01.113
Core:Prompted by Pandu, Kuti informs him of the boon and agrees to invite Dharma for progeny.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् । धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ॥१-११३-१॥
evam-uktaḥ tayā rājā tāṁ devīṁ punar abravīt। dharma-vit dharma-saṁyuktam idaṁ vacanam uttamam ॥1॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; तया (tayā) - by her; राजा (rājā) - the king; ताम् (tām) - to her; देवीं (devīṁ) - the lady; पुनः (punaḥ) - again; अब्रवीत् (abravīt) - said; धर्मवित् (dharma-vit) - knower of dharma; धर्मसंयुक्तम् (dharma-saṁyuktam) - joined with righteousness; इदम् (idam) - this; वचनम् (vacanam) - speech; उत्तमम् (uttamam) - excellent;]
Thus addressed by her, the king again spoke to the lady; he, a knower of dharma, uttered this excellent statement grounded in righteousness.
एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह । यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ॥१-११३-२॥
evam etat purā kunti vyuṣitāśvaḥ cakāra ha। yathā tvayā uktam kalyāṇi saḥ hi āsīt amara-upamaḥ ॥2॥
[एवम् (evam) - thus; एतत् (etat) - this; पुरा (purā) - formerly; कुन्ति (kunti) - O Kuntī; व्युषिताश्वः (vyuṣitāśvaḥ) - Vyuṣitāśva; चकार (cakāra) - did; यथा (yathā) - as; त्वया (tvayā) - by you; उक्तम् (uktam) - spoken; कल्याणि (kalyāṇi) - O auspicious one; सः (saḥ) - he; हि (hi) - indeed; आसीत् (āsīt) - was; अमरउपमः (amara-upamaḥ) - equal to a god;]
So it was in former times, O Kuntī — Vyuṣitāśva acted just as you have said, O auspicious one; he was indeed like a god.
अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे । पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ॥१-११३-३॥
atha tu imaṁ pravakṣyāmi dharmaṁ tv etam nibodha me। purāṇam ṛṣibhiḥ dṛṣṭam dharma-vidbhiḥ mahātmabhiḥ ॥3॥
[अथ (atha) - now; तु (tu) - then; इमम् (imam) - this; प्रवक्ष्यामि (pravakṣyāmi) - I shall explain; धर्मम् (dharmaṁ) - dharma; त्वम् (tvam) - you; एतम् (etam) - this; निबोध (nibodha) - understand; मे (me) - from me; पुराणम् (purāṇam) - ancient; ऋषिभिः (ṛṣibhiḥ) - by sages; दृष्टम् (dṛṣṭam) - seen; धर्मविद्भिः (dharma-vidbhiḥ) - by knowers of dharma; महात्मभिः (mahātmabhiḥ) - by great souls;]
Now I shall explain this dharma to you — understand it from me; it is ancient, seen by sages and great knowers of dharma.
अनावृताः किल पुरा स्त्रिय आसन्वरानने । कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ॥१-११३-४॥
anāvṛtāḥ kila purā striyaḥ āsan varānane। kāma-cāra-vihāriṇyaḥ svatantrāḥ cāru-locane ॥4॥
[अनावृताः (anāvṛtāḥ) - unrestrained; किल (kila) - indeed; पुरा (purā) - formerly; स्त्रियः (striyaḥ) - women; आसन् (āsan) - were; वरानने (varānane) - O lovely-faced one; कामचारविहारिण्यः (kāma-cāra-vihāriṇyaḥ) - free in their movements of desire; स्वतन्त्राः (svatantrāḥ) - independent; चारुलोचने (cāru-locane) - O beautiful-eyed one;]
Formerly, O lovely-faced one, women were unrestrained, moving freely according to desire, independent, O beautiful-eyed one.
तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् । नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ॥१-११३-५॥
tāsāṁ vyuccaramāṇānāṁ kaumārāt subhage patīn। na adharmaḥ abhūt varārohe saḥ hi dharmaḥ purā abhavat ॥5॥
[तासाम् (tāsām) - of them; व्युच्चरमाणानाम् (vyuccaramāṇānām) - choosing (men); कौमारात् (kaumārāt) - from youth; सुभगे (subhage) - O fortunate one; पतीन् (patīn) - husbands; न (na) - not; अधर्मः (adharmaḥ) - unrighteousness; अभूत् (abhūt) - occurred; वरारोहे (varārohe) - O beautiful-waisted one; सः (saḥ) - that; हि (hi) - indeed; धर्मः (dharmaḥ) - was dharma; पुरा (purā) - formerly; अभवत् (abhavat) - was;]
For those women who chose their husbands from youth, O fortunate one, there was no unrighteousness — for that indeed was the dharma of old, O beautiful-waisted one.
तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः । अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ॥ पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ॥१-११३-६॥
tam ca eva dharmaṁ paurāṇam tiryak-yoni-gatāḥ prajāḥ। adyā api anuvidhīyante kāma-dveṣa-vivarjitāḥ॥ purāṇa-dṛṣṭaḥ dharmaḥ ayaṁ pūjyate ca maharṣibhiḥ ॥6॥
[तम् (tam) - that; च (ca) - and; एव (eva) - indeed; धर्मम् (dharmaṁ) - dharma; पौराणम् (paurāṇam) - ancient; तिर्यग्योनिगताः (tiryag-yoni-gatāḥ) - born in lower wombs; प्रजाः (prajāḥ) - beings; अद्यापि (adyāpi) - even today; अनुविधीयन्ते (anuvidhīyante) - follow; कामद्वेषविवर्जिताः (kāma-dveṣa-vivarjitāḥ) - free from desire and hatred; पुराणदृष्टः (purāṇa-dṛṣṭaḥ) - seen in Purāṇas; अयम् (ayam) - this; धर्मः (dharmaḥ) - dharma; पूज्यते (pūjyate) - is honored; च (ca) - and; महर्षिभिः (maharṣibhiḥ) - by great sages;]
Even today, beings born in lower wombs follow that ancient dharma, free from desire and hatred; this dharma seen in the Purāṇas is also honored by great sages.
उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते । स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ॥१-११३-७॥
uttareṣu ca rambhoru kuruṣu adyāpi vartate। strīṇām anugraha-karaḥ saḥ hi dharmaḥ sanātanaḥ ॥7॥
[उत्तरेषु (uttareṣu) - in the north; च (ca) - and; रम्भोरु (rambhoru) - O lovely-thighed one; कुरुषु (kuruṣu) - among the Kurus; अद्यापि (adyāpi) - even now; वर्तते (vartate) - prevails; स्त्रीणाम् (strīṇām) - for women; अनुग्रहकरः (anugraha-karaḥ) - favorable; सः (saḥ) - that; हि (hi) - indeed; धर्मः (dharmaḥ) - dharma; सनातनः (sanātanaḥ) - eternal;]
That eternal dharma, favorable to women, still prevails in the north and among the Kurus, O lovely-thighed one.
अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते । स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ॥१-११३-८॥
asmin tu loke na cirāt maryādā iyam śuci-smite। sthāpitā yena yasmāt ca tan me vistarataḥ śṛṇu ॥8॥
[अस्मिन् (asmin) - in this; तु (tu) - but; लोके (loke) - world; नचिरात् (na cirāt) - not long ago; मर्यादा (maryādā) - boundary; इयम् (iyam) - this; शुचिस्मिते (śuci-smite) - O pure-smiling one; स्थापिता (sthāpitā) - was established; येन (yena) - by whom; यस्मात् (yasmāt) - and why; तत् (tat) - that; मे (me) - from me; विस्तरतः (vistarataḥ) - in detail; शृणु (śṛṇu) - hear;]
But in this world, O pure-smiling one, a boundary was established not long ago; hear from me in detail who set it and why.
बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् । श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ॥१-११३-९॥
babhūva uddālakaḥ nāma maharṣiḥ iti naḥ śrutam। śvetaketuḥ iti khyātaḥ putraḥ tasya abhavat muniḥ ॥9॥
[बभूव (babhūva) - there was; उद्दालकः (uddālakaḥ) - Uddālaka; नाम (nāma) - by name; महर्षिः (maharṣiḥ) - a great sage; इति (iti) - thus; नः (naḥ) - we; श्रुतम् (śrutam) - have heard; श्वेतकेतुः (śvetaketuḥ) - Śvetaketu; इति (iti) - thus; ख्यातः (khyātaḥ) - known; पुत्रः (putraḥ) - son; तस्य (tasya) - his; अभवत् (abhavat) - was; मुनिः (muniḥ) - a sage;]
There was a great sage named Uddālaka, as we have heard; his son, known as Śvetaketu, was also a sage.
मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् । कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ॥१-११३-१०॥
maryādā iyam kṛtā tena mānuṣeṣu iti naḥ śrutam। kopāt kamala-patra-akṣi yad-artham tat nibodha me ॥10॥
[मर्यादा (maryādā) - boundary; इयम् (iyam) - this; कृता (kṛtā) - was made; तेन (tena) - by him; मानुषेषु (mānuṣeṣu) - among humans; इति (iti) - thus; नः (naḥ) - we; श्रुतम् (śrutam) - have heard; कोपात् (kopāt) - out of anger; कमलपत्राक्षि (kamala-patra-akṣi) - O lotus-eyed one; यदर्थम् (yad-artham) - for what reason; तत् (tat) - that; निबोध (nibodha) - know; मे (me) - from me;]
It is said that he established this boundary among humans; O lotus-eyed one, know from me for what reason — out of anger — he did so.
श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥१-११३-११॥
śvetaketoḥ kila purā samakṣaṁ mātaraṁ pituḥ। jagrāha brāhmaṇaḥ pāṇau gacchāva iti ca abravīt ॥11॥
[श्वेतकेतोः (śvetaketoḥ) - of Śvetaketu; किल (kila) - indeed; पुरा (purā) - long ago; समक्षम् (samakṣam) - in the presence; मातरम् (mātaram) - the mother; पितुः (pituḥ) - of his father; जग्राह (jagrāha) - seized; ब्राह्मणः (brāhmaṇaḥ) - a brāhmaṇa; पाणौ (pāṇau) - by the hand; गच्छाव (gacchāva) - let us go; इति (iti) - thus; च (ca) - and; अब्रवीत् (abravīt) - said;]
Long ago, in the presence of Śvetaketu’s father, a brāhmaṇa seized his mother by the hand and said, “Let us go.”
ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥१-११३-१२॥
ṛṣi-putraḥ tataḥ kopaṁ cakāra amarṣitaḥ tadā। mātaraṁ tāṁ tathā dṛṣṭvā nīyamānāṁ balād iva ॥12॥
[ऋषिपुत्रः (ṛṣi-putraḥ) - the sage’s son; ततः (tataḥ) - then; कोपम् (kopam) - anger; चकार (cakāra) - made; अमर्षितः (amarṣitaḥ) - indignant; तदा (tadā) - at that time; मातरम् (mātaram) - the mother; ताम् (tām) - her; तथा (tathā) - thus; दृष्ट्वा (dṛṣṭvā) - having seen; नीयमानाम् (nīyamānām) - being led away; बलात् (balāt) - by force; इव (iva) - as if;]
Then the sage’s son, indignant, became angry when he saw his mother being led away as if by force.
क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह । मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ॥१-११३-१३॥
kruddhaṁ taṁ tu pitā dṛṣṭvā śvetaketuṁ uvāca ha। mā tāta kopaṁ kārṣīs tvam eṣaḥ dharmaḥ sanātanaḥ ॥13॥
[क्रुद्धम् (kruddham) - enraged; तम् (tam) - him; तु (tu) - but; पिता (pitā) - the father; दृष्ट्वा (dṛṣṭvā) - seeing; श्वेतकेतुम् (śvetaketuṁ) - Śvetaketu; उवाच (uvāca) - said; मा (mā) - do not; तात (tāta) - dear son; कोपम् (kopam) - anger; कार्षीः (kārṣīḥ) - commit; त्वम् (tvam) - you; एषः (eṣaḥ) - this; धर्मः (dharmaḥ) - dharma; सनातनः (sanātanaḥ) - eternal;]
Seeing Śvetaketu enraged, his father said, “Do not be angry, dear son; this is the eternal dharma.”
अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥१-११३-१४॥
anāvṛtā hi sarveṣāṁ varṇānām aṅganā bhuvi। yathā gāvaḥ sthitās tāta sve sve varṇe tathā prajāḥ ॥14॥
[अनावृता (anāvṛtā) - unguarded; हि (hi) - indeed; सर्वेषाम् (sarveṣām) - of all; वर्णानाम् (varṇānām) - castes; अङ्गना (aṅganā) - women; भुवि (bhuvi) - on earth; यथा (yathā) - just as; गावः (gāvaḥ) - cows; स्थिताः (sthitāḥ) - are placed; तात (tāta) - dear one; स्वे स्वे (sve sve) - in their own; वर्णे (varṇe) - caste; तथा (tathā) - likewise; प्रजाः (prajāḥ) - people;]
Women of all castes on earth were indeed unguarded, dear one, just as cows are kept freely; likewise were the people in their respective castes.
ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे । चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ॥१-११३-१५॥
ṛṣi-putro atha taṁ dharmaṁ śvetaketuḥ na cakṣame। cakāra ca eva maryādām imāṁ strī-puṁsayoḥ bhuvi ॥15॥
[ऋषिपुत्रः (ṛṣi-putraḥ) - the sage’s son; अथ (atha) - then; तम् (tam) - that; धर्मम् (dharmaṁ) - dharma; श्वेतकेतुः (śvetaketuḥ) - Śvetaketu; न (na) - not; चक्षमे (cakṣame) - tolerated; चकार (cakāra) - established; च (ca) - and; एव (eva) - indeed; मर्यादाम् (maryādām) - restriction; इमाम् (imām) - this; स्त्रीपुंसयोः (strī-puṁsayoḥ) - between women and men; भुवि (bhuvi) - on earth;]
Then the sage’s son Śvetaketu did not tolerate that dharma and indeed established this restriction between women and men on earth.
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ॥१-११३-१६॥
mānuṣeṣu mahā-bhāge na tu eva anyeṣu jantuṣu। tadā prabhṛti maryādā sthitā iyam iti naḥ śrutam ॥16॥
[मानुषेषु (mānuṣeṣu) - among humans; महाभागे (mahā-bhāge) - O highly fortunate one; न (na) - not; तु (tu) - but; एव (eva) - truly; अन्येषु (anyeṣu) - among other; जन्तुषु (jantuṣu) - creatures; तदा (tadā) - from then; प्रभृति (prabhṛti) - onward; मर्यादा (maryādā) - restriction; स्थिता (sthitā) - has been established; इयम् (iyam) - this; इति (iti) - thus; नः (naḥ) - we; श्रुतम् (śrutam) - have heard;]
This restriction has been established from that time onward among humans, O highly fortunate one; but not among other creatures, as we have heard.
व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् । भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ॥१-११३-१७॥
vyuccarantyāḥ patiṁ nāryāḥ adya prabhṛti pāpakam। bhrūṇa-hatyā-kṛtaṁ pāpaṁ bhaviṣyati asukhāvaham ॥17॥
[व्युच्चरन्त्याः (vyuccarantyāḥ) - of a woman choosing another; पतिम् (patiṁ) - a husband; नार्याः (nāryāḥ) - of a woman; अद्य (adya) - from today; प्रभृति (prabhṛti) - onward; पातकम् (pāpakam) - a sin; भ्रूणहत्याकृतम् (bhrūṇa-hatyā-kṛtam) - equivalent to abortion; पापम् (pāpam) - sin; भविष्यति (bhaviṣyati) - shall be; असुखावहम् (asukhāvaham) - bringing suffering;]
From this day onward, if a woman chooses another husband, it will be considered a sin equal to abortion — a sin that brings suffering.
भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् । पतिव्रतामेतदेव भविता पातकं भुवि ॥१-११३-१८॥
bhāryāṁ tathā vyuccarataḥ kaumārīṁ brahmacāriṇīm। pativratām etad eva bhavitā pātakaṁ bhuvi ॥18॥
[भार्याम् (bhāryām) - wife; तथा (tathā) - likewise; व्युच्चरतः (vyuccarataḥ) - of one who abandons; कौमारीम् (kaumārīm) - a virgin; ब्रह्मचारिणीम् (brahmacāriṇīm) - devoted to chastity; पतिव्रताम् (pativratām) - devoted to her husband; एतत् (etat) - this; एव (eva) - indeed; भविता (bhavitā) - shall be; पातकम् (pātakam) - a sin; भुवि (bhuvi) - in the world;]
Likewise, if a man abandons a wife who is a virgin and devoted to chastity and her husband, this too shall be a sin in the world.
पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च । न करिष्यति तस्याश्च भविष्यत्येतदेव हि ॥१-११३-१९॥
patyā niyuktā yā ca eva patnī apatyārtham eva ca। na kariṣyati tasyāś ca bhaviṣyati etad eva hi ॥19॥
[पत्या (patyā) - by the husband; नियुक्ता (niyuktā) - appointed; या (yā) - who; च (ca) - and; एव (eva) - indeed; पत्नी (patnī) - wife; अपत्यार्थम् (apatyārtham) - for the purpose of offspring; एव (eva) - alone; च (ca) - and; न (na) - not; करिष्यति (kariṣyati) - will act; तस्याः (tasyāḥ) - her; च (ca) - and; भविष्यति (bhaviṣyati) - it shall be; एतत् (etat) - this; एव (eva) - indeed; हि (hi) - certainly;]
If a wife appointed by her husband for the purpose of offspring does not act accordingly, even then, this too shall be her consequence.
इति तेन पुरा भीरु मर्यादा स्थापिता बलात् । उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ॥१-११३-२०॥
iti tena purā bhīru maryādā sthāpitā balāt। uddālakasya putreṇa dharmyā vai śvetaketunā ॥20॥
[इति (iti) - thus; तेन (tena) - by him; पुरा (purā) - formerly; भीरु (bhīru) - O timid one; मर्यादा (maryādā) - restriction; स्थापिता (sthāpitā) - was established; बलात् (balāt) - by force; उद्दालकस्य (uddālakasya) - of Uddālaka; पुत्रेण (putreṇa) - by the son; धर्म्या (dharmyā) - righteous; वै (vai) - indeed; श्वेतकेतुना (śvetaketunā) - by Śvetaketu;]
Thus, long ago, O timid one, this restriction was forcibly established by Śvetaketu, the righteous son of Uddālaka.
सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि । मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ॥१-११३-२१॥
saudāsena ca rambhoru niyuktā apatyajanmani। madayantī jagāma ṛṣiṁ vasiṣṭham iti naḥ śrutam ॥21॥
[सौदासेन (saudāsena) - by Saudāsa; च (ca) - and; रम्भोरु (rambhoru) - O lovely-thighed one; नियुक्ता (niyuktā) - appointed; अपत्यजन्मनि (apatya-janmani) - for bearing offspring; मदयन्ती (madayantī) - Madayantī; जगाम (jagāma) - went; ऋषिम् (ṛṣim) - to the sage; वसिष्ठम् (vasiṣṭham) - Vasiṣṭha; इति (iti) - thus; नः (naḥ) - we; श्रुतम् (śrutam) - have heard;]
O lovely-thighed one, we have heard that Madayantī, appointed by Saudāsa for bearing a child, went to the sage Vasiṣṭha.
तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी । भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ॥१-११३-२२॥
tasmāt lebhe ca sā putram aśmakaṁ nāma bhāminī। bhāryā kalmāṣapādasya bhartuḥ priya-cikīrṣayā ॥22॥
[तस्मात् (tasmāt) - from him; लेभे (lebhe) - she obtained; च (ca) - and; सा (sā) - she; पुत्रम् (putram) - a son; अश्मकम् (aśmakam) - Aśmaka (by name); नाम (nāma) - by name; भामिनी (bhāminī) - the radiant lady; भार्या (bhāryā) - the wife; कल्माषपादस्य (kalmāṣapādasya) - of Kalmāṣapāda; भर्तुः (bhartuḥ) - of her husband; प्रियचिकीर्षया (priya-cikīrṣayā) - with the desire to please;]
Thus that radiant lady, wife of Kalmāṣapāda, obtained a son named Aśmaka from him, desiring to please her husband.
अस्माकमपि ते जन्म विदितं कमलेक्षणे । कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ॥१-११३-२३॥
asmākam api te janma viditaṁ kamalekṣaṇe। kṛṣṇadvaipāyanāt bhīru kurūṇāṁ vaṁśavṛddhaye ॥23॥
[अस्माकम् (asmākam) - our; अपि (api) - also; ते (te) - your; जन्म (janma) - birth; विदितम् (viditam) - is known; कमलेक्षणे (kamalekṣaṇe) - O lotus-eyed one; कृष्णद्वैपायनात् (kṛṣṇadvaipāyanāt) - from Kṛṣṇa Dvaipāyana; भीरु (bhīru) - O timid one; कुरूणाम् (kurūṇām) - of the Kurus; वंशवृद्धये (vaṁśa-vṛddhaye) - for the growth of the lineage;]
O lotus-eyed one, My birth from Kṛṣṇa Dvaipāyana is also well-known to us, O timid one, for the growth of the Kuru lineage.
अत एतानि सर्वाणि कारणानि समीक्ष्य वै । ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ॥१-११३-२४॥
ata etāni sarvāṇi kāraṇāni samīkṣya vai। mama etad vacanaṁ dharmyaṁ kartum arhasi anindite ॥24॥
[अतः (ataḥ) - therefore; एतानि (etāni) - these; सर्वाणि (sarvāṇi) - all; कारणानि (kāraṇāni) - reasons; समीक्ष्य (samīkṣya) - having considered; वै (vai) - indeed; मम (mama) - my; एतत् (etat) - this; वचनम् (vacanam) - word; धर्म्यम् (dharmyam) - righteous; कर्तुम् (kartum) - to do; अर्हसि (arhasi) - you should; अनिन्दिते (anindite) - O blameless one;]
Therefore, having considered all these reasons, you should act on this righteous word of mine, O blameless one.
ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते । नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ॥१-११३-२५॥
ṛtāvṛtau rājaputri striyā bhartā yata-vrate। na ativartavya iti evaṁ dharmaṁ dharma-vido viduḥ ॥25॥
[ऋतौवृतौ (ṛtāvṛtau) - in union during the proper season; राजपुत्रि (rājaputri) - O princess; स्त्रिया (striyā) - by a woman; भर्ता (bhartā) - the husband; यतव्रते (yata-vrate) - disciplined in vows; न (na) - not; अतिवर्तव्यः (ativartavyaḥ) - to be disregarded; इति (iti) - thus; एवं (evaṁ) - in this way; धर्मम् (dharmaṁ) - dharma; धर्मविदः (dharma-vidaḥ) - knowers of dharma; विदुः (viduḥ) - know;]
O princess, the knowers of dharma know this: during the proper season, the husband disciplined in vows must not be disregarded by the wife.
शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति । धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ॥१-११३-२६॥
śeṣeṣu anyeṣu kāleṣu svātantryaṁ strī kila arhati। dharmam etaṁ janāḥ santaḥ purāṇaṁ paricakṣate ॥26॥
[शेषेषु (śeṣeṣu) - in the remaining; अन्येषु (anyeṣu) - other; कालेषु (kāleṣu) - times; स्वातन्त्र्यम् (svātantryam) - freedom; स्त्री (strī) - woman; किल (kila) - indeed; अर्हति (arhati) - deserves; धर्मम् (dharmaṁ) - dharma; एतम् (etam) - this; जनाः (janāḥ) - people; सन्तः (santaḥ) - virtuous; पुराणम् (purāṇam) - ancient; परिचक्षते (paricakṣate) - describe;]
In other times, a woman indeed deserves freedom; this dharma, the virtuous people describe as ancient.
भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा । यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ॥१-११३-२७॥
bhartā bhāryāṁ rājaputri dharmyaṁ vā adharmyam eva vā। yad brūyāt tat tathā kāryam iti dharma-vido viduḥ ॥27॥
[भर्ता (bhartā) - the husband; भार्याम् (bhāryām) - the wife; राजपुत्रि (rājaputri) - O princess; धर्म्यम् (dharmyam) - righteous; वा (vā) - or; अधर्म्यम् (adharmyam) - unrighteous; एव (eva) - even; वा (vā) - or; यत् (yat) - what; ब्रूयात् (brūyāt) - he says; तत् (tat) - that; तथा (tathā) - thus; कार्यम् (kāryam) - is to be done; इति (iti) - thus; धर्मविदः (dharma-vidaḥ) - knowers of dharma; विदुः (viduḥ) - know;]
O princess, the knowers of dharma say that whatever a husband tells his wife — whether righteous or unrighteous — must be followed as such.
विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् । यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ॥१-११३-२८॥
viśeṣataḥ putra-gṛddhī hīnaḥ prajananāt svayam। yathā aham anavadyāṅgi putra-darśana-lālasaḥ ॥28॥
[विशेषतः (viśeṣataḥ) - especially; पुत्रगृद्धी (putra-gṛddhī) - desiring a son; हीनः (hīnaḥ) - lacking; प्रजननात् (prajananāt) - in procreation; स्वयम् (svayam) - himself; यथा (yathā) - as; अहम् (aham) - I; अनवद्याङ्गि (anavadyāṅgi) - O flawless-limbed one; पुत्रदर्शनलालसः (putra-darśana-lālasaḥ) - longing to see a son;]
Especially, one who is himself unable to procreate and yet longs to see a son — such am I, O flawless-limbed one.
तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे । प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ॥१-११३-२९॥
tathā raktāṅguli-talaḥ padma-patra-nibhaḥ śubhe। prasādārthaṁ mayā te ayaṁ śirasī abhyudyataḥ añjaliḥ ॥29॥
[तथा (tathā) - thus; रक्ताङ्गुलितलः (raktāṅguli-talaḥ) - with red fingertips; पद्मपत्रनिभः (padma-patra-nibhaḥ) - resembling a lotus leaf; शुभे (śubhe) - O auspicious one; प्रसादार्थम् (prasādārtham) - for the sake of favor; मया (mayā) - by me; ते (te) - to you; अयम् (ayam) - this; शिरसि (śirasī) - on the head; अभ्युद्यतः (abhyudyataḥ) - raised; अञ्जलिः (añjaliḥ) - joined palms;]
Thus, O auspicious one, with red fingertips resembling lotus leaves, this joined palm has been raised to you on my head in supplication.
मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् । पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ॥ त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥१-११३-३०॥
man-niyogāt sukeśānte dvijāteḥ tapasādhikāt। putrān guṇa-samāyuktān utpādayitum arhasi॥ tvat-kṛte ahaṁ pṛthu-śroṇi gaccheyaṁ putriṇāṁ gatim ॥30॥
[मन्नियोगात् (man-niyogāt) - by my direction; सुकेशान्ते (sukeśānte) - O fair-haired one; द्विजातेः (dvijāteḥ) - of a brāhmaṇa; तपसाधिकात् (tapasādhikāt) - endowed with great austerity; पुत्रान् (putrān) - sons; गुणसमायुक्तान् (guṇa-samāyuktān) - endowed with virtues; उत्पादयितुम् (utpādayitum) - to produce; अर्हसि (arhasi) - you should; त्वत्कृते (tvat-kṛte) - for your sake; अहम् (aham) - I; पृथुश्रोणि (pṛthu-śroṇi) - O wide-hipped one; गच्छेयम् (gaccheyam) - may attain; पुत्रिणाम् (putriṇām) - of mothers of sons; गतिम् (gatim) - state;]
By my direction, O fair-haired one, you should produce virtuous sons from a brāhmaṇa of great austerity; for your sake, O wide-hipped one, may I attain the state of one who has a son.
एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् । प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ॥१-११३-३१॥
evam uktā tataḥ kuntī pāṇḍuṁ para-purañjayam। pratyuvāca varārohā bhartuḥ priya-hite ratā ॥31॥
[एवम् (evam) - thus; उक्ता (uktā) - addressed; ततः (tataḥ) - then; कुन्ती (kuntī) - Kuntī; पाण्डुम् (pāṇḍum) - to Pāṇḍu; परपुरञ्जयम् (para-purañjayam) - conqueror of enemy cities; प्रत्युवाच (pratyuvāca) - replied; वरारोहा (varārohā) - of excellent form; भर्तुः (bhartuḥ) - of her husband; प्रियहिते (priya-hite) - in the good and pleasure; रता (ratā) - devoted;]
Thus addressed, Kuntī, devoted to her husband's welfare and of excellent form, replied to Pāṇḍu, the conqueror of enemy cities.
पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने । उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ॥१-११३-३२॥
pitṛ-veśmani ahaṁ bālā niyuktā atithi-pūjane। ugraṁ paryacaraṁ tatra brāhmaṇaṁ saṁśita-vratam ॥32॥
[पितृवेश्मनि (pitṛ-veśmani) - in my father's house; अहम् (aham) - I; बाला (bālā) - a girl; नियुक्ता (niyuktā) - appointed; अतिथिपूजने (atithi-pūjane) - in honoring guests; उग्रम् (ugram) - fierce; पर्यचरम् (paryacaram) - I served; तत्र (tatra) - there; ब्राह्मणम् (brāhmaṇam) - a brāhmaṇa; संशितव्रतम् (saṁśita-vratam) - of firm vows;]
When I was a young girl in my father’s house, I was appointed to attend guests. There, I served a fierce brāhmaṇa of firm vows.
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः । तमहं संशितात्मानं सर्वयत्नैरतोषयम् ॥१-११३-३३॥
nigūḍha-niścayaṁ dharme yaṁ taṁ durvāsasaṁ viduḥ। tam ahaṁ saṁśita-ātmānaṁ sarva-yatnaiḥ atoṣayam ॥33॥
[निगूढनिश्चयम् (nigūḍha-niścayam) - of hidden resolve; धर्मे (dharme) - in dharma; यम् (yam) - whom; तम् (tam) - him; दुर्वाससम् (durvāsasam) - Durvāsas; विदुः (viduḥ) - they know; तम् (tam) - him; अहम् (aham) - I; संशितात्मानम् (saṁśitātmānam) - of disciplined soul; सर्वयत्नैः (sarva-yatnaiḥ) - with all efforts; अतोषयम् (atoṣayam) - I pleased;]
The one known as Durvāsas, whose resolve in dharma was hidden, him I pleased with all my efforts, he being a disciplined soul.
स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् । मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ॥१-११३-३४॥
sa me abhicāra-saṁyuktam ācaṣṭa bhagavān varam। mantra-grāmaṁ ca me prādāt abravīt ca eva mām idam ॥34॥
[सः (saḥ) - he; मे (me) - to me; अभिचारसंयुक्तम् (abhicāra-saṁyuktam) - involving a mystical ritual; आचष्ट (ācaṣṭa) - granted; भगवान् (bhagavān) - the venerable one; वरम् (varam) - a boon; मन्त्रग्रामम् (mantra-grāmam) - a collection of mantras; च (ca) - and; मे (me) - to me; प्रादात् (prādāt) - gave; अब्रवीत् (abravīt) - he said; च (ca) - and; एव (eva) - indeed; माम् (mām) - to me; इदम् (idam) - this;]
He, the venerable one, gave me a boon involving mystical power, and also gave me a set of mantras, saying this to me.
यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि । अकामो वा सकामो वा स ते वशमुपैष्यति ॥१-११३-३५॥
yaṁ yaṁ devaṁ tvam etena mantreṇa āvāhayiṣyasi। akāmaḥ vā sakāmaḥ vā sa te vaśam upaiṣyati ॥35॥
[यम् (yam) - whichever; यम् (yam) - god; त्वम् (tvam) - you; एतेन (etena) - with this; मन्त्रेण (mantreṇa) - mantra; आवाहयिष्यसि (āvāhayiṣyasi) - will invoke; अकामः (akāmaḥ) - unwilling; वा (vā) - or; सकामः (sakāmaḥ) - willing; वा (vā) - or; सः (saḥ) - he; ते (te) - under your; वशम् (vaśam) - control; उपैष्यति (upaiṣyati) - will come;]
Whichever god you invoke with this mantra — whether willing or unwilling — he will come under your control.
इत्युक्ताहं तदा तेन पितृवेश्मनि भारत । ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ॥१-११३-३६॥
iti uktā ahaṁ tadā tena pitṛ-veśmani bhārata। brāhmaṇena vacas-tathyaṁ tasya kālaḥ ayam āgataḥ ॥36॥
[इति (iti) - thus; उक्ता (uktā) - addressed; अहम् (aham) - I; तदा (tadā) - then; तेन (tena) - by him; पितृवेश्मनि (pitṛ-veśmani) - in my father's house; भारत (bhārata) - O Bhārata; ब्राह्मणेन (brāhmaṇena) - by the brāhmaṇa; वचः (vacaḥ) - the statement; तथ्यम् (tathyam) - true; तस्य (tasya) - his; कालः (kālaḥ) - time; अयम् (ayam) - this; आगतः (āgataḥ) - has come;]
Thus was I addressed by him, O Bhārata, in my father’s house; the true statement of the brāhmaṇa — its time has now come.
अनुज्ञाता त्वया देवमाह्वयेयमहं नृप । तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ॥१-११३-३७॥
anujñātā tvayā devam āhvayeyam ahaṁ nṛpa। tena mantreṇa rājarṣe yathā syān nau prajā vibho ॥37॥
[अनुज्ञाता (anujñātā) - permitted; त्वया (tvayā) - by you; देवम् (devam) - a god; आह्वयेयम् (āhvayeyam) - may I invoke; अहम् (aham) - I; नृप (nṛpa) - O king; तेन (tena) - with that; मन्त्रेण (mantreṇa) - mantra; राजर्षे (rājarṣe) - O royal sage; यथा (yathā) - so that; स्यात् (syāt) - may be; नौ (nau) - to us; प्रजा (prajā) - a child; विभो (vibho) - O lord;]
O king, if permitted by you, I will invoke a god with that mantra, O royal sage, so that we may have a child, O lord.
आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर । त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ॥१-११३-३८॥
āvāhayāmi kaṁ devam brūhi tattva-vidāṁ vara। tvattaḥ anujñā-pratīkṣāṁ māṁ viddhi asmin karmaṇi sthitām ॥38॥
[आवाहयामि (āvāhayāmi) - shall I invoke; कम् (kam) - which; देवम् (devam) - god; ब्रूहि (brūhi) - tell; तत्त्वविदाम् (tattva-vidām) - of the knowers of truth; वर (vara) - best; त्वत्तः (tvattaḥ) - from you; अनुज्ञा (anujñā) - permission; प्रतीक्षाम् (pratīkṣām) - awaiting; माम् (mām) - me; विद्धि (viddhi) - know; अस्मिन् (asmin) - in this; कर्मणि (karmaṇi) - act; स्थिताम् (sthitām) - standing;]
O best of truth-knowers, tell me — which god shall I invoke? Know me to be awaiting your permission in this act.
पाण्डुरुवाच॥
pāṇḍur uvāca॥
[पाण्डुः (pāṇḍuḥ) - Pāṇḍu; उवाच (uvāca) - said;]
Pāṇḍu said:
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि । धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ॥१-११३-३९॥
adyaiva tvaṁ varārohe prayatasva yathāvidhi। dharmam āvāhaya śubhe sa hi deveṣu puṇya-bhāk ॥39॥
[अद्यैव (adyaiva) - this very day; त्वम् (tvam) - you; वरारोहे (varārohe) - O excellent one; प्रयतस्व (prayatasva) - make effort; यथाविधि (yathāvidhi) - as per rule; धर्मम् (dharmam) - Dharma; आवाहय (āvāhaya) - invoke; शुभे (śubhe) - O auspicious one; सः (saḥ) - he; हि (hi) - indeed; देवेषु (deveṣu) - among the gods; पुण्यभाक् (puṇya-bhāk) - enjoyer of merit;]
Invoke Dharma this very day, O auspicious and excellent one, making effort according to rule; for he, among the gods, is indeed the enjoyer of merit.
अधर्मेण न नो धर्मः संयुज्येत कथञ्चन । लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ॥१-११३-४०॥
adharmeṇa na naḥ dharmaḥ saṁyujyeta kathaṁcana। lokaś ca ayaṁ varārohe dharmaḥ ayam iti maṁsyate ॥40॥
[अधर्मेण (adharmeṇa) - with unrighteousness; न (na) - not; नः (naḥ) - our; धर्मः (dharmaḥ) - dharma; संयुज्येत (saṁyujyeta) - may be joined; कथञ्चन (kathaṁcana) - in any way; लोकः (lokaḥ) - the world; च (ca) - and; अयम् (ayam) - this; वरारोहे (varārohe) - O excellent one; धर्मः (dharmaḥ) - this dharma; अयम् (ayam) - this; इति (iti) - thus; मंस्यते (maṁsyate) - will regard;]
Our dharma must never in any way be joined with adharma; and the world, O excellent one, will regard this act as dharma.
धार्मिकश्च कुरूणां स भविष्यति न संशयः । दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ॥१-११३-४१॥
dhārmikaś ca kurūṇāṁ sa bhaviṣyati na saṁśayaḥ। dattasyāpi ca dharmeṇa na adharme raṁsyate manaḥ ॥41॥
[धार्मिकः (dhārmikaḥ) - righteous; च (ca) - and; कुरूणाम् (kurūṇām) - of the Kurus; सः (saḥ) - he; भविष्यति (bhaviṣyati) - will be; न (na) - not; संशयः (saṁśayaḥ) - doubt; दत्तस्य (dattasya) - of the one given; अपि (api) - even; च (ca) - and; धर्मेण (dharmeṇa) - by dharma; न (na) - not; अधर्मे (adharme) - in adharma; रंस्यते (raṁsyate) - will delight; मनः (manaḥ) - the mind;]
He will be righteous among the Kurus — there is no doubt; and born through dharma, his mind will not delight in adharma.
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते । उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ॥१-११३-४२॥
tasmād dharmaṁ puraskṛtya niyatā tvaṁ śuci-smite। upacārābhicārābhyāṁ dharmaṁ ārādhayasva vai ॥42॥
[तस्मात् (tasmāt) - therefore; धर्मम् (dharmaṁ) - dharma; पुरस्कृत्य (puraskṛtya) - having placed first; नियता (niyatā) - disciplined; त्वम् (tvam) - you; शुचिस्मिते (śuci-smite) - O pure-smiling one; उपचाराभिचाराभ्याम् (upacārābhicārābhyām) - by worship and ritual; धर्मम् (dharmaṁ) - dharma; आराधयस्व (ārādhayasva) - worship; वै (vai) - indeed;]
Therefore, O pure-smiling one, placing dharma foremost and remaining disciplined, worship dharma indeed through worship and ritual.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना । अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ॥१-११३-४३॥
sā tathoktā tathety uktvā tena bhartṛā varāṅganā। abhivādya abhyanujñātā pradakṣiṇam avartata ॥43॥
[सा (sā) - she; तथोक्ता (tathoktā) - thus addressed; तथा इति उक्त्वा (tathety uktvā) - saying “so be it”; तेन (tena) - by him; भर्त्रा (bhartṛā) - husband; वराङ्गना (varāṅganā) - the beautiful lady; अभिवाद्य (abhivādya) - saluting; अभ्यनुज्ञाता (abhyanujñātā) - permitted; प्रदक्षिणम् (pradakṣiṇam) - circumambulation; अवर्तत (avartata) - she performed;]
Thus addressed, the beautiful lady replied “so be it” to her husband; having saluted and received his permission, she performed a circumambulation.