Mahabharata - Ādi Parva (महाभारत - आदि पर्व)
01.130
Core:Conversation between Dhritarastra and Duryodhana to banish Pandavas.
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् । मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ॥१-१३०-१॥
dhṛtarāṣṭrastu putrasya śrutvā vacanamīdṛśam। muhūrtamiva sañcintya duryodhanamathābravīt॥1॥
[धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; तु (tu) - then; पुत्रस्य (putrasya) - of his son; श्रुत्वा (śrutvā) - having heard; वचनम् (vacanam) - the words; ईदृशम् (īdṛśam) - such; मुहूर्तम् (muhūrtam) - for a moment; इव (iva) - as if; सञ्चिन्त्य (sañcintya) - having reflected; दुर्योधनम् (duryodhanam) - to Duryodhana; अथ (atha) - then; अब्रवीत् (abravīt) - he said;]
Then Dhṛtarāṣṭra, having heard such words from his son, reflected for a moment and then said to Duryodhana.
धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः । सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ॥१-१३०-२॥
dharmanityaḥ sadā pāṇḍurmamāsītpriyakṛddhitaḥ। sarveṣu jñātiṣu tathā mayi tvāsīdviśeṣataḥ॥2॥
[धर्मनित्यः (dharmanityaḥ) - always devoted to dharma; सदा (sadā) - always; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; मम (mama) - to me; आसीत् (āsīt) - was; प्रियकृत् (priyakṛt) - dear-doer; धृतः (dhṛtaḥ) - honored; सर्वेषु (sarveṣu) - among all; ज्ञातिषु (jñātiṣu) - relatives; तथा (tathā) - also; मयि (mayi) - to me; तु (tu) - indeed; आसीत् (āsīt) - was; विशेषतः (viśeṣataḥ) - especially;]
Pāṇḍu was always devoted to righteousness, and was dear and honored by me—especially more than all our relatives.
नास्य किञ्चिन्न जानामि भोजनादि चिकीर्षितम् । निवेदयति नित्यं हि मम राज्यं धृतव्रतः ॥१-१३०-३॥
nāsya kiñcinna jānāmi bhojanādi cikīrṣitam। nivedayati nityaṁ hi mama rājyaṁ dhṛtavrataḥ॥3॥
[न (na) - not; अस्य (asya) - of him; किञ्चित् (kiñcit) - anything; न (na) - not; जानामि (jānāmi) - I know; भोजन-आदि (bhojana-ādi) - food etc.; चिकीर्षितम् (cikīrṣitam) - intended; निवेदयति (nivedayati) - he would report; नित्यं (nityaṁ) - always; हि (hi) - indeed; मम (mama) - to me; राज्यं (rājyaṁ) - kingdom; धृतव्रतः (dhṛtavrataḥ) - one of firm vow;]
I never knew any of his intentions—even regarding food; for he always dutifully informed me even about the kingdom.
तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः । गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः ॥१-१३०-४॥
tasya putro yathā pāṇḍustathā dharmaparāyaṇaḥ। guṇavāṁllokavikhyātaḥ paurāṇāṁ ca susaṁmataḥ॥4॥
[तस्य (tasya) - his; पुत्रः (putraḥ) - son; यथा (yathā) - just as; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; तथा (tathā) - so also; धर्मपरायणः (dharmaparāyaṇaḥ) - devoted to righteousness; गुणवान् (guṇavān) - virtuous; लोकविख्यातः (lokavikhyātaḥ) - famous in the world; पौराणाम् (paurāṇām) - among the citizens; च (ca) - and; सुसंमतः (susaṁmataḥ) - well regarded;]
Just as Pāṇḍu was devoted to righteousness, so is his son—virtuous, world-renowned, and highly esteemed by the citizens.
स कथं शक्यमस्माभिरपक्रष्टुं बलादितः । पितृपैतामहाद्राज्यात्ससहायो विशेषतः ॥१-१३०-५॥
sa kathaṁ śakyamasmābhirapekraṣṭuṁ balāditaḥ। pitṛpaitāmahādrājyātsasahāyo viśeṣataḥ॥5॥
[सः (saḥ) - he; कथम् (katham) - how; शक्यम् (śakyam) - is it possible; अस्माभिः (asmābhiḥ) - by us; अपक्रष्टुम् (apekraṣṭum) - to remove; बलात् (balāt) - by force; इतः (itaḥ) - from here; पितृपैतामहात् (pitṛpaitāmahāt) - ancestral; राज्यात् (rājyāt) - from the kingdom; स-सहायः (sa-sahāyaḥ) - with allies; विशेषतः (viśeṣataḥ) - especially;]
How can we forcibly remove him—especially when he has allies—from the kingdom that is his paternal and ancestral right?
भृता हि पाण्डुनामात्या बलं च सततं भृतम् । भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ॥१-१३०-६॥
bhṛtā hi pāṇḍunāmātyā balaṁ ca satataṁ bhṛtam। bhṛtāḥ putrāśca pautrāśca teṣāmapi viśeṣataḥ॥6॥
[भृता (bhṛtāḥ) - retained; हि (hi) - indeed; पाण्डुना (pāṇḍunā) - by Pāṇḍu; आमात्याः (āmātyāḥ) - ministers; बलम् (balam) - army; च (ca) - and; सततम् (satatam) - constantly; भृतम् (bhṛtam) - maintained; भृताः (bhṛtāḥ) - supported; पुत्राः (putrāḥ) - sons; च (ca) - and; पौत्राः (pautrāḥ) - grandsons; च (ca) - and; तेषाम् (teṣām) - of them; अपि (api) - even; विशेषतः (viśeṣataḥ) - especially;]
Pāṇḍu’s ministers and army were indeed constantly supported by him, and even their sons and grandsons were especially provided for.
ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः । कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ॥१-१३०-७॥
te purā satkṛtāstāta pāṇḍunā pauravā janāḥ। kathaṁ yudhiṣṭhirasyārthe na no hanyuḥ sabāndhavān॥7॥
[ते (te) - they; पुरा (purā) - formerly; सत्कृताः (satkṛtāḥ) - honored; तात (tāta) - dear son; पाण्डुना (pāṇḍunā) - by Pāṇḍu; पौरवाः (pauravāḥ) - Paurava people; जनाः (janāḥ) - men; कथम् (katham) - how; युधिष्ठिरस्य (yudhiṣṭhirasya) - for Yudhiṣṭhira; अर्थे (arthe) - for the sake of; न (na) - not; नः (naḥ) - us; हन्युः (hanyuḥ) - would slay; स-बान्धवान् (sa-bāndhavān) - with kinsmen;]
The Paurava people, who were formerly honored by Pāṇḍu, how would they not slay us and our kinsmen for the sake of Yudhiṣṭhira?
दुर्योधन उवाच॥
duryodhana uvāca॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; उवाच (uvāca) - said;]
Duryodhana said:
एवमेतन्मया तात भावितं दोषमात्मनि । दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ॥१-१३०-८॥
evametanmaya tāta bhāvitaṁ doṣamātmani। dṛṣṭvā prakṛtayaḥ sarvā arthamānena yojitāḥ॥8॥
[एवम् (evam) - thus; एतत् (etat) - this; मया (mayā) - by me; तात (tāta) - father; भावितम् (bhāvitaṁ) - considered; दोषम् (doṣam) - fault; आत्मनि (ātmani) - in self; दृष्ट्वा (dṛṣṭvā) - seeing; प्रकृतयः (prakṛtayaḥ) - ministers/people; सर्वाः (sarvāḥ) - all; अर्थमानेन (arthamānena) - with wealth/bribery; योजिताः (yojitāḥ) - have been joined;]
Thus, father, I have considered this fault in myself, and seeing it, I have gained the allegiance of all ministers by means of wealth.
ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः । अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ॥१-१३०-९॥
dhruvamasmatsahāyāste bhaviṣyanti pradhānataḥ। arthavargaḥ sahāmātyo matsaṁstho'dya mahīpate॥9॥
[ध्रुवम् (dhruvam) - certainly; अस्मत्-सहायाः (asmat-sahāyāḥ) - our allies; ते (te) - they; भविष्यन्ति (bhaviṣyanti) - will be; प्रधानतः (pradhānataḥ) - chiefly; अर्थवर्गः (arthavargaḥ) - group of resources; सह-अमात्यः (saha-amātyaḥ) - with ministers; मत्-संस्थः (mat-saṁsthaḥ) - aligned with me; अद्य (adya) - today; महीपते (mahīpate) - O king;]
Surely they will be our chief allies. The treasury along with the ministers is now under my control, O king.
स भवान्पाण्डवानाशु विवासयितुमर्हति । मृदुनैवाभ्युपायेन नगरं वारणावतम् ॥१-१३०-१०॥
sa bhavānpāṇḍavānāśu vivāsayitumarhati। mṛdunaivābhyupāyena nagaraṁ vāraṇāvatam॥10॥
[सः (saḥ) - he; भवान् (bhavān) - your honor; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas; आशु (āśu) - quickly; विवासयितुम् (vivāsayitum) - to exile; अर्हति (arhati) - ought; मृदुना (mṛdunā) - gentle; एव (eva) - only; अभ्युपायेन (abhyupāyena) - by means; नगरम् (nagaram) - the city; वारणावतम् (vāraṇāvatam) - Vāraṇāvata;]
Your honor should quickly exile the Pāṇḍavas to the city of Vāraṇāvata, using a gentle means.
यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति । तदा कुन्ती सहापत्या पुनरेष्यति भारत ॥१-१३०-११॥
yadā pratiṣṭhitaṁ rājyaṁ mayi rājanbhaviṣyati। tadā kuntī sahāpatyā punareṣyati bhārata॥11॥
[यदा (yadā) - when; प्रतिष्ठितम् (pratiṣṭhitam) - firmly established; राज्यं (rājyaṁ) - kingdom; मयि (mayi) - in me; राजन् (rājan) - O king; भविष्यति (bhaviṣyati) - will be; तदा (tadā) - then; कुन्ती (kuntī) - Kuntī; सह (saha) - with; अपत्या (apatyā) - her sons; पुनः (punaḥ) - again; एष्यति (eṣyati) - will return; भारत (bhārata) - O Bhārata;]
When the kingdom is firmly established in me, O king, then Kuntī along with her sons will return, O Bhārata.
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; उवाच (uvāca) - said;]
Dhṛtarāṣṭra said:
दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते । अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ॥१-१३०-१२॥
duryodhana mamāpyetaddhṛdi samparivartate। abhiprāyasya pāpatvānnaitattu vivṛṇomyaham॥12॥
[दुर्योधन (duryodhana) - O Duryodhana; मम अपि (mama api) - to me also; एतत् (etat) - this; हृदि (hṛdi) - in the heart; सम्परिवर्तते (samparivartate) - turns over; अभिप्रायस्य (abhiprāyasya) - of this intention; पापत्वात् (pāpatvāt) - due to wickedness; न (na) - not; एतत् (etat) - this; तु (tu) - indeed; विवृणोमि (vivṛṇomi) - do I express; अहम् (aham) - I;]
O Duryodhana, even in my heart this idea keeps turning; but due to the wickedness of the intent, I do not openly express it.
न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः । विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ॥१-१३०-१३॥
na ca bhīṣmo na ca droṇo na kṣattā na ca gautamaḥ। vivāsyamānānkaunteyānanumaṁsyanti karhi cit॥13॥
[न (na) - neither; च (ca) - and; भीष्मः (bhīṣmaḥ) - Bhīṣma; न (na) - nor; च (ca) - and; द्रोणः (droṇaḥ) - Droṇa; न (na) - nor; क्षत्ता (kṣattā) - Vidura; न (na) - nor; च (ca) - and; गौतमः (gautamaḥ) - Kṛpa; विवास्यमानान् (vivāsyamānān) - being exiled; कौन्तेयान् (kaunteyān) - the sons of Kuntī; अनुमंस्यन्ति (anumaṁsyanti) - will approve; कर्हिचित् (karhicit) - ever;]
Neither Bhīṣma, nor Droṇa, nor Vidura, nor Kṛpa will ever approve the exile of the sons of Kuntī.
समा हि कौरवेयाणां वयमेते च पुत्रक । नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ॥१-१३०-१४॥
samā hi kauraveyāṇāṁ vayamete ca putraka। naite viṣamamiccheyurdharmayuktā manasvinaḥ॥14॥
[समा (samāḥ) - equal; हि (hi) - indeed; कौरवेयाणाम् (kauraveyāṇām) - of the Kauravas; वयम् (vayam) - we; एते (ete) - these; च (ca) - and; पुत्रक (putraka) - O son; न (na) - not; एते (ete) - these; विषमम् (viṣamam) - unfairness; इच्छेयुः (iccheyuḥ) - would desire; धर्मयुक्ताः (dharmayuktāḥ) - joined with righteousness; मनस्विनः (manasvinaḥ) - noble-minded;]
We and they are equal among the Kauravas, O son; these noble-minded ones, joined with dharma, would never desire injustice.
ते वयं कौरवेयाणामेतेषां च महात्मनाम् । कथं न वध्यतां तात गच्छेम जगतस्तथा ॥१-१३०-१५॥
te vayaṁ kauraveyāṇāmeteṣāṁ ca mahātmanām। kathaṁ na vadhyatāṁ tāta gacchema jagatastathā॥15॥
[ते (te) - they; वयम् (vayam) - we; कौरवेयाणाम् (kauraveyāṇām) - among the Kauravas; एतेषाम् (eteṣām) - of these; च (ca) - and; महात्मनाम् (mahātmanām) - of the great souls; कथम् (katham) - how; न (na) - not; वध्यताम् (vadhyatām) - may be slain; तात (tāta) - O dear one; गच्छेम (gacchema) - may we go; जगतः (jagataḥ) - of the world; तथा (tathā) - thus;]
If we, who are of the Kauravas and among these great souls, should act unjustly, O dear one, how can we then be worthy in the eyes of the world?
दुर्योधन उवाच॥
duryodhana uvāca॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; उवाच (uvāca) - said;]
Duryodhana said:
मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः । यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ॥१-१३०-१६॥
madhyasthaḥ satataṁ bhīṣmo droṇaputro mayi sthitaḥ। yataḥ putrastato droṇo bhavitā nātra sāṁśayaḥ॥16॥
[मध्यस्थः (madhyasthaḥ) - neutral; सततम् (satatam) - always; भीष्मः (bhīṣmaḥ) - Bhīṣma; द्रोणपुत्रः (droṇaputraḥ) - son of Droṇa (Aśvatthāma); मयि (mayi) - on my side; स्थितः (sthitaḥ) - stands; यतः (yataḥ) - because; पुत्रः (putraḥ) - his son; ततः (tataḥ) - therefore; द्रोणः (droṇaḥ) - Droṇa; भविता (bhavitā) - will be; न (na) - not; अत्र (atra) - here; संशयः (saṁśayaḥ) - doubt;]
Bhīṣma is always neutral, and Droṇa’s son is on my side; because of his son, Droṇa too will be with me—of this there is no doubt.
कृपः शारद्वतश्चैव यत एते त्रयस्ततः । द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ॥१-१३०-१७॥
kṛpaḥ śāradvataścaiva yata ete trayastataḥ। droṇaṁ ca bhāgineyaṁ ca na sa tyakṣyati karhicit॥17॥
[कृपः (kṛpaḥ) - Kṛpa; शारद्वतः (śāradvataḥ) - son of Śaradvat; च (ca) - and; एव (eva) - indeed; यतः (yataḥ) - because; एते (ete) - these; त्रयः (trayaḥ) - three; ततः (tataḥ) - therefore; द्रोणं (droṇam) - Droṇa; च (ca) - and; भागिनेयम् (bhāgineyam) - nephew (Aśvatthāma); न (na) - not; सः (saḥ) - he; त्यक्ष्यति (tyakṣyati) - will abandon; कर्हिचित् (karhicit) - ever;]
Kṛpa, the son of Śaradvat, and these three—since they are aligned—Droṇa will never abandon his nephew or them.
क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे । न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ॥१-१३०-१८॥
kṣattārthabaddhastvasmākaṁ pracchannaṁ tu yataḥ pare। na caikaḥ sa samartho'smānpāṇḍavārthe prabādhitum॥18॥
[क्षत्ता (kṣattā) - Vidura; अर्थबद्धः (arthabaddhaḥ) - bound to interests; त्वस्माकम् (tu asmākam) - but of ours; प्रच्छन्नम् (pracchannam) - secretly; तु (tu) - however; यतः (yataḥ) - because; परे (pare) - others; न (na) - not; च (ca) - and; एकः (ekaḥ) - alone; सः (saḥ) - he; समर्थः (samarthaḥ) - capable; अस्मान् (asmān) - us; पाण्डव-अर्थे (pāṇḍava-arthe) - for the sake of the Pāṇḍavas; प्रबाधितुम् (prabādhitum) - to oppose;]
Though Vidura may be secretly attached to the Pāṇḍavas, he is bound to our interests; and alone he is not capable of opposing us for their sake.
स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय । वारणावतमद्यैव नात्र दोषो भविष्यति ॥१-१३०-१९॥
sa viśrabdhaḥ pāṇḍuputrānsaha mātrā vivāsaya। vāraṇāvatamadhyaiva nātra doṣo bhaviṣyati॥19॥
[सः (saḥ) - he; विश्रब्धः (viśrabdhaḥ) - confidently; पाण्डुपुत्रान् (pāṇḍuputrān) - the sons of Pāṇḍu; सह (saha) - with; मात्रा (mātrā) - their mother; विवासय (vivāsaya) - exile; वारणावतम् (vāraṇāvatam) - to Vāraṇāvata; अद्यैव (adyaiva) - this very day; न (na) - not; अत्र (atra) - here; दोषः (doṣaḥ) - fault; भविष्यति (bhaviṣyati) - will occur;]
Therefore, confidently exile the sons of Pāṇḍu along with their mother to Vāraṇāvata today itself. There will be no fault in this.
विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् । शोकपावकमुद्भूतं कर्मणैतेन नाशय ॥१-१३०-२०॥
vinidrakaraṇaṁ ghoraṁ hṛdi śalyamivārpitam। śokapāvakamudbhūtaṁ karmaṇaitena nāśaya॥20॥
[विनिद्रकरणम् (vinidrakaraṇam) - sleeplessness-causing; घोरम् (ghoram) - dreadful; हृदि (hṛdi) - in the heart; शल्यम् (śalyam) - thorn; इव (iva) - like; अर्पितम् (arpitam) - implanted; शोक-पावकम् (śoka-pāvakam) - the fire of grief; उद्भूतम् (udbhūtam) - arisen; कर्मणा (karmaṇā) - by this act; एतेन (etena) - by this; नाशय (nāśaya) - destroy;]
Destroy by this act the dreadful sleepless thorn implanted in my heart—the fire of grief that has arisen.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2023, Incredible Wisdom.
All rights reserved.