01.112
Core:Kanti suggests other yogic means to get Sons.
वैशम्पायन उवाच॥
vaiśampāyana uvāca ॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
एवमुक्ता महाराज कुन्ती पाण्डुमभाषत । कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ॥१-११२-१॥
evamuktā mahārāja kuntī pāṇḍum abhāṣata. kurūṇām ṛṣabhaṁ vīraṁ tadā bhūmipatiṁ patim ॥1॥
[एवम् (evam) - thus; उक्ता (uktā) - addressed; महाराज (mahārāja) - O great king; कुन्ती (kuntī) - Kuntī; पाण्डुम् (pāṇḍum) - to Pāṇḍu; अभाषत (abhāṣata) - spoke; कुरूणाम् (kurūṇām) - of the Kurus; ऋषभम् (ṛṣabham) - bull; वीरम् (vīram) - heroic; तदा (tadā) - then; भूमिपतिम् (bhūmipatim) - lord of the earth; पतिम् (patim) - husband;]
Thus addressed, O great king, Kuntī spoke to Pāṇḍu — the heroic bull of the Kurus, her husband, lord of the earth.
न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन । धर्मपत्नीमभिरतां त्वयि राजीवलोचन ॥१-११२-२॥
na mām arhhasi dharmajña vaktum evaṁ kathaṁcana. dharmapatnīm abhiratāṁ tvayi rājīvalocana ॥2॥
[न (na) - not; माम् (mām) - me; अर्हसि (arhasi) - you should; धर्मज्ञ (dharmajña) - knower of dharma; वक्तुम् (vaktum) - to speak; एवम् (evam) - thus; कथञ्चन (kathaṁcana) - in any way; धर्म-पत्नीम् (dharma-patnīm) - righteous wife; अभिरताम् (abhiratām) - devoted; त्वयि (tvayi) - to you; राजीव-लोचन (rājīva-locana) - lotus-eyed one;]
You, O knower of dharma and lotus-eyed one, should not speak thus to me — your righteous wife who is devoted to you.
त्वमेव तु महाबाहो मय्यपत्यानि भारत । वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ॥१-११२-३॥
tvam eva tu mahābāho mayy apatyāni bhārata. vīra vīryopapannāni dharmato janayiṣyasi ॥3॥
[त्वम् (tvam) - you; एव (eva) - alone; तु (tu) - indeed; महा-बाहो (mahā-bāho) - O mighty-armed; मयि (mayi) - in me; अपत्यानि (apatyāni) - children; भारत (bhārata) - O Bhārata; वीर (vīra) - O hero; वीर्य-उपपन्नानि (vīrya-upapannāni) - endowed with heroism; धर्मतः (dharmataḥ) - righteously; जनयिष्यसि (janayiṣyasi) - you shall beget;]
O mighty-armed hero, you alone shall righteously beget in me children endowed with heroism, O Bhārata.
स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया । अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥१-११२-४॥
svargaṁ manujaśārdūla gaccheyaṁ sahitā tvayā. apatyāya ca māṁ gaccha tvam eva kurunandana ॥4॥
[स्वर्गम् (svargam) - heaven; मनुज-शार्दूल (manuja-śārdūla) - O tiger among men; गच्छेयम् (gaccheyam) - may I go; सहितया (sahitā) - together; त्वया (tvayā) - with you; अपत्याय (apatyāya) - for offspring; च (ca) - and; माम् (mām) - me; गच्छ (gaccha) - approach; त्वम् (tvam) - you; एव (eva) - indeed; कुरु-नन्दन (kuru-nandana) - O joy of the Kurus;]
O tiger among men, may I attain heaven with you; for the sake of offspring, you alone must approach me, O joy of the Kurus.
न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् । त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ॥१-११२-५॥
na hy ahaṁ manasāpy anyaṁ gaccheyaṁ tvadṛte naram. tvattaḥ prativiśiṣṭaś ca ko'nyo'sti bhuvi mānavaḥ ॥5॥
[न (na) - not; हि (hi) - indeed; अहम् (aham) - I; मनसा अपि (manasā api) - even in mind; अन्यं (anyam) - another; गच्छेयं (gaccheyaṁ) - would approach; त्वदृते (tvadṛte) - apart from you; नरम् (naram) - man; त्वत्तः (tvattaḥ) - than you; प्रति-विशिष्टः (prati-viśiṣṭaḥ) - superior; च (ca) - and; कः (kaḥ) - who; अन्यः (anyaḥ) - else; अस्ति (asti) - exists; भुवि (bhuvi) - on earth; मानवः (mānavaḥ) - man;]
Indeed, I would not even in mind approach any man other than you; who else on earth is superior to you, O man?
इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् । परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ॥१-११२-६॥
imāṁ ca tāvad dharmyāṁ tvaṁ paurāṇīṁ śṛṇu me kathām. pariśrutāṁ viśālākṣa kīrtayiṣyāmi yām aham ॥6॥
[इमाम् (imām) - this; च (ca) - and; तावत् (tāvat) - now; धर्म्याम् (dharmyām) - righteous; त्वम् (tvam) - you; पौराणीम् (paurāṇīm) - ancient; शृणु (śṛṇu) - hear; मे (me) - from me; कथाम् (kathām) - tale; परिश्रुताम् (pariśrutām) - well-heard; विशालाक्ष (viśālākṣa) - O wide-eyed one; कीर्तयिष्यामि (kīrtayiṣyāmi) - I will narrate; याम् (yām) - which; अहम् (aham) - I;]
Now hear from me this righteous and ancient tale, O wide-eyed one, which is well known — I shall narrate it.
व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः । पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ॥१-११२-७॥
vyuṣitāśva iti khyāto babhūva kila pārthivaḥ. purā paramadharmiṣṭhaḥ pūror vaṁśavivardhanaḥ ॥7॥
[व्युषिताश्वः (vyuṣitāśvaḥ) - Vyushitāśva; इति (iti) - thus; ख्यातः (khyātaḥ) - known; बभूव (babhūva) - there was; किल (kila) - indeed; पार्थिवः (pārthivaḥ) - a king; पुरा (purā) - formerly; परम-धर्मिष्ठः (parama-dharmiṣṭhaḥ) - supremely righteous; पूरः-वंश-विवर्धनः (pūra-vaṁśa-vivardhanaḥ) - increaser of the Pūru lineage;]
There was once a king named Vyushitāśva, famed and supremely righteous, who advanced the lineage of Pūru.
तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि । उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ॥१-११२-८॥
tasmiṁś ca yajamāne vai dharmātmani mahātmani. upāgamaṁs tato devāḥ sendrāḥ saha maharṣibhiḥ ॥8॥
[तस्मिन् (tasmin) - when he; च (ca) - and; यजमाने (yajamāne) - was performing sacrifice; वै (vai) - indeed; धर्मात्मनि (dharmātmani) - righteous-souled; महात्मनि (mahātmani) - great-souled; उपागमन् (upāgaman) - came; ततः (tataḥ) - then; देवाः (devāḥ) - the gods; सेन्राः (sendrāḥ) - with Indra; सह (saha) - along with; महर्षिभिः (maharṣibhiḥ) - great sages;]
While that great and righteous king was performing sacrifice, the gods along with Indra and great sages came there.
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः । व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ॥१-११२-९॥
amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ. vyuṣitāśvasya rājarṣes tato yajñe mahātmanaḥ ॥9॥
[अमाद्यत् (amādyat) - rejoiced; इन्द्रः (indraḥ) - Indra; सोमेन (somena) - with soma; दक्षिणाभिः (dakṣiṇābhiḥ) - with gifts; द्विजातयः (dvijātayaḥ) - the twice-born; व्युषिताश्वस्य (vyuṣitāśvasya) - of Vyushitāśva; राजर्षेः (rājarṣeḥ) - royal sage; ततः (tataḥ) - then; यज्ञे (yajñe) - in the sacrifice; महात्मनः (mahātmanaḥ) - of the great-souled;]
Indra rejoiced with soma, and the twice-born with gifts, at the sacrifice of the great-souled royal sage Vyushitāśva.
व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत । सर्वभूतान्यति यथा तपनः शिशिरात्यये ॥१-११२-१०॥
vyuṣitāśvas tato rājann ati martyān vyarocata. sarvabhūtāny ati yathā tapanaḥ śiśirātyaye ॥10॥
[व्युषिताश्वः (vyuṣitāśvaḥ) - Vyushitāśva; ततः (tataḥ) - then; राजन् (rājan) - O king; अतिमर्त्यान् (atimartyān) - beyond mortals; व्यरोचत (vyarocata) - shone; सर्व-भूतानि (sarva-bhūtāni) - all beings; अति (ati) - surpassingly; यथा (yathā) - as; तपनः (tapanaḥ) - the sun; शिशिर-अत्यये (śiśira-atyaye) - at the end of winter;]
Then, O king, Vyushitāśva shone surpassingly beyond mortals, as the sun does over all beings at winter’s end.
स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः । प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥१-११२-११॥
sa vijitya gṛhītvā ca nṛpatīn rājasattamaḥ. prācyān udīcyān madhyāṁś ca dakṣiṇātyān akālayat ॥11॥
[सः (saḥ) - he; विजित्य (vijitya) - having conquered; गृहीत्वा (gṛhītvā) - having seized; च (ca) - and; नृपतीन् (nṛpatīn) - kings; राजा-सत्तमः (rāja-sattamaḥ) - best of kings; प्राच्यान् (prācyān) - eastern; उदीच्यान् (udīcyān) - northern; मध्यान् (madhyān) - central; च (ca) - and; दक्षिणात्यान् (dakṣiṇātyān) - southern; अकालयत् (akālayat) - he brought under control;]
He, the best of kings, having conquered and seized the eastern, northern, central, and southern kings, brought them under control.
अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् । बभूव स हि राजेन्द्रो दशनागबलान्वितः ॥१-११२-१२॥
aśvamedhe mahāyajñe vyuṣitāśvaḥ pratāpavān. babhūva sa hi rājendro daśanāgabala-anvitaḥ ॥12॥
[अश्वमेधे (aśvamedhe) - in the horse sacrifice; महा-यज्ञे (mahā-yajñe) - great sacrifice; व्युषिताश्वः (vyuṣitāśvaḥ) - Vyushitāśva; प्रतापवान् (pratāpavān) - powerful; बभूव (babhūva) - became; सः (saḥ) - he; हि (hi) - indeed; राजेन्द्रः (rājendraḥ) - king of kings; दश-नाग-बल-अन्वितः (daśa-nāga-bala-anvitaḥ) - endowed with the strength of ten elephants;]
In the great horse sacrifice, Vyushitāśva, the powerful, became a king of kings endowed with the strength of ten elephants.
अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः । व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ॥ अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥१-११२-१३॥
apy atra gāthāṁ gāyanti ye purāṇavido janāḥ. vyuṣitāśvaḥ samudrāntāṁ vijityaimāṁ vasundharām. apālayat sarvavarṇān pitā putrān ivaurasān ॥13॥
[अपि (api) - even; अत्र (atra) - here; गाथाम् (gāthām) - a verse; गायन्ति (gāyanti) - sing; ये (ye) - those who; पुराण-विदः (purāṇa-vidaḥ) - knowers of the Purāṇas; जनाः (janāḥ) - people; व्युषिताश्वः (vyuṣitāśvaḥ) - Vyushitāśva; समुद्र-अन्ताम् (samudra-antām) - bounded by oceans; विजित्य (vijitya) - having conquered; इमाम् (imām) - this; वसुन्धराम् (vasundharām) - earth; अपालयत् (apālayat) - protected; सर्व-वर्णान् (sarva-varṇān) - all castes; पिता (pitā) - like a father; पुत्रान् (putrān) - sons; इव (iva) - like; औरसान् (aurasān) - born of his own lineage;]
Even here they sing a verse, those who know the Purāṇas: Vyushitāśva, having conquered this earth bounded by oceans, protected all castes like a father protects his own sons.
यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् । अनन्तरत्नान्यादाय आजहार महाक्रतून् ॥ सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥१-११२-१४॥
yajamāno mahāyajñair brāhmaṇebhyo dadau dhanam. anantaratnāny ādāya ājahāra mahākratūn. suṣāva ca bahūn somān somasaṁsthās tatanā ca ॥14॥
[यजमानः (yajamānaḥ) - as performer of sacrifice; महा-यज्ञैः (mahā-yajñaiḥ) - with great sacrifices; ब्राह्मणेभ्यः (brāhmaṇebhyaḥ) - to the Brāhmaṇas; ददौ (dadau) - gave; धनम् (dhanam) - wealth; अनन्त-रत्नानि (ananta-ratnāni) - countless jewels; आदाय (ādāya) - having brought; आजहार (ājahāra) - performed; महा-क्रतून् (mahā-kratūn) - great rituals; सुषाव (suṣāva) - pressed (Soma); च (ca) - and; बहून् (bahūn) - many; सोमान् (somān) - Soma libations; सोम-संस्थाः (soma-saṁsthāḥ) - Soma sacrifices; ततान (tatanā) - established; च (ca) - and;]
Performing great sacrifices, he gave wealth to the Brāhmaṇas; having gathered countless jewels, he celebrated great rites, pressed many Soma libations, and established Soma sacrifices.
आसीत्काक्षीवती चास्य भार्या परमसंमता । भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥१-११२-१५॥
āsīt kākṣīvatī cāsya bhāryā paramasaṁmatā. bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi ॥15॥
[आसीत् (āsīt) - there was; काक्षीवती (kākṣīvatī) - named Kākṣīvatī; च (ca) - and; अस्य (asya) - his; भार्या (bhāryā) - wife; परम-सम्मता (parama-saṁmatā) - greatly esteemed; भद्रा (bhadrā) - Bhadra; नाम (nāma) - named; मनुष्य-इन्द्र (manuṣya-indra) - O king among men; रूपेण (rūpeṇa) - in beauty; असदृशी (asadṛśī) - unequalled; भुवि (bhuvi) - on earth;]
His wife was Kākṣīvatī, greatly esteemed — Bhadra by name, O king of men, unequalled in beauty upon the earth.
कामयामासतुस्तौ तु परस्परमिति श्रुतिः । स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥१-११२-१६॥
kāmayām āsatus tau tu parasparam iti śrutiḥ. sa tasyāṁ kāmasaṁmatto yakṣmāṇaṁ samapadyata ॥16॥
[कामयामासतुः (kāmayāmāsatuḥ) - both desired; तौ (tau) - they; तु (tu) - indeed; परस्परम् (parasparam) - each other; इति (iti) - thus; श्रुतिः (śrutiḥ) - tradition says; सः (saḥ) - he; तस्याम् (tasyām) - in her; काम-सम्मत्तः (kāma-saṁmattaḥ) - overcome by desire; यक्ष्माणम् (yakṣmāṇam) - consumption (a wasting disease); समपद्यत (samapadyata) - he acquired;]
It is said that both deeply desired each other; he, overcome by passion for her, contracted a wasting disease.
तेनाचिरेण कालेन जगामास्तमिवांशुमान् । तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥१-११२-१७॥
tenācireṇa kālena jagāmāstam ivāṁśumān. tasmin prete manuṣyendre bhāryāsya bhṛśaduḥkhitā ॥17॥
[तेन (tena) - by that; अचिरेण (acireṇa) - in a short; कालेन (kālena) - time; जगाम (jagāma) - he went; अस्तम् (astam) - to setting (death); इव (iva) - like; अंशुमान् (aṁśumān) - the sun; तस्मिन् (tasmin) - when he; प्रेते (prete) - had died; मनुष्येन्द्रे (manuṣyendre) - O king of men; भार्या (bhāryā) - his wife; अस्य (asya) - his; भृश-दुःखिता (bhṛśa-duḥkhitā) - deeply afflicted;]
Within a short time, he passed away like the setting sun; his wife, deeply afflicted, mourned after the king of men had died.
अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् । भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥१-११२-१८॥
aputrā puruṣavyāghra vilalāpeti naḥ śrutam. bhadrā paramaduḥkhārtā tan nibodha narādhipa ॥18॥
[अपुत्रा (aputrā) - childless; पुरुष-व्याघ्र (puruṣa-vyāghra) - O tiger among men; विललाप (vilalāpa) - lamented; इति (iti) - thus; नः (naḥ) - we; श्रुतम् (śrutam) - have heard; भद्रा (bhadrā) - Bhadra; परम-दुःख-आर्ता (parama-duḥkha-ārtā) - deeply afflicted by sorrow; तत् (tat) - that; निबोध (nibodha) - know; नर-आधिप (nara-ādhipa) - O lord of men;]
O tiger among men, we have heard that childless Bhadra, deeply stricken with grief, lamented — know this, O lord of men.
नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता । पतिं विना जीवति या न सा जीवति दुःखिता ॥१-११२-१९॥
nārī paramadharmajña sarvā putravinākṛtā. patiṁ vinā jīvati yā na sā jīvati duḥkhitā ॥19॥
[नारी (nārī) - a woman; परम-धर्मज्ञ (parama-dharmajña) - supreme knower of dharma; सर्वा (sarvā) - in all ways; पुत्र-विना-कृता (putra-vinā-kṛtā) - deprived of a son; पतिम् (patim) - husband; विना (vinā) - without; जीवति (jīvati) - lives; या (yā) - who; न (na) - not; सा (sā) - she; जीवति (jīvati) - lives; दुःखिता (duḥkhitā) - afflicted;]
A woman, supreme knower of dharma though she be, without a son and bereft of husband, though she lives — truly lives not, being afflicted.
पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव । त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ॥१-११२-२०॥
patiṁ vinā mṛtaṁ śreyo nāryāḥ kṣatriyapuṅgava. tvadgatiṁ gantum icchāmi prasīdasva nayasva mām ॥20॥
[पतिम् (patim) - husband; विना (vinā) - without; मृतम् (mṛtam) - death; श्रेयः (śreyaḥ) - is better; नार्याः (nāryāḥ) - for a woman; क्षत्रिय-पुङ्गव (kṣatriya-puṅgava) - O foremost of warriors; त्वत्-गतिम् (tvat-gatim) - your path; गन्तुम् (gantum) - to go; इच्छामि (icchāmi) - I desire; प्रसीदस्व (prasīdasva) - be gracious; नयस्व (nayasva) - take me; माम् (mām) - me;]
Better is death than life without her husband for a woman, O foremost of warriors. I wish to follow your path — be gracious, take me with you.
त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे । प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥१-११२-२१॥
tvayā hīnā kṣaṇam api nāhaṁ jīvitum utsahe. prasādaṁ kuru me rājan nitas tūrṇaṁ nayasva mām ॥21॥
[त्वया (tvayā) - by you; हीना (hīnā) - bereft; क्षणम् अपि (kṣaṇam api) - even for a moment; न (na) - not; अहम् (aham) - I; जीवितुम् (jīvitum) - to live; उत्सहे (utsahe) - am able; प्रसादम् (prasādam) - grace; कुरु (kuru) - show; मे (me) - to me; राजन् (rājan) - O king; इतः (itaḥ) - from here; तूर्णम् (tūrṇam) - swiftly; नयस्व (nayasva) - take; माम् (mām) - me;]
I cannot live even a moment bereft of you; grant me grace, O king — swiftly take me from here.
पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च । त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥१-११२-२२॥
pṛṣṭhato'nugamiṣyāmi sameṣu viṣameṣu ca. tvām ahaṁ naraśārdūla gacchantam anivartinam ॥22॥
[पृष्ठतः (pṛṣṭhataḥ) - from behind; अनुगमिष्यामि (anugamiṣyāmi) - I shall follow; समेषु (sameṣu) - in smooth; विषमेषु (viṣameṣu) - and rough (paths); च (ca) - and; त्वाम् (tvām) - you; अहम् (aham) - I; नर-शार्दूल (nara-śārdūla) - O tiger among men; गच्छन्तम् (gacchantam) - going; अनिवर्तिनम् (anivartinam) - without turning back;]
I shall follow you, O tiger among men, through smooth and rough paths — you who go without return.
छायेवानपगा राजन्सततं वशवर्तिनी । भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ॥१-११२-२३॥
chāyāvanapagā rājan satataṁ vaśavartinī. bhaviṣyāmi naravyāghra nityaṁ priyahite ratā ॥23॥
[छायेव (chāyeva) - like a shadow; अनपगा (anapagā) - inseparable; राजन् (rājan) - O king; सततम् (satatam) - always; वश-वर्तिनी (vaśa-vartinī) - obedient; भविष्यामि (bhaviṣyāmi) - I shall be; नर-व्याघ्र (nara-vyāghra) - O tiger among men; नित्यं (nityaṁ) - always; प्रिय-हिते (priya-hite) - in your pleasure and welfare; रता (ratā) - engaged;]
Like an inseparable shadow, O king, I shall always be obedient, O tiger among men, ever devoted to your pleasure and welfare.
अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः । आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ॥१-११२-२४॥
adya prabhṛti māṁ rājan kaṣṭā hṛdayaśoṣaṇāḥ. ādhayo'bhibhaviṣyanti tvadṛte puṣkarekṣaṇa ॥24॥
[अद्य प्रभृति (adya prabhṛti) - from today onward; माम् (mām) - me; राजन् (rājan) - O king; कष्टाः (kaṣṭāḥ) - torments; हृदय-शोषणाः (hṛdaya-śoṣaṇāḥ) - drying the heart; आधयः (ādhayaḥ) - sorrows; अभिभविष्यन्ति (abhibhaviṣyanti) - will overwhelm; त्वदृते (tvadṛte) - without you; पुष्कर-ईक्षण (puṣkara-īkṣaṇa) - O lotus-eyed one;]
From today, O king, torments that dry the heart will overwhelm me in your absence, O lotus-eyed one.
अभाग्यया मया नूनं वियुक्ताः सहचारिणः । संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ॥१-११२-२५॥
abhāgyayā mayā nūnaṁ viyuktāḥ sahacāriṇaḥ. saṁyogā viprayuktā vā pūrvadeheṣu pārthiva ॥25॥
[अभाग्यया (abhāgyayā) - by unfortunate me; मया (mayā) - by me; नूनम् (nūnam) - indeed; वियुक्ताः (viyuktāḥ) - separated; सह-चारिणः (saha-cāriṇaḥ) - companions; संयोगाः (saṁyogāḥ) - unions; विप्रयुक्ताः (viprayuktāḥ) - or broken; वा (vā) - or; पूर्व-देहेषु (pūrva-deheṣu) - in former births; पार्थिव (pārthiva) - O king;]
O king, surely it is due to my misfortune that our companionships or unions were broken in former births.
तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् । दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ॥१-११२-२६॥
tad idaṁ karmabhiḥ pāpaiḥ pūrvadeheṣu sañcitam. duḥkhaṁ māmanusaṁprāptaṁ rājan tvadviprayogajam ॥26॥
[तत् (tat) - that; इदम् (idam) - this; कर्मभिः (karmabhiḥ) - by actions; पापैः (pāpaiḥ) - sinful; पूर्व-देहेषु (pūrva-deheṣu) - in previous bodies; सञ्चितम् (sañcitam) - accumulated; दुःखम् (duḥkham) - sorrow; माम् (mām) - to me; अनुसम्प्राप्तम् (anusaṁprāptam) - has come; राजन् (rājan) - O king; त्वत्-विप्रयोग-जम् (tvat-viprayoga-jam) - born of separation from you;]
This sorrow, born of separation from you, O king, has come to me as a result of sinful actions accumulated in former lives.
अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी । भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ॥१-११२-२७॥
adya prabhṛty ahaṁ rājan kuśaprastaraśāyinī. bhaviṣyāmy asukhāviṣṭā tvaddarśanaparāyaṇā ॥27॥
[अद्य प्रभृति (adya prabhṛti) - from today onward; अहम् (aham) - I; राजन् (rājan) - O king; कुश-प्रस्तर-शायिनी (kuśa-prastara-śāyinī) - one who sleeps on a bed of kuśa grass; भविष्यामि (bhaviṣyāmi) - I shall become; असुख-आविष्टा (asukha-āviṣṭā) - filled with sorrow; त्वत्-दर्शन-परायणा (tvat-darśana-parāyaṇā) - devoted only to your vision;]
From today, O king, I shall lie upon kuśa grass, filled with sorrow, devoted solely to the vision of you.
दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् । दीनामनाथां कृपणां विलपन्तीं नरेश्वर ॥१-११२-२८॥
darśayasva naravyāghra sādhu māmasukhānvitām. dīnām anāthāṁ kṛpaṇāṁ vilapantīṁ nareśvara ॥28॥
[दर्शयस्व (darśayasva) - reveal yourself; नर-व्याघ्र (nara-vyāghra) - O tiger among men; साधु (sādhu) - kindly; माम् (mām) - me; असुख-आन्विताम् (asukha-ānvitām) - filled with sorrow; दीनाम् (dīnām) - helpless; अनाथाम् (anāthām) - destitute; कृपणाम् (kṛpaṇām) - pitiable; विलपन्तीम् (vilapantīm) - lamenting; नरेश्वर (nareśvara) - O lord of men;]
O tiger among men, reveal yourself kindly to me — sorrowful, helpless, destitute, pitiable, and lamenting, O lord of men.
एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः । तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥१-११२-२९॥
evaṁ bahuvidhaṁ tasyāṁ vilapantyāṁ punaḥ punaḥ. taṁ śavaṁ sampariṣvajya vākkilāntarhitābravīt ॥29॥
[एवम् (evam) - thus; बहु-विधम् (bahu-vidham) - in many ways; तस्याम् (tasyām) - by her; विलपन्त्याम् (vilapantyām) - as she lamented; पुनः पुनः (punaḥ punaḥ) - again and again; तम् (tam) - him; शवम् (śavam) - corpse; सम्परिष्वज्य (sampariṣvajya) - having embraced; वाक्-किलाम् (vāk-kilām) - choked in speech; अन्तर्हिता (antarhitā) - invisible; अब्रवीत् (abravīt) - said;]
As she lamented again and again in many ways, embracing the corpse, her speech choked, the hidden (voice) spoke.
उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव । जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥१-११२-३०॥
uttiṣṭha bhadre gaccha tvaṁ dadānīha varaṁ tava. janayiṣyāmy apatyāni tvayy ahaṁ cāruhāsini ॥30॥
[उत्तिष्ठ (uttiṣṭha) - arise; भद्रे (bhadre) - O gentle one; गच्छ (gaccha) - go; त्वम् (tvam) - you; ददामि (dadāmi) - I grant; इह (iha) - here; वरम् (varam) - boon; तव (tava) - to you; जनयिष्यामि (janayiṣyāmi) - I shall beget; अपत्यानि (apatyāni) - children; त्वयि (tvayi) - in you; अहम् (aham) - I; चारु-हासिनि (cāru-hāsini) - O lovely-smiling one;]
Arise, O gentle one, go — I grant you a boon here. O lovely-smiling one, I shall beget children in you.
आत्मीये च वरारोहे शयनीये चतुर्दशीम् । अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ॥१-११२-३१॥
ātmīye ca varārohe śayanīye caturdaśīm. aṣṭamīṁ vā ṛtusnātā saṁviśethā mayā saha ॥31॥
[आत्मीये (ātmīye) - in your own; च (ca) - and; वरारोहे (varārohe) - O best-hipped lady; शयनीये (śayanīye) - bed; चतुर्दशीम् (caturdaśīm) - on the fourteenth (lunar day); अष्टमीम् (aṣṭamīm) - or on the eighth; वा (vā) - or; ऋतु-स्नाता (ṛtu-snātā) - having bathed after menstruation; संविशेथा (saṁviśethā) - you may lie; मया सह (mayā saha) - with me;]
O best-hipped lady, on the fourteenth or the eighth lunar day, having bathed after your period, you may lie with me on your own bed.
एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता । यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ॥१-११२-३२॥
evam uktā tu sā devī tathā cakre pativratā. yathoktam eva tadvākyaṁ bhadrā putrārthinī tadā ॥32॥
[एवम् (evam) - thus; उक्ता (uktā) - addressed; तु (tu) - then; सा (sā) - she; देवी (devī) - the lady; तथा (tathā) - so; चक्रे (cakre) - did; पतिव्रता (pativratā) - devoted to her husband; यथोक्तम् (yathoktam) - as stated; एव (eva) - indeed; तत्-वाक्यम् (tat-vākyam) - that statement; भद्रा (bhadrā) - Bhadra; पुत्र-अर्थिनी (putra-arthinī) - desiring a son; तदा (tadā) - then;]
Thus addressed, that lady Bhadra, devoted to her husband and desiring a son, did exactly as told.
सा तेन सुषुवे देवी शवेन मनुजाधिप । त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ॥१-११२-३३॥
sā tena suṣuve devī śavena manujādhipa. trīñ śālvāṁś caturo madrān sutān bharatasattama ॥33॥
[सा (sā) - she; तेन (tena) - by him; सुषुवे (suṣuve) - gave birth; देवी (devī) - the lady; शवेन (śavena) - by the corpse; मनुज-आधिप (manuja-ādhipa) - O lord of men; त्रीन् (trīn) - three; शाल्वान् (śālvān) - Shālva princes; चतुरः (caturaḥ) - four; मद्रान् (madrān) - Madra princes; सुतान् (sutān) - sons; भरत-सत्तम (bharata-sattama) - O best of the Bharatas;]
O lord of men, the lady gave birth through the corpse to three sons of the Shālva line and four of the Madra line, O best of the Bharatas.
तथा त्वमपि मय्येव मनसा भरतर्षभ । शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ॥१-११२-३४॥
tathā tvam api mayyeva manasā bharatarṣabha. śakto janayituṁ putrāṁs tapoyogabalānvayāt ॥34॥
[तथा (tathā) - likewise; त्वम् (tvam) - you; अपि (api) - also; मयि एव (mayi eva) - in me alone; मनसा (manasā) - by mind; भरत-ऋषभ (bharata-ṛṣabha) - O bull among the Bharatas; शक्तः (śaktaḥ) - capable; जनयितुम् (janayitum) - to beget; पुत्रान् (putrān) - sons; तपः-योग-बल-अन्वयात् (tapaḥ-yoga-bala-anvayāt) - through the power of austerity and yogic strength;]
Likewise, O bull among the Bharatas, you too are capable of begetting sons in me through mental union, by the strength of austerity and yoga.