Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.120
Pancharatra:Kripa's story.
जनमेजय उवाच॥
janamejaya uvāca॥
[जनमेजय (janamejaya) - Janamejaya; उवाच (uvāca) - said;]
Janamejaya said.
कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि । शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ॥१-१२०-१॥
kṛpasyāpi mahābrahman sambhavaṁ vaktum arhasi । śarastambhāt kathaṁ jajñe kathaṁ cāstrāṇy avāptavān ॥1॥
[कृपस्यापि (kṛpasya-api) - of Kṛpa also; महाब्रह्मन् (mahābrahman) - O great Brāhmaṇa; सम्भवम् (sambhavam) - origin; वक्तुम् (vaktum) - to speak; अर्हसि (arhasi) - you ought; शरस्तम्भात् (śarastambhāt) - from the column of arrows; कथम् (katham) - how; जज्ञे (jajñe) - was born; कथम् (katham) - how; च (ca) - and; अस्त्राणि (astrāṇi) - weapons; अवाप्तवान् (avāptavān) - obtained;]
O great Brāhmaṇa, you ought to tell also the origin of Kṛpa. How was he born from the column of arrows, and how did he obtain weapons?
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said.
महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः । पुत्रः किल महाराज जातः सह शरैर्विभो ॥१-१२०-२॥
maharṣer gautamasya āsīt śaradvān nāma nāmataḥ । putraḥ kila mahārāja jātaḥ saha śarair vibho ॥2॥
[महर्षेः (maharṣeḥ) - of the great sage; गौतमस्य (gautamasya) - Gautama; आसीत् (āsīt) - there was; शरद्वान् (śaradvān) - Śaradvat; नाम (nāma) - by name; नामतः (nāmataḥ) - by designation; पुत्रः (putraḥ) - son; किल (kila) - indeed; महाराज (mahārāja) - O great king; जातः (jātaḥ) - born; सह (saha) - along with; शरैः (śaraiḥ) - arrows; विभो (vibho) - O lord;]
O great king, there was a son of the great sage Gautama named Śaradvat, who was born along with arrows, O lord.
न तस्य वेदाध्ययने तथा बुद्धिरजायत । यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ॥१-१२०-३॥
na tasya vedādhyayane tathā buddhir ajāyata । yathāsya buddhir abhavad dhanurvede parantapa ॥3॥
[न (na) - not; तस्य (tasya) - his; वेदाध्ययने (vedādhyayane) - in study of the Vedas; तथा (tathā) - so much; बुद्धिः (buddhiḥ) - intellect; अजायत (ajāyata) - arose; यथा (yathā) - as; अस्य (asya) - his; बुद्धिः (buddhiḥ) - intellect; अभवत् (abhavat) - became; धनुर्वेदे (dhanurvede) - in the science of archery; परन्तप (parantapa) - scorcher of foes;]
His intellect did not arise so much in the Vedas as it did in the science of archery, O scorcher of foes.
अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः । तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ॥१-१२०-४॥
adhijagmur yathā vedāṁs tapasā brahmavādinaḥ । tathā sa tapasopetaḥ sarvāṇy astrāṇy avāpa ha ॥4॥
[अधिजग्मुः (adhijagmuḥ) - mastered; यथा (yathā) - as; वेदान् (vedān) - the Vedas; तपसा (tapasā) - through austerity; ब्रह्मवादिनः (brahmavādinaḥ) - speakers of Brahman; तथा (tathā) - so; सः (saḥ) - he; तपसोपेतः (tapasopetaḥ) - endowed with austerity; सर्वाणि (sarvāṇi) - all; अस्त्राणि (astrāṇi) - weapons; अवाप (avāpa) - obtained; ह (ha) - indeed;]
As the speakers of Brahman mastered the Vedas through austerity, so he, endowed with austerity, indeed obtained all weapons.
धनुर्वेदपरत्वाच्च तपसा विपुलेन च । भृशं सन्तापयामास देवराजं स गौतमः ॥१-१२०-५॥
dhanurvedaparatvāc ca tapasā vipulena ca । bhṛśaṁ santāpayām āsa devarājaṁ sa gautamaḥ ॥5॥
[धनुर्वेदपरत्वात् (dhanurveda-paratvāt) - due to being devoted to archery; च (ca) - and; तपसा (tapasā) - through austerity; विपुलेन (vipulena) - intense; च (ca) - and; भृशम् (bhṛśam) - greatly; सन्तापयाम् (santāpayām) - he afflicted; आस (āsa) - did; देवराजम् (devarājam) - the king of gods; सः (saḥ) - he; गौतमः (gautamaḥ) - Gautama;]
Due to his deep devotion to archery and intense austerity, that Gautama greatly afflicted the king of the gods.
ततो जालपदीं नाम देवकन्यां सुरेश्वरः । प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ॥१-१२०-६॥
tato jālapadīṁ nāma devakanyāṁ sureśvaraḥ । prāhiṇot tapaso vighnaṁ kuru tasya iti kaurava ॥6॥
[ततः (tataḥ) - then; जालपदीम् (jālapadīm) - named Jālapadī; नाम (nāma) - by name; देवकन्याम् (devakanyām) - divine maiden; सुरेश्वरः (sureśvaraḥ) - the lord of gods; प्राहिणोत् (prāhiṇot) - sent; तपसः (tapasaḥ) - of the austerity; विघ्नम् (vighnam) - obstacle; कुरु (kuru) - do; तस्य (tasya) - of him; इति (iti) - thus; कौरव (kaurava) - O Kaurava;]
Then the lord of gods sent a divine maiden named Jālapadī as an obstacle to his austerity, O Kaurava.
साभिगम्याश्रमपदं रमणीयं शरद्वतः । धनुर्बाणधरं बाला लोभयामास गौतमम् ॥१-१२०-७॥
sābhigamya āśramapadaṁ ramaṇīyaṁ śaradvataḥ । dhanurbāṇadharaṁ bālā lobhayām āsa gautamam ॥7॥
[सा (sā) - she; अभिगम्य (abhigamya) - approaching; आश्रमपदम् (āśramapadam) - the hermitage; रमणीयम् (ramaṇīyam) - delightful; शरद्वतः (śaradvataḥ) - of Śaradvat; धनुर्बाणधरम् (dhanurbāṇadharam) - bearing bow and arrows; बाला (bālā) - the maiden; लोभयामास (lobhayām āsa) - tempted; गौतमम् (gautamam) - Gautama;]
She approached the delightful hermitage of Śaradvat and tempted Gautama, the bearer of bow and arrows.
तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने । लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ॥१-१२०-८॥
tām ekavasanāṁ dṛṣṭvā gautamo'psarasaṁ vane । loke'pratimasansthānām utphullanayano'bhavat ॥8॥
[ताम् (tām) - her; एकवसनाम् (ekavasanām) - clothed in a single garment; दृष्ट्वा (dṛṣṭvā) - seeing; गौतमः (gautamaḥ) - Gautama; अप्सरसम् (apsarasam) - nymph; वने (vane) - in the forest; लोके (loke) - in the world; अप्रतिमसंस्थानाम् (apratima-saṁsthānām) - of matchless form; उत्पुल्लनयनः (utphulla-nayanaḥ) - with widened eyes; अभवत् (abhavat) - became;]
Seeing her clothed in a single garment, Gautama beheld the nymph in the forest and became wide-eyed, for she had a matchless form in the world.
धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि । वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ॥१-१२०-९॥
dhanuś ca hi śarāś cāsya karābhyāṁ prāpatan bhuvi । vepathuś cāsya tāṁ dṛṣṭvā śarīre samajāyata ॥9॥
[धनुः (dhanuḥ) - the bow; च (ca) - and; हि (hi) - indeed; शराः (śarāḥ) - arrows; च (ca) - and; अस्य (asya) - from his; कराभ्याम् (karābhyām) - hands; प्रापतन् (prāpatan) - fell; भुवि (bhuvi) - to the ground; वेपथुः (vepathuḥ) - trembling; च (ca) - and; अस्य (asya) - his; ताम् (tām) - her; दृष्ट्वा (dṛṣṭvā) - seeing; शरीरे (śarīre) - in the body; समजायत (samajāyata) - arose;]
His bow and arrows indeed fell from his hands to the ground, and trembling arose in his body on seeing her.
स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् । अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ॥१-१२०-१०॥
sa tu jñānagarīyastvāt tapasaś ca samanvayāt । avatasthé mahāprājño dhairyeṇa parameṇa ha ॥10॥
[सः (saḥ) - he; तु (tu) - however; ज्ञानगरीयस्त्वात् (jñānagarīyastvāt) - due to the superiority of knowledge; तपसः (tapasaḥ) - and of austerity; च (ca) - and; समन्वयात् (samanvayāt) - due to combination; अवतस्थे (avatasthé) - stood firm; महाप्राज्ञः (mahāprājñaḥ) - the great sage; धैर्येण (dhairyeṇa) - with firmness; परमेण (parameṇa) - supreme; ह (ha) - indeed;]
However, due to the superiority of knowledge and combination of austerity, the great sage stood firm with supreme steadiness.
यस्त्वस्य सहसा राजन्विकारः समपद्यत । तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ॥१-१२०-११॥
yastv asya sahasā rājan vikāraḥ samapadyata । tena susrāva reto'sya sa ca tan nāvabudhyata ॥11॥
[यः (yaḥ) - which; तु (tu) - indeed; अस्य (asya) - his; सहसा (sahasā) - suddenly; राजन् (rājan) - O king; विकारः (vikāraḥ) - change; समपद्यत (samapadyata) - occurred; तेन (tena) - thereby; सुस्राव (susrāva) - discharged; रेतः (retaḥ) - semen; अस्य (asya) - his; सः (saḥ) - he; च (ca) - and; तत् (tat) - that; न (na) - not; अवबुध्यत (avabudhyata) - realized;]
O king, a sudden change occurred in him, and thereby his semen was discharged, but he did not realize it.
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः । जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ॥१-१२०-१२॥
sa vihāyāśramaṁ taṁ ca tāṁ caivāpsarasaṁ muniḥ । jagāma retas tat tasya śarastambe papāta ha ॥12॥
[सः (saḥ) - he; विहाय (vihāya) - abandoning; आश्रमम् (āśramam) - hermitage; तम् (tam) - that; च (ca) - and; ताम् (tām) - that; च (ca) - and; एव (eva) - indeed; अप्सरसम् (apsarasam) - nymph; मुनिः (muniḥ) - the sage; जगाम (jagāma) - went away; रेतः (retaḥ) - semen; तत् (tat) - that; तस्य (tasya) - his; शरस्तम्बे (śarastambe) - on the arrow-pile; पपात (papāta) - fell; ह (ha) - indeed;]
Abandoning that hermitage and that nymph, the sage went away, and his semen fell on the arrow-pile.
शरस्तम्बे च पतितं द्विधा तदभवन्नृप । तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ॥१-१२०-१३॥
śarastambe ca patitaṁ dvidhā tad abhavan nṛpa । tasyātha mithunaṁ jajñe gautamasya śaradvataḥ ॥13॥
[शरस्तम्बे (śarastambe) - on the arrow-pile; च (ca) - and; पतितम् (patitam) - fallen; द्विधा (dvidhā) - into two; तत् (tat) - it; अभवत् (abhavat) - became; नृप (nṛpa) - O king; तस्य (tasya) - of him; अथ (atha) - then; मिथुनम् (mithunam) - a pair; जज्ञे (jajñe) - was born; गौतमस्य (gautamasya) - of Gautama; शरद्वतः (śaradvataḥ) - Śaradvat;]
O king, that which fell on the arrow-pile became divided in two, and a pair was born of Gautama, Śaradvat’s line.
मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया । कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ॥१-१२०-१४॥
mṛgayāṁ carato rājñaḥ śantanos tu yadṛcchayā । kaścit senācaro'raṇye mithunaṁ tad apaśyata ॥14॥
[मृगयाम् (mṛgayām) - in hunting; चरतः (carataḥ) - roaming; राज्ञः (rājñaḥ) - of the king; शन्तनुः (śantanuḥ) - Śantanu; तु (tu) - indeed; यदृच्छया (yadṛcchayā) - by chance; कश्चित् (kaścit) - someone; सेनाचारः (senācaraḥ) - soldier; अरण्ये (araṇye) - in the forest; मिथुनम् (mithunam) - the pair; तत् (tat) - that; अपश्यत (apaśyata) - saw;]
While King Śantanu was hunting, a soldier by chance saw that pair in the forest.
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च । व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् । स राज्ञे दर्शयामास मिथुनं सशरं तदा ॥१-१२०-१५॥
dhanuś ca saśaraṁ dṛṣṭvā tathā kṛṣṇājināni ca । vyavasiya brāhmaṇāpatyaṁ dhanurvedāntagasya tat । sa rājñe darśayām āsa mithunaṁ saśaraṁ tadā ॥15॥
[धनुः (dhanuḥ) - bow; च (ca) - and; सशरम् (saśaram) - with arrows; दृष्ट्वा (dṛṣṭvā) - seeing; तथा (tathā) - also; कृष्णाजिनानि (kṛṣṇājināni) - black-deer-skins; च (ca) - and; व्यवस्य (vyavasya) - concluding; ब्राह्मणापत्यम् (brāhmaṇāpatyam) - offspring of a Brāhmaṇa; धनुर्वेदान्तगस्य (dhanurveda-anta-gasya) - versed in the end of Dhanurveda; तत् (tat) - that; सः (saḥ) - he; राज्ञे (rājñe) - to the king; दर्शयामास (darśayām āsa) - showed; मिथुनम् (mithunam) - the pair; सशरम् (saśaram) - with arrows; तदा (tadā) - then;]
Seeing the bow with arrows and also the black-deer-skins, he concluded they were offspring of a Brāhmaṇa versed in Dhanurveda, and he showed the armed pair to the king.
स तदादाय मिथुनं राजाथ कृपयान्वितः । आजगाम गृहानेव मम पुत्राविति ब्रुवन् ॥१-१२०-१६॥
sa tad ādāya mithunaṁ rājātha kṛpayānvitaḥ । ājagāma gṛhān eva mama putrāv iti bruvan ॥16॥
[सः (saḥ) - he; तत् (tat) - that; आदाय (ādāya) - taking; मिथुनम् (mithunam) - the pair; राजा (rājā) - the king; अथ (atha) - then; कृपया (kṛpayā) - with compassion; अन्वितः (anvitaḥ) - filled; आजगाम (ājagāma) - came; गृहान् (gṛhān) - home; एव (eva) - only; मम (mama) - my; पुत्रौ (putrau) - sons; इति (iti) - thus; ब्रुवन् (bruvan) - saying;]
Then the king, filled with compassion, took the pair and came home saying, “These are my sons.”
ततः संवर्धयामास संस्कारैश्चाप्ययोजयत । गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ॥१-१२०-१७॥
tataḥ saṁvardhayām āsa saṁskāraiś cāpy ayojayat । gautamo'pi tadā petya dhanurvedaparo'bhavat ॥17॥
[ततः (tataḥ) - then; संवर्धयामास (saṁvardhayām āsa) - raised; संस्कारैः (saṁskāraiḥ) - with sacraments; च (ca) - and; अपि (api) - also; अयोजयत् (ayojayat) - performed; गौतमः (gautamaḥ) - Gautama; अपि (api) - also; तदा (tadā) - then; अपेत्य (apetya) - arriving; धनुर्वेदपरः (dhanurveda-paraḥ) - devoted to archery; अभवत् (abhavat) - became;]
Then he raised them and also performed sacraments, and Gautama, arriving then, became devoted to archery.
कृपया यन्मया बालाविमौ संवर्धिताविति । तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ॥१-१२०-१८॥
kṛpayā yan mayā bālāv imau saṁvardhitāv iti । tasmāt tayor nāma cakre tad eva sa mahīpatiḥ ॥18॥
[कृपया (kṛpayā) - out of compassion; यत् (yat) - that; मया (mayā) - by me; बालौ (bālau) - the two children; इमौ (imau) - these; संवर्धितौ (saṁvardhitau) - were raised; इति (iti) - thus; तस्मात् (tasmāt) - therefore; तयोः (tayoḥ) - of them; नाम (nāma) - name; चक्रे (cakre) - he gave; तत् (tat) - that; एव (eva) - indeed; सः (saḥ) - that; महीपतिः (mahīpatiḥ) - king;]
Because I raised these two children with compassion, the king gave them names based on that very act.
निहितौ गौतमस्तत्र तपसा तावविन्दत । आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ॥१-१२०-१९॥
nihitau gautamas tatra tapasā tāv avindata । āgamya cāsmai gotrādi sarvam ākhyātavāṁs tadā ॥19॥
[निहितौ (nihitau) - placed; गौतमः (gautamaḥ) - Gautama; तत्र (tatra) - there; तपसा (tapasā) - through austerity; तौ (tau) - those two; अविन्दत (avindata) - found; आगम्य (āgamya) - coming; च (ca) - and; अस्मै (asmai) - to him; गोत्रादि (gotra-ādi) - lineage and so on; सर्वम् (sarvam) - everything; आख्यातवान् (ākhyātavān) - told; तदा (tadā) - then;]
Gautama found those two there through austerity, and coming to him then, told him everything including lineage.
चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च । निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ॥ सोऽचिरेणैव कालेन परमाचार्यतां गतः ॥१-१२०-२०॥
caturvidhaṁ dhanurvedam astrāṇi vividhāni ca । nikhilenāsya tat sarvaṁ guhyam ākhyātavāṁs tadā ॥ so'cireṇaiva kālena paramācāryatāṁ gataḥ ॥20॥
[चतुर्विधम् (caturvidham) - of four kinds; धनुर्वेदम् (dhanurvedam) - science of archery; अस्त्राणि (astrāṇi) - weapons; विविधानि (vividhāni) - various; च (ca) - and; निखिलेन (nikhilena) - completely; अस्य (asya) - to him; तत् (tat) - that; सर्वम् (sarvam) - all; गुह्यम् (guhyam) - secret; आख्यातवान् (ākhyātavān) - taught; तदा (tadā) - then; सः (saḥ) - he; अचिरेण (acireṇa) - in short; एव (eva) - indeed; कालेन (kālena) - time; परमाचार्यताम् (paramācāryatām) - supreme mastery; गतः (gataḥ) - attained;]
He taught him the fourfold Dhanurveda and various secret weapons fully, and in short time he attained supreme mastery.
ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः । धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ॥ वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ॥१-१२०-२१॥
tato'dhijagmuḥ sarve te dhanurvedaṁ mahārathāḥ । dhṛtarāṣṭrātmajāś caiva pāṇḍavāś ca mahābalāḥ ॥ vṛṣṇayaś ca nṛpāś cānye nānādeśasamāgatāḥ ॥21॥
[ततः (tataḥ) - then; अधिजग्मुः (adhijagmuḥ) - mastered; सर्वे (sarve) - all; ते (te) - they; धनुर्वेदम् (dhanurvedam) - science of archery; महारथाः (mahārathāḥ) - great warriors; धृतराष्ट्रात्मजाः (dhṛtarāṣṭra-ātmajāḥ) - sons of Dhṛtarāṣṭra; च (ca) - and; एव (eva) - also; पाण्डवाः (pāṇḍavāḥ) - Pāṇḍavas; च (ca) - and; महाबलाः (mahābalāḥ) - mighty; वृष्णयः (vṛṣṇayaḥ) - Vṛṣṇis; च (ca) - and; नृपाः (nṛpāḥ) - kings; च (ca) - and; अन्ये (anye) - others; नानादेशसमागताः (nānādeśa-samāgatāḥ) - gathered from various regions;]
Then all those great warriors — sons of Dhṛtarāṣṭra, the mighty Pāṇḍavas, the Vṛṣṇis, and kings from various regions — mastered Dhanurveda.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.