Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.111
Core:Pandu quotes scriptures and asks Kanti to get progeny from someone superior to him.
वैशम्पायन उवाच॥
vaiśampāyana uvāca ॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् । सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥१-१११-१॥
tatrāpi tapasi śreṣṭhe vartamānaḥ sa vīryavān. siddhacāraṇasaṅghānāṁ babhūva priyadarśanaḥ ॥1॥
[तत्र (tatra) - there; अपि (api) - also; तपसि (tapasi) - in penance; श्रेष्ठे (śreṣṭhe) - supreme; वर्तमानः (vartamānaḥ) - abiding; सः (saḥ) - he; वीर्यवान् (vīryavān) - powerful; सिद्ध-चारण-सङ्घानाम् (siddha-cāraṇa-saṅghānām) - to the groups of Siddhas and Cāraṇas; बभूव (babhūva) - became; प्रिय-दर्शनः (priya-darśanaḥ) - pleasing to behold;]
Abiding in supreme penance there, he, powerful, became pleasing to behold to the groups of Siddhas and Cāraṇas.
शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः । स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ॥१-१११-२॥
śuśrūṣur-anahaṁvādī saṁyatātmā jitendriyaḥ. svargaṁ gantuṁ parākrāntaḥ svena vīryeṇa bhārata ॥2॥
[शुश्रूषुः (śuśrūṣuḥ) - eager to serve; अनहंवादी (anahaṁvādī) - not self-boasting; संयत-आत्मा (saṁyata-ātmā) - self-controlled; जित-इन्द्रियः (jita-indriyaḥ) - one who has conquered the senses; स्वर्गम् (svargam) - heaven; गन्तुम् (gantum) - to attain; पराक्रान्तः (parākrāntaḥ) - endeavored; स्वेन (svena) - by his own; वीर्येण (vīryeṇa) - strength; भारत (bhārata) - O Bhārata;]
He, eager to serve, modest in speech, self-controlled and sense-conquered, endeavored to attain heaven by his own strength, O Bhārata.
केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा । ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ॥१-१११-३॥
keṣāñcidabhavadbhrātā keṣāñcidabhavatsakhā. ṛṣayastvapare cainaṁ putravatparyapālayan ॥3॥
[केषाञ्चित् (keṣāñcit) - for some; अभवत् (abhavat) - he was; भ्राता (bhrātā) - a brother; केषाञ्चित् (keṣāñcit) - for some; अभवत् (abhavat) - he was; सखा (sakhā) - a friend; ऋषयः (ṛṣayaḥ) - sages; तु (tu) - but; अपरे (apare) - others; च (ca) - and; एनम् (enam) - him; पुत्रवत् (putravat) - like a son; पर्यपालयन् (paryapālayan) - protected;]
He was like a brother to some, a friend to others, and some sages protected him like a son.
स तु कालेन महता प्राप्य निष्कल्मषं तपः । ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ॥१-१११-४॥
sa tu kālena mahatā prāpya niṣkalmaṣaṁ tapaḥ. brahmarṣisadṛśaḥ pāṇḍurbabhūva bharatarṣabha ॥4॥
[सः (saḥ) - he; तु (tu) - indeed; कालेन (kālena) - by time; महता (mahatā) - great; प्राप्य (prāpya) - having attained; निष्कल्मषम् (niṣkalmaṣam) - sinless; तपः (tapaḥ) - penance; ब्रह्मर्षि-सदृशः (brahmarṣi-sadṛśaḥ) - like a Brahmarṣi; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; बभूव (babhūva) - became; भरत-ऋषभ (bharata-ṛṣabha) - O best of the Bhāratas;]
He, having attained sinless penance over a long time, became like a Brahmarṣi — Pāṇḍu, O best of the Bhāratas.
स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः । प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ॥ उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ॥१-१११-५॥
svargapāraṁ titīrṣan sa śataśṛṅgādudaṅmukhaḥ. pratasthe saha patnībhyām abruvaṁstatra tāpasāḥ. uparyupari gacchantaḥ śailarājamudaṅmukhāḥ ॥5॥
[स्वर्ग-पारम् (svarga-pāram) - the far side of heaven; तितीर्षन् (titīrṣan) - wishing to cross; सः (saḥ) - he; शतशृङ्गात् (śataśṛṅgāt) - from Mount Śataśṛṅga; उदङ्मुखः (udaṅmukhaḥ) - facing north; प्रतस्थे (pratasthe) - set out; सह (saha) - with; पत्नीभ्याम् (patnībhyām) - the two wives; अब्रुवन् (abruvan) - said; तत्र (tatra) - there; तापसाः (tāpasāḥ) - ascetics; उपरि-उपरि (upari-upari) - higher and higher; गच्छन्तः (gacchantaḥ) - going; शैल-राजम् (śaila-rājam) - the king of mountains; उदङ्मुखाः (udaṅmukhāḥ) - facing north;]
Desiring to reach the far side of heaven, he set out facing north from Mount Śataśṛṅga with his two wives. The ascetics there said: "Ascending higher and higher, face the king of mountains to the north."
दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् । आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ॥१-१११-६॥
dṛṣṭavanto girerasya durgāṁdeśānbahūnvayam. ākrīḍabhūtāndevānāṁ gandharvāpsarasāṁ tathā ॥6॥
[दृष्टवन्तः (dṛṣṭavantaḥ) - we have seen; गिरेः (gireḥ) - of the mountain; अस्य (asya) - this; दुर्गान् (durgān) - inaccessible; देशान् (deśān) - regions; बहून् (bahūn) - many; वयम् (vayam) - we; आक्रीड-भूतान् (ākrīḍa-bhūtān) - playgrounds; देवानाम् (devānām) - of the gods; गन्धर्व-अप्सरसाम् (gandharva-apsarasām) - of the Gandharvas and Apsarases; तथा (tathā) - also;]
We have seen many inaccessible regions of this mountain, which are the playgrounds of gods, Gandharvas, and Apsarases.
उद्यानानि कुबेरस्य समानि विषमाणि च । महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ॥१-१११-७॥
udyānāni kuberasya samāni viṣamāṇi ca. mahānadīnitambāṁśca durgāṁśca girigahvarān ॥7॥
[उद्यानानि (udyānāni) - gardens; कुबेरस्य (kuberasya) - of Kubera; समानि (samāni) - level; विषमाणि (viṣamāṇi) - uneven; च (ca) - and; महा-नदी-नितम्बान् (mahā-nadī-nitambān) - flanks of great rivers; च (ca) - and; दुर्गान् (durgān) - fortresses; च (ca) - and; गिरि-गह्वरान् (giri-gahvarān) - mountain caves;]
There are level and uneven gardens of Kubera, flanks of great rivers, fortresses, and mountain caves.
सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः । सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ॥१-१११-८॥
santi nityahimā deśā nirvṛkṣamṛgapakṣiṇaḥ. santi kecinmahāvarṣā durgāḥ keciddurāsadāḥ ॥8॥
[सन्ति (santi) - there are; नित्य-हिमा (nitya-himā) - perpetually snowy; देशाः (deśāḥ) - regions; निर्वृक्ष-मृग-पक्षिणः (nirvṛkṣa-mṛga-pakṣiṇaḥ) - without trees, animals, or birds; सन्ति (santi) - there are; केचित् (kecit) - some; महा-वर्षाः (mahā-varṣāḥ) - with great rain; दुर्गाः (durgāḥ) - fortresses; केचित् (kecit) - some; दुरासदाः (durāsadāḥ) - difficult to approach;]
There are perpetually snowy regions without trees, animals, or birds; some are rainy and others are difficult fortresses.
अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः । वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ॥१-१११-९॥
atikrāmenna pakṣī yānkuta evetare mṛgāḥ. vāyureko'tigādyatra siddhāśca paramarṣayaḥ ॥9॥
[अतिक्रामेत् (atikrāmet) - might cross; न (na) - not; पक्षी (pakṣī) - a bird; यान् (yān) - which (regions); कुतः (kutaḥ) - how; एव (eva) - indeed; इतरे (itare) - others; मृगाः (mṛgāḥ) - animals; वायुः (vāyuḥ) - wind; एकः (ekaḥ) - alone; अतिकात् (atigāt) - surpasses; यत्र (yatra) - where; सिद्धाः (siddhāḥ) - perfected beings; च (ca) - and; परम-ऋषयः (parama-ṛṣayaḥ) - supreme sages;]
No bird could cross those regions — how then could other animals? Only the wind passes through, along with perfected beings and supreme sages.
गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे । न सीदेतामदुःखार्हे मा गमो भरतर्षभ ॥१-१११-१०॥
gacchantyau śailarāje'sminrājaputryau kathaṁ tvime. na sīdetāmaduḥkhārhe mā gamo bharatarṣabha ॥10॥
[गच्छन्त्यौ (gacchantyau) - going (dual); शैल-राजे (śaila-rāje) - in the king of mountains; अस्मिन् (asmin) - this; राज-पुत्र्यौ (rāja-putryau) - the two princesses; कथम् (katham) - how; तु (tu) - indeed; इमे (ime) - these; न (na) - not; सीदेताम् (sīdetām) - may suffer; अदुःख-अर्हे (aduḥkha-arhe) - undeserving of sorrow; मा (mā) - do not; गमः (gamaḥ) - go; भरत-ऋषभ (bharata-ṛṣabha) - O best of the Bhāratas;]
The two princesses are going in this king of mountains; how may they, undeserving of sorrow, not suffer? Do not proceed, O best of the Bhāratas.
पाण्डुरुवाच॥
pāṇḍuruvāca ॥
[पाण्डुः (pāṇḍuḥ) - Pāṇḍu; उवाच (uvāca) - said;]
Pāṇḍu said.
अप्रजस्य महाभागा न द्वारं परिचक्षते । स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ॥१-१११-११॥
aprajasya mahābhāgā na dvāraṁ paricakṣate. svarge tenābhitapto'hamaprajastadbravīmi vaḥ ॥11॥
[अप्रजस्य (aprajasya) - of the childless; महा-भागाः (mahā-bhāgāḥ) - O highly fortunate ones; न (na) - not; द्वारम् (dvāram) - door (path); परिचक्षते (paricakṣate) - indicate; स्वर्गे (svarge) - to heaven; तेन (tena) - by that; अभितप्तः (abhitaptaḥ) - afflicted; अहम् (aham) - I; अप्रजः (aprajaḥ) - childless; तत् (tad) - that; ब्रवीमि (bravīmi) - I say; वः (vaḥ) - to you;]
O highly fortunate ones, they do not indicate the path to heaven for the childless. Therefore, afflicted by this, being childless, I say this to you.
ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि । पितृदेवर्षिमनुजदेयैः शतसहस्रशः ॥१-१११-१२॥
ṛṇaiścaturbhiḥ saṁyuktā jāyante manujā bhuvi. pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ ॥12॥
[ऋणैः (ṛṇaiḥ) - with debts; चतुर्भिः (caturbhiḥ) - four; संयुक्ताः (saṁyuktāḥ) - joined; जायन्ते (jāyante) - are born; मनुजाः (manujāḥ) - humans; भुवि (bhuvi) - on earth; पितृ-देव-ऋषि-मनुज-देयैः (pitṛ-deva-ṛṣi-manuja-deyaiḥ) - owed to ancestors, gods, sages, and men; शत-सहस्रशः (śata-sahasraśaḥ) - in hundreds of thousands;]
Humans are born on earth burdened with fourfold debts — to ancestors, gods, sages, and men — in hundreds of thousands.
एतानि तु यथाकालं यो न बुध्यति मानवः । न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ॥१-१११-१३॥
etāni tu yathākālaṁ yo na budhyati mānavaḥ. na tasya lokāḥ santīti dharmavidbhiḥ pratiṣṭhitam ॥13॥
[एतानि (etāni) - these; तु (tu) - but; यथा-कालम् (yathā-kālam) - in due time; यः (yaḥ) - who; न (na) - not; बुध्यति (budhyati) - understands; मानवः (mānavaḥ) - a man; न (na) - not; तस्य (tasya) - his; लोकाः (lokāḥ) - worlds; सन्ति (santi) - exist; इति (iti) - thus; धर्म-विद्भिः (dharma-vidbhiḥ) - by the knowers of dharma; प्रतिष्ठितम् (pratiṣṭhitam) - established;]
But he who does not understand these in due time, his worlds do not exist — so it is established by the knowers of dharma.
यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् । पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ॥१-१११-१४॥
yajñaiśca devānprīṇāti svādhyāyatapasā munīn. putraiḥ śrāddhaiḥ pitṛṁścāpi ānṛśaṁsyena mānavān ॥14॥
[यज्ञैः (yajñaiḥ) - with sacrifices; च (ca) - and; देवान् (devān) - the gods; प्रीणाति (prīṇāti) - pleases; स्वाध्याय-तपसा (svādhyāya-tapasā) - by study and austerity; मुनीन् (munīn) - sages; पुत्रैः (putraiḥ) - with sons; श्राद्धैः (śrāddhaiḥ) - with oblations; पितृन् (pitṛn) - ancestors; च (ca) - and; अपि (api) - also; आनृशंस्येन (ānṛśaṁsyena) - by kindness; मानवान् (mānavān) - humans;]
One pleases the gods with sacrifices, the sages with study and austerity, the ancestors with sons and oblations, and humans with kindness.
ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः । पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ॥१-१११-१५॥
ṛṣidevamanuṣyāṇāṁ parimukto'smi dharmataḥ. pitryādṛṇādanirmuktastena tapye tapodhanāḥ ॥15॥
[ऋषि-देव-मनुष्याणाम् (ṛṣi-deva-manuṣyāṇām) - of sages, gods, and humans; परिमुक्तः (parimuktaḥ) - fully freed; अस्मि (asmi) - I am; धर्मतः (dharmataḥ) - according to dharma; पित्र्यात् (pitryāt) - from the ancestral; ऋणात् (ṛṇāt) - debt; अनिर्मुक्तः (anirmuktaḥ) - not freed; तेन (tena) - therefore; तप्ये (tapye) - I am tormented; तपोधनाः (tapodhanāḥ) - O wealth-possessing ascetics;]
I am freed by dharma from the debts to sages, gods, and men, but not from the ancestral debt; therefore I am tormented, O ascetics rich in austerity.
देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः । इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ॥१-१११-१६॥
dehanāśe dhruvo nāśaḥ pitṛṇāmeṣa niścayaḥ. iha tasmātprajāhetoḥ prajāyante narottamāḥ ॥16॥
[देह-नाशे (deha-nāśe) - upon body’s destruction; ध्रुवः (dhruvaḥ) - certain; नाशः (nāśaḥ) - destruction; पितृणाम् (pitṛṇām) - of the ancestors; एषः (eṣaḥ) - this; निश्चयः (niścayaḥ) - certainty; इह (iha) - here; तस्मात् (tasmāt) - therefore; प्रजा-हेतोः (prajā-hetoḥ) - for the sake of offspring; प्रजायन्ते (prajāyante) - are born; नर-उत्तमाः (nara-uttamāḥ) - best of men;]
Upon the body’s destruction, the destruction of ancestors is certain — this is the firm conclusion. Therefore, the best of men are born for the sake of offspring.
यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना । तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ॥१-१११-१७॥
yathaivāhaṁ pituḥ kṣetre sṛṣṭastena mahātmanā. tathaivāsminmama kṣetre kathaṁ vai sambhavetprajā ॥17॥
[यथा (yathā) - just as; एव (eva) - indeed; अहम् (aham) - I; पितुः (pituḥ) - of my father; क्षेत्रे (kṣetre) - in the field (wife); सृष्टः (sṛṣṭaḥ) - was begotten; तेन (tena) - by him; महात्मना (mahātmanā) - the great-souled one; तथा (tathā) - so; एव (eva) - indeed; अस्मिन् (asmin) - in this; मम (mama) - my; क्षेत्रे (kṣetre) - field (wife); कथम् (katham) - how; वै (vai) - indeed; सम्भवेत् (sambhavet) - could arise; प्रजा (prajā) - offspring;]
Just as I was begotten by that great-souled one in my father’s field, so how indeed could offspring arise in this field of mine?
तापसा ऊचुः॥
tāpasā ūcuḥ ॥
[तापसाः (tāpasāḥ) - the ascetics; ऊचुः (ūcuḥ) - said;]
The ascetics said:
अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् । अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ॥१-१११-१८॥
asti vai tava dharmātmanvidma devopamaṁ śubham. apatyamanaghaṁ rājanvayaṁ divyena cakṣuṣā ॥18॥
[अस्ति (asti) - there is; वै (vai) - indeed; तव (tava) - for you; धर्मात्मन् (dharmātman) - O righteous-souled one; विद्म (vidma) - we know; देव-उपमम् (deva-upamam) - god-like; शुभम् (śubham) - auspicious; अपत्यम् (apatyam) - offspring; अनघम् (anagham) - sinless; राजन् (rājan) - O king; वयम् (vayam) - we; दिव्येन (divyena) - by divine; चक्षुषा (cakṣuṣā) - vision;]
Indeed, O righteous-souled one, we know by divine vision that there is god-like, auspicious, and sinless offspring for you, O king.
दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय । अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ॥१-१११-१९॥
daivadiṣṭaṁ naravyāghra karmaṇe hopapādaya. akliṣṭaṁ phalamavyagro vindate buddhimānnaraḥ ॥19॥
[दैव-दिष्टम् (daiva-diṣṭam) - divinely ordained; नर-व्याघ्र (nara-vyāghra) - O tiger among men; कर्मणे (karmaṇe) - for action; इह (iha) - here; उपपादय (upapādaya) - bring about; अक्लिष्टम् (akliṣṭam) - untroubled; फलम् (phalam) - result; अव्यग्रः (avyagraḥ) - undisturbed; विन्दते (vindate) - obtains; बुद्धिमान् (buddhimān) - wise; नरः (naraḥ) - man;]
O tiger among men, bring about the divinely ordained action here; the wise man obtains untroubled results without agitation.
तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि । अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ॥१-१११-२०॥
tasmin dṛṣṭe phale tāta prayatnaṁ kartumarhasi. apatyaṁ guṇasampannaṁ labdhvā prītim avāpsyasi ॥20॥
[तस्मिन् (tasmin) - in that; दृष्टे (dṛṣṭe) - seen; फले (phale) - result; तात (tāta) - dear one; प्रयत्नम् (prayatnam) - effort; कर्तुम् (kartum) - to make; अर्हसि (arhasi) - you should; अपत्यम् (apatyam) - offspring; गुण-सम्पन्नम् (guṇa-sampannam) - endowed with virtues; लब्ध्वा (labdhvā) - having obtained; प्रीतिम् (prītim) - joy; अवाप्स्यसि (avāpsyasi) - you will attain;]
When that result is seen, dear one, you should make effort; having obtained virtuous offspring, you will attain joy.
वैशम्पायन उवाच॥
vaiśampāyana uvāca ॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् । आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ॥१-१११-२१॥
tacchrutvā tāpasavacaḥ pāṇḍuś cintāparo'bhavat. ātmano mṛgaśāpena jānannupahatāṁ kriyām ॥21॥
[तत् (tat) - that; श्रुत्वा (śrutvā) - having heard; तापस-वचः (tāpasa-vacaḥ) - the ascetic’s words; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; चिन्ता-परः (cintā-paraḥ) - full of anxiety; अभवत् (abhavat) - became; आत्मनः (ātmanaḥ) - his own; मृग-शापेन (mṛga-śāpena) - due to the curse of a deer; जानन् (jānan) - knowing; उपहताम् (upahatām) - obstructed; क्रियाम् (kriyām) - function;]
Having heard the ascetic’s words, Pāṇḍu became full of anxiety, knowing that his own function was obstructed by the curse of a deer.
सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् । अपत्योत्पादने योगमापदि प्रसमर्थयन् ॥१-१११-२२॥
so'bravīd vijane kuntīṁ dharmapatnīṁ yaśasvinīm. apatyotpādane yogam āpadi prasamarthayan ॥22॥
[सः (saḥ) - he; अब्रवीत् (abravīt) - spoke; विजने (vijane) - in private; कुन्तीम् (kuntīm) - to Kuntī; धर्म-पत्नīm (dharma-patnīm) - righteous wife; यशस्विनीम् (yaśasvinīm) - illustrious; अपत्य-उत्पादने (apatya-utpādane) - for offspring production; योगम् (yogam) - recourse; आपदि (āpadi) - in difficulty; प्रसमर्थयन् (prasamarthayan) - urging;]
He spoke in private to his righteous and illustrious wife Kuntī, urging her to take recourse for producing offspring in this difficulty.
अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता । इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ॥१-१११-२३॥
apatyaṁ nāma lokeṣu pratiṣṭhā dharmasaṁhitā. iti kunti vidur dhīrāḥ śāśvataṁ dharmam āditaḥ ॥23॥
[अपत्यं (apatyaṁ) - offspring; नाम (nāma) - indeed; लोकेषु (lokeṣu) - among people; प्रतिष्ठा (pratiṣṭhā) - foundation; धर्म-संहिता (dharma-saṁhitā) - bound with dharma; इति (iti) - thus; कुन्ति (kunti) - O Kuntī; विदुः (viduḥ) - know; धीराः (dhīrāḥ) - the wise; शाश्वतम् (śāśvatam) - eternal; धर्मम् (dharmam) - dharma; आदितः (āditaḥ) - from the beginning;]
Offspring, O Kuntī, is known among people as the foundation tied to dharma; the wise know this as eternal dharma from the beginning.
इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः । सर्वमेवानपत्यस्य न पावनमिहोच्यते ॥१-१११-२४॥
iṣṭaṁ dattaṁ tapastaptaṁ niyamaś ca svanuṣṭhitaḥ. sarvam evānapatyasya na pāvanam ihochyate ॥24॥
[इष्टम् (iṣṭam) - sacrifice; दत्तम् (dattam) - gift; तपः (tapaḥ) - penance; तप्तम् (taptam) - performed; नियमः (niyamaḥ) - observance; च (ca) - and; स्व-अनुष्ठितः (sva-anuṣṭhitaḥ) - properly performed; सर्वम् (sarvam) - all; एव (eva) - indeed; अनपत्यस्य (anapatyasya) - of the childless; न (na) - not; पावनम् (pāvanam) - purifying; इह (iha) - here; उच्यते (uchyate) - is said;]
All sacrifices, gifts, penance, and observances properly performed are said to be not purifying here for the childless.
सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते । अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ॥१-१११-२५॥
so'ham evaṁ viditvaitat prapaśyāmi śucismite. anapatyaḥ śubhāṁl lokān nāvāpsyāmīti cintayan ॥25॥
[सः (saḥ) - he; अहम् (aham) - I; एवं (evaṁ) - thus; विदित्वा (viditvā) - having known; एतत् (etat) - this; प्रपश्यामि (prapaśyāmi) - I foresee; शुचि-स्मिते (śuci-smite) - O pure-smiling one; अनपत्यः (anapatyaḥ) - childless; शुभान् (śubhān) - auspicious; लोकान् (lokān) - worlds; न (na) - not; अवाप्स्यामि (avāpsyāmi) - shall attain; इति (iti) - thus; चिन्तयन् (cintayan) - thinking;]
Thus knowing this, O pure-smiling one, I foresee that being childless, I shall not attain the auspicious worlds — so I think.
मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः । नृशंसकारिणो भीरु यथैवोपहतं तथा ॥१-१११-२६॥
mṛgābhiśāpān naṣṭaṁ me prajanaṁ hy akṛtātmanaḥ. nṛśaṁsakāriṇo bhīru yathaivopahataṁ tathā ॥26॥
[मृग-अभि-शापात् (mṛga-abhi-śāpāt) - by the curse of a deer-sage; नष्टम् (naṣṭam) - lost; मे (me) - my; प्रजनम् (prajanam) - generation; हि (hi) - indeed; अकृत-आत्मनः (akṛta-ātmanaḥ) - of the undisciplined self; नृशंस-कारिणः (nṛśaṁsa-kāriṇaḥ) - of one who acted cruelly; भीरु (bhīru) - fearful one; यथैव (yathaiva) - just as; उपहतम् (upahatam) - obstructed; तथा (tathā) - so;]
Indeed, due to the curse of the deer-sage, my progeny is lost — like that of a fearful and undisciplined one who acted cruelly, it stands obstructed.
इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने । षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ॥१-१११-२७॥
ime vai bandhudāyādāḥ ṣaṭputrā dharmadarśane. ṣaḍevābandhudāyādāḥ putrās tāñ śṛṇu me pṛthe ॥27॥
[इमे (ime) - these; वै (vai) - indeed; बन्धु-दायादाः (bandhu-dāyādāḥ) - kinsmen-heirs; षट्-पुत्राः (ṣaṭ-putrāḥ) - six types of sons; धर्म-दर्शने (dharma-darśane) - according to dharma-view; षट्-एव (ṣaṭ-eva) - only six; अबन्धु-दायादाः (abandhu-dāyādāḥ) - not kinsmen-heirs; पुत्राः (putrāḥ) - sons; तान् (tān) - them; शृणु (śṛṇu) - hear; मे (me) - from me; पृथे (pṛthe) - O Pṛthā;]
These are the six types of sons who are kinsmen-heirs according to the dharma tradition. There are six more who are not such heirs — hear them from me, O Pṛthā.
स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः । पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ॥१-१११-२८॥
svayañjātaḥ praṇītaś ca parikrītaś ca yaḥ sutaḥ. paunarbhavaś ca kānīnaḥ svairiṇyāṁ yaś ca jāyate ॥28॥
[स्वयम्-जातः (svayam-jātaḥ) - self-begotten; प्रणीतः (praṇītaḥ) - appointed (by a man to be his son); परिक्रीतः (parikrītaḥ) - purchased; यः (yaḥ) - who; सुतः (sutaḥ) - son; पौनर्भवः (paunarbhavaḥ) - born of a remarried woman; कानीनः (kānīnaḥ) - born of an unmarried girl; स्वैरिण्याम् (svairiṇyām) - in a self-willed woman; यः (yaḥ) - who; जायते (jāyate) - is born;]
The son begotten by oneself, appointed, purchased, born of a remarried woman, born of an unmarried girl, and born of a self-willed woman.
दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः । सहोढो जातरेताश्च हीनयोनिधृतश्च यः ॥१-१११-२९॥
dattaḥ krītaḥ kṛtrimaś ca upagacchet svayaṁ ca yaḥ. sahoḍho jātaretāś ca hīnayonidhṛtaś ca yaḥ ॥29॥
[दत्तः (dattaḥ) - given; क्रीतः (krītaḥ) - bought; कृत्रिमः (kṛtrimaḥ) - artificial (accepted by act); उपगच्छेत् (upagacchet) - who approaches; स्वयम् (svayam) - by himself; यः (yaḥ) - who; सह-उढः (saha-uḍhaḥ) - born of a woman already married; जात-रेतः (jāta-retaḥ) - one whose seed is born; हीन-योनि-धृतः (hīna-yoni-dhṛtaḥ) - held by one of lower womb; यः (yaḥ) - who;]
Given, bought, artificial, one who comes of his own accord, born of an already married woman, and one held by a lower womb.
पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् । उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ॥१-१११-३०॥
pūrvapūrvatamābhāve matvā lipseta vai sutam. uttamādavarāḥ puṁsaḥ kāṅkṣante putram āpadi ॥30॥
[पूर्व-पूर्व-तम-अभावे (pūrva-pūrva-tama-abhāve) - in absence of the earlier and best (types); मत्वा (matvā) - having considered; लिप्सेत (lipseta) - one should desire; वै (vai) - indeed; सुतम् (sutam) - son; उत्तमात् (uttamāt) - from the superior; अवराः (avarāḥ) - lower; पुंसः (puṁsaḥ) - men; काङ्क्षन्ते (kāṅkṣante) - desire; पुत्रम् (putram) - son; आपदि (āpadi) - in distress;]
In the absence of the earlier and best types, one should desire a son from the next; men desire a son from the best source, even in difficulty.
अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः । आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ॥१-१११-३१॥
apatyaṁ dharmaphaladaṁ śreṣṭhaṁ vindanti sādhavaḥ. ātmaśukrād api pṛthe manuḥ svāyambhuvo'bravīt ॥31॥
[अपत्यं (apatyaṁ) - offspring; धर्म-फलदम् (dharma-phaladam) - giver of the fruit of dharma; श्रेष्ठम् (śreṣṭham) - supreme; विन्दन्ति (vindanti) - obtain; साधवः (sādhavaḥ) - the virtuous; आत्म-शुक्रात् (ātma-śukrāt) - from one’s own seed; अपि (api) - even; पृथे (pṛthe) - O Pṛthā; मनुः (manuḥ) - Manu; स्वायम्भुवः (svāyambhuvaḥ) - son of Svayambhū; अब्रवीत् (abravīt) - has said;]
O Pṛthā, the virtuous obtain supreme offspring, givers of the fruit of dharma, even from one's own seed — so said Manu, son of Svayambhū.
तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् । सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ॥१-१११-३२॥
tasmāt praheṣyāmy adya tvāṁ hīnaḥ prajananāt svayam. sadṛśāc chreyaso vā tvaṁ viddhy apatyam yaśasvini ॥32॥
[तस्मात् (tasmāt) - therefore; प्रहेष्यामि (praheṣyāmi) - I shall send; अद्य (adya) - today; त्वाम् (tvām) - you; हीनः (hīnaḥ) - being deprived; प्रजननात् (prajananāt) - of generation; स्वयम् (svayam) - myself; सदृशात् (sadṛśāt) - from one equal; श्रेयसः (śreyasaḥ) - or superior; वा (vā) - or; त्वं (tvaṁ) - you; विद्धि (viddhi) - know; अपत्यम् (apatyam) - the offspring; यशस्विनि (yaśasvini) - O illustrious one;]
Therefore, being myself deprived of generation, today I shall send you; know the offspring, O illustrious one, to be from one equal or superior.
शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति । या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ॥१-१११-३३॥
śṛṇu kunti kathāṁ cemāṁ śāradaṇḍāyanīṁ prati. yā vīrapatnī gurubhir niyuktāpatyajanmani ॥33॥
[शृणु (śṛṇu) - hear; कुन्ति (kunti) - O Kuntī; कथाम् (kathām) - story; च (ca) - and; इमाम् (imām) - this; शार-दण्डायनीम् (śāra-daṇḍāyanīm) - regarding the daughter of Śāradaṇḍāyana; प्रति (prati) - concerning; या (yā) - who; वीर-पत्नी (vīra-patnī) - wife of a hero; गुरुभिः (gurubhiḥ) - by elders; नियुक्ता (niyuktā) - appointed; अपत्य-जनमनि (apatya-janmani) - in the matter of bearing offspring;]
Hear this story, O Kuntī, of the daughter of Śāradaṇḍāyana, who was a hero's wife, appointed by elders for bearing offspring.
पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे । वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ॥१-१११-३४॥
puṣpeṇa prayatā snātā niśi kunti catuṣpathe. varayitvā dvijaṁ siddhaṁ hutvā puṁsavane'nalam ॥34॥
[पुष्पेण (puṣpeṇa) - with flowers; प्रयता (prayatā) - purified; स्नाता (snātā) - bathed; निशि (niśi) - at night; कुन्ति (kunti) - O Kuntī; चतुष्पथे (catuṣpathe) - at a crossroad; वरयित्वा (varayitvā) - having chosen; द्विजम् (dvijam) - a twice-born; सिद्धम् (siddham) - accomplished; हुत्वा (hutvā) - having offered; पुंसवने (puṁsavane) - in the puṁsavana rite; अनलम् (analam) - fire;]
Purified and bathed with flowers, at night, at a crossroad, O Kuntī, she chose an accomplished twice-born and, having offered into the fire in the puṁsavana rite—
कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् । तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ॥१-१११-३५॥
karmaṇy avasite tasmin sā tenaiva sahāvasat. tatra trīn janayām āsa durjayādīn mahārathān ॥35॥
[कर्मणि (karmaṇi) - in the ritual; अवसिते (avasite) - being completed; तस्मिन् (tasmin) - that; सा (sā) - she; तेन एव (tena eva) - with him indeed; सह-अवसत् (saha-avasat) - lived together; तत्र (tatra) - there; त्रीन् (trīn) - three; जनयाम् (janayām) - gave birth to; आस (āsa) - she did; दुर्जय-आदीन् (durjaya-ādīn) - Durjaya and others; महा-रथान् (mahā-rathān) - great warriors;]
When the ritual was completed, she lived with him there and gave birth to three great warriors, beginning with Durjaya.
तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् । मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ॥१-१११-३६॥
tathā tvam api kalyāṇi brāhmaṇāt tapasādhikāt. manniyogād yatakṣipram apatyotpādanaṁ prati ॥36॥
[तथा (tathā) - likewise; त्वम् (tvam) - you; अपि (api) - also; कल्याणि (kalyāṇi) - O auspicious one; ब्राह्मणात् (brāhmaṇāt) - from a Brāhmaṇa; तपसा-अधिकात् (tapasā-adhikāt) - superior in austerity; मम (mama) - my; नियुक्तात् (niyuktāt) - by instruction; यत (yata) - endeavor; क्षिप्रम् (kṣipram) - quickly; अपत्य-उत्पादनं (apatya-utpādanaṁ) - offspring generation; प्रति (prati) - for;]
Likewise, O auspicious one, from a Brāhmaṇa superior in austerity, by my instruction, endeavor quickly for the generation of offspring.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.