01.114
Core-Pancharatra:Birth of Yudhisthira, Bheema and Arjuna.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
संवत्सराहिते गर्भे गान्धार्या जनमेजय । आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ॥१-११४-१॥
saṁvatsarāhite garbhe gāndhāryā janamejaya। āhvayāmāsa vai kuntī garbhārthaṁ dharmam acyutam ॥1॥
[संवत्सर-आहिते (saṁvatsara-āhite) - of one year old; गर्भे (garbhe) - in the womb; गान्धार्याः (gāndhāryāḥ) - of Gāndhārī; जनमेजय (janamejaya) - O Janamejaya; आह्वयामास (āhvayāmāsa) - summoned; वै (vai) - indeed; कुन्ती (kuntī) - Kuntī; गर्भ-अर्थम् (garbha-artham) - for conception; धर्मम् (dharmam) - Dharma (god of righteousness); अच्युतम् (acyutam) - the infallible one;]
When Gāndhārī's womb had carried for a year, O Janamejaya, Kuntī indeed summoned Dharma, the infallible one, for conception.
सा बलिं त्वरिता देवी धर्मायोपजहार ह । जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ॥१-११४-२॥
sā baliṁ tvaritā devī dharmāya upajahāra ha। jajāpa japyaṁ vidhivad dattaṁ durvāsasā purā ॥2॥
[सा (sā) - she; बलिम् (balim) - offering; त्वरिता (tvaritā) - quickly; देवी (devī) - the lady; धर्माय (dharmāya) - to Dharma; उपजहार (upajahāra) - offered; ह (ha) - indeed; जजाप (jajāpa) - chanted; जप्यम् (japyam) - the mantra; विधिवत् (vidhivat) - properly; दत्तम् (dattam) - given; दुर्वाससा (durvāsasā) - by Durvāsas; पुरा (purā) - before;]
She, the lady, quickly offered the oblation to Dharma and properly chanted the mantra formerly given by Durvāsas.
सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै । लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ॥१-११४-३॥
saṅgamya sā tu dharmeṇa yogamūrtidhareṇa vai। lebhe putraṁ varārohā sarvapraāṇabhṛtāṁ varam ॥3॥
[सङ्गम्य (saṅgamya) - having united; सा (sā) - she; तु (tu) - indeed; धर्मेण (dharmeṇa) - with Dharma; योग-मूर्ति-धरेण (yoga-mūrti-dhareṇa) - in the form of yoga; वै (vai) - indeed; लेभे (lebhe) - obtained; पुत्रम् (putram) - a son; वर-आरोहा (vara-ārohā) - best-hipped (beautiful); सर्व-प्राण-भृताम् (sarva-prāṇa-bhṛtām) - of all living beings; वरम् (varam) - the best;]
She united with Dharma, who bore a yogic form, and the beautiful lady obtained a son, the best among all beings who sustain life.
ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे । दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ॥१-११४-४॥
aindre candrasamāyukte muhūrte'bhijite'ṣṭame। divā madhyagate sūrye tithau puṇye'bhipūjite ॥4॥
[ऐन्द्रे (aindre) - ruled by Indra; चन्द्र-समायुक्ते (candra-samāyukte) - associated with the moon; मुहूर्ते (muhūrte) - in the time unit; अभिजिते (abhijite) - in the Abhijit period; अष्टमे (aṣṭame) - on the eighth; दिवा (divā) - in the day; मध्यगते (madhyagate) - at the mid-point; सूर्ये (sūrye) - of the sun; तिथौ (tithau) - on the lunar day; पुण्ये (puṇye) - auspicious; अभिपूजिते (abhipūjite) - specially honored;]
In the eighth Abhijit muhurta, ruled by Indra and associated with the moon, during midday when the sun was overhead, on an auspicious and honored lunar day—
समृद्धयशसं कुन्ती सुषाव समये सुतम् । जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ॥१-११४-५॥
samṛddhayaśasaṁ kuntī suṣāva samaye sutam। jāta-mātre sute tasmin vāg uvācāśarīriṇī ॥5॥
[समृद्ध-यशसम् (samṛddha-yaśasam) - greatly glorious; कुन्ती (kuntī) - Kuntī; सुषाव (suṣāva) - gave birth; समये (samaye) - at the proper time; सुतम् (sutam) - son; जात-मात्रे (jāta-mātre) - when just born; सुते (sute) - son; तस्मिन् (tasmin) - in him; वाक् (vāk) - voice; उवाच (uvāca) - spoke; अशरीरिणी (aśarīriṇī) - bodiless;]
Kuntī gave birth at the proper time to a son of great fame; as soon as the son was born, a bodiless voice spoke.
एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः । युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ॥१-११४-६॥
eṣa dharmabhṛtāṁ śreṣṭho bhaviṣyati na saṁśayaḥ। yudhiṣṭhira iti khyātaḥ pāṇḍoḥ prathamajaḥ sutaḥ ॥6॥
[एषः (eṣaḥ) - this one; धर्म-भृताम् (dharma-bhṛtām) - of the sustainers of righteousness; श्रेष्ठः (śreṣṭhaḥ) - the best; भविष्यति (bhaviṣyati) - will be; न (na) - not; संशयः (saṁśayaḥ) - doubt; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhiṣṭhira; इति (iti) - thus; ख्यातः (khyātaḥ) - known; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; प्रथमजः (prathamajaḥ) - firstborn; सुतः (sutaḥ) - son;]
This one will be the best among the sustainers of righteousness — there is no doubt; he will be known as Yudhiṣṭhira, the firstborn son of Pāṇḍu.
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः । यशसा तेजसा चैव वृत्तेन च समन्वितः ॥१-११४-७॥
bhavitā prathito rājā triṣu lokeṣu viśrutaḥ। yaśasā tejasā caiva vṛttena ca samanvitaḥ ॥7॥
[भविता (bhavitā) - will be; प्रथितः (prathitaḥ) - renowned; राजा (rājā) - king; त्रिषु (triṣu) - in the three; लोकेषु (lokeṣu) - worlds; विश्रुतः (viśrutaḥ) - famous; यशसा (yaśasā) - by fame; तेजसा (tejasā) - by brilliance; च (ca) - and; एव (eva) - indeed; वृत्तेन (vṛttena) - by conduct; च (ca) - and; समन्वितः (samanvitaḥ) - endowed;]
He will be a renowned king, famous in the three worlds, endowed with fame, brilliance, and virtuous conduct.
धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् । प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ॥१-११४-८॥
dhārmikaṁ taṁ sutaṁ labdhvā pāṇḍus tāṁ punar abravīt। prāhuḥ kṣatraṁ balajyeṣṭhaṁ balajyeṣṭhaṁ sutaṁ vṛṇu ॥8॥
[धार्मिकम् (dhārmikam) - righteous; तम् (tam) - that; सुतम् (sutam) - son; लब्ध्वा (labdhvā) - having obtained; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; ताम् (tām) - her; पुनः (punaḥ) - again; अब्रवीत् (abravīt) - said; प्राहुः (prāhuḥ) - they say; क्षत्रम् (kṣatram) - the warrior class; बल-ज्येष्ठम् (bala-jyeṣṭham) - eldest in might; बल-ज्येष्ठम् (bala-jyeṣṭham) - mightiest; सुतम् (sutam) - son; वृणु (vṛṇu) - choose;]
Having obtained that righteous son, Pāṇḍu again said to her, “They say the warrior class is eldest in might — choose a son of superior strength.”
ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा । तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ॥१-११४-९॥
tatas tathoktā patyā tu vāyum evājuhāva sā। tasmāj jajñe mahābāhur bhīmo bhīmaparākramaḥ ॥9॥
[ततः (tataḥ) - then; तथा उक्ता (tathā uktā) - thus addressed; पत्या (patyā) - by the husband; तु (tu) - indeed; वायुम् (vāyum) - Vāyu (wind-god); एव (eva) - only; अजुहाव (ajuhāva) - she invoked; सा (sā) - she; तस्मात् (tasmāt) - from him; जज्ञे (jajñe) - was born; महा-बाहुः (mahā-bāhuḥ) - great-armed; भीमः (bhīmaḥ) - Bhīma; भीम-पराक्रमः (bhīma-parākramaḥ) - of terrifying prowess;]
Then, thus addressed by her husband, she invoked only Vāyu; from him was born great - armed Bhīma of terrifying prowess.
तमप्यतिबलं जातं वागभ्यवददच्युतम् । सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ॥१-११४-१०॥
tam apy atibalaṁ jātaṁ vāg abhyavadad acyutam। sarveṣāṁ balināṁ śreṣṭho jāto'yam iti bhārata ॥10॥
[तम् (tam) - him; अपि (api) - also; अतिबलम् (atibalam) - exceedingly strong; जातम् (jātam) - born; वाक् (vāk) - a voice; अभ्यवदत् (abhyavadat) - addressed; अच्युतम् (acyutam) - infallible; सर्वेषाम् (sarveṣām) - of all; बलिनाम् (balinām) - strong ones; श्रेष्ठः (śreṣṭhaḥ) - the best; जातः (jātaḥ) - is born; अयम् (ayam) - this one; इति (iti) - thus; भारत (bhārata) - O Bhārata;]
He too, being exceedingly strong, was addressed by a divine voice: “This one is born the best among all strong men, O Bhārata.”
इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे । यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ॥१-११४-११॥
idam atyadbhutaṁ cāsīj jātamātre vṛkodare। yad aṅkāt patito mātuḥ śilāṁ gātrair acūrṇayata ॥11॥
[इदम् (idam) - this; अति-अद्भुतम् (ati-adbhutam) - exceedingly marvelous; च (ca) - and; आसीत् (āsīt) - was; जात-मात्रे (jāta-mātre) - just born; वृकोदरे (vṛkodare) - Vṛkodara (Bhīma); यत् (yat) - that; अङ्कात् (aṅkāt) - from the lap; पतितः (patitaḥ) - fallen; मातुः (mātuḥ) - of the mother; शिलाम् (śilām) - rock; गात्रैः (gātraiḥ) - with limbs; अचूर्णयत् (acūrṇayat) - did not shatter;]
This was exceedingly marvelous — when Vṛkodara was just born, though he fell from his mother's lap upon a rock, he did not shatter it with his limbs.
कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल । नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ॥१-११४-१२॥
kuntī vyāghrabhayodvignā sahasotpatitā kila। nānvabudhyata saṁsuptam utsaṅge sve vṛkodaram ॥12॥
[कुन्ती (kuntī) - Kuntī; व्याघ्र-भय-उद्विग्ना (vyāghra-bhaya-udvignā) - agitated by fear of a tiger; सहसा (sahasā) - suddenly; उत्पतिता (utpatitā) - leapt up; किल (kila) - indeed; न (na) - not; अन्वबुध्यत (anvabudhyata) - noticed; संसुप्तम् (saṁsuptam) - sleeping; उत्सङ्गे (utsaṅge) - on the lap; स्वे (sve) - her own; वृकोदरम् (vṛkodaram) - Vṛkodara;]
Indeed, Kuntī, agitated by fear of a tiger, suddenly leapt up and did not notice Vṛkodara sleeping on her lap.
ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ । पतता तेन शतधा शिला गात्रैर्विचूर्णिता ॥ तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ॥१-११४-१३॥
tataḥ sa vajrasaṅghātaḥ kumāro'bhyapatad girau। patatā tena śatadhā śilā gātrair vicūrṇitā। tāṁ śilāṁ cūrṇitāṁ dṛṣṭvā pāṇḍur vismayam āgamat ॥13॥
[ततः (tataḥ) - then; सः (saḥ) - he; वज्र-सङ्घातः (vajra-saṅghātaḥ) - like the strike of a thunderbolt; कुमारः (kumāraḥ) - the boy; अभ्यपतत् (abhyapatat) - fell upon; गिरौ (girau) - on the mountain; पतता (patatā) - by falling; तेन (tena) - by him; शतधा (śatadhā) - into a hundred pieces; शिला (śilā) - the rock; गात्रैः (gātraiḥ) - with limbs; विचूर्णिता (vicūrṇitā) - shattered; ताम् (tām) - that; शिलाम् (śilām) - rock; चूर्णिताम् (cūrṇitām) - broken; दृष्ट्वा (dṛṣṭvā) - seeing; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; विस्मयम् (vismayam) - amazement; आगमत् (āgamat) - attained;]
Then the boy, like a thunderbolt, fell upon the mountain. By his fall the rock was shattered into a hundred pieces by his limbs. Seeing that shattered rock, Pāṇḍu was amazed.
यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम । दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ॥१-११४-१४॥
yasmin nahani bhīmas tu jajñe bharatasattama। duryodhano'pi tatraiva prajajñe vasudhādhipa ॥14॥
[यस्मिन् (yasmin) - on which; अहनि (ahani) - day; भीमः (bhīmaḥ) - Bhīma; तु (tu) - indeed; जज्ञे (jajñe) - was born; भरत-सत्तम (bharata-sattama) - best of the Bharatas; दुर्योधनः (duryodhanaḥ) - Duryodhana; अपि (api) - also; तत्र एव (tatra eva) - on that very; प्रजज्ञे (prajajñe) - was born; वसुधा-अधिप (vasudhā-adhipa) - lord of the earth;]
On the same day that Bhīma was born, O best of the Bharatas, Duryodhana too was born, O lord of the earth.
जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् । कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ॥१-११४-१५॥
jāte vṛkodare pāṇḍur idaṁ bhūyo'nvacintayat। kathaṁ nu me varaḥ putro lokaśreṣṭho bhaved iti ॥15॥
[जाते (jāte) - after the birth; वृकोदरे (vṛkodare) - of Vṛkodara; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; इदम् (idam) - this; भूयः (bhūyaḥ) - again; अन्वचिन्तयत् (anvacintayat) - pondered; कथम् (katham) - how; नु (nu) - indeed; मे (me) - my; वरः (varaḥ) - excellent; पुत्रः (putraḥ) - son; लोक-श्रेष्ठः (loka-śreṣṭhaḥ) - best in the world; भवेत् (bhavet) - may become; इति (iti) - thus;]
After the birth of Vṛkodara, Pāṇḍu again pondered — how might I obtain an excellent son, the best in the world?
दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः । तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ॥१-११४-१६॥
daive puruṣakāre ca loko'yaṁ hi pratiṣṭhitaḥ। tatra daivaṁ tu vidhinā kālayuktena labhyate ॥16॥
[दैवे (daive) - in fate; पुरुषकारे (puruṣakāre) - and in personal effort; च (ca) - and; लोकः (lokaḥ) - world; अयम् (ayam) - this; हि (hi) - indeed; प्रतिष्ठितः (pratiṣṭhitaḥ) - is established; तत्र (tatra) - therein; दैवम् (daivam) - destiny; तु (tu) - however; विधिना (vidhinā) - by proper means; काल-युक्तेन (kāla-yuktena) - in due time; लभ्यते (labhyate) - is obtained;]
This world is indeed established by both fate and human effort; yet destiny is attained only through proper means and in due time.
इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् । अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ॥१-११४-१७॥
indro hi rājā devānāṁ pradhāna iti naḥ śrutam। aprameyabalotsāho vīryavānamitadyutiḥ ॥17॥
[इन्द्रः (indraḥ) - Indra; हि (hi) - indeed; राजा (rājā) - king; देवानाम् (devānām) - of the gods; प्रधानः (pradhānaḥ) - chief; इति (iti) - thus; नः (naḥ) - by us; श्रुतम् (śrutam) - is heard; अप्रमेय-बल-उत्साहः (aprameya-bala-utsāhaḥ) - of immeasurable strength and vigor; वीर्यवान् (vīryavān) - powerful; अमित-द्युतिः (amita-dyutiḥ) - of infinite radiance;]
We have heard that Indra is indeed the king of the gods, the foremost - of immeasurable strength and vigor, powerful, and of infinite radiance.
तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् । यं दास्यति स मे पुत्रं स वरीयान्भविष्यति ॥ कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ॥१-११४-१८॥
taṁ toṣayitvā tapasā putraṁ lapsye mahābalam। yaṁ dāsyati sa me putraṁ sa varīyān bhaviṣyati। karmaṇā manasā vācā tasmāt tapsye mahattapaḥ ॥18॥
[तम् (tam) - him; तोषयित्वा (toṣayitvā) - by pleasing; तपसा (tapasā) - with austerity; पुत्रम् (putram) - son; लप्स्ये (lapsye) - I shall obtain; महा-बलम् (mahā-balam) - of great strength; यम् (yam) - whom; दास्यति (dāsyati) - will give; सः (saḥ) - he; मे (me) - my; पुत्रम् (putram) - son; सः (saḥ) - he; वरीयान् (varīyān) - greater; भविष्यति (bhaviṣyati) - shall be; कर्मणा (karmaṇā) - by deed; मनसा (manasā) - by mind; वाचा (vācā) - by speech; तस्मात् (tasmāt) - therefore; तप्स्ये (tapsye) - I shall perform austerity; महत्-तपः (mahat-tapaḥ) - great penance;]
By pleasing him with austerity, I shall obtain a son of great strength; the one whom he gives shall be my son and shall be the greatest. Therefore, by deed, mind, and speech, I shall perform great penance.
ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः । दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ॥१-११४-१९॥
tataḥ pāṇḍur mahātejā mantrayitvā maharṣibhiḥ। dideśa kuntyāḥ kauravyo vrataṁ sāṁvatsaraṁ śubham ॥19॥
[ततः (tataḥ) - then; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; महा-तेजाः (mahā-tejāḥ) - of great splendor; मन्त्रयित्वा (mantrayitvā) - consulting; महर्षिभिः (maharṣibhiḥ) - with great sages; दिदेश (dideśa) - instructed; कुन्त्याः (kuntyāḥ) - to Kuntī; कौरव्यः (kauravyaḥ) - the Kuru scion; व्रतम् (vratam) - vow; सांवत्सरम् (sāṁvatsaram) - for one year; शुभम् (śubham) - auspicious;]
Then Pāṇḍu of great splendor, after consulting great sages, instructed Kuntī to undertake an auspicious year-long vow.
आत्मना च महाबाहुरेकपादस्थितोऽभवत् । उग्रं स तप आतस्थे परमेण समाधिना ॥१-११४-२०॥
ātmanā ca mahābāhur ekapādasthito'bhavat। ugraṁ sa tapa ātasthe parameṇa samādhinā ॥20॥
[आत्मना (ātmanā) - by himself; च (ca) - and; महा-बाहुः (mahā-bāhuḥ) - mighty-armed; एक-पाद-स्थितः (eka-pāda-sthitaḥ) - standing on one foot; अभवत् (abhavat) - became; उग्रम् (ugram) - intense; सः (saḥ) - he; तपः (tapaḥ) - penance; आतस्थे (ātasthe) - undertook; परमेण (parameṇa) - with supreme; समाधिना (samādhinā) - concentration;]
And he, the mighty-armed, stood on one foot and undertook intense penance with supreme concentration.
आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् । सूर्येण सह धर्मात्मा पर्यवर्तत भारत ॥१-११४-२१॥
ārirādhayiṣur devaṁ tridaśānāṁ tam īśvaram। sūryeṇa saha dharmātmā paryavartata bhārata ॥21॥
[आरिराधयिषुः (ārirādhayiṣuḥ) - desiring to propitiate; देवं (devam) - the god; त्रिदशानाम् (tridaśānām) - of the thirty gods (i.e., the deities); तम् (tam) - him; ईश्वरम् (īśvaram) - the lord; सूर्येण (sūryeṇa) - with the sun; सह (saha) - along with; धर्मात्मा (dharmātmā) - the righteous one; पर्यवर्तत (paryavartata) - turned around (circumambulated); भारत (bhārata) - O Bhārata;]
Desiring to propitiate the god who is lord of the deities, the righteous one circumambulated along with the sun, O Bhārata.
तं तु कालेन महता वासवः प्रत्यभाषत । पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ॥१-११४-२२॥
taṁ tu kālena mahatā vāsavaḥ pratyabhāṣata। putraṁ tava pradāsyāmi triṣu lokeṣu viśrutam ॥22॥
[तम् (tam) - him; तु (tu) - indeed; कालेन (kālena) - after a long time; महता (mahatā) - great; वासवः (vāsavaḥ) - Indra; प्रत्यभाषत (pratyabhāṣata) - addressed; पुत्रम् (putram) - a son; तव (tava) - to you; प्रदास्यामि (pradāsyāmi) - I shall give; त्रिषु (triṣu) - in the three; लोकेषु (lokeṣu) - worlds; विश्रुतम् (viśrutam) - renowned;]
After a long time, Indra addressed him: I shall give you a son renowned in the three worlds.
देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् । सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ॥१-११४-२३॥
devānāṁ brāhmaṇānāṁ ca suhṛdāṁ cārthasādhakam। sutaṁ te'gryaṁ pradāsyāmi sarvāmitravināśanam ॥23॥
[देवानाम् (devānām) - of the gods; ब्राह्मणानाम् (brāhmaṇānām) - of the brāhmaṇas; च (ca) - and; सुहृदाम् (suhṛdām) - of friends; च (ca) - and; अर्थ-साधकम् (artha-sādhakam) - accomplisher of their purpose; सुतम् (sutam) - son; ते (te) - to you; अग्र्यम् (agryam) - foremost; प्रदास्यामि (pradāsyāmi) - I shall give; सर्व-अमित्र-विनाशनम् (sarva-amitra-vināśanam) - destroyer of all enemies;]
I shall give you a foremost son who will accomplish the aims of the gods, brāhmaṇas, and friends—destroyer of all enemies.
इत्युक्तः कौरवो राजा वासवेन महात्मना । उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ॥१-११४-२४॥
ityuktaḥ kauravo rājā vāsavena mahātmanā। uvāca kuntīṁ dharmātmā devarājavacaḥ smaran ॥24॥
[इति (iti) - thus; उक्तः (uktaḥ) - addressed; कौरवः (kauravaḥ) - the Kuru king; राजा (rājā) - king; वासवेन (vāsavena) - by Indra; महात्मना (mahātmanā) - the great-souled; उवाच (uvāca) - spoke; कुन्तीम् (kuntīm) - to Kuntī; धर्मात्मा (dharmātmā) - the righteous one; देव-राज-वचः (deva-rāja-vacaḥ) - the words of the king of gods; स्मरन् (smaran) - remembering;]
Thus addressed by the great-souled Indra, the righteous Kuru king spoke to Kuntī, remembering the words of the king of gods.
नीतिमन्तं महात्मानमादित्यसमतेजसम् । दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ॥१-११४-२५॥
nītimantaṁ mahātmānam ādityasamatejasam। durādharṣaṁ kriyāvantam atīvād-bhutadarśanam ॥25॥
[नीतिमन्तम् (nītimantam) - possessed of conduct; महात्मानम् (mahātmānam) - great-souled; आदित्य-सम-तेजसम् (āditya-sama-tejasam) - with brilliance like the sun; दुराधर्षम् (durādharṣam) - unassailable; क्रियावन्तम् (kriyāvantam) - active in deeds; अतीव (atīva) - exceedingly; अद्भुत-दर्शनम् (adbhuta-darśanam) - of wonderful appearance;]
One who possesses noble conduct, great soul, brilliance like the sun, unassailable, active in deeds, and of wondrous appearance.
पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् । लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ॥१-११४-२६॥
putraṁ janaya suśroṇi dhāma kṣatriyatejasām। labdhaḥ prasādo devendrāt tam āhvaya śucismite ॥26॥
[पुत्रम् (putram) - son; जनय (janaya) - beget; सु-श्रोणि (su-śroṇi) - O fair-hipped one; धाम (dhāma) - abode; क्षत्रिय-तेजसाम् (kṣatriya-tejasām) - of kṣatriya splendor; लब्धः (labdhaḥ) - obtained; प्रसादः (prasādaḥ) - favor; देवेन्द्रात् (devendrāt) - from Indra; तम् (tam) - him; आह्वय (āhvaya) - invoke; शुचि-स्मिते (śuci-smite) - O pure-smiling one;]
Beget, O fair-hipped one, a son who is the abode of kṣatriya splendor. Having obtained Indra’s favor, invoke him, O pure-smiling one.
एवमुक्ता ततः शक्रमाजुहाव यशस्विनी । अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ॥१-११४-२७॥
evam uktā tataḥ śakram ājuhāva yaśasvinī। athājagāma devendro janayām āsa cārjunam ॥27॥
[एवम् (evam) - thus; उक्ता (uktā) - addressed; ततः (tataḥ) - then; शक्रम् (śakram) - Indra; आजुहाव (ājuhāva) - invoked; यशस्विनी (yaśasvinī) - the illustrious one; अथ (atha) - then; आजगाम (ājagāma) - came; देवेन्द्रः (devendraḥ) - the lord of gods; जनयामास (janayām āsa) - begot; च (ca) - and; अर्जुनम् (arjunam) - Arjuna;]
Thus addressed, the illustrious one invoked Indra, who then came and begot Arjuna.
जातमात्रे कुमारे तु वागुवाचाशरीरिणी । महागम्भीरनिर्घोषा नभो नादयती तदा ॥१-११४-२८॥
jātamātre kumāre tu vāg uvācāśarīriṇī। mahāgambhīranirghoṣā nabho nādayatī tadā ॥28॥
[जात-मात्रे (jāta-mātre) - just born; कुमारे (kumāre) - the boy; तु (tu) - then; वाक् (vāk) - voice; उवाच (uvāca) - spoke; अशरीरिणी (aśarīriṇī) - bodiless; महा-गम्भीर-निर्घोषा (mahā-gambhīra-nirghoṣā) - of great deep sound; नभः (nabhaḥ) - the sky; नादयती (nādayatī) - resounded; तदा (tadā) - then;]
Then, as the boy was just born, a bodiless voice with deep resonance echoed through the sky.
कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः । एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ॥१-११४-२९॥
kārtavīryasamaḥ kunti śibitulyaparākramaḥ। eṣa śakra ivājeyo yaśas te prathayiṣyati ॥29॥
[कार्तवीर्य-समः (kārtavīrya-samaḥ) - equal to Kārtavīrya; कुन्ति (kunti) - O Kuntī; शिबि-तुल्य-पराक्रमः (śibi-tulya-parākramaḥ) - of valor equal to Śibi; एषः (eṣaḥ) - he; शक्रः (śakraḥ) - like Indra; इव (iva) - like; अजेयः (ajeyaḥ) - unconquerable; यशः (yaśaḥ) - fame; ते (te) - your; प्रथयिष्यति (prathayiṣyati) - will spread;]
O Kuntī, he is equal to Kārtavīrya and has valor like Śibi. He will be unconquerable like Indra and spread your fame.
अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता । तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ॥१-११४-३०॥
adityā viṣṇunā prītir yathābhūd abhivardhitā। tathā viṣṇusamaḥ prītiṁ vardhayiṣyati te'rjunaḥ ॥30॥
[अदित्या (adityā) - by Aditi; विष्णुना (viṣṇunā) - by Viṣṇu; प्रीतिः (prītiḥ) - affection; यथा (yathā) - as; अभिवर्धिता (abhivardhitā) - was increased; तथा (tathā) - so; विष्णु-समः (viṣṇu-samaḥ) - equal to Viṣṇu; प्रीतिम् (prītim) - affection; वर्धयिष्यति (vardhayiṣyati) - will increase; ते (te) - for you; अर्जुनः (arjunaḥ) - Arjuna;]
As the affection between Aditi and Viṣṇu grew, so too will Arjuna, equal to Viṣṇu, increase your joy.
एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः । चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ॥१-११४-३१॥
eṣa madrān vaśe kṛtvā kurūṁś ca saha kekayaiḥ। cedi-kāśi-karūṣāṁś ca kuru-lakṣma sudhāsyati ॥31॥
[एषः (eṣaḥ) - he; मद्रान् (madrān) - the Madras; वशे (vaśe) - under control; कृत्वा (kṛtvā) - having brought; कुरून् (kurūn) - the Kurus; च (ca) - and; सह (saha) - along with; केकयैः (kekayaiḥ) - the Kekayas; चेदि-काशि-करूषान् (cedi-kāśi-karūṣān) - the Cedis, Kāśis, and Karūṣas; च (ca) - and; कुरु-लक्ष्म (kuru-lakṣma) - the glory of the Kurus; सुधास्यति (sudhāsyati) - will enhance;]
He will bring the Madras, Kurus, Kekayas, Cedis, Kāśis, and Karūṣas under control and enhance the glory of the Kurus.
एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः । मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ॥१-११४-३२॥
etasya bhuja-vīryeṇa khāṇḍave havyavāhanaḥ। medasā sarva-bhūtānāṁ tṛptiṁ yāsyati vai parām ॥32॥
[एतस्य (etasya) - of this one; भुज-वीर्येण (bhuja-vīryeṇa) - by the might of his arms; खाण्डवे (khāṇḍave) - in the Khāṇḍava forest; हव्यवाहनः (havyavāhanaḥ) - the fire-god; मेदसा (medasā) - with the fat; सर्व-भूतानाम् (sarva-bhūtānām) - of all beings; तृप्तिम् (tṛptim) - satisfaction; यास्यति (yāsyati) - will attain; वै (vai) - indeed; पराम् (parām) - supreme;]
By the might of his arms, the fire-god in Khāṇḍava will attain supreme satisfaction with the fat of all beings.
ग्रामणीश्च महीपालानेष जित्वा महाबलः । भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ॥१-११४-३३॥
grāmaṇīś ca mahīpālān eṣa jitvā mahābalaḥ। bhrātṛbhiḥ sahito vīras trīn medhān āhariṣyati ॥33॥
[ग्रामणीन् (grāmaṇīn) - chieftains; च (ca) - and; महीपालान् (mahīpālān) - kings; एषः (eṣaḥ) - this one; जित्वा (jitvā) - having conquered; महा-बलः (mahā-balaḥ) - of great strength; भ्रातृभिः (bhrātṛbhiḥ) - with his brothers; सहितः (sahitaḥ) - accompanied; वीरः (vīraḥ) - the hero; त्रीन् (trīn) - three; मेधान् (medhān) - sacrifices; आहरिष्यति (āhariṣyati) - will perform;]
This mighty hero, having conquered chieftains and kings, will perform three sacrifices together with his brothers.
जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः । एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ॥१-११४-३४॥
jāmadagnyasamaḥ kunti viṣṇutulyaparākramaḥ। eṣa vīryavatāṁ śreṣṭho bhaviṣyaty aparājitaḥ ॥34॥
[जामदग्न्य-समः (jāmadagnya-samaḥ) - equal to Jāmadagnya (Paraśurāma); कुन्ति (kunti) - O Kuntī; विष्णु-तुल्य-पराक्रमः (viṣṇu-tulya-parākramaḥ) - with valor equal to Viṣṇu; एषः (eṣaḥ) - he; वीर्यवताम् (vīryavatām) - among the mighty; श्रेष्ठः (śreṣṭhaḥ) - the foremost; भविष्यति (bhaviṣyati) - will be; अपराजितः (aparājitaḥ) - unconquered;]
O Kuntī, he will be equal to Paraśurāma and Viṣṇu in valor, the foremost among the mighty, and will remain unconquered.
तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति । विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ॥१-११४-३५॥
tathā divyāni cāstrāṇi nikhilāny āhariṣyati। vipranaṣṭāṁ śriyaṁ cāyam āhartā puruṣarṣabhaḥ ॥35॥
[तथा (tathā) - likewise; दिव्यानि (divyāni) - divine; च (ca) - and; अस्त्राणि (astrāṇi) - weapons; निखिलानि (nikhilāni) - all; आहरिष्यति (āhariṣyati) - he will obtain; विप्र-नष्टाम् (vipra-naṣṭām) - lost by brāhmaṇas; श्रियम् (śriyam) - prosperity; च (ca) - and; अयम् (ayam) - this one; आहर्ता (āhartā) - restorer; पुरुष-ऋषभः (puruṣarṣabhaḥ) - bull among men;]
He will acquire all divine weapons and restore the prosperity lost by the brāhmaṇas, this bull among men.
एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके । उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ॥१-११४-३६॥
etām atyadbhutāṁ vācaṁ kuntīputrasya sūtake। uktavān vāyur ākāśe kuntī śuśrāva cāsya tām ॥36॥
[एताम् (etām) - this; अति-अद्भुताम् (ati-adbhutām) - exceedingly wondrous; वाचम् (vācam) - speech; कुन्ती-पुत्रस्य (kuntī-putrasya) - of Kuntī’s son; सूतके (sūtake) - at the time of birth; उक्तवान् (uktavān) - uttered; वायुः (vāyuḥ) - the wind-god; आकाशे (ākāśe) - in the sky; कुन्ती (kuntī) - Kuntī; शुश्राव (śuśrāva) - heard; च (ca) - and; अस्य (asya) - his; ताम् (tām) - that;]
The wind-god uttered this wondrous speech at the birth of Kuntī’s son, and Kuntī heard it in the sky.
वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् । बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ॥१-११४-३७॥
vācām uccāritām uccais tāṁ niśamya tapasvinām। babhūva paramo harṣaḥ śataśṛṅganivāsinām ॥37॥
[वाचम् (vācām) - speech; उच्चारिताम् (uccāritām) - uttered; उच्चैः (uccaiḥ) - loudly; ताम् (tām) - that; निशम्य (niśamya) - hearing; तपस्विनाम् (tapasvinām) - of the ascetics; बभूव (babhūva) - there arose; परमः (paramaḥ) - supreme; हर्षः (harṣaḥ) - joy; शतशृङ्ग-निवासिनाम् (śataśṛṅga-nivāsinām) - of the dwellers of Shataśṛṅga;]
Hearing that loudly uttered speech, the ascetics of Shataśṛṅga experienced supreme joy.
तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् । आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ॥१-११४-३८॥
tathā devaṛṣīṇāṁ ca sendrāṇāṁ ca divaukasām। ākāśe dundubhīnāṁ ca babhūva tumulaḥ svanaḥ ॥38॥
[तथा (tathā) - likewise; देव-ऋषीणाम् (deva-ṛṣīṇām) - of the divine sages; च (ca) - and; सेन्द्राणाम् (sendrāṇām) - with Indra; च (ca) - and; दिवौकसाम् (divaukasām) - of the celestial beings; आकाशे (ākāśe) - in the sky; दुन्दुभीनाम् (dundubhīnām) - of the drums; च (ca) - and; बभूव (babhūva) - there was; तुमुलः (tumulaḥ) - great; स्वनः (svanaḥ) - sound;]
Likewise, among the divine sages and celestials with Indra, a loud sound of drums arose in the sky.
उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः । समवेत्य च देवानां गणाः पार्थमपूजयन् ॥१-११४-३९॥
udatiṣṭhan mahāghoṣaḥ puṣpavṛṣṭibhir āvṛtaḥ। samavetya ca devānāṁ gaṇāḥ pārtham apūjayan ॥39॥
[उदतिष्ठन् (udatiṣṭhan) - rose up; महा-घोषः (mahā-ghoṣaḥ) - great sound; पुष्प-वृष्टिभिः (puṣpa-vṛṣṭibhiḥ) - with showers of flowers; आवृतः (āvṛtaḥ) - enveloped; समवेत्य (samavetya) - having assembled; च (ca) - and; देवानाम् (devānām) - of the gods; गणाः (gaṇāḥ) - hosts; पार्थम् (pārtham) - Arjuna; अपूजयन् (apūjayan) - honored;]
A great sound rose up, enveloped by showers of flowers, as the hosts of gods assembled and honored Arjuna.
काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा । प्रजानां पतयः सर्वे सप्त चैव महर्षयः ॥१-११४-४०॥
kādraveyā vainateyā gandharvāpsarasas tathā। prajānāṁ patayaḥ sarve sapta caiva maharṣayaḥ ॥40॥
[काद्रवेयाः (kādraveyāḥ) - the Nāgas (sons of Kadrū); वैनतेयाः (vainateyāḥ) - the Garuḍas (sons of Vinatā); गन्धर्व-अप्सरसः (gandharva-apsarasaḥ) - Gandharvas and Apsaras; तथा (tathā) - likewise; प्रजानाम् (prajānām) - of creatures; पतयः (patayaḥ) - lords; सर्वे (sarve) - all; सप्त (sapta) - seven; च (ca) - and; एव (eva) - indeed; महर्षयः (maharṣayaḥ) - great sages;]
The Nāgas and Garuḍas, Gandharvas and Apsaras, all lords of beings, and the seven great sages indeed were present.
भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः । यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम ॥१-११४-४१॥
bharadvājaḥ kaśyapo gautamaś ca; viśvāmitro jamadagnir vasiṣṭhaḥ। yaś ca udito bhāskare abhūt pranaṣṭe; saḥ api atra atrir bhagavān ājagāma ॥41॥
[भरद्वाजः (bharadvājaḥ) - Bharadvāja; कश्यपः (kaśyapaḥ) - Kaśyapa; गौतमः (gautamaḥ) - Gautama; च (ca) - and; विश्वामित्रः (viśvāmitraḥ) - Viśvāmitra; जमदग्निः (jamadagniḥ) - Jamadagni; वसिष्ठः (vasiṣṭhaḥ) - Vasiṣṭha; यः (yaḥ) - who; च (ca) - and; उदितः (uditaḥ) - arisen; भास्करे (bhāskare) - in the sun; अभूत् (abhūt) - had become; प्रनष्टे (pranaṣṭe) - when vanished; सः (saḥ) - he; अपि (api) - also; अत्र (atra) - here; अत्रिः (atriḥ) - Atri; भगवान् (bhagavān) - the venerable; आजगाम (ājagāma) - arrived;]
Bharadvāja, Kaśyapa, Gautama, Viśvāmitra, Jamadagni, and Vasiṣṭha; and he who arose with the sun and vanished — the venerable Atri — also arrived here.
मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः । दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ॥१-११४-४२॥
marīcir aṅgirāś caiva pulastyaḥ pulahaḥ kratuḥ। dakṣaḥ prajāpatiś caiva gandharvāpsarasas tathā ॥42॥
[मरीचिः (marīciḥ) - Marīci; अङ्गिराः (aṅgirāḥ) - Aṅgirās; च (ca) - and; एव (eva) - indeed; पुलस्त्यः (pulastyaḥ) - Pulastya; पुलहः (pulahaḥ) - Pulaha; क्रतुः (kratuḥ) - Kratu; दक्षः (dakṣaḥ) - Dakṣa; प्रजापतिः (prajāpatiḥ) - the lord of beings; च (ca) - and; एव (eva) - indeed; गन्धर्व-अप्सरसः (gandharva-apsarasaḥ) - Gandharvas and Apsaras; तथा (tathā) - likewise;]
Marīci, Aṅgirās, Pulastya, Pulaha, Kratu, Dakṣa the Prajāpati, and likewise the Gandharvas and Apsaras.
दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः । उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः ॥ गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ॥१-११४-४३॥
divyamālyāmbaradharāḥ sarvālankārabhūṣitāḥ। upagāyanti bībhatsum upanṛtyanti ca apsarāḥ॥ gandharvaiḥ sahitaḥ śrīmān prāg āyata ca tumburuḥ ॥43॥
[दिव्य-माल्य-अम्बर-धराः (divya-mālya-ambara-dharāḥ) - wearing divine garlands and garments; सर्व-आलङ्कार-भूषिताः (sarva-ālaṅkāra-bhūṣitāḥ) - adorned with all ornaments; उपगायन्ति (upagāyanti) - sing near; बीभत्सुम् (bībhatsum) - Bībhatsu (Arjuna); उपनृत्यन्ति (upanṛtyanti) - dance before; च (ca) - and; अप्सराः (apsarāḥ) - the Apsaras; गन्धर्वैः (gandharvaiḥ) - with Gandharvas; सहितः (sahitaḥ) - accompanied; श्रीमान् (śrīmān) - the splendid one; प्राक् (prāk) - formerly; आयत (āyata) - sang; च (ca) - and; तुम्बुरुः (tumburuḥ) - Tumburu;]
Wearing divine garlands and garments, adorned with all ornaments, the Apsaras danced and sang around Arjuna. The splendid Tumburu also sang formerly along with the Gandharvas.
भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा । गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ॥१-११४-४४॥
bhīmasenograsenau ca ūrṇāyur anaghas tathā। gopatir dhṛtarāṣṭraś ca sūryavarcāś ca saptamaḥ ॥44॥
[भीमसेनः (bhīmasenaḥ) - Bhīmasena; उग्रसेनः (ugrasenaḥ) - Ugrasena; च (ca) - and; ऊर्णायुः (ūrṇāyuḥ) - Ūrṇāyu; अनघः (anaghaḥ) - Anagha; तथा (tathā) - likewise; गोपतिः (gopatiḥ) - Gopati; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; च (ca) - and; सूर्यवर्चाः (sūryavarcāḥ) - Sūryavarcās; च (ca) - and; सप्तमः (saptamaḥ) - the seventh;]
Bhīmasena, Ugrasena, Ūrṇāyu, Anagha, Gopati, Dhṛtarāṣṭra, and the seventh, Sūryavarcās, were also present.
युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा । त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥१-११४-४५॥
yugapas tṛṇapaḥ kārṣṇir nandiś citrarathas tathā। trayodaśaḥ śāliśirāḥ parjanyaś ca caturdaśaḥ ॥45॥
[युगपः (yugapaḥ) - Yugapa; तृणपः (tṛṇapaḥ) - Tṛṇapa; कार्ष्णिः (kārṣṇiḥ) - Kārṣṇi; नन्दिः (nandiḥ) - Nandi; चित्ररथः (citrarathaḥ) - Citraratha; तथा (tathā) - likewise; त्रयोदशः (trayodaśaḥ) - the thirteenth; शालिशिराः (śāliśirāḥ) - Śāliśirās; पर्जन्यः (parjanyaḥ) - Parjanya; च (ca) - and; चतुर्दशः (caturdaśaḥ) - the fourteenth;]
Yugapa, Tṛṇapa, Kārṣṇi, Nandi, Citraratha; the thirteenth was Śāliśirās, and the fourteenth was Parjanya.
कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः । सद्वा बृहद्वा बृहकः करालश्च महायशाः ॥१-११४-४६॥
kaliḥ pañcadaśaś cātra nāradaś caiva ṣoḍaśaḥ। sadvā bṛhadvā bṛhakaḥ karālaś ca mahāyaśāḥ ॥46॥
[कलिः (kaliḥ) - Kali; पञ्चदशः (pañcadaśaḥ) - the fifteenth; च (ca) - and; अत्र (atra) - here; नारदः (nāradaḥ) - Nārada; च (ca) - and; एव (eva) - indeed; षोडशः (ṣoḍaśaḥ) - the sixteenth; सद्वा (sadvā) - Sadvā; बृहद्वा (bṛhadvā) - Bṛhadvā; बृहकः (bṛhakaḥ) - Bṛhaka; करालः (karālaḥ) - Karāla; च (ca) - and; महा-यशाः (mahā-yaśāḥ) - greatly renowned;]
Kali was the fifteenth and Nārada the sixteenth. Also present were Sadvā, Bṛhadvā, Bṛhaka, Karāla, and the greatly renowned ones.
ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः । विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ॥१-११४-४७॥
brahmacārī bahuguṇaḥ suparṇaś ceti viśrutaḥ। viśvāvasur bhumanyuś ca sucandro daśamas tathā ॥47॥
[ब्रह्मचारी (brahmacārī) - celibate; बहुगुणः (bahuguṇaḥ) - endowed with many qualities; सुपर्णः (suparṇaḥ) - Suparṇa; च (ca) - and; इति (iti) - thus; विश्रुतः (viśrutaḥ) - famous; विश्वावसुः (viśvāvasuḥ) - Viśvāvasu; भुमन्युः (bhumanyuḥ) - Bhumanyu; च (ca) - and; सुचन्द्रः (sucandraḥ) - Sucandra; दशमः (daśamaḥ) - the tenth; तथा (tathā) - likewise;]
The famous ones were the celibate Bahuguṇa, Suparṇa, Viśvāvasu, Bhumanyu, Sucandra as the tenth.
गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू । इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ॥१-११४-४८॥
gītamādhuryasampannau vikhyātau ca hahāhuhū। ity ete devagandharvā jagus tatra nararṣabham ॥48॥
[गीतमाधुर्य-सम्पन्नौ (gītamādhurya-sampannau) - endowed with sweetness of song; विख्यातौ (vikhyātau) - renowned; च (ca) - and; हहाहुहू (hahāhuhū) - Hahā and Huhū; इति (iti) - thus; एते (ete) - these; देव-गन्धर्वाः (deva-gandharvāḥ) - celestial Gandharvas; जगुः (jaguḥ) - sang; तत्र (tatra) - there; नर-ऋषभम् (nara-ṛṣabham) - the bull among men;]
Hahā and Huhū, renowned and endowed with the sweetness of song, were among the celestial Gandharvas who sang there to the bull among men.
तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः । ननृतुर्वै महाभागा जगुश्चायतलोचनाः ॥१-११४-४९॥
tathaivāpsaraso hṛṣṭāḥ sarvālankārabhūṣitāḥ। nanṛtur vai mahābhāgā jaguś cāyatalocanāḥ ॥49॥
[तथैव (tathaiva) - likewise; अप्सरसः (apsarasaḥ) - the Apsaras; हृष्टाः (hṛṣṭāḥ) - delighted; सर्व-आलङ्कार-भूषिताः (sarva-ālaṅkāra-bhūṣitāḥ) - adorned with all ornaments; ननृतुः (nanṛtuḥ) - danced; वै (vai) - indeed; महाभागाः (mahābhāgāḥ) - greatly fortunate; जगुः (jaguḥ) - sang; च (ca) - and; आयत-लोचनाः (āyata-locanāḥ) - broad-eyed;]
Likewise, the delighted and ornamented Apsaras, greatly fortunate and broad-eyed, danced and sang.
अनूना चानवद्या च प्रियमुख्या गुणावरा । अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ॥१-११४-५०॥
anūnā cānavadyā ca priyamukhyā guṇāvarā। adrikā ca tathā sācī miśrakeśī alambusā ॥50॥
[अनूना (anūnā) - not deficient; च (ca) - and; अनवद्या (anavadyā) - faultless; च (ca) - and; प्रियमुख्या (priyamukhyā) - most pleasing-faced; गुण-अवरा (guṇa-avarā) - best in virtues; अद्रिका (adrikā) - Adrikā; च (ca) - and; तथा (tathā) - likewise; साची (sācī) - Sācī; मिश्रकेशी (miśrakeśī) - Miśrakeśī; अलम्बुसा (alambusā) - Alambusā;]
Not deficient, faultless, most pleasing-faced, and best in virtues — Adrikā, Sācī, Miśrakeśī, and Alambusā also were there.
मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा । अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ॥१-११४-५१॥
marīciḥ śicukā caiva vidyutparṇā tilottamā। agnikā lakṣaṇā kṣemā devī rambhā manoramā ॥51॥
[मरीचिः (marīciḥ) - Marīcī; शिचुका (śicukā) - Śicukā; च (ca) - and; एव (eva) - indeed; विद्युत्पर्णा (vidyutparṇā) - Vidyutparṇā; तिलोत्तमा (tilottamā) - Tilottamā; अग्निका (agnikā) - Agnikā; लक्षणा (lakṣaṇā) - Lakṣaṇā; क्षेमा (kṣemā) - Kṣemā; देवी (devī) - Devī; रम्भा (rambhā) - Rambhā; मनोरमा (manoramā) - Manoramā;]
Marīcī, Śicukā, Vidyutparṇā, Tilottamā, Agnikā, Lakṣaṇā, Kṣemā, Devī, Rambhā, and Manoramā.
असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा । पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ॥१-११४-५२॥
asitā ca subāhuś ca supriyā suvapus tathā। puṇḍarīkā sugandhā ca surathā ca pramāthinī ॥52॥
[असिता (asitā) - Asitā; च (ca) - and; सुबाहुः (subāhuḥ) - Subāhu; च (ca) - and; सुप्रिया (supriyā) - Supriyā; सुवपुः (suvapuḥ) - Suvapu; तथा (tathā) - likewise; पुण्डरीका (puṇḍarīkā) - Puṇḍarīkā; सुगन्धा (sugandhā) - Sugandhā; च (ca) - and; सुरथा (surathā) - Surathā; च (ca) - and; प्रमाथिनी (pramāthinī) - Pramāthinī;]
Asitā, Subāhu, Supriyā, Suvapu, Puṇḍarīkā, Sugandhā, Surathā, and Pramāthinī.
काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः । मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ॥१-११४-५३॥
kāmyā śāradvatī caiva nanṛtus tatra saṅghaśaḥ। menakā sahajanyā ca parṇikā puñjikasthalā ॥53॥
[काम्या (kāmyā) - Kāmyā; शारद्वती (śāradvatī) - Śāradvatī; च (ca) - and; एव (eva) - indeed; ननृतुः (nanṛtuḥ) - danced; तत्र (tatra) - there; सङ्घशः (saṅghaśaḥ) - in groups; मेनका (menakā) - Menakā; सहजन्या (sahajanyā) - Sahajanyā; च (ca) - and; पर्णिका (parṇikā) - Parṇikā; पुञ्जिकस्थला (puñjikasthalā) - Puñjikāsthalā;]
Kāmyā, Śāradvatī, Menakā, Sahajanyā, Parṇikā, and Puñjikāsthalā danced there in groups.
क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि । उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश ॥ उर्वश्येकादशीत्येता जगुरायतलोचनाः ॥१-११४-५४॥
kratusthalā ghṛtācī ca viśvācī pūrvacitty api। umlocety abhivikhyātā pramloceti ca tā daśa॥ urvaśy ekādaśī ity etā jagur āyatalocanāḥ ॥54॥
[क्रतुस्थला (kratusthalā) - Kratusthalā; घृताची (ghṛtācī) - Ghṛtācī; च (ca) - and; विश्वाची (viśvācī) - Viśvācī; पूर्वचित्तिः (pūrvacittiḥ) - Pūrvacitti; अपि (api) - also; उम्लोचा (umlocā) - Umlocā; इति (iti) - thus; अभिविख्याता (abhivikhyātā) - well-known; प्रम्लोचा (pramlocā) - Pramlocā; इति (iti) - thus; च (ca) - and; ताः (tāḥ) - those; दश (daśa) - ten; उर्वशी (urvaśī) - Urvaśī; एकादशी (ekādaśī) - the eleventh; इत्येता (ity etā) - thus these; जगुः (jaguḥ) - sang; आयत-लोचनाः (āyata-locanāḥ) - broad-eyed women;]
Kratusthalā, Ghṛtācī, Viśvācī, Pūrvacitti, Umlocā, and Pramlocā — these ten famed Apsaras, along with Urvaśī as the eleventh, all broad-eyed, sang together.
धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा । इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ॥१-११४-५५॥
dhātā aryamā ca mitraś ca varuṇo aṁśaḥ bhagaḥ tathā। indraḥ vivasvān pūṣā ca tvaṣṭā ca savitā tathā ॥55॥
[धाता (dhātā) - Dhātā; अर्यमाः (aryamā) - Aryaman; च (ca) - and; मित्रः (mitraḥ) - Mitra; च (ca) - and; वरुणः (varuṇaḥ) - Varuṇa; अंशः (aṁśaḥ) - Aṁśa; भगः (bhagaḥ) - Bhaga; तथा (tathā) - likewise; इन्द्रः (indraḥ) - Indra; विवस्वान् (vivasvān) - Vivasvān; पूषा (pūṣā) - Pūṣā; च (ca) - and; त्वष्टा (tvaṣṭā) - Tvaṣṭā; च (ca) - and; सविता (savitā) - Savitā; तथा (tathā) - likewise;]
Dhātā, Aryaman, Mitra, Varuṇa, Aṁśa, Bhaga, Indra, Vivasvān, Pūṣā, Tvaṣṭā, and Savitā were all present.
पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः । महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ॥१-११४-५६॥
parjanyaś caiva viṣṇuś ca ādityāḥ pāvakārciṣaḥ। mahimānaṁ pāṇḍavasya vardhayanto ambare sthitāḥ ॥56॥
[पर्जन्यः (parjanyaḥ) - Parjanya; च (ca) - and; एव (eva) - indeed; विष्णुः (viṣṇuḥ) - Viṣṇu; च (ca) - and; आदित्याः (ādityāḥ) - the Ādityas; पावक-अर्चिषः (pāvaka-arciṣaḥ) - flaming like fire; महिमानम् (mahimānam) - greatness; पाण्डवस्य (pāṇḍavasya) - of the Pāṇḍava; वर्धयन्तः (vardhayantaḥ) - increasing; अम्बरे (ambare) - in the sky; स्थिताः (sthitāḥ) - stood;]
Parjanya and Viṣṇu, along with the flaming Ādityas, stood in the sky increasing the glory of the Pāṇḍava.
मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः । अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ॥१-११४-५७॥
mṛgavyādhaś ca śarvaś ca nirṛtiś ca mahāyaśāḥ। ajaikapād ahirbudhnyaḥ pinākī ca parantapaḥ ॥57॥
[मृगव्याधः (mṛgavyādhaḥ) - Mṛgavyādha; च (ca) - and; शर्वः (śarvaḥ) - Śarva; च (ca) - and; निरृति (nirṛtiḥ) - Nirṛti; च (ca) - and; महा-यशाः (mahā-yaśāḥ) - greatly renowned; अज-एक-पात् (aja-eka-pād) - Ajaikapād; अहिर्बुध्न्यः (ahirbudhnyaḥ) - Ahirbudhnya; पिनाकी (pinākī) - Pinākī; च (ca) - and; परन्तपः (parantapaḥ) - Parantapa;]
Mṛgavyādha, Śarva, Nirṛti the greatly renowned, Ajaikapād, Ahirbudhnya, Pinākī, and Parantapa were present.
दहनोऽथेश्वरश्चैव कपाली च विशां पते । स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ॥१-११४-५८॥
dahano atha īśvaraś caiva kapālī ca viśāṁ pate। sthāṇuḥ bhavaḥ ca bhagavān rudrāḥ tatra avatasthire ॥58॥
[दहनः (dahanaḥ) - Dahana; अथ (atha) - then; ईश्वरः (īśvaraḥ) - Īśvara; च (ca) - and; कपाली (kapālī) - Kapālī; च (ca) - and; विशां पते (viśāṁ pate) - O lord of men; स्थाणुः (sthāṇuḥ) - Sthāṇu; भवः (bhavaḥ) - Bhava; च (ca) - and; भगवान् (bhagavān) - the venerable; रुद्राः (rudrāḥ) - the Rudras; तत्र (tatra) - there; अवतस्थिरे (avatasthire) - stood firm;]
Dahana, Īśvara, Kapālī, Sthāṇu, Bhava, and the venerable Rudras all stood firmly there, O lord of men.
अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः । विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ॥१-११४-५९॥
aśvinau vasavaś cāṣṭau marutaś ca mahābalāḥ। viśvedevās tathā sādhyās tatrāsan parisaṁsthitāḥ ॥59॥
[अश्विनौ (aśvinau) - the two Aśvins; वसवः (vasavaḥ) - the Vasus; च (ca) - and; अष्टौ (aṣṭau) - eight; मरुतः (marutaḥ) - the Maruts; च (ca) - and; महा-बलाः (mahā-balāḥ) - of great strength; विश्वदेवाः (viśvedevāḥ) - the Viśvedevas; तथा (tathā) - likewise; साध्याः (sādhyāḥ) - the Sādhyas; तत्र (tatra) - there; आसन् (āsan) - were; परिसंस्थिताः (parisaṁsthitāḥ) - assembled all around;]
The two Aśvins, the eight Vasus, the mighty Maruts, the Viśvedevas, and the Sādhyas were all assembled there.
कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः । कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ॥१-११४-६०॥
karkoṭakaḥ atha śeṣaḥ ca vāsukiḥ ca bhujaṅgamaḥ। kacchapaḥ ca apakuṇḍaḥ ca takṣakaḥ ca mahoragaḥ ॥60॥
[कर्कोटकः (karkoṭakaḥ) - Karkoṭaka; अथ (atha) - then; शेषः (śeṣaḥ) - Śeṣa; च (ca) - and; वासुकिः (vāsukiḥ) - Vāsuki; च (ca) - and; भुजङ्गमः (bhujaṅgamaḥ) - serpent; कच्छपः (kacchapaḥ) - tortoise; च (ca) - and; आपकुण्डः (āpakuṇḍaḥ) - Āpakuṇḍa; च (ca) - and; तक्षकः (takṣakaḥ) - Takṣaka; च (ca) - and; महा-उरगः (mahā-uragaḥ) - great serpent;]
Then Karkoṭaka, Śeṣa, Vāsuki the serpent, Kacchapa, Āpakuṇḍa, Takṣaka, and other great serpents appeared.
आययुस्तेजसा युक्ता महाक्रोधा महाबलाः । एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ॥१-११४-६१॥
āyayus tejasā yuktā mahākrodhā mahābalāḥ। ete ca anye ca bahavas tatra nāgā vyavasthitāḥ ॥61॥
[आययुः (āyayuḥ) - arrived; तेजसा (tejasā) - with brilliance; युक्ताः (yuktāḥ) - endowed; महाक्रोधाः (mahākrodhāḥ) - of great wrath; महाबलाः (mahābalāḥ) - of great strength; एते (ete) - these; च (ca) - and; अन्ये (anye) - others; च (ca) - also; बहवः (bahavaḥ) - many; तत्र (tatra) - there; नागाः (nāgāḥ) - serpents; व्यवस्थिताः (vyavasthitāḥ) - were positioned;]
Endowed with brilliance, great wrath, and immense strength, these and many other serpents assembled there.
तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः । अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ॥१-११४-६२॥
tārkṣyaś cāriṣṭanemiś ca garuḍaś ca asitadhvajaḥ। aruṇaś cāruṇiś caiva vainateyā vyavasthitāḥ ॥62॥
[तार्क्ष्यः (tārkṣyaḥ) - Tārkṣya; च (ca) - and; अरिष्टनेमिः (ariṣṭanemiḥ) - Ariṣṭanemi; च (ca) - and; गरुडः (garuḍaḥ) - Garuḍa; च (ca) - and; असितध्वजः (asitadhvajaḥ) - the dark-bannered; अरुणः (aruṇaḥ) - Aruṇa; चारुणिः (cāruṇiḥ) - and Āruṇi; च (ca) - and; एव (eva) - indeed; वैनतेयाः (vainateyāḥ) - sons of Vinatā; व्यवस्थिताः (vyavasthitāḥ) - were assembled;]
Tārkṣya, Ariṣṭanemi, Garuḍa the dark-bannered, Aruṇa and Āruṇi — all sons of Vinatā — were assembled.
तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः । अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ॥१-११४-६३॥
tad dṛṣṭvā mahat āścaryam vismitā munisattamāḥ। adhikāṁ sma tato vṛttim avartan pāṇḍavān prati ॥63॥
[तत् (tad) - that; दृष्ट्वा (dṛṣṭvā) - seeing; महत् (mahat) - great; आश्चर्यम् (āścaryam) - wonder; विस्मिताः (vismitāḥ) - astonished; मुनिसत्तमाः (munisattamāḥ) - excellent sages; अधिकाम् (adhikām) - greater; स्म (sma) - indeed; ततः (tataḥ) - then; वृत्तिम् (vṛttim) - care or attention; अवर्तन् (avartan) - turned; पाण्डवान् प्रति (pāṇḍavān prati) - towards the Pāṇḍavas;]
Seeing that great wonder, the astonished sages turned even greater attention toward the Pāṇḍavas.
पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः । प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ॥१-११४-६४॥
pāṇḍus tu punar evaināṁ putralobhān mahāyaśāḥ। prāhiṇod darśanīyāṅgīṁ kuntī tu enam athābravīt ॥64॥
[पाण्डुः (pāṇḍuḥ) - Pāṇḍu; तु (tu) - but; पुनः (punaḥ) - again; एव (eva) - indeed; एनाम् (enām) - her; पुत्रलोभात् (putralobhāt) - out of desire for sons; महायशाः (mahāyaśāḥ) - the highly renowned; प्राहिणोत् (prāhiṇot) - sent forth; दर्शनीयाङ्गीम् (darśanīyāṅgīm) - of beautiful limbs; कुन्ती (kuntī) - Kuntī; तु (tu) - but; एनम् (enam) - to him; अथ (atha) - then; अब्रवीत् (abravīt) - said;]
Desiring more sons, the highly renowned Pāṇḍu again sent the beautiful-limbed Kuntī; but Kuntī then said to him:
नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत । अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ॥१-११४-६५॥
nātaś caturthaṁ prasavam āpatsv api vadanty uta। ataḥ paraṁ cāriṇī syāt pañcame bandhākī bhavet ॥65॥
[न (na) - not; अतः (ataḥ) - beyond this; चतुर्थम् (caturtham) - fourth; प्रसवम् (prasavam) - birth; आपत्सु अपि (āpatsu api) - even in emergency; वदन्ति (vadanti) - they say; उत (uta) - indeed; अतः परम् (ataḥ param) - beyond that; चारिणी (cāriṇī) - a wandering woman; स्यात् (syāt) - would be; पञ्चमे (pañcame) - in the fifth; बन्धकी (bandhakī) - a woman to be confined; भवेत् (bhavet) - would become;]
They say a fourth birth is not permitted even in distress; beyond that, she becomes a wanderer, and with a fifth, she would be confined as fallen.
स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् । अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ॥१-११४-६६॥
sa tvaṁ vidvan dharmam imaṁ buddhigamyaṁ kathaṁ nu mām। apatyārthaṁ samutkramya pramādād iva bhāṣase ॥66॥
[सः (saḥ) - he; त्वं (tvaṁ) - you; विद्वन् (vidvan) - learned one; धर्मम् (dharmam) - dharma; इमम् (imam) - this; बुद्धिगम्यम् (buddhigamyam) - intelligible; कथं नु (kathaṁ nu) - how indeed; माम् (mām) - me; अपत्यार्थम् (apatyārtham) - for the sake of offspring; समुत्क्रम्य (samutkramya) - transgressing; प्रमादात् इव (pramādāt iva) - as if by negligence; भाषसे (bhāṣase) - do you speak;]
O learned one, how indeed do you speak to me, transgressing this intelligible dharma for the sake of offspring, as if in error?