Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.122
Core-Pancharatra:Bhishma appoints Drona as teacher for Kurus.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् । अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ॥१-१२२-१॥
tato drupadam āsādya bhāradvājaḥ pratāpavān। abravīt pārṣataṁ rājan sakhāyaṁ viddhi mām iti ॥1॥
[ततः (tataḥ) - then; द्रुपदम् (drupadam) - Drupada; आसाद्य (āsādya) - approaching; भारद्वाजः (bhāradvājaḥ) - Bhāradvāja (Droṇa); प्रतापवान् (pratāpavān) - powerful; अब्रवीत् (abravīt) - said; पार्षतम् (pārṣatam) - son of Pṛṣata (Drupada); राजन् (rājan) - O king; सखायम् (sakhāyam) - as a friend; विद्धि (viddhi) - know; माम् (mām) - me; इति (iti) - thus;]
Then the mighty Bhāradvāja approached Drupada and said, “O king, know me as your friend.”
द्रुपद उवाच॥
drupada uvāca॥
[द्रुपदः (drupadaḥ) - Drupada; उवाच (uvāca) - said;]
Drupada said:
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ॥१-१२२-२॥
akṛteyaṁ tava prajñā brahman nāti-samañjasī। yan māṁ bravīṣi prasabhaṁ sakhā te'ham iti dvija ॥2॥
[अकृता (akṛtā) - immature; इयम् (iyam) - this; तव (tava) - your; प्रज्ञा (prajñā) - intellect; ब्रह्मन् (brahman) - O brāhmaṇa; न अति-समञ्जसी (na ati-samañjasī) - not very proper; यत् (yat) - that; माम् (mām) - to me; ब्रवीषि (bravīṣi) - you say; प्रसभम् (prasabham) - forcibly; सखा (sakhā) - friend; ते (te) - your; अहम् (aham) - I; इति (iti) - thus; द्विज (dvija) - O twice-born;]
This intellect of yours is immature, O brāhmaṇa, and not very proper—since you forcibly say to me, “I am your friend,” O twice-born.
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥१-१२२-३॥
na hi rājñām udīrṇānām evaṁ bhūtair naraiḥ kvacit। sakhyaṁ bhavati mandātman śriyā hīnair dhana-cyutaiḥ ॥3॥
[न हि (na hi) - for not; राज्ञाम् (rājñām) - of kings; उदीर्णानाम् (udīrṇānām) - exalted; एवं-भूतैः (evaṁ-bhūtaiḥ) - such as these; नरैः (naraiḥ) - men; क्वचित् (kvacit) - ever; सख्यम् (sakhyam) - friendship; भवति (bhavati) - happens; मन्दात्मन् (mandātman) - O dull-souled one; श्रिया (śriyā) - in wealth; हीनैः (hīnaiḥ) - deprived; धन-च्युतैः (dhana-cyutaiḥ) - destitute of riches;]
For kings of exalted status never befriend such men as these—O dull-souled one—who are deprived of wealth and destitute of riches.
सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् । सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ॥१-१२२-४॥
sauhṛdāny api jīryante kālena parijīryatām। sauhṛdaṁ me tvayā hy āsīt pūrvaṁ sāmarthya-bandhanam ॥4॥
[सौहृदानि (sauhṛdāni) - friendships; अपि (api) - even; जीर्यन्ते (jīryante) - decay; कालेन (kālena) - by time; परिजीर्यताम् (parijīryatām) - let them decay; सौहृदम् (sauhṛdam) - friendship; मे (me) - my; त्वया (tvayā) - with you; हि (hi) - indeed; आसीत् (āsīt) - was; पूर्वम् (pūrvam) - formerly; सामर्थ्य-बन्धनम् (sāmarthya-bandhanam) - bound by mutual power;]
Even friendships decay with time; let them decay. My friendship with you, indeed, was formerly bound by mutual strength.
न सख्यमजरं लोके जातु दृश्येत कर्हिचित् । कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ॥१-१२२-५॥
na sakhyam ajaraṁ loke jātu dṛśyeta karhicit। kāmo vai enaṁ viharati krodhaś cainaṁ pravṛścati ॥5॥
[न (na) - not; सख्यम् (sakhyam) - friendship; अजरम् (ajaram) - undecaying; लोके (loke) - in the world; जातु (jātu) - ever; दृश्येत (dṛśyeta) - is seen; कर्हिचित् (karhicit) - at any time; कामः (kāmaḥ) - desire; वै (vai) - indeed; एनम् (enam) - it; विहरति (viharati) - plays with; क्रोधः (krodhaḥ) - anger; च (ca) - and; एनम् (enam) - it; प्रवृश्चति (pravṛścati) - tears apart;]
Friendship that does not decay is never seen in this world. Desire plays with it, and anger tears it apart.
मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु । आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ॥१-१२२-६॥
maivaṁ jīrṇam upāsiṣṭhāḥ sakhyaṁ navam upākuru। āsīt sakhyaṁ dvija-śreṣṭha tvayā me'rtha-nibandhanam ॥6॥
[मा (mā) - do not; एवं (evaṁ) - thus; जीर्णम् (jīrṇam) - decayed; उपासिष्ठाः (upāsiṣṭhāḥ) - approach; सख्यम् (sakhyam) - friendship; नवम् (navam) - new; उपाकुरु (upākuru) - make; आसीत् (āsīt) - there was; सख्यम् (sakhyam) - friendship; द्विज-श्रेष्ठ (dvija-śreṣṭha) - O best of twice-born; त्वया (tvayā) - by you; मे (me) - with me; अर्थ-निबन्धनम् (artha-nibandhanam) - based on advantage;]
Do not seek this decayed friendship—form a new one. Our former friendship, O best of brāhmaṇas, was based on advantage.
न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा । शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ॥१-१२२-७॥
na daridro vasumato nāvidvān viduṣaḥ sakhā। śūrasya na sakhā klībaḥ sakhī-pūrvaṁ kimiṣyate ॥7॥
[न (na) - not; दरिद्रः (daridraḥ) - a poor man; वसुमतः (vasumataḥ) - of the wealthy; न (na) - not; अविद्वान् (avidvān) - an ignorant person; विदुषः (viduṣaḥ) - of the learned; सखा (sakhā) - friend; शूरस्य (śūrasya) - of the brave; न (na) - not; सखा (sakhā) - friend; क्लीबः (klībaḥ) - a coward; सखि-पूर्वम् (sakhi-pūrvam) - former friendship; किम् (kim) - what; इष्यते (iṣyate) - is desired;]
The poor is no friend of the wealthy, nor the ignorant of the wise. A coward is no friend of the brave—what worth is former friendship?
ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ॥१-१२२-८॥
yayor eva samaṁ vittaṁ yayor eva samaṁ kulam। tayoḥ sakhyaṁ vivāhaś ca na tu puṣṭa-vipuṣṭayoḥ ॥8॥
[ययोः एव (yayor eva) - of those alone; समम् (samam) - equal; वित्तम् (vittam) - wealth; ययोः एव (yayor eva) - of those alone; समम् (samam) - equal; कुलम् (kulam) - family; तयोः (tayoḥ) - between them; सख्यम् (sakhyam) - friendship; विवाहः (vivāhaḥ) - marriage; च (ca) - and; न तु (na tu) - not; पुष्ट-विपुष्टयोः (puṣṭa-vipuṣṭayoḥ) - between the prosperous and the deprived;]
Only those of equal wealth and equal lineage form friendships and marriages—not the prosperous with the destitute.
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ॥१-१२२-९॥
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā। nārājñā saṅgataṁ rājñaḥ sakhī-pūrvaṁ kimiṣyate ॥9॥
[न (na) - not; अश्रोत्रियः (aśrotriyaḥ) - an unlearned man; श्रोत्रियस्य (śrotriyasya) - of a learned man; न (na) - not; अरथी (arathī) - one without a chariot; रथिनः (rathinaḥ) - of a charioteer; सखा (sakhā) - friend; न (na) - not; अराज्ञा (arājñā) - one who is not a king; संगतम् (saṅgatam) - united; राज्ञः (rājñaḥ) - of a king; सखि-पूर्वम् (sakhi-pūrvam) - former friendship; किम् (kim) - what; इष्यते (iṣyate) - is desired;]
An unlearned man is no friend to the learned, nor is the non-charioteer to the warrior. What worth is a past friendship to one who is not a king?
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् । मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ॥१-१२२-१०॥
drupadenaivam uktas tu bhāradvājaḥ pratāpavān। muhūrtaṁ cintayām āsa manyunābhipariplutaḥ ॥10॥
[द्रुपदेन (drupadena) - by Drupada; एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; तु (tu) - but; भारद्वाजः (bhāradvājaḥ) - Bhāradvāja (Droṇa); प्रतापवान् (pratāpavān) - powerful; मुहूर्तम् (muhūrtam) - for a moment; चिन्तयामास (cintayām āsa) - he thought; मन्युना (manyunā) - with anger; अभिपरिप्लुतः (abhipariplutaḥ) - overwhelmed;]
Thus addressed by Drupada, the mighty Bhāradvāja stood silently for a moment, overwhelmed by anger.
स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् । जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥१-१२२-११॥
sa viniścitya manasā pāñcālaṁ prati buddhimān। jagāma kuru-mukhyānāṁ nagaraṁ nāga-sāhvayam ॥11॥
[सः (saḥ) - he; विनिश्चित्य (viniścitya) - having firmly resolved; मनसा (manasā) - in mind; पाञ्चालम् (pāñcālam) - to Pāñcāla; प्रति (prati) - towards; बुद्धिमान् (buddhimān) - intelligent; जगाम (jagāma) - went; कुरुमुख्यानाम् (kuru-mukhyānām) - of the chief Kurus; नगरम् (nagaram) - city; नागसाह्वयम् (nāga-sāhvayam) - Nāgasāhvaya (Hastināpura);]
He, the intelligent one, having firmly resolved in mind to move against Pāñcāla, went to the city of the chief Kurus, called Nāgasāhvaya.
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् । क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ॥१-१२२-१२॥
kumārās tv atha niṣkramya sametā gaja-sāhvayāt। krīḍanto vīṭayā tatra vīrāḥ paryacaran mudā ॥12॥
[कुमाराः (kumārāḥ) - princes; तु अथ (tu atha) - then indeed; निष्क्रम्य (niṣkramya) - having come out; समेताḥ (sametāḥ) - assembled; गजसाह्वयात् (gaja-sāhvayāt) - from Gajasāhvaya (Hastināpura); क्रीडन्तः (krīḍantaḥ) - playing; वीटया (vīṭayā) - with a ball; तत्र (tatra) - there; वीराः (vīrāḥ) - heroes; पर्यचरन् (paryacaran) - roamed around; मुदाः (mudāḥ) - with joy;]
Then the princes, having come out together from Gajasāhvaya, joyfully roamed about there, playing with a ball.
पपात कूपे सा वीटा तेषां वै क्रीडतां तदा । न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ॥१-१२२-१३॥
papāta kūpe sā vīṭā teṣāṁ vai krīḍatāṁ tadā। na ca te pratyapadyanta karma vīṭopalabdhaye ॥13॥
[पपात (papāta) - fell; कूपे (kūpe) - into a well; सा (sā) - that; वीटा (vīṭā) - ball; तेषाम् (teṣām) - of them; वै (vai) - indeed; क्रीडताम् (krīḍatām) - who were playing; तदा (tadā) - then; न च (na ca) - and not; ते (te) - they; प्रत्यपद्यन्त (pratyapadyanta) - took up action; कर्म (karma) - task; वीटा-उपलब्धये (vīṭā-upalabdhaye) - for recovering the ball;]
That ball of the boys playing then fell into a well, and they did not take up the task of retrieving it.
अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा । प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ॥१-१२२-१४॥
atha droṇaḥ kumārāṁs tān dṛṣṭvā kṛtyavatas tadā। prahasya mandaṁ paiśalyād abhyabhāṣata vīryavān ॥14॥
[अथ (atha) - then; द्रोणः (droṇaḥ) - Droṇa; कुमारान् (kumārān) - the princes; तान् (tān) - them; दृष्ट्वा (dṛṣṭvā) - having seen; कृत्यवतः (kṛtyavataḥ) - puzzled about what to do; तदा (tadā) - then; प्रहस्य (prahasya) - having laughed; मन्दम् (mandam) - softly; पैशल्यात् (paiśalyāt) - from Pañcāla skill; अभ्यभाषत (abhyabhāṣata) - spoke; वीर्यवान् (vīryavān) - the powerful one;]
Then Droṇa, seeing the princes puzzled, softly laughed and spoke, skilled as he was from Pañcāla, being powerful.
अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् । भरतस्यान्वये जाता ये वीटां नाधिगच्छत ॥१-१२२-१५॥
aho nu dhigbalaṁ kṣātraṁ dhig etāṁ vaḥ kṛtāstratām। bharatasyānvaye jātā ye vīṭāṁ nādhigacchata ॥15॥
[अहो (aho) - ah; नु (nu) - indeed; धिक्-बलम् (dhik-balam) - shame on the strength; क्षात्रम् (kṣātram) - of warriors; धिक् (dhik) - shame; एताम् (etām) - this; वः (vaḥ) - your; कृत-अस्त्रताम् (kṛta-astratām) - having learned weaponry; भरतस्य (bharatasya) - of Bharata; अनुये (anvaye) - in the lineage; जाताः (jātāḥ) - born; ये (ye) - who; वीटाम् (vīṭām) - the ball; न (na) - not; अधिगच्छत (adhigacchata) - attain;]
Ah! Shame on the strength of warriors, shame on your learned weaponry—you who are born in the lineage of Bharata, and cannot retrieve a ball.
एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः । अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥१-१२२-१६॥
eṣa muṣṭir iṣīkāṇāṁ mayāstreṇābhimantritaḥ। asya vīryaṁ nirīkṣadhvaṁ yad anyasya na vidyate ॥16॥
[एषः (eṣaḥ) - this; मुष्टिः (muṣṭiḥ) - bundle; इषीकाणाम् (iṣīkāṇām) - of grass reeds; मया (mayā) - by me; अस्त्रेण (astreṇa) - with a weapon; अभिमन्त्रितः (abhimantritaḥ) - consecrated; अस्य (asya) - its; वीर्यम् (vīryam) - power; निरीक्षध्वम् (nirīkṣadhvam) - observe; यत् (yat) - which; अन्यस्य (anyasya) - of another; न विद्यते (na vidyate) - does not exist;]
This bundle of grass, consecrated by me with a weapon-mantra—observe its power, which no other possesses.
वेत्स्यामीषीकया वीटां तामिषीकामथान्यया । तामन्यया समायोगो वीटाया ग्रहणे मम ॥१-१२२-१७॥
vetsyāmīṣīkayā vīṭāṁ tāmiṣīkām athānyayā। tām anyayā samāyogo vīṭāyā grahaṇe mama ॥17॥
[वेत्स्यामि (vetsyāmi) - I shall recover; इषीकया (iṣīkayā) - with a grass reed; वीटाम् (vīṭām) - the ball; ताम् (tām) - that; इषीकाम् (iṣīkām) - reed; अथ (atha) - then; अन्यया (anyayā) - by another; ताम् (tām) - that; अन्यया (anyayā) - by another (means); समायोगः (samāyogaḥ) - combination; वीटायाः (vīṭāyāḥ) - of the ball; ग्रहणे (grahaṇe) - in capture; मम (mama) - my;]
I shall retrieve the ball with a reed—this reed joined with another, forming my means of capture.
तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः । अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ॥१-१२२-१८॥
tad apaśyan kumārās te vismayoṭphulla-locanāḥ। aveṣkya coddhṛtāṁ vīṭāṁ vīṭā-veddhāram abruvan ॥18॥
[तत् (tat) - that; अपश्यन् (apaśyan) - they saw; कुमाराः (kumārāḥ) - the princes; ते (te) - those; विस्मय-उत्फुल्ल-लोचनाः (vismaya-utphulla-locanāḥ) - with eyes widened in amazement; अवेष्क्य (aveṣkya) - having seen; च (ca) - and; उद्धृताम् (uddhṛtām) - raised up; वीटाम् (vīṭām) - the ball; वीटा-वेद्धारम् (vīṭā-veddhāram) - the piercer of the ball; अब्रुवन् (abruvan) - they said;]
Seeing that, the princes, their eyes wide with wonder, beheld the retrieved ball and said to the one who pierced it.
अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते । कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ॥१-१२२-१९॥
abhivādayāmahe brahman naitad anyeṣu vidyate। ko'si kaṁ tvābhijānīmo vayaṁ kiṁ karavāmahe ॥19॥
[अभिवादयामहे (abhivādayāmahe) - we salute; ब्रह्मन् (brahman) - O brāhmaṇa; न एतत् (na etat) - not this; अन्येषु (anyeṣu) - among others; विद्यते (vidyate) - is found; कः (kaḥ) - who; असि (asi) - are you; कम् (kam) - whom; त्वा (tvā) - you; अभिजानीमः (abhijānīmaḥ) - do we recognize; वयम् (vayam) - we; किम् (kim) - what; करवामहे (karavāmahe) - shall we do;]
We salute you, O brāhmaṇa. This is not seen in others. Who are you? Whom do we recognize you as? What shall we do?
द्रोण उवाच॥
droṇa uvāca॥
[द्रोणः (droṇaḥ) - Droṇa; उवाच (uvāca) - said;]
Droṇa said:
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् । स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ॥१-१२२-२०॥
ācakṣadhvaṁ ca bhīṣmāya rūpeṇa ca guṇaiś ca mām। sa eva su-mahā-buddhiḥ sāmprataṁ pratipatsyate ॥20॥
[आचक्षध्वम् (ācakṣadhvam) - report; च (ca) - and; भीष्माय (bhīṣmāya) - to Bhīṣma; रूपेण (rūpeṇa) - by form; च (ca) - and; गुणैः (guṇaiḥ) - by qualities; च (ca) - and; माम् (mām) - me; सः (saḥ) - he; एव (eva) - indeed; सुमहाबुद्धिः (su-mahā-buddhiḥ) - of great intellect; साम्प्रतम् (sāmpratam) - presently; प्रतिपत्स्यते (pratipatsyate) - will understand;]
Report me to Bhīṣma, both by appearance and qualities. He of great intellect will now understand me.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् । ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ॥१-१२२-२१॥
tathety uktvā tu te sarve bhīṣmam ūcuḥ pitāmaham। brāhmaṇasya vacas tathyaṁ tac ca karma-viśeṣavat ॥21॥
[तथेत्युक्त्वा (tathety uktvā) - saying "so be it"; तु (tu) - indeed; ते (te) - they; सर्वे (sarve) - all; भीष्मम् (bhīṣmam) - to Bhīṣma; ऊचुः (ūcuḥ) - spoke; पितामहम् (pitāmaham) - the grandsire; ब्राह्मणस्य (brāhmaṇasya) - of the brāhmaṇa; वचः (vacaḥ) - speech; तथ्यम् (tathyam) - true; तत् (tat) - that; च (ca) - and; कर्मविशेषवत् (karma-viśeṣavat) - marked by exceptional action;]
Saying "so be it," all of them spoke to Bhīṣma, the grandsire, that the brāhmaṇa's words were true and marked by exceptional action.
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत । युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ॥१-१२२-२२॥
bhīṣmaḥ śrutvā kumārāṇāṁ droṇaṁ taṁ pratyajānata। yukta-rūpaḥ sa hi gurur ity evam anucintya ca ॥22॥
[भीष्मः (bhīṣmaḥ) - Bhīṣma; श्रुत्वा (śrutvā) - having heard; कुमाराणाम् (kumārāṇām) - of the princes; द्रोणम् (droṇam) - Droṇa; तम् (tam) - him; प्रत्यजानत (pratyajānata) - recognized; युक्तरूपः (yukta-rūpaḥ) - suitable in form; सः (saḥ) - he; हि (hi) - indeed; गुरुः (guruḥ) - teacher; इति (iti) - thus; एवम् (evam) - so; अनुचिन्त्य (anucintya) - thinking over; च (ca) - and;]
Bhīṣma, having heard the princes, recognized that person as Droṇa, and thought thus: “Indeed, he is a fitting teacher.”
अथैनमानीय तदा स्वयमेव सुसत्कृतम् । परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ॥ हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ॥१-१२२-२३॥
atha enam ānīya tadā svayam eva susatkṛtam। paripapraccha nipuṇaṁ bhīṣmaḥ śastra-bhṛtāṁ varaḥ। hetum āgamane tasya droṇaḥ sarvaṁ nyavedayat ॥23॥
[अथ (atha) - then; एनम् (enam) - him; आनीय (ānīya) - bringing; तदा (tadā) - then; स्वयम् (svayam) - himself; एव (eva) - indeed; सुसत्कृतम् (susatkṛtam) - respectfully received; परिपप्रच्छ (paripapraccha) - asked thoroughly; निपुणम् (nipuṇam) - skillfully; भीष्मः (bhīṣmaḥ) - Bhīṣma; शस्त्रभृताम् (śastra-bhṛtām) - of weapon-bearers; वरः (varaḥ) - the best; हेतुम् (hetum) - the reason; आगमने (āgamane) - for coming; तस्य (tasya) - of him; द्रोणः (droṇaḥ) - Droṇa; सर्वम् (sarvam) - all; न्यवेदयत् (nyavedayat) - revealed;]
Then Bhīṣma, the best among warriors, personally brought him in with honor and thoroughly asked the reason for his coming; Droṇa revealed everything.
महर्षेरग्निवेश्यस्य सकाशमहमच्युत । अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ॥१-१२२-२४॥
maharṣer agniveśyasya sakāśam aham acyuta। astrārtham agamaṁ pūrvaṁ dhanur-veda-jighṛkṣayā ॥24॥
[महर्षेः (maharṣeḥ) - of the great seer; अग्निवेश्यस्य (agniveśyasya) - Agniveśya; सकाशम् (sakāśam) - to the presence; अहम् (aham) - I; अच्युत (acyuta) - O sinless one; अस्त्र-अर्थम् (astra-artham) - for the knowledge of weapons; अगमम् (agamaṁ) - went; पूर्वम् (pūrvam) - formerly; धनुर्वेद-जिघृक्षया (dhanur-veda-jighṛkṣayā) - with the desire to learn Dhanurveda;]
O sinless one, I had gone earlier to the great seer Agniveśya to acquire knowledge of weapons, desiring to master Dhanurveda.
ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः । अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ॥१-१२२-२५॥
brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ। avasaṁ tatra suciraṁ dhanur-veda-cikīrṣayā ॥25॥
[ब्रह्मचारी (brahmacārī) - celibate student; विनीतात्मा (vinītātmā) - self-disciplined; जटिलः (jaṭilaḥ) - matted-haired; बहुलाः (bahulāḥ) - many; समाः (samāḥ) - years; अवसं (avasaṁ) - I dwelt; तत्र (tatra) - there; सुचिरम् (suciram) - for a long time; धनुर्वेद-चिकीर्षया (dhanur-veda-cikīrṣayā) - with intent to master Dhanurveda;]
As a celibate, self-disciplined, matted-haired student, I stayed there for many years with the intent to master Dhanurveda.
पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः । मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ॥१-१२२-२६॥
pāñcāla-rāja-putras tu yajñaseno mahābalaḥ। mayā sahākarod vidyāṁ guroḥ śrāmyan samāhitaḥ ॥26॥
[पाञ्चाल-राज-पुत्रः (pāñcāla-rāja-putraḥ) - prince of the Pāñcāla king; तु (tu) - indeed; यज्ञसेनः (yajñasenaḥ) - Yajñasena; महाबलः (mahābalaḥ) - of great strength; मया (mayā) - with me; सह (saha) - together; अकरोत् (akarot) - practiced; विद्याम् (vidyām) - knowledge; गुरोः (guroḥ) - of the teacher; श्राम्यन् (śrāmyan) - laboring; समाहितः (samāhitaḥ) - focused;]
Indeed, the powerful prince of Pāñcāla, Yajñasena, studied with me, laboring and focused under the teacher.
स मे तत्र सखा चासीदुपकारी प्रियश्च मे । तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ॥ बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ॥१-१२२-२७॥
sa me tatra sakhā cāsīd upakārī priyaś ca me। tenāhaṁ saha saṅgamya ratavān suciraṁ bata। bālyāt prabhṛti kauravya sahādhyayanam eva ca ॥27॥
[सः (saḥ) - he; मे (me) - to me; तत्र (tatra) - there; सखा (sakhā) - friend; च (ca) - and; आसीत् (āsīt) - was; उपकारी (upakārī) - helpful; प्रियः (priyaḥ) - dear; च (ca) - and; मे (me) - to me; तेन (tena) - with him; अहम् (aham) - I; सह (saha) - together; संगम्य (saṅgamya) - having united; रतवान् (ratavān) - delighted; सुचिरम् (suciram) - for long; बत (bata) - indeed; बाल्यात् (bālyāt) - from boyhood; प्रभृति (prabhṛti) - onward; कौरव्य (kauravya) - O Kaurava; सह-अध्ययनम् (saha-adhyayanam) - joint study; एव (eva) - indeed; च (ca) - and;]
There he was my friend, helpful and dear to me. With him, I delighted in long companionship and joint study from childhood, O Kaurava.
स समासाद्य मां तत्र प्रियकारी प्रियंवदः । अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ॥१-१२२-२८॥
sa samāsādya māṁ tatra priyakārī priyaṁvadaḥ। abravīd iti māṁ bhīṣma vacanaṁ prīti-vardhanam ॥28॥
[सः (saḥ) - he; समासाद्य (samāsādya) - having approached; माम् (mām) - me; तत्र (tatra) - there; प्रियकारी (priyakārī) - affectionate; प्रियंवदः (priyaṁvadaḥ) - sweet-spoken; अब्रवीत् (abravīt) - said; इति (iti) - thus; माम् (mām) - to me; भीष्म (bhīṣma) - O Bhīṣma; वचनम् (vacanam) - statement; प्रीति-वर्धनम् (prīti-vardhanam) - joy-increasing;]
O Bhīṣma, he who was affectionate and sweet-spoken approached me and said this joy-increasing statement.
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः । अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ॥१-१२२-२९॥
ahaṁ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ। abhiṣekṣyati māṁ rājye sa pāñcālyo yadā tadā ॥29॥
[अहम् (aham) - I; प्रियतमः (priyatamaḥ) - dearest; पुत्रः (putraḥ) - son; पितुः (pituḥ) - of father; द्रोण (droṇa) - Droṇa; महात्मनः (mahātmanaḥ) - the great-souled; अभिषेक्ष्यति (abhiṣekṣyati) - will consecrate; माम् (mām) - me; राज्ये (rājye) - in the kingdom; सः (saḥ) - he; पाञ्चाल्यः (pāñcālyaḥ) - the Pāñcāla prince; यदा (yadā) - when; तदा (tadā) - then;]
I, the dearest son of my great-souled father Droṇa, shall be consecrated as king by the Pāñcāla prince—when that time comes.
त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे । मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ॥१-१२२-३०॥
tvad-bhojyaṁ bhavitā rājyaṁ sakhe satyena te śape। mama bhogāś ca vittaṁ ca tvad-adhīnaṁ sukhāni ca ॥30॥
[त्वत्-भोज्यम् (tvad-bhojyam) - to be enjoyed by you; भविता (bhavitā) - shall be; राज्यम् (rājyam) - the kingdom; सखे (sakhe) - O friend; सत्येन (satyena) - by truth; ते (te) - to you; शपे (śape) - I swear; मम (mama) - my; भोगाः (bhogāḥ) - enjoyments; च (ca) - and; वित्तम् (vittam) - wealth; च (ca) - and; त्वत्-अधीनम् (tvat-adhīnam) - under your control; सुखानि (sukhāni) - pleasures; च (ca) - and;]
O friend, I swear to you truthfully—the kingdom shall be yours to enjoy; my pleasures, wealth, and enjoyments shall be under your control.
एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया । अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ॥१-१२२-३१॥
evam uktaḥ pravavrāja kṛtāstro'ham dhanepsayā। abhiṣiktaṁ ca śrutvainaṁ kṛtārtho'smīti cintayan ॥31॥
[एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; प्रवव्राज (pravavrāja) - he departed; कृत-अस्त्रः (kṛta-astraḥ) - having mastered weapons; अहम् (aham) - I; धन-इप्सया (dhana-ipsayā) - with desire for wealth; अभिषिक्तम् (abhiṣiktam) - consecrated; च (ca) - and; श्रुत्वा (śrutvā) - having heard; एनम् (enam) - him; कृत-अर्थः (kṛta-arthaḥ) - accomplished; अस्मि (asmi) - I am; इति (iti) - thus; चिन्तयन् (cintayan) - thinking;]
Thus addressed, I departed, having mastered the weapons, with a desire for wealth, thinking, “Having heard he is consecrated, I am fulfilled.”
प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् । संस्मरन् सङ्गमं चैव वचनं चैव तस्य तत् ॥१-१२२-३२॥
priyaṁ sakhāyaṁ suprīto rājya-sthaṁ punar āvrajam। saṁsmaran saṅgamaṁ caiva vacanaṁ caiva tasya tat ॥32॥
[प्रियं (priyam) - beloved; सखायम् (sakhāyam) - friend; सुप्रीतः (suprītaḥ) - well-pleased; राज्यस्थम् (rājya-stham) - established in the kingdom; पुनः (punaḥ) - again; आव्रजम् (āvrajam) - I returned; संस्मरन् (saṁsmaran) - remembering; सङ्गमम् (saṅgamam) - union; च (ca) - and; एव (eva) - indeed; वचनम् (vacanam) - speech; च (ca) - and; तस्य (tasya) - of him; तत् (tat) - that;]
Well-pleased, I returned again to my dear friend established in the kingdom, remembering our past union and his words.
ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो । अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ॥१-१२२-३३॥
tato drupadam āgamya sakhī-pūrvam ahaṁ prabho। abruvaṁ puruṣa-vyāghra sakhāyaṁ viddhi mām iti ॥33॥
[ततः (tataḥ) - then; द्रुपदम् (drupadam) - Drupada; आगम्य (āgamya) - having approached; सखि-पूर्वम् (sakhi-pūrvam) - former friend; अहम् (aham) - I; प्रभो (prabho) - O lord; अब्रुवम् (abruvam) - said; पुरुष-व्याघ्र (puruṣa-vyāghra) - O tiger among men; सखायम् (sakhāyam) - friend; विद्धि (viddhi) - know; माम् (mām) - me; इति (iti) - thus;]
Then, O lord, having approached Drupada as a former friend, I said, “O tiger among men, know me to be your friend.”
उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् । स मां निराकारमिव प्रहसन्निदमब्रवीत् ॥१-१२२-३४॥
upasthitaṁ tu drupadaḥ sakhivat cābhisaṅgatam। sa māṁ nirākāram iva prahasan idam abravīt ॥34॥
[उपस्थितम् (upasthitam) - present; तु (tu) - but; द्रुपदः (drupadaḥ) - Drupada; सखिवत् (sakhivat) - like a friend; च (ca) - and; अभिसङ्गतम् (abhisaṅgatam) - one who had approached; सः (saḥ) - he; माम् (mām) - me; निराकारम् इव (nirākāram iva) - as if unknown; प्रहसन् (prahasan) - smiling; इदम् (idam) - this; अब्रवीत् (abravīt) - said;]
Drupada, though I approached like a friend, saw me and, smiling as if unacquainted, said this.
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी । यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ॥१-१२२-३५॥
akṛteyaṁ tava prajñā brahman nāti-samañjasī। yad āttha māṁ tvaṁ prasabhaṁ sakhā te'ham iti dvija ॥35॥
[अकृता (akṛtā) - undeveloped; इयम् (iyam) - this; तव (tava) - your; प्रज्ञा (prajñā) - understanding; ब्रह्मन् (brahman) - O brāhmaṇa; न (na) - not; अतिसमञ्जसी (ati-samañjasī) - very proper; यत् (yat) - that; आत्थ (āttha) - you say; माम् (mām) - to me; त्वम् (tvam) - you; प्रसभम् (prasabham) - forcibly; सखाः (sakhāḥ) - friend; ते (te) - your; अहम् (aham) - I am; इति (iti) - thus; द्विज (dvija) - O twice-born;]
O brāhmaṇa, your understanding is undeveloped and improper if you forcibly call me your friend, O twice-born one.
न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ॥१-१२२-३६॥
na hi rājñām udīrṇānām evaṁbhūtair naraiḥ kvacit। sakhyaṁ bhavati mandātman śriyā hīnair dhana-cyutaiḥ ॥36॥
[न (na) - not; हि (hi) - indeed; राज्ञाम् (rājñām) - of kings; उदीर्णानाम् (udīrṇānām) - exalted; एवम्-भूतैः (evam-bhūtaiḥ) - such as these; नरैः (naraiḥ) - by men; क्वचित् (kvacit) - ever; सख्यम् (sakhyam) - friendship; भवति (bhavati) - exists; मन्दात्मन् (mandātman) - O dull-souled; श्रिया (śriyā) - in splendor; हीनैः (hīnaiḥ) - deprived; धन-च्युतैः (dhana-cyutaiḥ) - fallen from wealth;]
Friendship never exists between exalted kings and such persons, O dull-souled one, who lack splendor and have fallen from wealth.
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा । नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥१-१२२-३७॥
nāśrotriyaḥ śrotriyasya nārathī rathinaḥ sakhā। nārājā pārthivasya api sakhī-pūrvaṁ kim iṣyate ॥37॥
[न (na) - not; अश्रोत्रियः (aśrotriyaḥ) - one who is not versed in the śāstras; श्रोत्रियस्य (śrotriyasya) - of the learned; न (na) - not; अरथी (arathī) - one without a chariot; रथिनः (rathinaḥ) - of the chariot-warrior; सखा (sakhā) - friend; न (na) - not; राजा (rājā) - a king; पार्थिवस्य (pārthivasya) - of a prince; अपि (api) - even; सखि-पूर्वम् (sakhi-pūrvam) - prior friendship; किम् (kim) - what; इष्यते (iṣyate) - is accepted;]
One unversed is not a friend of the learned, nor is a non-warrior friend to the warrior; even a king is not accepted as a friend to a prince simply due to past ties.
द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः । अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ॥१-१२२-३८॥
drupadenaivam ukto'ham manyunābhipariplutaḥ। abhyāgacchaṁ kurūn bhīṣma śiṣyair arthī guṇānvitaiḥ ॥38॥
[द्रुपदेन (drupadena) - by Drupada; एवम् (evam) - thus; उक्तः (uktaḥ) - addressed; अहम् (aham) - I; मन्युना (manyunā) - with anger; अभिपरिप्लुतः (abhipariplutaḥ) - overcome; अभ्यागच्छम् (abhyāgaccham) - I came; कुरून् (kurūn) - to the Kurus; भीष्म (bhīṣma) - O Bhīṣma; शिष्यैः (śiṣyaiḥ) - with disciples; अर्थी (arthī) - seeking; गुणान्वितैः (guṇānvitaiḥ) - endowed with qualities;]
Thus addressed by Drupada and overcome with anger, I came to the Kurus, O Bhīṣma, with worthy disciples, seeking aid.
प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह । पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ॥१-१२२-३९॥
pratijagrāha taṁ bhīṣmo guruṁ pāṇḍu-sutaiḥ saha। pautrān ādāya tān sarvān vasūni vividhāni ca ॥39॥
[प्रतिजग्राह (pratijagrāha) - accepted; तम् (tam) - him; भीष्मः (bhīṣmaḥ) - Bhīṣma; गुरुम् (gurum) - as teacher; पाण्डुसुतैः (pāṇḍusutaiḥ) - with Pāṇḍu's sons; सह (saha) - along; पौत्रान् (pautrān) - grandsons; आदाय (ādāya) - having taken; तान् (tān) - them; सर्वान् (sarvān) - all; वसूनि (vasūni) - Vasus; विविधानि (vividhāni) - various; च (ca) - and;]
Bhīṣma accepted him as the teacher along with the sons of Pāṇḍu, taking all of them, his grandsons, as the various Vasus.
शिष्याः इति ददौ राजन्द्रोणाय विधिपूर्वकम् । स च शिष्यान् महेष्वासः प्रतिजग्राह कौरवान् ॥१-१२२-४०॥
śiṣyāḥ iti dadau rājan droṇāya vidhi-pūrvakam। sa ca śiṣyān maheṣvāsaḥ pratijagrāha kauravān ॥40॥
[शिष्याः (śiṣyāḥ) - as disciples; इति (iti) - thus; ददौ (dadau) - gave; राजन् (rājan) - O king; द्रोणाय (droṇāya) - to Droṇa; विधि-पूर्वकम् (vidhi-pūrvakam) - with due rites; सः (saḥ) - he; च (ca) - and; शिष्यान् (śiṣyān) - disciples; महेष्वासः (maheṣvāsaḥ) - the great archer; प्रतिजग्राह (pratijagrāha) - accepted; कौरवान् (kauravān) - the Kauravas;]
O king, he formally gave them to Droṇa as disciples, and the great archer accepted the Kauravas as his students.
प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् । रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ॥१-१२२-४१॥
pratigṛhya ca tān sarvān droṇo vacanam abravīt। rahasy ekaḥ pratītātmā kṛtopasadanāṁs tadā ॥41॥
[प्रतिगृह्य (pratigṛhya) - having accepted; च (ca) - and; तान् (tān) - them; सर्वान् (sarvān) - all; द्रोणः (droṇaḥ) - Droṇa; वचनम् (vacanam) - speech; अब्रवीत् (abravīt) - said; रहस्य (rahasya) - in private; एकः (ekaḥ) - alone; प्रतीतात्मा (pratītātmā) - confident in mind; कृत-उपसदनान् (kṛta-upasadanān) - who had performed the preparatory rites; तदा (tadā) - then;]
Having accepted them all, Droṇa, confident in mind, spoke alone in private to those who had performed the proper rites.
कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते । कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ॥१-१२२-४२॥
kāryaṁ me kāṅkṣitaṁ kiñcid hṛdi samparivartate। kṛtāstrais tat pradeyaṁ me tad ṛtaṁ vadatānaghāḥ ॥42॥
[कार्यं (kāryam) - a task; मे (me) - of mine; काङ्क्षितम् (kāṅkṣitam) - desired; किञ्चित् (kiñcit) - somewhat; हृदि (hṛdi) - in the heart; सम्परिवर्तते (samparivartate) - revolves; कृत-अस्त्रैः (kṛta-astraiḥ) - by those trained in weapons; तत् (tat) - that; प्रदेयम् (pradeyam) - is to be given; मे (me) - to me; तत् (tat) - that; ऋतम् (ṛtam) - truly; वदत (vadata) - speak; अनघाः (anaghāḥ) - O faultless ones;]
There is a task I desire that revolves in my heart. That must be done for me by those trained in arms. Speak truly, O faultless ones.
तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते । अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ॥१-१२२-४३॥
tac chrutvā kauraveyās te tūṣṇīm āsan viśāṁ pate। arjunas tu tataḥ sarvaṁ pratijajñe parantapaḥ ॥43॥
[तत् (tat) - that; श्रुत्वा (śrutvā) - having heard; कौरवेयाः (kauraveyāḥ) - the sons of Kuru; ते (te) - they; तूष्णीम् (tūṣṇīm) - silent; आसन् (āsan) - sat; विशाम्-पते (viśām-pate) - O lord of men; अर्जुनः (arjunaḥ) - Arjuna; तु (tu) - but; ततः (tataḥ) - then; सर्वम् (sarvam) - all; प्रतिजज्ञे (pratijajñe) - promised; परन्तपः (parantapaḥ) - scorcher of foes;]
Hearing that, the sons of Kuru remained silent, O lord of men. But Arjuna, scorcher of foes, then promised to fulfill it entirely.
ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः । प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ॥१-१२२-४४॥
tato'rjunaṁ mūrdhni tadā samāghrāya punaḥ punaḥ। prīti-pūrvaṁ pariṣvajya praruroda mudā tadā ॥44॥
[ततः (tataḥ) - then; अर्जुनम् (arjunam) - Arjuna; मूर्ध्नि (mūrdhni) - on the head; तदा (tadā) - then; समाघ्राय (samāghrāya) - having smelled (kissed); पुनः पुनः (punaḥ punaḥ) - again and again; प्रीति-पूर्वम् (prīti-pūrvam) - with affection; परिष्वज्य (pariṣvajya) - embracing; प्ररुरोद (praruroda) - wept; मुदा (mudā) - with joy; तदा (tadā) - then;]
Then, kissing Arjuna’s head again and again and embracing him with affection, Droṇa wept with joy.
ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च । ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ॥१-१२२-४५॥
tato droṇaḥ pāṇḍu-putrān astrāṇi vividhāni ca। grāhayām āsa divyāni mānuṣāṇi ca vīryavān ॥45॥
[ततः (tataḥ) - then; द्रोणः (droṇaḥ) - Droṇa; पाण्डुपुत्रान् (pāṇḍu-putrān) - the sons of Pāṇḍu; अस्त्राणि (astrāṇi) - weapons; विविधानि (vividhāni) - various; च (ca) - and; ग्राहयामास (grāhayām āsa) - caused to be learned; दिव्यानि (divyāni) - divine; मानुषाणि (mānuṣāṇi) - human; च (ca) - and; वीर्यवान् (vīryavān) - the mighty one;]
Then mighty Droṇa taught the Pāṇḍava princes various weapons, both divine and human.
राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ । अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ॥ वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ॥१-१२२-४६॥
rāja-putrās tathaivānye sametya bharatarṣabha। abhijagmus tato droṇam astrārthe dvija-sattamam। vṛṣṇayaś cāndhakāś caiva nānā-deśyāś ca pārthivāḥ ॥46॥
[राजपुत्राः (rāja-putrāḥ) - princes; तथा एव (tathā eva) - likewise; अन्ये (anye) - others; समेत्य (sametya) - assembling; भरत-ऋषभ (bharata-ṛṣabha) - O best of Bharatas; अभिजग्मुः (abhijagmuḥ) - approached; ततः (tataḥ) - then; द्रोणम् (droṇam) - Droṇa; अस्त्र-अर्थे (astra-arthe) - for learning weapons; द्विज-सत्तमम् (dvija-sattamam) - best of Brāhmaṇas; वृष्णयः (vṛṣṇayaḥ) - Vṛṣṇis; च (ca) - and; आन्धकाः (āndhakāḥ) - Andhakas; च (ca) - and; एव (eva) - also; नाना-देश्याः (nānā-deśyāḥ) - from various lands; पार्थिवाः (pārthivāḥ) - princes;]
O best of Bharatas, many other princes too assembled and approached Droṇa, the best of Brāhmaṇas, for learning weapons — including the Vṛṣṇis, Andhakas, and kings from various regions.
सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा । स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ॥ दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ॥१-१२२-४७॥
sūta-putraś ca rādheyo guruṁ droṇam iyāt tadā। spardhamānas tu pārthena sūta-putro'tyamarṣaṇaḥ। duryodhanam upāśritya pāṇḍavān aty-amanyata ॥47॥
[सूतपुत्रः (sūta-putraḥ) - the charioteer's son; च (ca) - and; राधेयः (rādheyaḥ) - Rādheya (Karna); गुरुम् (gurum) - the teacher; द्रोणम् (droṇam) - Droṇa; इयात् (iyāt) - went; तदा (tadā) - then; स्पर्धमानः (spardhamānaḥ) - competing; तु (tu) - but; पार्थेन (pārthena) - with Pārtha (Arjuna); सूतपुत्रः (sūta-putraḥ) - the charioteer's son; अत्य-अमर्षणः (aty-amarṣaṇaḥ) - highly intolerant; दुर्योधनम् (duryodhanam) - Duryodhana; उपाश्रित्य (upāśritya) - taking refuge in; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; अत्य-अमन्यत (aty-amanyata) - greatly despised;]
The charioteer’s son Karṇa also approached Droṇa as teacher, competing with Arjuna and highly intolerant, he took refuge in Duryodhana and greatly despised the Pāṇḍavas.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.