Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.115
Core-Pancharatra:Madri gets twins from Ashwini gods.
vaiśampāyana uvāca॥
Vaiśampāyana said:
kuntīputreṣu jāteṣu dhṛtarāṣṭrātmajeṣu ca। madrarājasutā pāṇḍuṁ raho vacanam abravīt ॥1॥
When the sons of Kuntī and of Dhṛtarāṣṭra were born, the daughter of the king of Madra spoke privately to Pāṇḍu.
na me'sti tvayi santāpo viguṇe'pi parantapa। nāvaratve varārhāyāḥ sthitvā cānagha nityadā ॥2॥
O scorcher of foes, I have no grief with you, even if lacking virtue; nor do I ever consider myself inferior, O sinless one, being one worthy of the best.
gāndhāryāś caiva nṛpate jātaṁ putraśataṁ tathā। śrutvā na me tathā duḥkham abhavat kurunandana ॥3॥
O king, O joy of the Kurus, even on hearing that Gāndhārī bore a hundred sons, I did not feel such sorrow.
idaṁ tu me mahadduḥkhaṁ tulyatāyām aputratā। diṣṭyā tv idānīṁ bhartur me kuntyām apy asti santatiḥ ॥4॥
But this is my great sorrow — being childless despite equality; fortunately, my husband now has offspring through Kuntī.
yadi tv apatyasantānaṁ kuntirājasutā mayi। kuryād anugraho me syāt tava cāpi hitaṁ bhavet ॥5॥
If the daughter of the king of Kuntī were to beget offspring in me, it would be a favor to me and also bring benefit to you.
stambho hi me sapatnītvād vaktuṁ kuntisutāṁ prati। yadi tu tvaṁ prasanno me svayam enāṁ pracodaya ॥6॥
Indeed, I hesitate to speak to Kuntī because she is a co-wife; but if you are pleased with me, urge her yourself.
pāṇḍur uvāca॥
Pāṇḍu said:
mamāpyeṣa sadā mādri hṛdyarthaḥ parivartate। na tu tvāṁ prasāhe vaktum iṣṭāniṣṭavivakṣayā ॥7॥
This heartfelt intent has always turned in me, O Mādrī, yet I have not dared speak to you, whether with desire or restraint.
tava tv idaṁ mataṁ jñātvā prayatiṣyāmy ataḥ param। manye dhruvaṁ mayoktā sā vaco me pratipatsyate ॥8॥
Knowing this to be your opinion, I will strive henceforth; I think that when I speak, she will surely accept my word.
vaiśampāyana uvāca॥
Vaiśampāyana said:
tataḥ kuntīṁ punaḥ pāṇḍur vivikta idam abravīt। kulasya mama santānaṁ lokasya ca kuru priyam ॥9॥
Then Pāṇḍu said this to Kuntī in private: Do what is dear to the lineage and the world — bring forth progeny for my line.
mama cāpiṇḍanāśāya pūrveṣām api cātmanaḥ। matpriyārthaṁ ca kalyāṇi kuru kalyāṇam uttamam ॥10॥
For the sake of preserving my ancestral line and fulfilling my dear wish, O auspicious one, do this best of deeds.
yaśaso'rthāya caiva tvaṁ kuru karma suduṣkaram। prāpyādhipatyam indreṇa yajñair iṣṭaṁ yaśorthinā ॥11॥
Do a most difficult act for the sake of fame, as Indra attained dominion through sacrifices for the sake of glory.
tathā mantravido viprās tapas taptvā suduṣkaram। gurūn abhyupagacchanti yaśaso'rthāya bhāmini ॥12॥
Likewise, Brāhmaṇas learned in mantras perform severe austerities and approach their teachers for the sake of fame, O beautiful lady.
tathā rājarṣayaḥ sarve brāhmaṇāś ca tapodhanāḥ। cakrur uccāvacaṁ karma yaśaso'rthāya duṣkaram ॥13॥
Likewise, all royal sages and Brāhmaṇas rich in austerity performed varied difficult acts for the sake of fame.
sā tvaṁ mādriṁ plaveneva tārayemām anindite। apatyasaṁvibhāgena parāṁ kīrtim avāpnuhi ॥14॥
You, like a boat, carry Mādrī over, O faultless one, by sharing offspring; attain supreme fame.
evam uktā bravīn mādriṁ sakṛc cintaya daivatam। tasmāt te bhavitāpatyam anurūpam asaṁśayam ॥15॥
Thus told, she said to Mādrī: Think of the deity just once; hence, a worthy child will be born to you without doubt.
tato mādrī vicāryaiva jagāma manasāśvinau। tāv āgamya sutau tasyāṁ janayām āsatur yamau ॥16॥
Then Mādrī, having thought, mentally approached the Aśvins; they came and begot twins in her.
nakulaṁ sahadevaṁ ca rūpeṇāpratimau bhuvi। tathaiva tāv api yamau vāg uvācāśarīriṇī ॥17॥
Nakula and Sahadeva, unmatched in beauty on earth, to them also the bodiless voice spoke.
rūpasattvaguṇopetāvetāv anyāñ janān ati। bhāsatas tejasātyarthaṁ rūpadraviṇasampadā ॥18॥
Endowed with beauty, strength, and virtue, these two surpassed others and shone greatly with splendor, beauty, and wealth.
nāmāni cakrire teṣāṁ śataśṛṅganivāsinaḥ। bhaktyā ca karmaṇā caiva tathāśīrbhir viśāṁ pate ॥19॥
The inhabitants of Śataśṛṅga gave them names with devotion, deeds, and blessings, O lord of the people.
jyeṣṭhaṁ yudhiṣṭhirety āhur bhīmaseneti madhyamam। arjuneti tṛtīyaṁ ca kuntīputrān akalpayan ॥20॥
They named the eldest son of Kuntī as Yudhiṣṭhira, the middle one as Bhīmasena, and the third as Arjuna.
pūrvajaṁ nakulety evaṁ sahadeveti cāparam। mādrīputrāvakathayaṁs te viprāḥ prītamānasāḥ॥ anusamvatsaraṁ jātā api te kurusattamāḥ॥21॥
The Brāhmaṇas, delighted in mind, named the elder as Nakula and the other as Sahadeva, calling them sons of Mādrī. These best of the Kurus were born within a year.
kuntīm atha punaḥ pāṇḍur mādryarthe samacodayat। tam uvāca pṛthā rājan rahasy uktā satī sadā॥22॥
Then Pāṇḍu again urged Kuntī for the sake of Mādrī. Pṛthā, always chaste, spoke to him in private, O king.
uktā sakṛd dvandvam eṣā lebhe tenāsmi vañcitā। bibhemy asyāḥ paribhavān nārīṇāṁ gatir īdṛśī॥23॥
She invoked the pair only once and obtained them; thus I was deceived. I fear the misuse of this, for such is the fate of women.
nā-jñāsiṣam ahaṁ mūḍhā dvandvāhvāne phaladvayam। tasmān nāhaṁ niyoktavyā tvayaiṣo'stu varo mama॥24॥
I, being ignorant, did not know that invoking a pair yields two results. Therefore, do not appoint me again; let this be my boon from you.
evaṁ pāṇḍoḥ sutāḥ pañca devadattā mahābalāḥ। saṁbhūtāḥ kīrtimantas te kuruvaṁśavivardhanāḥ॥25॥
Thus, five sons of Pāṇḍu, mighty and god-given, were born—famous enhancers of the Kuru lineage.
śubhalakṣaṇasampannāḥ somavat priyadarśanāḥ। siṁhadarpā maheṣvāsāḥ siṁhavikrāntagāminaḥ॥ siṁhagrīvā manuṣyendrā vavṛdhur devavikramāḥ॥26॥
Endowed with auspicious traits, moon-like in charm, lion-proud, mighty archers with lion-stride, lion-necked, kings among men—they grew with divine might.
vivardhamānās te tatra puṇye haimate girau। vismayaṁ janayām āsur maharṣīṇāṁ sameyuṣām॥27॥
As they grew on the sacred Himālayan mountain, they caused wonder among the gathered great sages.
te ca pañca śataṁ caiva kuruvaṁśavivardhanāḥ। sarve vavṛdhur alpena kālenāpsv iva nīrajāḥ॥28॥
Those five and the hundred Kuru heirs all grew swiftly, like lotuses in water, enhancing the Kuru lineage.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.