01.115
Core-Pancharatra:Madri gets twins from Ashwini gods.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च । मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥१-११५-१॥
kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca। madrarājasutā pāṇḍuṁ raho vacanam abravīt ॥1॥
[कुन्तीपुत्रेषु (kuntīputreṣu) - when sons of Kuntī; जातेषु (jāteṣu) - were born; धृतराष्ट्रात्मजेषु (dhṛtarāṣṭrātmajeṣu) - and sons of Dhṛtarāṣṭra; च (ca) - also; मद्रराजसुता (madrarājasutā) - the daughter of the king of Madra; पाण्डुम् (pāṇḍum) - to Pāṇḍu; रहः (rahaḥ) - in private; वचनम् (vacanam) - words; अब्रवीत् (abravīt) - said;]
When the sons of Kuntī and of Dhṛtarāṣṭra were born, the daughter of the king of Madra spoke privately to Pāṇḍu.
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप । नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥१-११५-२॥
na me'sti tvayi santāpo viguṇe'pi parantapa। nāvaratve varārhāyāḥ sthitvā cānagha nityadā ॥2॥
[न (na) - not; मे (me) - to me; अस्ति (asti) - there is; त्वयि (tvayi) - in you; सन्तापः (santāpaḥ) - grief; विगुणे अपि (viguṇe api) - even if deficient in virtue; परन्तप (parantapa) - O scorcher of foes; न (na) - not; अवरत्वे (avaratve) - in inferiority; वर-अर्हायाः (vara-arhāyāḥ) - of one worthy of the best; स्थित्वा (sthitvā) - being; च (ca) - and; अनघ (anagha) - O sinless one; नित्यदा (nityadā) - always;]
O scorcher of foes, I have no grief with you, even if lacking virtue; nor do I ever consider myself inferior, O sinless one, being one worthy of the best.
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा । श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥१-११५-३॥
gāndhāryāś caiva nṛpate jātaṁ putraśataṁ tathā। śrutvā na me tathā duḥkham abhavat kurunandana ॥3॥
[गान्धार्याः (gāndhāryāḥ) - of Gāndhārī; च (ca) - and; एव (eva) - indeed; नृपते (nṛpate) - O king; जातम् (jātam) - born; पुत्रशतम् (putraśatam) - hundred sons; तथा (tathā) - likewise; श्रुत्वा (śrutvā) - having heard; न (na) - not; मे (me) - to me; तथा (tathā) - so much; दुःखम् (duḥkham) - sorrow; अभवत् (abhavat) - occurred; कुरुनन्दन (kurunandana) - O joy of the Kurus;]
O king, O joy of the Kurus, even on hearing that Gāndhārī bore a hundred sons, I did not feel such sorrow.
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता । दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥१-११५-४॥
idaṁ tu me mahadduḥkhaṁ tulyatāyām aputratā। diṣṭyā tv idānīṁ bhartur me kuntyām apy asti santatiḥ ॥4॥
[इदम् (idam) - this; तु (tu) - but; मे (me) - to me; महद्दुःखम् (mahadduḥkham) - great sorrow; तुल्यतायाम् (tulyatāyām) - in equality; अपुत्रता (aputratā) - childlessness; दिष्ट्या (diṣṭyā) - fortunately; तु (tu) - but; इदानीम् (idānīm) - now; भर्तुः (bhartuḥ) - of the husband; मे (me) - my; कुन्त्याम् (kuntyām) - in Kuntī; अपि (api) - even; अस्ति (asti) - there is; सन्ततिः (santatiḥ) - offspring;]
But this is my great sorrow — being childless despite equality; fortunately, my husband now has offspring through Kuntī.
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि । कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥१-११५-५॥
yadi tv apatyasantānaṁ kuntirājasutā mayi। kuryād anugraho me syāt tava cāpi hitaṁ bhavet ॥5॥
[यदि (yadi) - if; तु (tu) - indeed; अपत्यसन्तानम् (apatyasantānam) - offspring-begetting; कुन्तिराजसुता (kuntirājasutā) - daughter of the king of Kuntī; मयि (mayi) - in me; कुर्यात् (kuryāt) - would do; अनुग्रहः (anugrahaḥ) - favor; मे (me) - to me; स्यात् (syāt) - would be; तव (tava) - your; च (ca) - and; अपि (api) - also; हितम् (hitam) - benefit; भवेत् (bhavet) - would become;]
If the daughter of the king of Kuntī were to beget offspring in me, it would be a favor to me and also bring benefit to you.
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति । यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥१-११५-६॥
stambho hi me sapatnītvād vaktuṁ kuntisutāṁ prati। yadi tu tvaṁ prasanno me svayam enāṁ pracodaya ॥6॥
[स्तम्भः (stambhaḥ) - hesitation; हि (hi) - indeed; मे (me) - in me; सपत्नीत्वात् (sapatnītvāt) - due to co-wifehood; वक्तुम् (vaktum) - to speak; कुन्तिसुताम् (kuntisutām) - to Kuntī; प्रति (prati) - toward; यदि (yadi) - if; तु (tu) - however; त्वम् (tvam) - you; प्रसन्नः (prasannaḥ) - pleased; मे (me) - with me; स्वयम् (svayam) - yourself; एनाम् (enām) - her; प्रचोदय (pracodaya) - urge;]
Indeed, I hesitate to speak to Kuntī because she is a co-wife; but if you are pleased with me, urge her yourself.
पाण्डुरुवाच॥
pāṇḍur uvāca॥
[पाण्डुः (pāṇḍuḥ) - Pāṇḍu; उवाच (uvāca) - said;]
Pāṇḍu said:
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते । न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥१-११५-७॥
mamāpyeṣa sadā mādri hṛdyarthaḥ parivartate। na tu tvāṁ prasāhe vaktum iṣṭāniṣṭavivakṣayā ॥7॥
[मम (mama) - to me; अपि (api) - also; एषः (eṣaḥ) - this; सदा (sadā) - always; माद्रि (mādri) - O Mādrī; हृद्य-अर्थः (hṛdya-arthaḥ) - heartfelt intent; परिवर्तते (parivartate) - revolves; न (na) - not; तु (tu) - but; त्वाम् (tvām) - you; प्रसहे (prasāhe) - dared; वक्तुम् (vaktum) - to speak; इष्ट-अनिष्ट-विवक्षया (iṣṭāniṣṭavivakṣayā) - with desire or undesire to express;]
This heartfelt intent has always turned in me, O Mādrī, yet I have not dared speak to you, whether with desire or restraint.
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् । मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥१-११५-८॥
tava tv idaṁ mataṁ jñātvā prayatiṣyāmy ataḥ param। manye dhruvaṁ mayoktā sā vaco me pratipatsyate ॥8॥
[तव (tava) - your; तु (tu) - indeed; इदम् (idam) - this; मतम् (matam) - opinion; ज्ञात्वा (jñātvā) - having known; प्रयतिष्ये (prayatiṣye) - I will strive; अतः परम् (ataḥ param) - henceforth; मन्ये (manye) - I think; ध्रुवम् (dhruvam) - surely; मया उक्ता (mayā uktā) - spoken by me; सा (sā) - she; वचः (vacaḥ) - word; प्रतिपत्स्यते (pratipatsyate) - will accept;]
Knowing this to be your opinion, I will strive henceforth; I think that when I speak, she will surely accept my word.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥१-११५-९॥
tataḥ kuntīṁ punaḥ pāṇḍur vivikta idam abravīt। kulasya mama santānaṁ lokasya ca kuru priyam ॥9॥
[ततः (tataḥ) - then; कुन्तीम् (kuntīm) - to Kuntī; पुनः (punaḥ) - again; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; विविक्ते (vivikte) - in private; इदम् (idam) - this; अब्रवीत् (abravīt) - said; कुलस्य (kulasya) - of the lineage; मम (mama) - my; सन्तानम् (santānam) - progeny; लोकस्य (lokasya) - of the world; च (ca) - and; कुरु (kuru) - do; प्रियम् (priyam) - what is dear;]
Then Pāṇḍu said this to Kuntī in private: Do what is dear to the lineage and the world — bring forth progeny for my line.
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः । मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥१-११५-१०॥
mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ। matpriyārthaṁ ca kalyāṇi kuru kalyāṇam uttamam ॥10॥
[मम (mama) - for me; च (ca) - and; अपिण्डनाशाय (āpiṇḍanāśāya) - for the continuity of offerings (ancestral line); पूर्वेषाम् (pūrveṣām) - of the ancestors; अपि (api) - even; च (ca) - and; आत्मनः (ātmanaḥ) - of oneself; मत्-प्रिय-अर्थम् (mat-priya-artham) - for my dear objective; च (ca) - and; कल्याणि (kalyāṇi) - O auspicious one; कुरु (kuru) - do; कल्याणम् (kalyāṇam) - auspicious deed; उत्तमम् (uttamam) - best;]
For the sake of preserving my ancestral line and fulfilling my dear wish, O auspicious one, do this best of deeds.
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् । प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥१-११५-११॥
yaśaso'rthāya caiva tvaṁ kuru karma suduṣkaram। prāpyādhipatyam indreṇa yajñair iṣṭaṁ yaśorthinā ॥11॥
[यशसः-अर्थाय (yaśasaḥ-arthāya) - for the sake of fame; च (ca) - and; एव (eva) - indeed; त्वम् (tvam) - you; कुरु (kuru) - do; कर्म (karma) - action; सुदुष्करम् (suduṣkaram) - very difficult; प्राप्य (prāpya) - having attained; आधिपत्यं (ādhipatyaṁ) - dominion; इन्द्रेण (indreṇa) - by Indra; यज्ञैः (yajñaiḥ) - with sacrifices; इष्टम् (iṣṭam) - propitiated; यशः-अर्थिना (yaśaḥ-arthinā) - by one desiring fame;]
Do a most difficult act for the sake of fame, as Indra attained dominion through sacrifices for the sake of glory.
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् । गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥१-११५-१२॥
tathā mantravido viprās tapas taptvā suduṣkaram। gurūn abhyupagacchanti yaśaso'rthāya bhāmini ॥12॥
[तथा (tathā) - similarly; मन्त्र-विदः (mantra-vidaḥ) - knowers of mantras; विप्राः (viprāḥ) - Brāhmaṇas; तपः (tapaḥ) - austerity; तप्त्वा (taptvā) - having performed; सुदुष्करम् (suduṣkaram) - extremely difficult; गुरून् (gurūn) - teachers; अभ्युपगच्छन्ति (abhyupagacchanti) - they approach; यशसः-अर्थाय (yaśasaḥ-arthāya) - for the sake of fame; भामिनि (bhāmini) - O beautiful lady;]
Likewise, Brāhmaṇas learned in mantras perform severe austerities and approach their teachers for the sake of fame, O beautiful lady.
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः । चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥१-११५-१३॥
tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ। cakrur uccāvacaṁ karma yaśaso'rthāya duṣkaram ॥13॥
[तथा (tathā) - so; राजर्षयः (rājarṣayaḥ) - royal sages; सर्वे (sarve) - all; ब्राह्मणाः (brāhmaṇāḥ) - Brāhmaṇas; च (ca) - and; तप-धनाः (tapa-dhanāḥ) - rich in austerity; चक्रुः (cakruḥ) - performed; उच्चावचम् (uccāvacam) - high and low; कर्म (karma) - actions; यशसः-अर्थाय (yaśasaḥ-arthāya) - for the sake of fame; दुष्करम् (duṣkaram) - difficult;]
Likewise, all royal sages and Brāhmaṇas rich in austerity performed varied difficult acts for the sake of fame.
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते । अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥१-११५-१४॥
sā tvaṁ mādriṁ plaveneva tārayemām anindite। apatyasaṁvibhāgena parāṁ kīrtim avāpnuhi ॥14॥
[सा (sā) - she; त्वम् (tvam) - you; माद्रीम् (mādriṁ) - Mādrī; प्लवेन (plavena) - by a boat; इव (iva) - like; तारय (tāraye) - let us carry over; इमाम् (imām) - her; अनिन्दिते (anindite) - O faultless one; अपत्य-संविभागेन (apatya-saṁvibhāgena) - by sharing offspring; पराम् (parām) - supreme; कीर्तिम् (kīrtim) - fame; अवाप्नुहि (avāpnuhi) - attain;]
You, like a boat, carry Mādrī over, O faultless one, by sharing offspring; attain supreme fame.
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् । तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥१-११५-१५॥
evam uktā bravīn mādriṁ sakṛc cintaya daivatam। tasmāt te bhavitāpatyam anurūpam asaṁśayam ॥15॥
[एवम् (evam) - thus; उक्ता (uktā) - being told; अब्रवीत् (abravīt) - said; माद्रीम् (mādriṁ) - to Mādrī; सकृत् (sakṛt) - once; चिन्तय (cintaya) - think upon; दैवतम् (daivatam) - the deity; तस्मात् (tasmāt) - hence; ते (te) - to you; भविता (bhavitā) - will be; अपत्यम् (apatyam) - offspring; अनुरूपम् (anurūpam) - befitting; असंशयम् (asaṁśayam) - without doubt;]
Thus told, she said to Mādrī: Think of the deity just once; hence, a worthy child will be born to you without doubt.
ततो माद्री विचार्यैव जगाम मनसाश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥१-११५-१६॥
tato mādrī vicāryaiva jagāma manasāśvinau। tāv āgamya sutau tasyāṁ janayām āsatur yamau ॥16॥
[ततः (tataḥ) - then; माद्री (mādrī) - Mādrī; विचार्य (vicārya) - having thought; एव (eva) - indeed; जगाम (jagāma) - went; मनसा (manasā) - by mind; अश्विनौ (aśvinau) - to the Aśvins; तौ (tau) - they two; आगम्य (āgamya) - having come; सुतौ (sutau) - sons; तस्याम् (tasyām) - in her; जनयामासतुः (janayāmāsatuḥ) - begot; यमौ (yamau) - the twins;]
Then Mādrī, having thought, mentally approached the Aśvins; they came and begot twins in her.
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि । तथैव तावपि यमौ वागुवाचाशरीरिणी ॥१-११५-१७॥
nakulaṁ sahadevaṁ ca rūpeṇāpratimau bhuvi। tathaiva tāv api yamau vāg uvācāśarīriṇī ॥17॥
[नकुलम् (nakulaṁ) - Nakula; सहदेवम् (sahadevam) - Sahadeva; च (ca) - and; रूपेण (rūpeṇa) - in beauty; अप्रतिमौ (apratimau) - unmatched; भुवि (bhuvi) - on earth; तथा एव (tathā eva) - likewise; तौ (tau) - those two; अपि (api) - also; यमौ (yamau) - twins; वाक् (vāk) - a voice; उवाच (uvāca) - spoke; अशरीरिणी (aśarīriṇī) - bodiless;]
Nakula and Sahadeva, unmatched in beauty on earth, to them also the bodiless voice spoke.
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति । भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ॥१-११५-१८॥
rūpasattvaguṇopetāvetāv anyāñ janān ati। bhāsatas tejasātyarthaṁ rūpadraviṇasampadā ॥18॥
[रूप-सत्त्व-गुण-उपेतौ (rūpa-sattva-guṇa-upetau) - endowed with beauty, strength, and virtue; एतौ (etau) - these two; अन्यान् (anyān) - other; जनान् (janān) - people; अति (ati) - surpassed; भासतः (bhāsataḥ) - they shone; तेजसा (tejasā) - with splendor; अत्यर्थम् (atyartham) - exceedingly; रूप-द्रविण-सम्पदा (rūpa-draviṇa-sampadā) - with beauty and wealth;]
Endowed with beauty, strength, and virtue, these two surpassed others and shone greatly with splendor, beauty, and wealth.
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥१-११५-१९॥
nāmāni cakrire teṣāṁ śataśṛṅganivāsinaḥ। bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṁ pate ॥19॥
[नामानि (nāmāni) - names; चक्रिरे (cakrire) - they gave; तेषाम् (teṣām) - to them; शतशृङ्ग-निवासिनः (śataśṛṅga-nivāsinaḥ) - the inhabitants of Śataśṛṅga; भक्त्या (bhaktyā) - with devotion; च (ca) - and; कर्मणा (karmaṇā) - with deeds; च (ca) - and; एव (eva) - also; तथा (tathā) - likewise; आशीर्भिः (āśīrbhiḥ) - with blessings; विशां पते (viśāṁ pate) - O lord of the people;]
The inhabitants of Śataśṛṅga gave them names with devotion, deeds, and blessings, O lord of the people.
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् । अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥१-११५-२०॥
jyeṣṭhaṁ yudhiṣṭhirety āhur bhīmaseneti madhyamam। arjuneti tṛtīyaṁ ca kuntīputrān akalpayan ॥20॥
[ज्येष्ठम् (jyeṣṭham) - the eldest; युधिष्ठिर इति (yudhiṣṭhira iti) - as Yudhiṣṭhira; आहुः (āhuḥ) - they called; भीमसेन इति (bhīmasena iti) - as Bhīmasena; मध्यमम् (madhyamam) - the middle one; अर्जुन इति (arjuna iti) - as Arjuna; तृतीयम् (tṛtīyam) - the third; च (ca) - and; कुन्तीपुत्रान् (kuntīputrān) - the sons of Kuntī; अकल्पयन् (akalpayan) - they named;]
They named the eldest son of Kuntī as Yudhiṣṭhira, the middle one as Bhīmasena, and the third as Arjuna.
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् । माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ॥ अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥१-११५-२१॥
pūrvajaṁ nakulety evaṁ sahadeveti cāparam। mādrīputrāvakathayaṁs te viprāḥ prītamānasāḥ॥ anusamvatsaraṁ jātā api te kurusattamāḥ॥21॥
[पूर्वजम् (pūrvajam) - elder; नकुल इति (nakula iti) - as Nakula; एवम् (evam) - thus; सहदेव इति (sahadeva iti) - as Sahadeva; च (ca) - and; अपरम् (aparam) - the other; माद्री-पुत्रौ (mādrī-putrau) - the sons of Mādrī; अवकथयन् (avakathayan) - they narrated; ते (te) - those; विप्राः (viprāḥ) - Brāhmaṇas; प्रीति-मानसाः (prīti-mānasāḥ) - with delighted minds; अनु-संवत्सरम् (anu-saṁvatsaram) - within a year; जाताः (jātāḥ) - born; अपि (api) - even; ते (te) - they; कुरु-सत्तमाः (kuru-sattamāḥ) - best of the Kurus;]
The Brāhmaṇas, delighted in mind, named the elder as Nakula and the other as Sahadeva, calling them sons of Mādrī. These best of the Kurus were born within a year.
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् । तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥१-११५-२२॥
kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat। tam uvāca pṛthā rājan rahasy uktā satī sadā॥22॥
[कुन्तीम् (kuntīm) - Kuntī; अथ (atha) - then; पुनः (punaḥ) - again; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; माद्री-अर्थे (mādry-arthe) - for the sake of Mādrī; समचोदयत् (samacodayat) - urged; तम् (tam) - to him; उवाच (uvāca) - said; पृथा (pṛthā) - Pṛthā; राजन् (rājan) - O king; रहसि (rahasī) - in private; उक्ता (uktā) - spoken; सती (satī) - the chaste one; सदा (sadā) - always;]
Then Pāṇḍu again urged Kuntī for the sake of Mādrī. Pṛthā, always chaste, spoke to him in private, O king.
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता । बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥१-११५-२३॥
uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā। bibhemy asyāḥ paribhavān nārīṇāṁ gatir īdṛśī॥23॥
[उक्ता (uktā) - having invoked; सकृत् (sakṛt) - once; द्वन्द्वम् (dvandvam) - pair (of deities); एषा (eṣā) - she; लेभे (lebhe) - obtained; तेन (tena) - by that; अस्मि (asmi) - I am; वञ्चिता (vañcitā) - deceived; बिभेमि (bibhemi) - I fear; अस्याः (asyāḥ) - of this (mantra); परिभवात् (paribhavāt) - insult; नारीणां (nārīṇām) - of women; गतिः (gatiḥ) - situation; ईदृशी (īdṛśī) - is like this;]
She invoked the pair only once and obtained them; thus I was deceived. I fear the misuse of this, for such is the fate of women.
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् । तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥१-११५-२४॥
nā-jñāsiṣam ahaṁ mūḍhā dvandvāhvāne phaladvayam। tasmān nāhaṁ niyoktavyā tvayaiṣo'stu varo mama॥24॥
[न (na) - not; अज्ञासिषम् (ajñāsiṣam) - I knew; अहम् (aham) - I; मूढा (mūḍhā) - ignorant; द्वन्द्व-आह्वाने (dvandva-āhvāne) - in invoking a pair; फल-द्वयम् (phala-dvayam) - two results; तस्मात् (tasmāt) - therefore; न (na) - not; अहम् (aham) - I; नियोक्तव्या (niyoktavyā) - should be appointed; त्वया (tvayā) - by you; एषः (eṣaḥ) - this; अस्तु (astu) - let be; वरः (varaḥ) - boon; मम (mama) - for me;]
I, being ignorant, did not know that invoking a pair yields two results. Therefore, do not appoint me again; let this be my boon from you.
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः । सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥१-११५-२५॥
evaṁ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ। saṁbhūtāḥ kīrtimantas te kuruvaṁśavivardhanāḥ॥25॥
[एवम् (evam) - thus; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; सुताः (sutāḥ) - sons; पञ्च (pañca) - five; देवदत्ताः (devadattāḥ) - god-given; महा-बलाः (mahā-balāḥ) - mighty; सम्भूताः (saṁbhūtāḥ) - born; कीर्तिमन्तः (kīrtimantaḥ) - famous; ते (te) - they; कुरु-वंश-विवर्धनाः (kuru-vaṁśa-vivardhanāḥ) - enhancers of the Kuru lineage;]
Thus, five sons of Pāṇḍu, mighty and god-given, were born—famous enhancers of the Kuru lineage.
शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः । सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ॥ सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥१-११५-२६॥
śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ। siṁhadarpā maheṣvāsāḥ siṁhavikrāntagāminaḥ॥ siṁhagrīvā manuṣyendrā vavṛdhur devavikramāḥ॥26॥
[शुभ-लक्षण-सम्पन्नाः (śubha-lakṣaṇa-sampannāḥ) - endowed with auspicious marks; सोमवत् (somavat) - like the moon; प्रियतर्शनाः (priyadarśanāḥ) - delightful to behold; सिंह-दर्पाः (siṁha-darpāḥ) - lion-like pride; महा-इष्वासाः (mahā-iṣvāsāḥ) - great archers; सिंह-विक्रान्त-गामिनः (siṁha-vikrānta-gāminaḥ) - lion-stride gait; सिंह-ग्रीवाः (siṁha-grīvāḥ) - lion-necked; मनुष्य-इन्द्राः (manuṣya-indrāḥ) - kings among men; ववृधुः (vavṛdhuḥ) - grew; देव-विक्रमाः (deva-vikramāḥ) - divine in valor;]
Endowed with auspicious traits, moon-like in charm, lion-proud, mighty archers with lion-stride, lion-necked, kings among men—they grew with divine might.
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥१-११५-२७॥
vivardhamānās te tatra puṇye haimate girau। vismayaṁ janayām āsur maharṣīṇāṁ sameyuṣām॥27॥
[विवर्धमानाः (vivardhamānāḥ) - growing; ते (te) - they; तत्र (tatra) - there; पुण्ये (puṇye) - sacred; हैमवते (haimate) - Himālayan; गिरौ (girau) - mountain; विस्मयम् (vismayam) - wonder; जनयामासुः (janayāmāsuḥ) - caused; महर्षीणाम् (maharṣīṇām) - of great sages; समेयुषाम् (sameyuṣām) - who gathered;]
As they grew on the sacred Himālayan mountain, they caused wonder among the gathered great sages.
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः । सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥१-११५-२८॥
te ca pañca śataṁ caiva kuruvaṁśavivardhanāḥ। sarve vavṛdhur alpena kālenāpsv iva nīrajāḥ॥28॥
[ते (te) - they; च (ca) - and; पञ्च (pañca) - five; शतम् (śatam) - hundred; च (ca) - and; एव (eva) - also; कुरु-वंश-विवर्धनाः (kuru-vaṁśa-vivardhanāḥ) - enhancers of the Kuru lineage; सर्वे (sarve) - all; ववृधुः (vavṛdhuḥ) - grew; अल्पेन (alpena) - in little; कालेन (kālena) - time; अप्सु (apsu) - in water; इव (iva) - like; नीरजाः (nīrajāḥ) - lotuses;]
Those five and the hundred Kuru heirs all grew swiftly, like lotuses in water, enhancing the Kuru lineage.