01.115
Core-Pancharatra:Madri gets twins from Ashwini gods.
वैशम्पायन उवाच॥
Vaiśampāyana said:
कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च । मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ॥१-११५-१॥
When the sons of Kuntī and of Dhṛtarāṣṭra were born, the daughter of the king of Madra spoke privately to Pāṇḍu.
न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप । नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ॥१-११५-२॥
O scorcher of foes, I have no grief with you, even if lacking virtue; nor do I ever consider myself inferior, O sinless one, being one worthy of the best.
गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा । श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ॥१-११५-३॥
O king, O joy of the Kurus, even on hearing that Gāndhārī bore a hundred sons, I did not feel such sorrow.
इदं तु मे महद्दुःखं तुल्यतायामपुत्रता । दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ॥१-११५-४॥
But this is my great sorrow — being childless despite equality; fortunately, my husband now has offspring through Kuntī.
यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि । कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ॥१-११५-५॥
If the daughter of the king of Kuntī were to beget offspring in me, it would be a favor to me and also bring benefit to you.
स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति । यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ॥१-११५-६॥
Indeed, I hesitate to speak to Kuntī because she is a co-wife; but if you are pleased with me, urge her yourself.
पाण्डुरुवाच॥
Pāṇḍu said:
ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते । न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ॥१-११५-७॥
This heartfelt intent has always turned in me, O Mādrī, yet I have not dared speak to you, whether with desire or restraint.
तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् । मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ॥१-११५-८॥
Knowing this to be your opinion, I will strive henceforth; I think that when I speak, she will surely accept my word.
वैशम्पायन उवाच॥
Vaiśampāyana said:
ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् । कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ॥१-११५-९॥
Then Pāṇḍu said this to Kuntī in private: Do what is dear to the lineage and the world — bring forth progeny for my line.
मम चापिण्डनाशाय पूर्वेषामपि चात्मनः । मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ॥१-११५-१०॥
For the sake of preserving my ancestral line and fulfilling my dear wish, O auspicious one, do this best of deeds.
यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् । प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ॥१-११५-११॥
Do a most difficult act for the sake of fame, as Indra attained dominion through sacrifices for the sake of glory.
तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् । गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ॥१-११५-१२॥
Likewise, Brāhmaṇas learned in mantras perform severe austerities and approach their teachers for the sake of fame, O beautiful lady.
तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः । चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ॥१-११५-१३॥
Likewise, all royal sages and Brāhmaṇas rich in austerity performed varied difficult acts for the sake of fame.
सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते । अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ॥१-११५-१४॥
You, like a boat, carry Mādrī over, O faultless one, by sharing offspring; attain supreme fame.
एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् । तस्मात्ते भवितापत्यमनुरूपमसंशयम् ॥१-११५-१५॥
Thus told, she said to Mādrī: Think of the deity just once; hence, a worthy child will be born to you without doubt.
ततो माद्री विचार्यैव जगाम मनसाश्विनौ । तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥१-११५-१६॥
Then Mādrī, having thought, mentally approached the Aśvins; they came and begot twins in her.
नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि । तथैव तावपि यमौ वागुवाचाशरीरिणी ॥१-११५-१७॥
Nakula and Sahadeva, unmatched in beauty on earth, to them also the bodiless voice spoke.
रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति । भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ॥१-११५-१८॥
Endowed with beauty, strength, and virtue, these two surpassed others and shone greatly with splendor, beauty, and wealth.
नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः । भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ॥१-११५-१९॥
The inhabitants of Śataśṛṅga gave them names with devotion, deeds, and blessings, O lord of the people.
ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् । अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ॥१-११५-२०॥
They named the eldest son of Kuntī as Yudhiṣṭhira, the middle one as Bhīmasena, and the third as Arjuna.
पूर्वजं नकुलेत्येवं सहदेवेति चापरम् । माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ॥ अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ॥१-११५-२१॥
The Brāhmaṇas, delighted in mind, named the elder as Nakula and the other as Sahadeva, calling them sons of Mādrī. These best of the Kurus were born within a year.
कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् । तमुवाच पृथा राजन्रहस्युक्ता सती सदा ॥१-११५-२२॥
Then Pāṇḍu again urged Kuntī for the sake of Mādrī. Pṛthā, always chaste, spoke to him in private, O king.
उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता । बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ॥१-११५-२३॥
She invoked the pair only once and obtained them; thus I was deceived. I fear the misuse of this, for such is the fate of women.
नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् । तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ॥१-११५-२४॥
I, being ignorant, did not know that invoking a pair yields two results. Therefore, do not appoint me again; let this be my boon from you.
एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः । सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ॥१-११५-२५॥
Thus, five sons of Pāṇḍu, mighty and god-given, were born—famous enhancers of the Kuru lineage.
शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः । सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ॥ सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ॥१-११५-२६॥
Endowed with auspicious traits, moon-like in charm, lion-proud, mighty archers with lion-stride, lion-necked, kings among men—they grew with divine might.
विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ । विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ॥१-११५-२७॥
As they grew on the sacred Himālayan mountain, they caused wonder among the gathered great sages.
ते च पञ्च शतं चैव कुरुवंशविवर्धनाः । सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ॥१-११५-२८॥
Those five and the hundred Kuru heirs all grew swiftly, like lotuses in water, enhancing the Kuru lineage.