01.109
Core-Pancharatra:Pandu cursed by Kimdama
जनमेजय उवाच॥
janamejaya uvāca॥
[जनमेजयः (janamejayaḥ) - Janamejaya; उवाच (uvāca) - said; ]
Janamejaya said:
कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः । अमानुषो मानुषाणां भवता ब्रह्मवित्तम ॥१-१०९-१॥
kathito dhārtarāṣṭrāṇām ārṣaḥ sambhava uttamaḥ. amānuṣo mānuṣāṇāṁ bhavatā brahmavittama ॥1॥
[कथितः (kathitaḥ) - has been told; धार्तराष्ट्राणाम् (dhārtarāṣṭrāṇām) - of the sons of Dhṛtarāṣṭra; आर्षः (ārṣaḥ) - of the ṛṣis; सम्भवः (sambhavaḥ) - origin; उत्तमः (uttamaḥ) - excellent; अमानुषः (amānuṣaḥ) - non-human; मानुषाणाम् (mānuṣāṇām) - among men; भवता (bhavatā) - by you; ब्रह्मवित्तम (brahmavittama) - O knower of Brahman;]
You have told of the excellent ṛṣi-origin of the sons of Dhṛtarāṣṭra, which is non-human among men, O knower of Brahman.
नामधेयानि चाप्येषां कथ्यमानानि भागशः । त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ॥१-१०९-२॥
nāmadheyāni cāpyeṣāṁ kathyamānāni bhāgaśaḥ. tvattaḥ śrutāni me brahman pāṇḍavānāṁ tu kīrtaya ॥2॥
[नामधेयानि (nāmadheyāni) - names; च (ca) - and; अपि (api) - also; एषाम् (eṣām) - of them; कथ्यमानानि (kathyamānāni) - being mentioned; भागशः (bhāgaśaḥ) - in parts; त्वत्तः (tvattaḥ) - from you; श्रुतानि (śrutāni) - heard; मे (me) - by me; ब्रह्मन् (brahman) - O sage; पाण्डवानाम् (pāṇḍavānām) - of the Pāṇḍavas; तु (tu) - but; कीर्तय (kīrtaya) - recount;]
I have heard the names of these told in parts from you, O sage; now recount the Pāṇḍavas.
ते हि सर्वे महात्मानो देवराजपराक्रमाः । त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ॥१-१०९-३॥
te hi sarve mahātmāno devarājaparākramāḥ. tvayaivāṁśāvataraṇe devabhāgāḥ prakīrtitāḥ ॥3॥
[ते (te) - they; हि (hi) - indeed; सर्वे (sarve) - all; महात्मानः (mahātmānaḥ) - great souls; देवराजपराक्रमाः (devarājaparākramāḥ) - having the might of the king of gods; त्वया (tvayā) - by you; एव (eva) - indeed; अंशावतरणे (aṁśāvataraṇe) - in partial descents; देवभागाः (devabhāgāḥ) - divine portions; प्रकीर्तिताः (prakīrtitāḥ) - are declared;]
Indeed all of them are great souls with the might of the king of gods; you have declared them to be divine portions in partial descents.
तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् । तेषामाजननं सर्वं वैशम्पायन कीर्तय ॥१-१०९-४॥
tasmādicchāmyahaṁ śrotumatimānuṣakarmaṇām. teṣāmājananaṁ sarvaṁ vaiśampāyana kīrtaya ॥4॥
[तस्मात् (tasmāt) - therefore; इच्छामि (icchāmi) - I desire; अहम् (aham) - I; श्रोतुम् (śrotum) - to hear; अतिमानुषकर्मणाम् (atimānuṣakarmaṇām) - of deeds beyond human; तेषाम् (teṣām) - of them; आजननम् (ājananam) - origin; सर्वम् (sarvam) - all; वैशम्पायन (vaiśampāyana) - O Vaiśampāyana; कीर्तय (kīrtaya) - narrate;]
Therefore I desire to hear, O Vaiśampāyana, the entire origin of their superhuman deeds; narrate it.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते । वने मैथुनकालस्थं ददर्श मृगयूथपम् ॥१-१०९-५॥
rājā pāṇḍurmahāraṇye mṛgavyālaniṣevite. vane maithunakālasthaṁ dadarśa mṛgayūthapam ॥5॥
[राजा (rājā) - king; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; महारण्ये (mahāraṇye) - in the great forest; मृगव्यालनिषेविते (mṛgavyālaniṣevite) - frequented by deer and beasts; वने (vane) - in the forest; मैथुनकालस्थम् (maithunakālastham) - engaged in mating time; ददर्श (dadarśa) - saw; मृगयूथपम् (mṛgayūthapam) - the leader of the deer herd;]
King Pāṇḍu, in the great forest frequented by deer and beasts, saw a leader of the deer herd engaged in mating.
ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः । निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ॥१-१०९-६॥
tatastāṁ ca mṛgīṁ taṁ ca rukmapuṅkhaiḥ supatribhiḥ. nirbibheda śaraistīkṣṇaiḥ pāṇḍuḥ pañcabhirāśugaiḥ ॥6॥
[ततः (tataḥ) - then; ताम् (tām) - her; च (ca) - and; मृगīm (mṛgīm) - the female deer; तम् (tam) - him; च (ca) - and; रुक्मपुङ्खैः (rukmapuṅkhaiḥ) - with golden-feathered; सुपत्रिभिः (supatribhiḥ) - well-winged; शरैः (śaraiḥ) - arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; पञ्चभिः (pañcabhiḥ) - with five; आशुगैः (āśugaiḥ) - swift-flying; निर्बिभेद (nirbibheda) - pierced;]
Then Pāṇḍu pierced both the female deer and him with five swift and sharp arrows adorned with golden feathers.
स च राजन्महातेजा ऋषिपुत्रस्तपोधनः । भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ॥१-१०९-७॥
sa ca rājanmahātejā ṛṣiputrastapodhanaḥ. bhāryayā saha tejasvī mṛgarūpeṇa saṅgataḥ ॥7॥
[सः (saḥ) - he; च (ca) - and; राजन् (rājan) - O king; महातेजाः (mahātejāḥ) - of great splendor; ऋषिपुत्रः (ṛṣiputraḥ) - son of a sage; तपोधनः (tapodhanaḥ) - possessed of austerity as wealth; भार्यया (bhāryayā) - with wife; सह (saha) - together; तेजस्वी (tejasvī) - radiant; मृगरूपेण (mṛgarūpeṇa) - in the form of a deer; सङ्गतः (saṅgataḥ) - united;]
And he, O king, was a radiant son of a sage, rich in austerity, who had united with his wife in the form of a deer.
संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् । क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ॥१-१०९-८॥
saṁsaktastu tayā mṛgyā mānuṣīmīrayangiram. kṣaṇena patito bhūmau vilalāpākulendriyaḥ ॥8॥
[संसक्तः (saṁsaktaḥ) - joined; तु (tu) - indeed; तया (tayā) - with her; मृग्या (mṛgyā) - the female deer; मानुषीम् (mānuṣīm) - human; ईरयन् (īrayan) - uttering; गिरम् (giram) - speech; क्षणेन (kṣaṇena) - in a moment; पतितः (patitaḥ) - fell; भूमौ (bhūmau) - to the ground; विललाप (vilalāpa) - lamented; आकुलेन्द्रियः (ākulendriyaḥ) - senses distressed;]
Joined with the female deer, uttering human speech, he fell to the ground in a moment and lamented with distressed senses.
मृग उवाच॥
mṛga uvāca॥
[मृगः (mṛgaḥ) - the deer; उवाच (uvāca) - said;]
The deer said:
काममन्युपरीतापि बुद्ध्यङ्गरहितापि च । वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ॥१-१०९-९॥
kāmamanyuparītāpi buddhyangarahitāpi ca. varjayanti nṛśaṁsāni pāpeṣvabhiratā narāḥ ॥9॥
[काममन्युपरीता (kāmamanyuparītā) - overpowered by lust and anger; अपि (api) - even; बुद्ध्यङ्गरहिताः (buddhyaṅgarahitāḥ) - lacking proper judgment; अपि (api) - even; च (ca) - and; वर्जयन्ति (varjayanti) - avoid; नृशंसानि (nṛśaṁsāni) - cruel acts; पापेषु (pāpeṣu) - in sins; अभिरताः (abhiratāḥ) - delighting; नराः (narāḥ) - men;]
Even those overpowered by lust and anger, and lacking sound judgment, avoid cruel acts, though they delight in sin.
न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः । विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ॥१-१०९-१०॥
na vidhiṁ grasate prajñā prajñāṁ tu grasate vidhiḥ. vidhiparyāgatānarthān prajñā na pratipadyate ॥10॥
[न (na) - not; विधिम् (vidhim) - destiny; ग्रसते (grasate) - consumes; प्रज्ञा (prajñā) - wisdom; प्रज्ञाम् (prajñām) - wisdom; तु (tu) - but; ग्रसते (grasate) - consumes; विधिः (vidhiḥ) - fate; विधिपर्यागतानर्थान् (vidhiparyāgatānarthān) - misfortunes caused by fate; प्रज्ञा (prajñā) - wisdom; न (na) - not; प्रतिपद्यते (pratipadyate) - can withstand;]
Wisdom does not consume fate, but fate consumes wisdom. Wisdom cannot withstand misfortunes brought by fate.
शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत । कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥१-१०९-११॥
śaśvaddharmātmanāṁ mukhye kule jātasya bhārata. kāmalobhābhibhūtasya kathaṁ te calitā matiḥ ॥11॥
[शश्वत् (śaśvat) - always; धर्मात्मनाम् (dharmātmanām) - of the righteous; मुख्ये (mukhye) - noble; कुले (kule) - in family; जातस्य (jātasya) - born; भारत (bhārata) - O Bhārata; कामलोभाभिभूतस्य (kāmalobhābhibhūtasya) - overpowered by desire and greed; कथम् (katham) - how; ते (te) - your; चलिता (calitā) - shaken; मतिः (matiḥ) - mind;]
O Bhārata, born in a noble line of ever-righteous men, how has your mind been shaken, overpowered by desire and greed?
पाण्डुरुवाच॥
pāṇḍuruvāca॥
[पाण्डुः (pāṇḍuḥ) - Pāṇḍu; उवाच (uvāca) - said; ॥ (॥) - end of verse;]
Pāṇḍu said:
शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता । राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ॥१-१०९-१२॥
śatrūṇāṁ yā vadhe vṛttiḥ sā mṛgāṇāṁ vadhe smṛtā. rājñāṁ mṛga na māṁ mohāttvaṁ garhayitumarhasi ॥12॥
[शत्रूणाम् (śatrūṇām) - of enemies; या (yā) - which; वधे (vadhe) - in slaying; वृत्तिः (vṛttiḥ) - practice; सा (sā) - that; मृगाणाम् (mṛgāṇām) - of deer; वधे (vadhe) - in killing; स्मृता (smṛtā) - is considered; राज्ञाम् (rājñām) - of kings; मृग (mṛga) - O deer; न (na) - not; मां (māṁ) - me; मोहात् (mohāt) - due to delusion; त्वम् (tvam) - you; गर्हयितुम् (garhayitum) - to reproach; अर्हसि (arhasi) - should;]
O deer, For a King, the practice that applies in slaying enemies is also considered proper in hunting deer; you should not reproach me in delusion.
अच्छद्मनामायया च मृगाणां वध इष्यते । स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ॥१-१०९-१३॥
acchadmanāmāyayā ca mṛgāṇāṁ vadha iṣyate. sa eva dharmo rājñāṁ tu tadvidvān kiṁ nu garhase ॥13॥
[अच्छद्मना (acchadmanā) - without disguise; मायया (māyayā) - by deception; च (ca) - and; मृगाणाम् (mṛgāṇām) - of deer; वधः (vadhaḥ) - killing; इष्यते (iṣyate) - is accepted; सः (saḥ) - that; एव (eva) - indeed; धर्मः (dharmaḥ) - duty; राज्ञाम् (rājñām) - of kings; तु (tu) - but; तत् (tat) - that; विद्वान् (vidvān) - the wise one; किम् (kim) - why; नु (nu) - indeed; गर्हसे (garhase) - do you reproach;]
Killing of deer by undeceitful means or even with trickery is accepted; this is the dharma of kings. Being wise, why do you reproach that?
अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः । आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ॥१-१०९-१४॥
agastyaḥ satramāsīnaścacāra mṛgayāmṛṣiḥ. āraṇyān sarvadaivatyān mṛgān prokṣya mahāvane ॥14॥
[अगस्त्यः (agastyaḥ) - Agastya; सत्रम् (satram) - sacrifice; आसीनः (āsīnaḥ) - seated; चचार (cacāra) - moved about; मृगयाम् (mṛgayām) - for hunting; ऋषिः (ṛṣiḥ) - the sage; आरण्यान् (āraṇyān) - of the forest; सर्वदैवत्यान् (sarvadaivatyān) - divine to all gods; मृगान् (mṛgān) - deer; प्रोक्ष्य (prokṣya) - having consecrated; महावने (mahāvane) - in the great forest;]
The sage Agastya, engaged in a sacrificial rite, moved through the great forest for hunting, having consecrated the deer of the forest sacred to all gods.
प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे । अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ॥१-१०९-१५॥
pramāṇadṛṣṭadharmeṇa katham asmān vigarhase. agastyasyābhicāreṇa yuṣmākaṁ vai vapā hutā ॥15॥
[प्रमाणदृष्टधर्मेण (pramāṇadṛṣṭadharmeṇa) - with dharma based on precedent; कथम् (katham) - how; अस्मान् (asmān) - us; विगर्हसे (vigarhase) - do you reproach; अगस्त्यस्य (agastyasya) - of Agastya; अभिचारेण (abhicāreṇa) - by ritual act; युष्माकम् (yuṣmākam) - of you; वै (vai) - indeed; वपा (vapā) - fat offering; हुता (hutā) - was offered;]
How do you reproach us with a dharma supported by precedent? Your own fat offering was once sacrificed in Agastya’s ritual.
मृग उवाच॥
mṛga uvāca॥
[मृगः (mṛgaḥ) - the deer; उवाच (uvāca) - said; ॥ (॥) - end of verse;]
The deer said:
न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् । रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ॥१-१०९-१६॥
na ripūnvai samuddiśya vimuñcanti purā śarān. randhra eṣāṁ viśeṣeṇa vadhakālaḥ praśasyate ॥16॥
[न (na) - not; रिपून् (ripūn) - at enemies; वै (vai) - indeed; समुद्दिश्य (samuddiśya) - aiming; विमुञ्चन्ति (vimuñcanti) - they release; पुरा (purā) - in ancient times; शरान् (śarān) - arrows; रन्ध्रः (randhraḥ) - vulnerable point; एषाम् (eṣām) - of them; विशेषेण (viśeṣeṇa) - specifically; वधकालः (vadhakālaḥ) - the time of killing; प्रशस्यते (praśasyate) - is praised;]
In ancient times, arrows were not loosed at enemies at random; the time of striking was praised only when their vulnerability was manifest.
पाण्डुरुवाच॥
pāṇḍuruvāca॥
[पाण्डुः (pāṇḍuḥ) - Pāṇḍu; उवाच (uvāca) - said; ॥ (॥) - end of verse;]
Pāṇḍu said:
प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा । उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ॥१-१०९-१७॥
pramattamapramattaṁ vā vivṛtaṁ ghnanti caujasā. upāyairiṣubhistīkṣṇaiḥ kasmān mṛga vigarhase ॥17॥
[प्रमत्तम् (pramattam) - careless; अप्रमत्तम् (apramattam) - careful; वा (vā) - or; विवृतम् (vivṛtam) - exposed; घ्नन्ति (ghnanti) - they strike; च (ca) - and; ओजसा (ojasā) - with force; उपायैः (upāyaiḥ) - with means; इषुभिः (iṣubhiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; कस्मात् (kasmāt) - why; मृग (mṛga) - O deer; विगर्हसे (vigarhase) - do you reproach;]
Whether careless or alert, when exposed they are struck with force and sharp arrows by all means. Why then do you reproach me, O deer?
मृग उवाच॥
mṛga uvāca॥
[मृगः (mṛgaḥ) - the deer; उवाच (uvāca) - said;]
The deer said:
नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् । मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ॥१-१०९-१८॥
nāhaṁ ghnantaṁ mṛgānrājan vigarhe ātmakāraṇāt. maithunaṁ tu pratīkṣyaṁ me syāttvayehānṛśaṁsataḥ ॥18॥
[न (na) - not; अहम् (aham) - I; घ्नन्तम् (ghnantam) - killing; मृगान् (mṛgān) - deer; राजन् (rājan) - O king; विगर्हे (vigarhe) - reproach; आत्मकारणात् (ātmakāraṇāt) - for personal cause; मैथुनम् (maithunam) - mating; तु (tu) - but; प्रतीक्ष्यम् (pratīkṣyam) - should have waited; मे (me) - by me; स्यात् (syāt) - should be; त्वया (tvayā) - by you; इह (iha) - here; अनृशंसतः (anṛśaṁsataḥ) - without cruelty;]
O king, I do not reproach the slaying of deer for personal cause, but during mating it should have been spared — you acted without compassion.
सर्वभूतहिते काले सर्वभूतेप्सिते तथा । को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ॥ पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ॥१-१०९-१९॥
sarvabhūtahite kāle sarvabhūtepsite tathā. ko hi vidvān mṛgaṁ hanyāc carantaṁ maithunaṁ vane. puruṣārthaphalaṁ kāntaṁ yat tvayā vitathaṁ kṛtam ॥19॥
[सर्वभूतहिते (sarvabhūtahite) - for the welfare of all beings; काले (kāle) - at the time; सर्वभूतेप्सिते (sarvabhūtepsite) - desirable to all beings; तथा (tathā) - likewise; कः (kaḥ) - who; हि (hi) - indeed; विद्वान् (vidvān) - wise man; मृगम् (mṛgam) - a deer; हन्यात् (hanyāt) - would slay; चरन्तम् (carantam) - engaging; मैथुनम् (maithunam) - in mating; वने (vane) - in the forest; पुरुषार्थफलं (puruṣārthaphalam) - fruit of human goal; कान्तम् (kāntam) - beloved; यत् (yat) - which; त्वया (tvayā) - by you; वितथम् (vitatham) - made false; कृतम् (kṛtam) - done;]
Who indeed, being wise, would slay a deer engaged in mating in the forest, at a time beneficial and desirable for all beings? You have made false the beloved fruit of human purpose.
पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् । वंशे जातस्य कौरव्य नानुरूपमिदं तव ॥१-१०९-२०॥
pauravāṇām ṛṣīṇāṁ ca teṣām akliṣṭakarmaṇām. vaṁśe jātasya kauravya nānurūpam idaṁ tava ॥20॥
[पौरवाणाम् (pauravāṇām) - of the Pauravas; ऋषीणाम् (ṛṣīṇām) - of the sages; च (ca) - and; तेषाम् (teṣām) - of those; अक्लिष्टकर्मणाम् (akliṣṭakarmaṇām) - of untainted deeds; वंशे (vaṁśe) - in the lineage; जातस्य (jātasya) - born; कौरव्य (kauravya) - O Kauravya; न (na) - not; अनुरूपम् (anurūpam) - appropriate; इदम् (idam) - this; तव (tava) - for you;]
O Kauravya, born in the lineage of the Pauravas and sages of untainted deeds, this act is not appropriate for you.
नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् । अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ॥१-१०९-२१॥
nṛśaṁsaṁ karma sumahat sarvalokavigarhitam. asvargyamayaśasyaṁ ca adharmaṣṭhaṁ ca bhārata ॥21॥
[नृशंसम् (nṛśaṁsam) - cruel; कर्म (karma) - act; सुमहत् (sumahat) - very great; सर्वलोकविगर्हितम् (sarvalokavigarhitam) - condemned by all people; अस्वर्ग्यम् (asvargyam) - not leading to heaven; अयशस्यं (ayaśasyam) - disgraceful; च (ca) - and; अधर्मिष्ठम् (adharmaṣṭham) - most unrighteous; च (ca) - and; भारत (bhārata) - O Bhārata;]
O Bhārata, this cruel act is great, condemned by all, leads not to heaven, brings disgrace, and is utterly unrighteous.
स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् । नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ॥१-१०९-२२॥
strībhogānāṁ viśeṣajñaḥ śāstradharmārthatattvavit. nārhastvaṁ surasaṅkāśa kartumasvargyam īdṛśam ॥22॥
[स्त्रीभोगानाम् (strībhogānām) - of sensual enjoyments; विशेषज्ञः (viśeṣajñaḥ) - knower of distinctions; शास्त्रधर्मार्थतत्त्ववित् (śāstradharmārthatattvavit) - knower of the truths of scripture, dharma, and wealth; न (na) - not; अर्हः (arhaḥ) - worthy; त्वम् (tvam) - you; सुरसङ्काश (surasaṅkāśa) - resembling a god; कर्तुम् (kartum) - to do; अस्वर्ग्यम् (asvargyam) - that which leads not to heaven; ईदृशम् (īdṛśam) - such;]
You, knower of pleasures and scriptures, and godlike in form, are not worthy of doing such a heaven-barring act.
त्वया नृशंसकर्तारः पापाचाराश्च मानवाः । निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ॥१-१०९-२३॥
tvayā nṛśaṁsakartāraḥ pāpācārāś ca mānavāḥ. nigrāhyāḥ pārthivaśreṣṭha trivargaparivarjitāḥ ॥23॥
[त्वया (tvayā) - by you; नृशंसकर्तारः (nṛśaṁsakartāraḥ) - doers of cruelty; पापाचाराः (pāpācārāḥ) - sinners; च (ca) - and; मानवाः (mānavāḥ) - men; निग्राह्याः (nigrāhyāḥ) - should be restrained; पार्थिवश्रेष्ठ (pārthivaśreṣṭha) - O best of kings; त्रिवर्गपरिवर्जिताः (trivargaparivarjitāḥ) - devoid of the three goals (dharma, artha, kāma);]
O best of kings, men who are cruel and sinful should be restrained by you, being devoid of the three aims of life.
किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् । मुनिं मूलफलाहारं मृगवेषधरं नृप ॥ वसमानमरण्येषु नित्यं शमपरायणम् ॥१-१०९-२४॥
kiṁ kṛtaṁ te naraśreṣṭha nighnato māmanāgasam. muniṁ mūlaphalāhāraṁ mṛgaveṣadharaṁ nṛpa. vasamānam araṇyeṣu nityaṁ śamaparāyaṇam ॥24॥
[किम् (kim) - what; कृतम् (kṛtam) - was done; ते (te) - by you; नरश्रेष्ठ (naraśreṣṭha) - O best of men; निघ्नतः (nighnataḥ) - killing; माम् (mām) - me; अनागसम् (anāgasam) - innocent; मुनिम् (munim) - sage; मूलफलाहारम् (mūlaphalāhāram) - living on roots and fruits; मृगवेषधरम् (mṛgaveṣadharam) - wearing a deer's form; नृप (nṛpa) - O king; वसमानम् (vasamānam) - dwelling; अरण्येषु (araṇyeṣu) - in forests; नित्यं (nityaṁ) - always; शमपरायणम् (śamaparāyaṇam) - devoted to peace;]
O best of men, what did I, an innocent sage, living on roots and fruits in a deer’s form, devoted to peace in the forest, do to deserve your blow?
त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् । द्वयोर्नृशंसकर्तारमवशं काममोहितम् ॥ जीवितान्तकरो भाव एवमेवागमिष्यति ॥१-१०९-२५॥
tvayāhaṁ hiṁsito yasmāt tasmāt tvām apy asaṁśayam. dvayor nṛśaṁsakartāram avaśaṁ kāmamohitam. jīvitāntakaro bhāva evam evāgamiṣyati ॥25॥
[त्वया (tvayā) - by you; अहम् (aham) - I; हिंसितः (hiṁsitaḥ) - harmed; यस्मात् (yasmāt) - since; तस्मात् (tasmāt) - therefore; त्वाम् (tvām) - you; अपि (api) - also; असंशयम् (asaṁśayam) - undoubtedly; द्वयोः (dvayoḥ) - of the two; नृशंसकर्तारम् (nṛśaṁsakartāram) - doer of cruelty; अवशम् (avaśam) - helpless; काममोहितम् (kāmamohitam) - deluded by desire; जीवितान्तकरः (jīvitāntakaraḥ) - causing end of life; भावः (bhāvaḥ) - state; एवम् (evam) - thus; एव (eva) - indeed; आगमिष्यति (āgamiṣyati) - will come;]
Because you harmed me, without doubt, a similar cruel fate will come to you, helpless and deluded by desire, ending your life.
अहं हि किंदमो नाम तपसाप्रतिमो मुनिः । व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ॥१-१०९-२६॥
ahaṁ hi kiṁdamo nāma tapasāpratimo muniḥ. vyapatrapan manuṣyāṇāṁ mṛgyāṁ maithunam ācaram ॥26॥
[अहम् (aham) - I; हि (hi) - indeed; किंदमः (kiṁdamaḥ) - Kiṁdama; नाम (nāma) - named; तपसा (tapasā) - in austerity; अप्रतिमः (apratimaḥ) - unmatched; मुनिः (muniḥ) - sage; व्यपत्रपन् (vyapatrapan) - ashamed; मनुष्याणाम् (manuṣyāṇām) - among men; मृग्याम् (mṛgyām) - in the form of a deer; मैथुनम् (maithunam) - mating; आचरम् (ācaram) - I performed;]
I am the sage named Kiṁdama, unmatched in austerity, who, feeling shame among men, mated in the form of a deer.
मृगो भूत्वा मृगैः सार्धं चरामि गहने वने । न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ॥ मृगरूपधरं हत्वा मामेवं काममोहितम् ॥१-१०९-२७॥
mṛgo bhūtvā mṛgaiḥ sārdhaṁ carāmi gahane vane. na tu te brahmahatyeyaṁ bhaviṣyaty avijānataḥ. mṛgarūpadharaṁ hatvā mām evaṁ kāmamohitam ॥27॥
[मृगः (mṛgaḥ) - deer; भूत्वा (bhūtvā) - having become; मृगैः (mṛgaiḥ) - with deer; सार्धम् (sārdham) - along with; चरामि (carāmi) - I wander; गहने (gahane) - in dense; वने (vane) - forest; न (na) - not; तु (tu) - but; ते (te) - your; ब्रह्महत्या (brahmahatyā) - Brahmanicide; इयम् (iyam) - this; भविष्यति (bhaviṣyati) - will become; अविजानतः (avijānataḥ) - being unaware; मृगरूपधरम् (mṛgarūpadharam) - bearing a deer's form; हत्वा (hatvā) - having killed; माम् (mām) - me; एवम् (evam) - thus; काममोहितम् (kāmamohitam) - deluded by desire;]
Having become a deer, I roam with deer in the dense forest. Though unaware, your slaying of me in deer form will not avoid being Brahmanicide, for I was deluded by desire.
अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि । प्रियया सह संवासं प्राप्य कामविमोहितः ॥ त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ॥१-१०९-२८॥
asya tu tvaṁ phalaṁ mūḍha prāpsyasīdr̥śam eva hi. priyayā saha saṁvāsaṁ prāpya kāmavimohitaḥ. tvam apy asyām avasthāyāṁ pretalokaṁ gamiṣyasi ॥28॥
[अस्य (asya) - of this; तु (tu) - but; त्वम् (tvam) - you; फलम् (phalam) - result; मूढ (mūḍha) - deluded one; प्राप्स्यसि (prāpsyasi) - will attain; ईदृशम् (īdṛśam) - such; एव (eva) - indeed; हि (hi) - certainly; प्रियया (priyayā) - with beloved; सह (saha) - together; संवासम् (saṁvāsam) - union; प्राप्य (prāpya) - attaining; कामविमोहितः (kāmavimohitaḥ) - deluded by desire; त्वम् (tvam) - you; अपि (api) - also; अस्याम् (asyām) - in this; अवस्थायाम् (avasthāyām) - condition; प्रेतलोकम् (pretalokam) - world of the dead; गमिष्यसि (gamiṣyasi) - you will go;]
You, O deluded one, will reap the same result — deluded by desire, in union with your beloved, you will die and go to the world of the dead.
अन्तकाले च संवासं यया गन्तासि कान्तया । प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ॥ भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ॥१-१०९-२९॥
antakāle ca saṁvāsaṁ yayā gantāsi kāntayā. pretarājavaśaṁ prāptaṁ sarvabhūtaduratyayam. bhaktyā matimatāṁ śreṣṭha saiva tvām anuyāsyati ॥29॥
[अन्तकाले (antakāle) - at the time of death; च (ca) - and; संवासम् (saṁvāsam) - union; यया (yayā) - with whom; गन्तासि (gantāsi) - you will go; कान्तया (kāntayā) - with beloved; प्रेतराजवशम् (pretarājavaśam) - under the power of the king of the dead; प्राप्तम् (prāptam) - attained; सर्वभूतदुरत्ययम् (sarvabhūtaduratyayam) - irresistible by all beings; भक्त्या (bhaktyā) - by devotion; मतिमताम् (matimatām) - of the wise; श्रेष्ठ (śreṣṭha) - best; सा (sā) - she; एव (eva) - alone; त्वाम् (tvām) - you; अनुयास्यति (anuyāsyati) - will follow;]
At your death, you will go with your beloved to the lord of the dead — irresistible to all beings. By her devotion, she alone will follow you, O best of the wise.
वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया । तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ॥१-१०९-३०॥
vartamānaḥ sukhe duḥkhaṁ yathāhaṁ prāpitas tvayā. tathā sukhaṁ tvāṁ samprāptaṁ duḥkham abhyāgamiṣyati ॥30॥
[वर्तमानः (vartamānaḥ) - living; सुखे (sukhe) - in happiness; दुःखम् (duḥkham) - sorrow; यथा (yathā) - as; अहम् (aham) - I; प्रापितः (prāpitaḥ) - was made to attain; त्वया (tvayā) - by you; तथा (tathā) - so; सुखम् (sukham) - happiness; त्वाम् (tvām) - you; सम्प्राप्तम् (samprāptam) - having attained; दुःखम् (duḥkham) - sorrow; अभ्यागमिष्यति (abhyāgamiṣyati) - will approach;]
As you brought me from happiness into sorrow, so too sorrow will come to you in the midst of your happiness.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said; ]
Vaiśampāyana said:
एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत । मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ॥१-१०९-३१॥
evam uktvā suduḥkhārto jīvitāt sa vyayujyata. mṛgaḥ pāṇḍuś ca śokārtaḥ kṣaṇena samapadyata ॥31॥
[एवम् (evam) - thus; उक्त्वा (uktvā) - having spoken; सुदुःखार्तः (suduḥkhārtaḥ) - greatly afflicted by sorrow; जीवितात् (jīvitāt) - from life; सः (saḥ) - he; व्ययुज्यत (vyayujyata) - departed; मृगः (mṛgaḥ) - the deer; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; च (ca) - and; शोकार्तः (śokārtaḥ) - distressed by grief; क्षणेन (kṣaṇena) - in a moment; समपद्यत (samapadyata) - collapsed;]
Having said this, the sorrow-stricken deer gave up his life, and Pāṇḍu too, afflicted by grief, collapsed in a moment.