caran) - wandering; भैक्ष्यम् (bhaikṣyam) - alms; कुलानि (kulāni) - families; द्वे (dve) - two; च (ca) - and; पञ्च (pañca) - five; च (ca) - and; असम्भवे (asambhave) - in absence; वा (vā) - or; भैक्षस्य (bhaikṣasya) - of alms; चरन् (caran) - wandering; अनशनानि (anaśanāni) - fasts; अपि (api) - also;]
Seeking alms once a day from two or five households, and in absence of alms, even practicing fasting.
अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् । नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ॥१-११०-१३॥
alpam alpam yathā bhojyaṁ pūrvalābhena jātu cit. nityaṁ nāticaran lābhe alābhe sapta pūrayan ॥13॥
[अल्पम् (alpam) - little; अल्पम् (alpam) - little (again); यथा (yathā) - as; भोज्यम् (bhojyam) - edible; पूर्वलाभेन (pūrvalābhena) - with previous gain; जातुचित् (jātucit) - at any time; नित्यं (nityaṁ) - always; नातिचरन् (nāticaran) - not exceeding; लाभे (lābhe) - in gain; अलाभे (alābhe) - in non-gain; सप्त (sapta) - seven (mouthfuls); पूरयन् (pūrayan) - filling;]
Eating little by little of what is appropriate, from previous gains, never exceeding daily intake, filling up seven mouthfuls even when there is scarcity.
वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः । नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ॥१-११०-१४॥
vāsy ekaṁ takṣato bāhuṁ candanenai kam ukṣataḥ. na akalyāṇaṁ na kalyāṇaṁ pradhyāyan ubhayos tayoḥ ॥14॥
[वास्य (vāsya) - of a cloth; एकम् (ekam) - one; तक्षतः (takṣataḥ) - being cut; बाहुम् (bāhum) - arm; चन्दनेन (candanenā) - with sandal paste; एकम् (ekam) - one; उक्षितः (ukṣitaḥ) - anointed; न (na) - neither; अकल्याणम् (akalyāṇam) - inauspicious; न (na) - nor; कल्याणम् (kalyāṇam) - auspicious; प्रध्यायन् (pradhyāyan) - meditating upon; उभयोः (ubhayoḥ) - of both; तयोः (tayoḥ) - of them;]
When one cloth is torn or one arm anointed with sandal, he contemplates neither auspiciousness nor inauspiciousness in either case.
न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् । मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ॥१-११०-१५॥
na jijīviṣuvat kiñcin na mumūrṣuvad ācaran. maraṇaṁ jīvitaṁ caiva nābhinandan na ca dviṣan ॥15॥
[न (na) - not; जिजीविषुवत् (jijīviṣuvat) - like one desiring to live; किञ्चित् (kiñcit) - anything; न (na) - not; मुमूर्षुवत् (mumūrṣuvat) - like one desiring to die; आचरन् (ācaran) - behaving; मरणम् (maraṇam) - death; जीवितम् (jīvitam) - life; च (ca) - and; एव (eva) - indeed; न (na) - not; अभिनन्दन् (abhinandan) - welcoming; न (na) - nor; द्विषन् (dviṣan) - hating;]
Behaving neither like one wishing to live nor like one wishing to die, he neither welcomed life nor despised death.
याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः । ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥१-११०-१६॥
yāḥ kāścit jīvatā śakyāḥ kartum abhyudayakriyāḥ. tāḥ sarvāḥ samatikramya nimeṣādiṣu avasthitaḥ ॥16॥
[याः (yāḥ) - which; काश्चित् (kāścit) - some; जीवता (jīvatā) - by living; शक्याः (śakyāḥ) - possible; कर्तुम् (kartum) - to perform; अभ्युदयक्रियाः (abhyudayakriyāḥ) - acts of prosperity; ताः (tāḥ) - those; सर्वाः (sarvāḥ) - all; समतिक्रम्य (samatikramya) - transcending; निमेषादिषु (nimeṣādiṣu) - in moments like blinking; अवस्थितः (avasthitaḥ) - remaining;]
Transcending all acts of prosperity possible through life, he remained steady even in the briefest moment.
तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः । सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ॥१-११०-१७॥
tāsu sarvāsu avasthāsu tyaktasarvendriyakriyaḥ. samparityaktadharmātmā sunirṇiktātmakalmaṣaḥ ॥17॥
[तासु (tāsu) - in those; सर्वासु (sarvāsu) - all; अवस्थासु (avasthāsu) - states; त्यक्त (tyakta) - renouncing; सर्वेन्द्रियक्रियः (sarvendriyakriyaḥ) - all sense activities; सम्परित्यक्त (samparityakta) - completely abandoned; धर्मात्मा (dharmātmā) - righteous nature; सुनिर्णिक्त (sunirṇikta) - thoroughly cleansed; आत्मकल्मषः (ātmakalmaṣaḥ) - of inner impurities;]
In all such states, having renounced all sense activities, he had fully abandoned even righteousness, his inner impurities completely purified.
निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः । न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ॥१-११०-१८॥
nirmuktaḥ sarvapāpebhyo vyatītaḥ sarvavāgurāḥ. na vaśe kasyacit tiṣṭhan sadharmā mātariśvanaḥ ॥18॥
[निर्मुक्तः (nirmuktaḥ) - freed; सर्वपापेभ्यः (sarvapāpebhyaḥ) - from all sins; व्यतीतः (vyatītaḥ) - transcended; सर्ववागुराः (sarvavāgurāḥ) - all snares; न (na) - not; वशे (vaśe) - under control; कस्यचित् (kasyacit) - of anyone; तिष्ठन् (tiṣṭhan) - abiding; सधर्मा (sadharmā) - of same nature; मातरिश्वनः (mātariśvanaḥ) - as air;]
Freed from all sins, transcending all traps, not under anyone's control, he abided like the air, of the same essence as Mātariśvan.
एतया सततं वृत्त्या चरन्नेवम्प्रकारया । देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ॥१-११०-१९॥
etayā satataṁ vṛttyā caran evaṁprakārayā. dehaṁ sandhārayiṣyāmi nirbhayaṁ mārgam āsthitaḥ ॥19॥
[एतया (etayā) - by this; सततं (satataṁ) - constantly; वृत्त्या (vṛttyā) - conduct; चरन् (caran) - wandering; एवम् (evam) - thus; प्रकारया (prakārayā) - in the manner; देहम् (deham) - body; सन्धारयिष्यामि (sandhārayiṣyāmi) - I shall sustain; निर्भयम् (nirbhayam) - fearlessly; मार्गम् (mārgam) - path; आस्थितः (āsthitaḥ) - having taken up;]
By this constant conduct in this way, I shall sustain the body, having fearlessly taken up the path.
नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते । स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ॥१-११०-२०॥
nāhaṁ śvācarite mārge avīryakṛpaṇocite. svadharmāt satatāprete rameyaṁ vīryavarjitaḥ ॥20॥
[न (na) - not; अहम् (aham) - I; श्वाचरिते (śvācarite) - dog-like lived; मार्गे (mārge) - in path; अवीर्य (avīrya) - impotent; कृपणोचिते (kṛpaṇocite) - suited for the miserable; स्वधर्मात् (svadharmāt) - from one’s own duty; सततापेते (satatāprete) - forever strayed; रमेयम् (rameyam) - I would delight; वीर्यवर्जितः (vīryavarjitaḥ) - devoid of valor;]
I would not delight in the path lived like a dog, suited to the impotent and pitiable, having forever strayed from one's own duty and devoid of valor.
सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा । उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ॥१-११०-२१॥
satkṛto'satkṛto vā api yo'nyāṁ kṛpaṇacakṣuṣā. upaiti vṛttiṁ kāmātmā sa śunāṁ vartate pathi ॥21॥
[सत्कृतः (satkṛtaḥ) - honored; असत्कृतः (asatkṛtaḥ) - dishonored; वा अपि (vā api) - even or; यः (yaḥ) - who; अन्याम् (anyām) - another (woman); कृपणचक्षुषा (kṛpaṇa-cakṣuṣā) - with pitiful eyes; उपैति (upaiti) - approaches; वृत्तिम् (vṛttim) - relationship; कामात्मा (kāmātmā) - driven by desire; सः (saḥ) - he; शुनाम् (śunām) - of dogs; वर्तते (vartate) - walks; पथि (pathi) - in the path;]
Whether honored or dishonored, the man of lust who approaches another woman with pitiful intent follows the path of dogs.
वैशम्पायन उवाच॥
vaiśaṁpāyana uvāca॥
[वैशम्पायनः (vaiśaṁpāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः । अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ॥१-११०-२२॥
evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ. avekṣamāṇaḥ kuntīṁ ca mādrīṁ ca samabhāṣata ॥22॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; सुदुःखार्तः (suduḥkhārtaḥ) - deeply afflicted with sorrow; निःश्वासपरमः (niḥśvāsa-paramaḥ) - overcome with sighs; नृपः (nṛpaḥ) - the king; अवेक्षमाणः (avekṣamāṇaḥ) - looking at; कुन्तीम् (kuntīm) - Kuntī; च (ca) - and; माद्रीम् (mādrīm) - Mādrī; च (ca) - and; समभाषत (samabhāṣata) - addressed;]
Having spoken thus, the king, deeply afflicted and sighing greatly, looked at Kuntī and Mādrī and addressed them.
कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः । आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ॥१-११०-२३॥
kausalyā viduraḥ kṣattā rājā ca saha bandhubhiḥ. āryā satyavatī bhīṣmaḥ te ca rāja-purohitāḥ ॥23॥
[कौसल्या (kausalyā) - Kausalyā; विदुरः (viduraḥ) - Vidura; क्षत्ता (kṣattā) - the royal steward; राजा (rājā) - the king; च (ca) - and; सह (saha) - along with; बन्धुभिः (bandhubhiḥ) - relatives; आर्या (āryā) - the noble lady; सत्यवती (satyavatī) - Satyavatī; भीष्मः (bhīṣmaḥ) - Bhīṣma; ते (te) - those; च (ca) - and; राजपुरोहिताः (rāja-purohitāḥ) - royal priests;]
Kausalyā, Vidura, the steward, the king with his relatives, the noble lady Satyavatī, Bhīṣma, and the royal priests—
ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः । पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ॥ प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ॥१-११०-२४॥
brāhmaṇāś ca mahātmānaḥ somapāḥ saṁśitavratāḥ. pauravṛddhāś ca ye tatra nivasanti asmadāśrayāḥ. prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam ॥24॥
[ब्राह्मणाः (brāhmaṇāḥ) - the Brāhmaṇas; च (ca) - and; महात्मानः (mahātmānaḥ) - great-souled; सोमपाः (somapāḥ) - Soma-drinkers; संशितव्रताः (saṁśita-vratāḥ) - of firm vows; पौरवृद्धाः (paura-vṛddhāḥ) - elders of the city; च (ca) - and; ये (ye) - who; तत्र (tatra) - there; निवसन्ति (nivasanti) - dwell; अस्मदाश्रयाः (asmad-āśrayāḥ) - our dependents; प्रसाद्य (prasādya) - having appeased; सर्वे (sarve) - all; वक्तव्याः (vaktavyāḥ) - should be informed; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; प्रव्रजितः (pravrajitaḥ) - has gone forth; वनम् (vanam) - to the forest;]
The great-souled Brāhmaṇas, Soma-drinkers of firm vows, the elders of the city and our dependents — after appeasing them all, inform them that Pāṇḍu has gone to the forest.
निशम्य वचनं भर्तुर्वनवासे धृतात्मनः । तत्समं वचनं कुन्ती माद्री च समभाषताम् ॥१-११०-२५॥
niśamya vacanaṁ bhartuḥ vanavāse dhṛtātmanaḥ. tat samaṁ vacanaṁ kuntī mādrī ca samabhāṣatām ॥25॥
[निशम्य (niśamya) - having heard; वचनम् (vacanam) - the speech; भर्तुः (bhartuḥ) - of the husband; वनवासे (vanavāse) - regarding forest-dwelling; धृतात्मनः (dhṛtātmanaḥ) - of the resolute one; तत् (tat) - that; समम् (samam) - likewise; वचनम् (vacanam) - speech; कुन्ती (kuntī) - Kuntī; माद्री (mādrī) - Mādrī; च (ca) - and; समभाषताम् (samabhāṣatām) - both spoke;]
Hearing the speech of their resolute husband about going to the forest, Kuntī and Mādrī likewise spoke in agreement.
अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ । आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ॥ त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ॥१-११०-२६॥
anye'pi hy āśramāḥ santi ye śakyā bharatarṣabha. āvābhyāṁ dharma-patnībhyāṁ saha taptvā tapo mahat. tvam eva bhavitā sārthaḥ svargasya api na saṁśayaḥ ॥26॥
[अन्ये अपि (anye api) - others also; आश्रमाः (āśramāḥ) - hermitages; सन्ति (santi) - exist; ये (ye) - which; शक्याः (śakyāḥ) - are possible (to dwell in); भरतर्षभ (bharatarṣabha) - O best of Bharatas; आवाभ्याम् (āvābhyām) - by us two; धर्मपत्नीभ्याम् (dharma-patnībhyām) - as righteous wives; सह (saha) - along with; तप्त्वा (taptvā) - having performed austerity; तपः (tapaḥ) - penance; महत् (mahat) - great; त्वम् एव (tvam eva) - you alone; भविता (bhavitā) - will be; सार्थः (sārthaḥ) - fulfilled; स्वर्गस्य अपि (svargasya api) - even for heaven; न संशयः (na saṁśayaḥ) - no doubt;]
Other hermitages also exist which are suitable, O best of Bharatas. Performing great austerity with us two righteous wives, you alone will fulfill the aim — even for heaven, there is no doubt.
प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे । त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ॥१-११०-२७॥
praṇidhāya indriya-grāmaṁ bhartṛ-loka-parāyaṇe. tyakta-kāma-sukhe hy āvāṁ tapsyāvo vipulaṁ tapaḥ ॥27॥
[प्रणिधाय (praṇidhāya) - restraining; इन्द्रियग्रामम् (indriya-grāmam) - the group of senses; भर्तृलोकपरायणे (bhartṛ-loka-parāyaṇe) - devoted to the husband’s realm; त्यक्तकामसुखे (tyakta-kāma-sukhe) - renouncing pleasure of desire; हि (hi) - indeed; आवाम् (āvām) - we two; तप्स्यावः (tapsyāvaḥ) - shall practice austerity; विपुलम् (vipulam) - great; तपः (tapaḥ) - penance;]
Restraining the senses and devoted to our husband's path, we two shall practice great austerity, having renounced pleasures of desire.
यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते । अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ॥१-११०-२८॥
yadi āvāṁ mahāprājña tyakṣyasi tvaṁ viśāṁ pate. adyaiva āvāṁ prahāsyāvo jītivaṁ na atra saṁśayaḥ ॥28॥
[यदि (yadi) - if; आवाम् (āvām) - we two; महाप्राज्ञ (mahāprājña) - O great wise one; त्यक्ष्यसि (tyakṣyasi) - will abandon; त्वम् (tvam) - you; विशां पते (viśāṁ pate) - O lord of men; अद्य एव (adya eva) - this very day; आवाम् (āvām) - we two; प्रहास्यावः (prahāsyāvaḥ) - shall abandon life; जीतिवम् (jītivam) - living; न (na) - not; अत्र (atra) - here; संशयः (saṁśayaḥ) - doubt;]
If you, O wise king, forsake us, then this very day we two shall forsake life. Of this, there is no doubt.
पाण्डुरुवाच॥
pāṇḍur uvāca॥
[पाण्डुः (pāṇḍuḥ) - Pāṇḍu; उवाच (uvāca) - said;]
Pāṇḍu said:
यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् । स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ॥१-११०-२९॥
yadi vyavasitaṁ hy etad yuvayor dharma-saṁhitam. sva-vṛttim anuvartiṣye tām ahaṁ pitur avyayām ॥29॥
[यदि (yadi) - if; व्यवसितम् (vyavasitam) - resolved; हि (hi) - indeed; एतत् (etat) - this; युवयोः (yuvayoḥ) - of you two; धर्मसंहितम् (dharma-saṁhitam) - in accordance with righteousness; स्ववृत्तिम् (sva-vṛttim) - my own conduct; अनुवर्तिष्ये (anuvartiṣye) - I shall follow; ताम् (tām) - that; अहम् (aham) - I; पितुः (pituḥ) - of my father; अव्ययाम् (avyayām) - immutable;]
If this resolution of you both is in accordance with dharma, I shall follow the unchanging conduct of my father.
त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः । वल्कली फलमूलाशी चरिष्यामि महावने ॥१-११०-३०॥
tyakta-grāmya-sukhācāraḥ tapyamānaḥ mahat tapaḥ. valkalī phala-mūlāśī cariṣyāmi mahāvane ॥30॥
[त्यक्तग्राम्यसुखाचारः (tyakta-grāmya-sukhācāraḥ) - one who has abandoned pleasures of village life; तप्यमानः (tapyamānaḥ) - performing penance; महत्तपः (mahat tapaḥ) - great austerity; वल्कली (valkalī) - wearing bark garments; फलमूलाशी (phala-mūlāśī) - eating fruits and roots; चरिष्यामि (cariṣyāmi) - I shall live; महावने (mahāvane) - in the great forest;]
Abandoning the comforts of village life, performing great austerity, clad in bark, eating fruits and roots, I shall live in the great forest.
अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् । कृशः परिमिताहारश्चीरचर्मजटाधरः ॥१-११०-३१॥
agniṁ juhvann ubhau kālāv ubhau kālāv upaspṛśan. kṛśaḥ parimitāhāraś cīracarma-jaṭādharaḥ ॥31॥
[अग्निम् (agniṁ) - fire; जुह्वन् (juhvan) - offering oblations; उभौ (ubhau) - both; कालौ (kālāv) - times of day (dawn and dusk); उपस्पृशन् (upaspṛśan) - touching water (performing ācamana); कृशः (kṛśaḥ) - emaciated; परिमिताहारः (parimita-āhāraḥ) - one who eats limited food; चीरचर्मजटाधरः (cīra-carma-jaṭādharaḥ) - wearing bark, skin, and matted hair;]
Offering oblations to fire and performing purifications at dawn and dusk, emaciated, eating sparingly, wearing bark, skin, and matted locks.
शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः । तपसा दुश्चरेणेदं शरीरमुपशोषयन् ॥१-११०-३२॥
śīta-vātātapa-sahaḥ kṣut-pipāsā-śramānvitaḥ. tapasā duścareṇa idaṁ śarīram upaśoṣayan ॥32॥
[शीतवातातपसहः (śīta-vāta-ātapa-sahaḥ) - enduring cold, wind, and heat; क्षुत्पिपासाश्रमान्वितः (kṣut-pipāsā-śramānvitaḥ) - afflicted by hunger, thirst, and fatigue; तपसा (tapasā) - by austerity; दुश्चरेण (duścareṇa) - difficult to perform; इदं (idaṁ) - this; शरीरम् (śarīram) - body; उपशोषयन् (upaśoṣayan) - wasting away;]
Enduring cold, wind, and heat, afflicted by hunger, thirst, and fatigue, he wasted away his body through intense austerity.
एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् । पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ॥१-११०-३३॥
ekānta-śīlī vimṛśan pakva-apakvena vartayan. pitṛn devāṁś ca vanyena vāgbhiḥ adbhiś ca tarpayan ॥33॥
[एकान्तशीलिः (ekānta-śīlī) - one dwelling in solitude; विमृशन् (vimṛśan) - reflecting; पक्वापक्वेन (pakva-apakvena) - with cooked and uncooked (food); वर्तयन् (vartayan) - sustaining himself; पितॄन् (pitṝn) - the ancestors; देवान् (devān) - the gods; च (ca) - and; वन्येन (vanyena) - with forest produce; वाग्भिः (vāgbhiḥ) - with words (mantras); अद्भिः (adbhiḥ) - and with water; तर्पयन् (tarpayan) - propitiating;]
Dwelling in solitude, reflecting, sustaining himself with cooked and uncooked forest food, he propitiated the gods and ancestors with offerings, words, and water.
वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् । नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ॥१-११०-३४॥
vānaprastha-janasya api darśanaṁ kula-vāsinām. na apriyāṇi ācaran jātu kiṁ punaḥ grāma-vāsinām ॥34॥
[वानप्रस्थजनस्य अपि (vānaprastha-janasya api) - even for forest-dwellers; दर्शनम् (darśanam) - his presence; कुलवासिनाम् (kula-vāsinām) - of those from noble families; न (na) - not; अप्रियाणि (apriyāṇi) - unpleasant acts; आचरत् (ācarat) - did he do; जातु (jātu) - ever; किम् पुनः (kim punaḥ) - what to say then of; ग्रामवासिनाम् (grāma-vāsinām) - the village dwellers;]
He never acted unpleasantly even towards forest-dwellers of noble descent — what then to speak of village-dwellers.
एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् । काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ॥१-११०-३५॥
evam āraṇya-śāstrāṇām ugra-ugrataraṁ vidhim. kāṅkṣamāṇaḥ aham āsiṣye dehasya asya samāpanāt ॥35॥
[एवम् (evam) - thus; आरण्यशास्त्राणाम् (āraṇya-śāstrāṇām) - of forest codes; उग्र उग्रतरम् (ugra-ugrataraṁ) - severe and more severe; विधिम् (vidhim) - rule; काङ्क्षमाणः (kāṅkṣamāṇaḥ) - desiring; अहम् (aham) - I; आासिष्ये (āsiṣye) - dwelt; देहस्य (dehasya) - of the body; अस्य (asya) - this; समापनात् (samāpanāt) - till dissolution;]
Thus, desiring the most austere discipline of the forest codes, I will dwell until the dissolution of this body.
वैशम्पायन उवाच॥
vaiśaṁpāyana uvāca॥
[वैशम्पायनः (vaiśaṁpāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः । ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ॥ वासांसि च महार्हाणि स्त्रीणामाभरणानि च ॥१-११०-३६॥
ity evam uktvā bhārye te rājā kaurava-vaṁśajaḥ. tataḥ cūḍāmaṇiṁ niṣka-maṅgade kuṇḍalāni ca ॥ vāsāṁsi ca mahārhāṇi strīṇām ābharaṇāni ca ॥36॥
[इति एवम् उक्त्वा (iti evam uktvā) - having thus spoken; भार्ये ते (bhārye te) - to his wives; राजा (rājā) - the king; कौरववंशजः (kaurava-vaṁśajaḥ) - born of the Kaurava lineage; ततः (tataḥ) - then; चूडामणिम् (cūḍāmaṇim) - crest-jewel; निष्कम् (niṣkam) - golden neck ornament; अङ्गदे (aṅgade) - armlets; कुण्डलानि (kuṇḍalāni) - earrings; च (ca) - and; वासांसि (vāsāṁsi) - garments; च (ca) - and; महार्हाणि (mahārhāṇi) - very costly; स्त्रीणाम् (strīṇām) - of the women; आभरणानि (ābharaṇāni) - ornaments; च (ca) - and;]
Having thus spoken to his wives, the king of the Kaurava line gave away his crest-jewel, golden neck ornament, armlets, and earrings; and the costly garments and ornaments of the women.
प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत । गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ॥१-११०-३७॥
pradāya sarvaṁ viprebhyaḥ pāṇḍuḥ punar abhāṣata. gatvā nāgapuraṁ vācyaṁ pāṇḍuḥ pravrajito vanam ॥37॥
[प्रदाय (pradāya) - having given; सर्वम् (sarvam) - all; विप्रेभ्यः (viprebhyaḥ) - to the Brāhmaṇas; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; पुनः (punaḥ) - again; अभाषत (abhāṣata) - spoke; गत्वा (gatvā) - going; नागपुरम् (nāgapuram) - to Nāgapura; वाच्यम् (vācyam) - should be said; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; प्रव्रजितः (pravrajitaḥ) - has retired; वनम् (vanam) - to the forest;]
Having given away all to the Brāhmaṇas, Pāṇḍu said again: “Go to Nāgapura and say, ‘Pāṇḍu has retired to the forest.’”
अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् । प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ॥१-११०-३८॥
arthaṁ kāmaṁ sukhaṁ ca eva ratiṁ ca paramātmikām. pratasthe sarvam utsṛjya sa-bhāryaḥ kuru-puṅgavaḥ ॥38॥
[अर्थम् (artham) - wealth; कामम् (kāmam) - desire; सुखम् (sukham) - pleasure; च एव (ca eva) - and indeed; रतिम् (ratim) - delight; परमात्मिकाम् (paramātmikām) - highest spiritual joy; प्रतस्थे (pratasthe) - departed; सर्वम् (sarvam) - all; उत्सृज्य (utsṛjya) - abandoning; सभार्यः (sa-bhāryaḥ) - with wife; कुरुपुङ्गवः (kuru-puṅgavaḥ) - the foremost of the Kurus;]
Renouncing wealth, desire, pleasure, and even supreme spiritual delight, the foremost of the Kurus departed with his wife.
ततस्तस्यानुयात्राणि ते चैव परिचारकाः । श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ॥ भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ॥१-११०-३९॥
tataḥ tasya anuyātrāṇi te ca eva paricārakāḥ. śrutvā bharata-siṁhasya vividhāḥ karuṇā giraḥ. bhīma-mārta-svaraṁ kṛtvā hāheti paricukruśuḥ ॥39॥
[ततः (tataḥ) - then; तस्य (tasya) - his; अनुयात्राणि (anuyātrāṇi) - followers; ते च एव (te ca eva) - they too; परिचारकाः (paricārakāḥ) - attendants; श्रुत्वा (śrutvā) - hearing; भरतसिंहस्य (bharata-siṁhasya) - of the lion of Bharata race; विविधाः (vividhāḥ) - various; करुणाः (karuṇāḥ) - sorrowful; गिरः (giraḥ) - words; भीममार्तस्वरम् (bhīma-mārta-svaram) - terrible wailing voice; कृत्वा (kṛtvā) - making; हाहेति (hāheti) - "Alas!"; परिचुक्रुशुः (paricukruśuḥ) - wailed aloud;]
Then his followers and attendants, hearing the sorrowful utterances of the lion among Bharatas, wailed aloud, crying “Alas!” with terrible lamentation.
उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् । ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ॥१-११०-४०॥
uṣṇa-maśru vimuñcantaḥ taṁ vihāya mahī-patim. yayuḥ nāgapuraṁ tūrṇaṁ sarvam ādāya tad vacaḥ ॥40॥
[उष्णम् अश्रु (uṣṇam aśru) - hot tears; विमुञ्चन्तः (vimuñcantaḥ) - shedding; तम् (tam) - him; विहाय (vihāya) - leaving behind; महीपतिम् (mahī-patim) - the king; ययुः (yayuḥ) - they went; नागपुरम् (nāgapuram) - to Nāgapura; तूर्णम् (tūrṇam) - swiftly; सर्वम् (sarvam) - all; आदाय (ādāya) - taking; तत् वचः (tat vacaḥ) - that message;]
Shedding hot tears, leaving the king behind, they swiftly went to Nāgapura, carrying his message.
श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने । धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ॥१-११०-४१॥
śrutvā ca tebhyaḥ tat sarvaṁ yathā-vṛttaṁ mahā-vane. dhṛtarāṣṭraḥ nara-śreṣṭhaḥ pāṇḍum eva anvaśocata ॥41॥
[श्रुत्वा (śrutvā) - having heard; च (ca) - and; तेभ्यः (tebhyaḥ) - from them; तत् (tat) - that; सर्वम् (sarvam) - all; यथावृत्तम् (yathā-vṛttam) - as it happened; महावने (mahā-vane) - in the great forest; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; नरश्रेष्ठः (nara-śreṣṭhaḥ) - best of men; पाण्डुम् (pāṇḍum) - for Pāṇḍu; एव (eva) - indeed; अन्वशोचत (anvaśocata) - lamented;]
Having heard from them all that had happened in the great forest, Dhṛtarāṣṭra, best among men, lamented only for Pāṇḍu.
राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः । जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ॥१-११०-४२॥
rāja-putras tu kauravyaḥ pāṇḍuḥ mūla-phala-aśanaḥ. jagāma saha bhāryābhyāṁ tato nāgasabhaṁ girim ॥42॥
[राजपुत्रः (rāja-putraḥ) - prince; तु (tu) - but; कौरव्यः (kauravyaḥ) - of the Kuru race; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; मूलफलाशनः (mūla-phala-aśanaḥ) - one who lived on roots and fruits; जगाम (jagāma) - went; सह (saha) - with; भार्याभ्याम् (bhāryābhyām) - his two wives; ततः (tataḥ) - from there; नागसभम् (nāgasabham) - Nāgasabha; गिरिम् (girim) - mountain;]
Pāṇḍu, the Kuru prince living on roots and fruits, went with his two wives to the mountain Nāgasabha.
स चैत्ररथमासाद्य वारिषेणमतीत्य च । हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ॥१-११०-४३॥
sa caitra-ratham āsādya vāriṣeṇa atītya ca. himavantam atikramya prayayau gandhamādanam ॥43॥
[सः (saḥ) - he; चैत्ररथम् (caitra-ratham) - the lake or region named Caitraratha; आसाद्य (āsādya) - having reached; वारिषेण (vāriṣeṇa) - the river Vāriṣā; अतीत्य (atītya) - crossing; च (ca) - and; हिमवन्तम् (himavantam) - the Himālaya; अतिक्रम्य (atikramya) - passing over; प्रययौ (prayayau) - went; गन्धमादनम् (gandhamādanam) - to Gandhamādana;]
He reached Caitraratha, crossed the river Vāriṣā, passed over the Himālaya, and went to Gandhamādana.
रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः । उवास स तदा राजा समेषु विषमेषु च ॥१-११०-४४॥
rakṣyamāṇo mahā-bhūtaiḥ siddhaiś ca paramarṣibhiḥ. uvāsa sa tadā rājā sameṣu viṣameṣu ca ॥44॥
[रक्ष्यमाणः (rakṣyamāṇaḥ) - being protected; महाभूतैः (mahā-bhūtaiḥ) - by great beings; सिद्धैः (siddhaiḥ) - by perfected beings; च (ca) - and; परमर्षिभिः (paramarṣibhiḥ) - by great sages; उवास (uvāsa) - dwelt; सः (saḥ) - he; तदा (tadā) - then; राजा (rājā) - the king; समेषु (sameṣu) - in level places; विषमेषु (viṣameṣu) - and in difficult terrains; च (ca) - and;]
Protected by great beings, perfected souls, and exalted sages, the king then dwelt in both easy and difficult terrains.
इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च । शतशृङ्गे महाराज तापसः समपद्यत ॥१-११०-४५॥
indradyumna-saraḥ prāpya haṁsa-kūṭam atītya ca. śata-śṛṅge mahārāja tāpasaḥ samapadyata ॥45॥
[इन्द्रद्युम्नसरः (indradyumna-saraḥ) - the lake Indradyumna; प्राप्य (prāpya) - having reached; हंसकूटम् (haṁsa-kūṭam) - the peak of swans (Haṁsakuṭa); अतीत्य (atītya) - having passed over; च (ca) - and; शतशृङ्गे (śata-śṛṅge) - at the hundred-peaked mountain; महाराज (mahārāja) - O great king; तापसः (tāpasaḥ) - an ascetic; समपद्यत (samapadyata) - he became;]
Having reached lake Indradyumna and passed the swan-peak Haṁsakuṭa, he became an ascetic at the hundred-peaked mountain, O great king.