Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.121
Core-Pancharatra:Background story of Drona.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said.
विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया । इष्वस्त्रज्ञान् पर्यपृच्छदाचार्यान्वीर्यसंमतान् ॥१-१२१-१॥
viśeṣārthī tato bhīṣmaḥ pautrāṇāṁ vinayepsayā । iṣvastrajñān paryapṛcchad ācāryān vīryasaṁmatān ॥1॥
[विशेषार्थी (viśeṣārthī) - seeking excellence; ततः (tataḥ) - then; भीष्मः (bhīṣmaḥ) - Bhīṣma; पौत्राणाम् (pautrāṇām) - of the grandsons; विनय-इप्सया (vinaya-ipsayā) - with desire for training; इष्वस्त्रज्ञान् (iṣvastra-jñān) - knowers of bows and weapons; पर्यपृच्छत् (paryapṛcchat) - he inquired; आचार्यान् (ācāryān) - teachers; वीर्यसंमतान् (vīrya-saṁmatān) - approved for their valor;]
Then Bhīṣma, desiring training for the grandsons, sought out teachers skilled in archery and approved for their valor.
नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः । नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ॥१-१२१-२॥
nālpadhīr nāma-hābhāgas tathānānāstrakovidaḥ । nādevasattvo vinayet kurūn astre mahābalān ॥2॥
[न (na) - not; अल्पधीः (alpa-dhīḥ) - one of little intellect; न (na) - not; महाभागः (mahābhāgaḥ) - greatly fortunate; तथा (tathā) - likewise; न (na) - not; अनास्त्रकोविदः (anāstra-kovidaḥ) - unskilled in weapons; न (na) - not; अदेवसत्त्वः (adeva-sattvaḥ) - one lacking divine vigor; विनयेत् (vinayet) - should train; कुरून् (kurūn) - the Kurus; अस्त्रे (astre) - in weaponry; महाबलान् (mahā-balān) - of great strength;]
One who is of little intellect, not greatly fortunate, unskilled in weapons, or lacking divine vigor, should not train the mighty Kurus in arms.
महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा । ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ॥१-१२१-३॥
maharṣis tu bharadvājo havirdhāne caran purā । dadarśāpsarasaṁ sākṣād ghṛtācīm āplutām ṛṣiḥ ॥3॥
[महर्षिः (maharṣiḥ) - the great sage; तु (tu) - indeed; भरद्वाजः (bharadvājaḥ) - Bharadvāja; हविर्धाने (havirdhāne) - in the sacrificial place; चरन् (caran) - moving; पुरा (purā) - formerly; ददर्श (dadarśa) - saw; अप्सरसम् (apsarasam) - the nymph; साक्षात् (sākṣāt) - directly; घृताचीम् (ghṛtācīm) - Ghṛtācī; आप्लुताम् (āplutām) - bathing; ऋषिः (ṛṣiḥ) - the sage;]
Formerly, while moving in the sacrificial area, the great sage Bharadvāja saw directly the nymph Ghṛtācī who was bathing.
तस्या वायुः समुद्धूतो वसनं व्यपकर्षत । ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥१-१२१-४॥
tasyā vāyuḥ samuddhūto vasanaṁ vyapakarṣata । tato'sya retaś caskanda tad ṛṣir droṇa ādadhe ॥4॥
[तस्या (tasyāḥ) - her; वायुः (vāyuḥ) - wind; समुद्धूतः (samuddhūtaḥ) - stirred up; वसनम् (vasanam) - garment; व्यपकर्षत (vyapakarṣata) - pulled away; ततः (tataḥ) - then; अस्य (asya) - his; रेतः (retaḥ) - semen; चस्कन्द (caskanda) - discharged; तत् (tat) - that; ऋषिः (ṛṣiḥ) - the sage; द्रोणम् (droṇam) - Drona; आदधे (ādadhe) - placed;]
The wind stirred and pulled away her garment, and his semen was discharged, which the sage placed into a vessel — that became Droṇa.
तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः । अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥१-१२१-५॥
tasmin samabhavad droṇaḥ kalaśe tasya dhīmataḥ । adhyagīṣṭa sa vedāṁś ca vedāṅgāni ca sarvaśaḥ ॥5॥
[तस्मिन् (tasmin) - in that; समभवत् (samabhavat) - was born; द्रोणः (droṇaḥ) - Droṇa; कलशे (kalaśe) - in the vessel; तस्य (tasya) - of him; धीमतः (dhīmataḥ) - the wise; अध्यगीष्ट (adhyagīṣṭa) - he studied; सः (saḥ) - he; वेदान् (vedān) - the Vedas; च (ca) - and; वेदाङ्गानि (vedāṅgāni) - limbs of the Vedas; च (ca) - and; सर्वशः (sarvaśaḥ) - entirely;]
Droṇa was born in that vessel of the wise sage, and he thoroughly studied the Vedas and their limbs.
अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् । प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ॥१-१२१-६॥
agniveśyaṁ mahābhāgaṁ bharadvājaḥ pratāpavān । pratyapādayad āgneyam astraṁ dharmabhṛtāṁ varaḥ ॥6॥
[अग्निवेश्यम् (agniveśyam) - to Agniveśya; महाभागम् (mahābhāgam) - the highly fortunate; भरद्वाजः (bharadvājaḥ) - Bharadvāja; प्रतापवान् (pratāpavān) - the mighty; प्रत्यपादयत् (pratyapādayat) - imparted; आग्नेयम् (āgneyam) - fiery; अस्त्रम् (astram) - weapon; धर्मभृताम् (dharmabhṛtām) - among the upholders of righteousness; वरः (varaḥ) - the best;]
Bharadvāja, the mighty sage and best among the righteous, imparted the fiery weapon to the fortunate Agniveśya.
अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम । भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ॥१-१२१-७॥
agniṣṭuḥ jātaḥ sa muniḥ tato bharatasattama । bhāradvājaṁ tad āgneyam mahāstraṁ pratyapādayat ॥7॥
[अग्निष्टुः (agniṣṭuḥ) - from Agni; जातः (jātaḥ) - born; सः (saḥ) - he; मुनिः (muniḥ) - the sage; ततः (tataḥ) - then; भरतसत्तम (bharata-sattama) - O best of Bharatas; भारद्वाजम् (bhāradvājam) - to Bharadvāja; तत् (tat) - that; आग्नेयम् (āgneyam) - fiery; महास्त्रम् (mahāstram) - great weapon; प्रत्यपादयत् (pratyapādayat) - imparted;]
O best of Bharatas, that sage born of Agni then imparted the great fiery weapon to Bharadvāja.
भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः । तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥१-१२१-८॥
bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ । tasyāpi drupado nāma tadā samabhavat sutaḥ ॥8॥
[भरद्वाज-सखा (bharadvāja-sakhā) - friend of Bharadvāja; च (ca) - and; आसीत् (āsīt) - was; पृषतः (pṛṣataḥ) - Pṛṣata; नाम (nāma) - by name; पार्थिवः (pārthivaḥ) - a king; तस्य (tasya) - his; अपि (api) - also; द्रुपदः (drupadaḥ) - Drupada; नाम (nāma) - by name; तदा (tadā) - then; समभवत् (samabhavat) - was born; सुतः (sutaḥ) - son;]
There was a king named Pṛṣata, a friend of Bharadvāja, whose son born then was named Drupada.
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः । चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥१-१२१-९॥
sa nityam āśramaṁ gatvā droṇena saha pārṣataḥ । cikrīḍādhyayanaṁ caiva cakāra kṣatriyarṣabhaḥ ॥9॥
[सः (saḥ) - he; नित्यम् (nityam) - daily; आश्रमम् (āśramam) - hermitage; गत्वा (gatvā) - going; द्रोणेन (droṇena) - with Droṇa; सह (saha) - together; पार्षतः (pārṣataḥ) - son of Pṛṣata; चिक्रीड (cikrīḍa) - played; अध्ययनम् (adhyayanam) - and studied; च (ca) - and; एव (eva) - indeed; चकार (cakāra) - did; क्षत्रिय-ऋषभः (kṣatriya-ṛṣabhaḥ) - bull among Kṣatriyas;]
The son of Pṛṣata, a bull among Kṣatriyas, daily went to the hermitage and studied and played with Droṇa.
ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् । पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ॥१-१२१-१०॥
tato vyatīte pṛṣate sa rājā drupado'bhavat । pāñcāleṣu mahābāhur uttareṣu nareśvaraḥ ॥10॥
[ततः (tataḥ) - after that; व्यतीते (vyatīte) - after passing away; पृषते (pṛṣate) - Pṛṣata; सः (saḥ) - he; राजा (rājā) - king; द्रुपदः (drupadaḥ) - Drupada; अभवत् (abhavat) - became; पाञ्चालेषु (pāñcāleṣu) - among the Pāñcālas; महाबाहुः (mahābāhuḥ) - mighty-armed; उत्तरेषु (uttareṣu) - in the northern regions; नरेश्वरः (nareśvaraḥ) - lord of men;]
After Pṛṣata passed away, his son Drupada became king of the Pāñcālas and lord of men in the northern regions.
भरद्वाजोऽपि भगवानारुरोह दिवं तदा । ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ॥ शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ॥१-१२१-११॥
bharadvājo'pi bhagavān āruroha divaṁ tadā । tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ ॥ śāravatīṁ tato droṇaḥ kṛpīṁ bhāryām avindata ॥11॥
[भरद्वाजः (bharadvājaḥ) - Bharadvāja; अपि (api) - also; भगवान् (bhagavān) - the blessed one; आरुरोह (āruroha) - ascended; दिवम् (divam) - heaven; तदा (tadā) - then; ततः (tataḥ) - thereafter; पितृ-नियुक्तात्मा (pitṛ-niyuktātmā) - appointed by his father; पुत्र-लोभात् (putra-lobhāt) - due to longing for a son; महायशाः (mahā-yaśāḥ) - highly renowned; शारद्वतीम् (śāravatīm) - Śāradvat’s daughter; ततः (tataḥ) - then; द्रोणः (droṇaḥ) - Droṇa; कृपीम् (kṛpīm) - Kṛpī; भार्याम् (bhāryām) - as wife; अविन्दत (avindata) - obtained;]
Then the blessed Bharadvāja ascended to heaven; thereafter, the highly renowned Droṇa, prompted by his father and longing for a son, obtained Kṛpī, daughter of Śāradvat, as his wife.
अग्निहोत्रे च धर्मे च दमे च सततं रता । अलभद्गौतमी पुत्रमश्वत्थामानमेव च ॥१-१२१-१२॥
agnihotre ca dharme ca dame ca satataṁ ratā । alabhad gautamī putram aśvatthāmānam eva ca ॥12॥
[अग्निहोत्रे (agnihotre) - in sacrificial rites; च (ca) - and; धर्मे (dharme) - in righteousness; च (ca) - and; दमे (dame) - in self-restraint; च (ca) - and; सततम् (satatam) - constantly; रता (ratā) - devoted; अलभत् (alabhat) - she obtained; गौतमि (gautamī) - Gautamī (Kṛpī); पुत्रम् (putram) - a son; अश्वत्थामानम् (aśvatthāmānam) - Aśvatthāmā; एव (eva) - indeed; च (ca) - and;]
Gautamī, constantly devoted to sacrificial rites, righteousness, and self-restraint, bore a son — Aśvatthāmā.
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः । तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ॥१-१२१-१३॥
sa jāta-mātro vyanadad yathaiva uccaiḥśravā hayaḥ । tac chrutvā antarhitaṁ bhūtam antarikṣastham abravīt ॥13॥
[सः (saḥ) - he; जातमात्रः (jāta-mātraḥ) - just born; व्यनदत् (vyanadat) - neighed; यथा (yathā) - like; एव (eva) - indeed; उच्चैःश्रवाः (uccaiḥśravāḥ) - Uccaiḥśravā; हयः (hayaḥ) - the horse; तत् (tat) - that; श्रुत्वा (śrutvā) - hearing; अन्तर्हितम् (antarhitam) - hidden; भूतम् (bhūtam) - being; अन्तरिक्षस्थम् (antarikṣastham) - situated in the sky; अब्रवीत् (abravīt) - said;]
As soon as he was born, he neighed like the celestial horse Uccaiḥśravā. Hearing that, a hidden being in the sky spoke.
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् । अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥१-१२१-१४॥
aśvasyaiva asya yat sthāma nadataḥ pradiśo gatam । aśvatthāmā eva bālo'yaṁ tasmān nāmnā bhaviṣyati ॥14॥
[अश्वस्य (aśvasya) - of a horse; एव (eva) - indeed; अस्य (asya) - his; यत् (yat) - that; स्थाम (sthāma) - neighing; नदतः (nadataḥ) - of the one who neighed; प्रदिशः (pradiśaḥ) - directions; गतम् (gatam) - reached; अश्वत्थामाः (aśvatthāmāḥ) - Aśvatthāmā; एव (eva) - indeed; बालः (bālaḥ) - the boy; अयम् (ayam) - this; तस्मात् (tasmāt) - therefore; नाम्ना (nāmnā) - by name; भविष्यति (bhaviṣyati) - will be;]
Since this child’s neighing spread to all directions like that of a horse, he will be named Aśvatthāmā.
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् । तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ॥१-१२१-१५॥
sutenā tena suprīto bhāradvājas tato'bhavat । tatraiva ca vasan dhīmān dhanurvedaparo'bhavat ॥15॥
[सुतेन (sutena) - with the son; तेन (tena) - that; सुप्रीतः (suprītaḥ) - greatly pleased; भारद्वाजः (bhāradvājaḥ) - Bharadvāja; ततः (tataḥ) - then; अभवत् (abhavat) - became; तत्रैव (tatraiva) - right there; च (ca) - and; वसन् (vasan) - dwelling; धीमान् (dhīmān) - wise; धनुर्वेदपरः (dhanurveda-paraḥ) - devoted to archery; अभवत् (abhavat) - became;]
Bharadvāja became greatly pleased with that son and, dwelling there, the wise one became devoted to the science of archery.
स शुश्राव महात्मानं जामदग्न्यं परन्तपम् । ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ॥१-१२१-१६॥
sa śuśrāva mahātmānaṁ jāmadagnyaṁ parantapam । brāhmaṇebhyas tadā rājan ditsantaṁ vasu sarvaśaḥ ॥16॥
[सः (saḥ) - he; शुश्राव (śuśrāva) - heard; महात्मानम् (mahātmānam) - the great-souled; जामदग्न्यम् (jāmadagnyam) - son of Jamadagni; परन्तपम् (parantapam) - scorcher of foes; ब्राह्मणेभ्यः (brāhmaṇebhyaḥ) - to the Brāhmaṇas; तदा (tadā) - then; राजन् (rājan) - O king; दित्सन्तम् (ditsantam) - giving; वसु (vasu) - wealth; सर्वशः (sarvaśaḥ) - entirely;]
O king, he then heard of the great-souled Jamadagni’s son, the scorcher of foes, giving away all his wealth to Brāhmaṇas.
वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् । आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ॥१-१२१-१७॥
vanaṁ tu prasthitaṁ rāmaṁ bhāradvājas tadā abravīt । āgataṁ vittakāmaṁ māṁ viddhi droṇaṁ dvijarṣabham ॥17॥
[वनम् (vanam) - to the forest; तु (tu) - indeed; प्रस्थितम् (prasthitam) - departed; रामम् (rāmam) - Rāma; भारद्वाजः (bhāradvājaḥ) - Bharadvāja; तदा (tadā) - then; अब्रवीत् (abravīt) - said; आगतम् (āgatam) - come; वित्तकामम् (vittakāmam) - desiring wealth; माम् (mām) - me; विद्धि (viddhi) - know; द्रोणम् (droṇam) - Droṇa; द्विजर्षभम् (dvija-ṛṣabham) - bull among Brāhmaṇas;]
As Rāma was departing for the forest, Bharadvāja said, “Know me, Droṇa, the bull among Brāhmaṇas, who has come desiring wealth.”
राम उवाच॥
rāma uvāca॥
[रामः (rāmaḥ) - Rāma; उवाच (uvāca) - said;]
Rāma said.
हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते । ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ॥१-१२१-१८॥
hiraṇyaṁ mama yac cānyad vasu kiñcana vidyate । brāhmaṇebhyo mayā dattaṁ sarvam eva tapodhana ॥18॥
[हिरण्यम् (hiraṇyam) - gold; मम (mama) - my; यत् (yat) - whatever; च (ca) - and; अन्यत् (anyat) - other; वसु (vasu) - wealth; किञ्चन (kiñcana) - whatsoever; विद्यते (vidyate) - exists; ब्राह्मणेभ्यः (brāhmaṇebhyaḥ) - to the Brāhmaṇas; मया (mayā) - by me; दत्तम् (dattam) - given; सर्वम् (sarvam) - all; एव (eva) - indeed; तपोधन (tapodhana) - O ascetic;]
O ascetic, whatever gold or other wealth I possessed has all been given to the Brāhmaṇas.
तथैवेयं धरा देवी सागरान्ता सपत्तना । कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ॥१-१२१-१९॥
tathaiveyaṁ dharā devī sāgarāntā sapattanā । kaśyapāya mayā dattā kṛtsnā nagaramālinī ॥19॥
[तथा (tathā) - likewise; एव (eva) - indeed; इयम् (iyam) - this; धरा (dharā) - earth; देवी (devī) - goddess; सागरान्ता (sāgara-antā) - extending to the ocean; सपत्तना (sa-pattanā) - with cities; कश्यपाय (kaśyapāya) - to Kaśyapa; मया (mayā) - by me; दत्ता (dattā) - given; कृत्स्ना (kṛtsnā) - entire; नगरमालिनी (nagara-mālinī) - adorned with cities;]
Likewise, this earth-goddess, extending to the oceans and adorned with cities, has been entirely given by me to Kaśyapa.
शरीरमात्रमेवाद्य मयेदमवशेषितम् । अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ॥ वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ॥१-१२१-२०॥
śarīramātram evādya mayedam avaśeṣitam । astrāṇi ca mahārhāṇi śastrāṇi vividhāni ca ॥ vṛṇīṣva kiṁ prayacchāmi tubhyaṁ droṇa vadāśu tat ॥20॥
[शरीर-मात्रम् (śarīra-mātram) - only the body; एव (eva) - alone; अद्य (adya) - today; मया (mayā) - by me; इदम् (idam) - this; अवशेषितम् (avaśeṣitam) - left remaining; अस्त्राणि (astrāṇi) - missiles; च (ca) - and; महार्हाणि (mahārhāṇi) - exceedingly valuable; शस्त्राणि (śastrāṇi) - weapons; विविधानि (vividhāni) - various; च (ca) - and; वृणीष्व (vṛṇīṣva) - choose; किम् (kim) - what; प्रयच्छामि (prayacchāmi) - shall I give; तुभ्यम् (tubhyam) - to you; द्रोण (droṇa) - Droṇa; वद (vada) - speak; आशु (āśu) - quickly; तत् (tat) - that;]
Today, only this body remains with me; I have given away all valuable missiles and various weapons. Choose — what shall I give you, Droṇa? Speak quickly.
द्रोण उवाच॥
droṇa uvāca॥
[द्रोणः (droṇaḥ) - Droṇa; उवाच (uvāca) - said;]
Droṇa said.
अस्त्राणि मे समग्राणि ससंहाराणि भार्गव । सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ॥१-१२१-२१॥
astrāṇi me samagrāṇi sasaṁhārāṇi bhārgava । saprayogarahas yāni dātum arhasy aśeṣataḥ ॥21॥
[अस्त्राणि (astrāṇi) - weapons; मे (me) - to me; समग्राणि (samagrāṇi) - complete; ससंहाराणि (sasaṁhārāṇi) - with modes of withdrawal; भार्गव (bhārgava) - O Bhārgava; सप्रयोग-रहस्यानि (saprayoga-rahasyāni) - with usage and secrets; दातुम् (dātum) - to give; अर्हसि (arhasi) - you ought; अशेषतः (aśeṣataḥ) - entirely;]
O Bhārgava, you ought to give me all the weapons completely, along with their withdrawal modes, usage, and secrets.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायन (vaiśampāyana) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said.
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः । सरहस्यव्रतं चैव धनुर्वेदमशेषतः ॥१-१२१-२२॥
tathety uktvā tataḥ tasmai prādād astrāṇi bhārgavaḥ । sarahasyavrataṁ caiva dhanurvedam aśeṣataḥ ॥22॥
[तथैति (tathā iti) - so be it; उक्त्वा (uktvā) - having said; ततः (tataḥ) - then; तस्मै (tasmai) - to him; प्रादात् (prādāt) - gave; अस्त्राणि (astrāṇi) - weapons; भार्गवः (bhārgavaḥ) - Bhārgava; सरहस्यव्रतम् (sarahasya-vratam) - with secret practices; च (ca) - and; एव (eva) - indeed; धनुर्वेदम् (dhanurvedam) - science of archery; अशेषतः (aśeṣataḥ) - completely;]
Having said “So be it,” Bhārgava gave him all the weapons, along with secret practices and the entire science of archery.
प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः । प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ॥१-१२१-२३॥
pratigṛhya tu tat sarvaṁ kṛtāstro dvijasattamaḥ । priyaṁ sakhāyaṁ suprīto jagāma drupadaṁ prati ॥23॥
[प्रतिगृह्य (pratigṛhya) - having received; तु (tu) - then; तत् (tat) - that; सर्वम् (sarvam) - all; कृत-अस्त्रः (kṛtāstraḥ) - armed with weapons; द्विज-सत्तमः (dvija-sattamaḥ) - best among Brāhmaṇas; प्रियं (priyam) - dear; सखायम् (sakhāyam) - friend; सुप्रीतः (suprītaḥ) - well pleased; जगाम (jagāma) - went; द्रुपदम् (drupadam) - to Drupada; प्रति (prati) - towards;]
Having received all that, the best among Brāhmaṇas, now armed with weapons, happily went toward his dear friend Drupada.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.