01.129
Core:Duryodhana cribs in front of Dhritarastra
वैशम्पायन उवाच॥
vaiśampāyana uvāca॥
[वैशम्पायनः (vaiśampāyanaḥ) - Vaiśampāyana; उवाच (uvāca) - said;]
Vaiśampāyana said:
प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् । दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ॥१-१२९-१॥
prāṇādhikaṁ bhīmasenaṁ kṛtavidyaṁ dhanañjayam। duryodhano lakṣayitva paryatapyata durmatiḥ॥1॥
[प्राणाधिकम् (prāṇādhikam) - dearer than life; भीमसेनम् (bhīmasenam) - Bhīmasena; कृतविद्यम् (kṛtavidyam) - well-trained in knowledge; धनञ्जयम् (dhanañjayam) - Dhanañjaya (Arjuna); दुर्योधनः (duryodhanaḥ) - Duryodhana; लक्षयित्वा (lakṣayitvā) - observing; पर्यतप्यत (paryatapyata) - was distressed; दुर्मतिः (durmatiḥ) - evil-minded;]
Observing Bhīmasena, dearer than life, and Dhanañjaya, accomplished in learning, Duryodhana, the evil-minded, was distressed.
ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः । अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ॥१-१२९-२॥
tato vaikartanaḥ karṇaḥ śakuniścāpi saubalaḥ। anekairabhyupāyaistāñjighāṁsanti sma pāṇḍavān॥2॥
[ततः (tataḥ) - then; वैकर्तनः (vaikartanaḥ) - Karṇa; शकुनिः (śakuniḥ) - Śakuni; च (ca) - and; अपि (api) - also; सौबलः (saubalaḥ) - son of Subala; अनेकैः (anekaiḥ) - with many; अभ्युपायैः (abhyupāyaiḥ) - means; तान् (tān) - them; जिघांसन्ति स्म (jighāṁsanti sma) - sought to harm; पाण्डवान् (pāṇḍavān) - the Pāṇḍavas;]
Then Karṇa, son of Vikartana, and Śakuni, son of Subala, sought to harm the Pāṇḍavas by many means.
पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः । उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ॥१-१२९-३॥
pāṇḍavāścāpi tatsarvaṁ pratyajānannarindamāḥ। udbhāvanamakurvanto vidurasya mate sthitāḥ॥3॥
[पाण्डवाः (pāṇḍavāḥ) - the Pāṇḍavas; च (ca) - and; अपि (api) - also; तत् (tat) - that; सर्वम् (sarvam) - all; प्रत्यजानन् (pratyajānan) - recognizing; नर-इंदमाः (nara-indamāḥ) - best among men; उद्भावनम् (udbhāvanam) - retaliation; अकुर्वन्तः (akurvantaḥ) - not doing; विदुरस्य (vidurasya) - of Vidura; मते (mate) - in counsel; स्थिताः (sthitāḥ) - remained;]
And the Pāṇḍavas, best among men, recognizing all that, did not retaliate but remained according to Vidura's counsel.
गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा । कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ॥१-१२९-४॥
guṇaiḥ samuditāndṛṣṭvā paurāḥ pāṇḍusutāṁstadā। kathayanti sma sambhūya catvareṣu sabhāsu ca॥4॥
[गुणैः (guṇaiḥ) - with virtues; समुदितान् (samuditān) - endowed; दृष्ट्वा (dṛṣṭvā) - having seen; पौराः (paurāḥ) - the citizens; पाण्डुसुतान् (pāṇḍusutān) - sons of Pāṇḍu; तदा (tadā) - then; कथयन्ति स्म (kathayanti sma) - used to say; सम्भूय (sambhūya) - gathering together; चत्वरेषु (catvareṣu) - in open squares; सभासु (sabhāsu) - in assemblies; च (ca) - and;]
Seeing the sons of Pāṇḍu endowed with virtues, the citizens then would gather and speak of them in the open squares and assemblies.
प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः । राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ॥१-१२९-५॥
prajñācakṣuracakṣuṣṭvāddhṛtarāṣṭro janeśvaraḥ। rājyamaprāptavānpūrvaṁ sa kathaṁ nṛpatirbhavet॥5॥
[प्रज्ञाचक्षुः (prajñācakṣuḥ) - one with wisdom as eyes; अचक्षुष्ट्वात् (acakṣuṣṭvāt) - due to absence of physical sight; धृतराष्ट्रः (dhṛtarāṣṭraḥ) - Dhṛtarāṣṭra; जनेश्वरः (janeśvaraḥ) - lord of people; राज्यम् (rājyam) - kingdom; अप्राप्तवान् (aprāptavān) - had not obtained; पूर्वम् (pūrvam) - earlier; सः (saḥ) - he; कथम् (katham) - how; नृपतिः (nṛpatiḥ) - king; भवेत् (bhavet) - can be;]
Because Dhṛtarāṣṭra, lord of men, was blind and had not earlier attained the kingdom, how can he now be king?
तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः । प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ॥१-१२९-६॥
tathā bhīṣmaḥ śāntanavaḥ satyasaṁdho mahāvrataḥ। pratyākhyāya purā rājyaṁ nādya jātu grahīṣyati॥6॥
[तथा (tathā) - likewise; भीष्मः (bhīṣmaḥ) - Bhīṣma; शान्तनवः (śāntanavaḥ) - son of Śantanu; सत्यसन्धः (satyasaṁdhaḥ) - truth-bound; महाव्रतः (mahāvrataḥ) - of great vow; प्रत्याख्याय (pratyākhyāya) - having renounced; पुरा (purā) - before; राज्यं (rājyaṁ) - kingdom; न (na) - not; अद्य (adya) - now; जातु (jātu) - ever; ग्रहीष्यति (grahīṣyati) - will accept;]
Likewise, Bhīṣma, son of Śantanu, bound to truth and of great vow, having renounced the kingdom earlier, will not now ever accept it.
ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् । अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ॥१-१२९-७॥
te vayaṁ pāṇḍavaṁ jyeṣṭhaṁ taruṇaṁ vṛddhaśīlinam। abhiṣiñcāma sādhvadya satyaṁ karuṇavedinam॥7॥
[ते (te) - therefore; वयम् (vayam) - we; पाण्डवम् (pāṇḍavam) - the Pāṇḍava; ज्येष्ठम् (jyeṣṭham) - eldest; तरुणम् (taruṇam) - young; वृद्धशीलिनम् (vṛddhaśīlinam) - possessing mature conduct; अभिषिञ्चाम (abhiṣiñcāma) - should anoint; साधु (sādhu) - virtuous; अद्य (adya) - today; सत्यं (satyaṁ) - truthful; करुणवेदिनम् (karuṇavedinam) - knower of compassion;]
Therefore, let us today anoint the eldest Pāṇḍava, though young in age, as king—he who is virtuous, truthful, and compassionate in nature.
स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् । सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ॥१-१२९-८॥
sa hi bhīṣmaṁ śāntanavaṁ dhṛtarāṣṭraṁ ca dharmavit। saputraṁ vividhairbhogairyojayiṣyati pūjayan॥8॥
[सः (saḥ) - he; हि (hi) - indeed; भीष्मम् (bhīṣmam) - Bhīṣma; शान्तनवम् (śāntanavam) - son of Śantanu; धृतराष्ट्रम् (dhṛtarāṣṭram) - Dhṛtarāṣṭra; च (ca) - and; धर्मवित् (dharmavit) - knower of dharma; सपुत्रम् (saputram) - with son; विविधैः (vividhaiḥ) - with various; भोगैः (bhogaiḥ) - enjoyments; योजयिष्यति (yojayiṣyati) - will associate; पूजयन् (pūjayan) - honoring;]
Indeed, he who knows dharma will honor Bhīṣma and Dhṛtarāṣṭra with his son, involving them in various enjoyments.
तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् । युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ॥१-१२९-९॥
teṣāṁ duryodhanaḥ śrutvā tāni vākyāni bhāṣatām। yudhiṣṭhirānuraktānāṁ paryatapyata durmatiḥ॥9॥
[तेषाम् (teṣām) - of them; दुर्योधनः (duryodhanaḥ) - Duryodhana; श्रुत्वा (śrutvā) - having heard; तानि (tāni) - those; वाक्यानि (vākyāni) - statements; भाषताम् (bhāṣatām) - being spoken; युधिष्ठिरानुरक्तानाम् (yudhiṣṭhirānuraktānām) - of those devoted to Yudhiṣṭhira; पर्यतप्यत (paryatapyata) - was tormented; दुर्मतिः (durmatiḥ) - evil-minded;]
Hearing those words spoken by those devoted to Yudhiṣṭhira, the evil-minded Duryodhana was tormented.
स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे । ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ॥१-१२९-१०॥
sa tapyamāno duṣṭātmā teṣāṁ vāco na cakṣame। īrṣyayā cābhisantapto dhṛtarāṣṭramupāgamat॥10॥
[सः (saḥ) - he; तप्यमानः (tapyamānaḥ) - burning (with grief); दुष्टात्मा (duṣṭātmā) - evil-minded; तेषाम् (teṣām) - their; वाचः (vācaḥ) - words; न (na) - not; चक्षमे (cakṣame) - endured; ईर्ष्यया (īrṣyayā) - with envy; च (ca) - and; अभिसन्तप्तः (abhisantaptaḥ) - thoroughly scorched; धृतराष्ट्रम् (dhṛtarāṣṭram) - to Dhṛtarāṣṭra; उपागमत् (upāgamat) - he approached;]
Burning within and evil-minded, he could not endure their words. Consumed by envy, he approached Dhṛtarāṣṭra.
ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः । पौरानुरागसन्तप्तः पश्चादिदमभाषत ॥१-१२९-११॥
tato virahitaṁ dṛṣṭvā pitaraṁ pratipūjya saḥ। paurānurāgasantaptaḥ paścādidamabhāṣata॥11॥
[ततः (tataḥ) - then; विरहितम् (virahitam) - alone; दृष्ट्वा (dṛṣṭvā) - having seen; पितरम् (pitaram) - his father; प्रतिपूज्य (pratipūjya) - having duly honored; सः (saḥ) - he; पौर-अनुराग-सन्तप्तः (paura-anurāga-santaptaḥ) - scorched by the citizens' affection; पश्चात् (paścāt) - afterwards; इदम् (idam) - this; अभाषत (abhāṣata) - spoke;]
Then, having seen his father alone and duly honored him, scorched by the citizens' affection, he afterwards spoke this.
श्रुता मे जल्पतां तात पौराणामशिवा गिरः । त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ॥१-१२९-१२॥
śrutā me jalpatāṁ tāta paurāṇāmaśivā giraḥ। tvāmanādṛtya bhīṣmaṁ ca patimicchanti pāṇḍavam॥12॥
[श्रुता (śrutā) - heard; मे (me) - by me; जल्पताम् (jalpatām) - as they speak; तात (tāta) - father; पौराणाम् (paurāṇām) - of the citizens; अशिवा (aśivā) - inauspicious; गिरः (giraḥ) - words; त्वाम् (tvām) - you; अनादृत्य (anādṛtya) - disregarding; भीष्मम् (bhīṣmam) - Bhīṣma; च (ca) - and; पतिम् (patim) - as lord; इच्छन्ति (icchanti) - they desire; पाण्डवम् (pāṇḍavam) - the Pāṇḍava;]
O father, I have heard the inauspicious words of the citizens as they speak—they desire the Pāṇḍava as lord, disregarding you and Bhīṣma.
मतमेतच्च भीष्मस्य न स राज्यं बुभूषति । अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ॥१-१२९-१३॥
matametacca bhīṣmasya na sa rājyaṁ bubhūṣati। asmākaṁ tu parāṁ pīḍāṁ cikīrṣanti pure janāḥ॥13॥
[मतम् (matam) - opinion; एतत् (etat) - this; च (ca) - and; भीष्मस्य (bhīṣmasya) - of Bhīṣma; न (na) - not; सः (saḥ) - he; राज्यम् (rājyam) - kingdom; बुभूषति (bubhūṣati) - desires; अस्माकम् (asmākam) - for us; तु (tu) - but; पराम् (parām) - great; पीडाम् (pīḍām) - affliction; चिकीर्षन्ति (cikīrṣanti) - intend; पुरे (pure) - in the city; जनाः (janāḥ) - the people;]
This too is Bhīṣma’s opinion—that he does not desire the kingdom. But the people in the city intend to cause us great affliction.
पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा । त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ॥१-१२९-१४॥
pitṛtaḥ prāptavānrājyaṁ pāṇḍurātmaguṇaiḥ purā। tvamapyaguṇasaṁyogātprāptaṁ rājyaṁ na labdhavān॥14॥
[पितृतः (pitṛtaḥ) - from the father; प्राप्तवान् (prāptavān) - obtained; राज्यं (rājyaṁ) - the kingdom; पाण्डुः (pāṇḍuḥ) - Pāṇḍu; आत्मगुणैः (ātmaguṇaiḥ) - by his personal virtues; पुरा (purā) - formerly; त्वम् (tvam) - you; अपि (api) - also; अगुण-संयोगात् (aguṇa-saṁyogāt) - due to lack of merit; प्राप्तं (prāptam) - though attained; राज्यं (rājyaṁ) - the kingdom; न (na) - not; लब्धवान् (labdhavān) - obtained;]
Pāṇḍu formerly obtained the kingdom from our father through his own virtues. But though you also attained it, due to lack of merit you did not secure it.
स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः । तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ॥१-१२९-१५॥
sa eṣa pāṇḍordaāyādyaṁ yadi prāpnoti pāṇḍavaḥ। tasya putro dhruvaṁ prāptastasya tasya iti cāparaḥ॥15॥
[सः (saḥ) - he; एषः (eṣaḥ) - this; पाण्डोः (pāṇḍoḥ) - of Pāṇḍu; दायाद्यम् (dāyādyam) - inheritance; यदि (yadi) - if; प्राप्नोति (prāpnoti) - he obtains; पाण्डवः (pāṇḍavaḥ) - the Pāṇḍava; तस्य (tasya) - his; पुत्रः (putraḥ) - son; ध्रुवम् (dhruvam) - certainly; प्राप्तः (prāptaḥ) - is obtained; तस्य तस्य इति (tasya tasya iti) - to each his own; च (ca) - and; अपरः (aparaḥ) - another;]
If the Pāṇḍava obtains the inheritance of Pāṇḍu, then certainly his son shall gain it, and so on to each thereafter.
ते वयं राजवंशेन हीनाः सह सुतैरपि । अवज्ञाता भविष्यामो लोकस्य जगतीपते ॥१-१२९-१६॥
te vayaṁ rājavaṁśena hīnāḥ saha sutairapi। avajñātā bhaviṣyāmo lokasya jagatīpate॥16॥
[ते (te) - thus; वयम् (vayam) - we; राजवंशेन (rājavaṁśena) - by the royal line; हीनाः (hīnāḥ) - deprived; सह (saha) - along with; सुतैः (sutaiḥ) - sons; अपि (api) - even; अवज्ञाताः (avajñātāḥ) - disregarded; भविष्यामः (bhaviṣyāmaḥ) - will become; लोकस्य (lokasya) - by the world; जगती-पते (jagatī-pate) - O lord of the world;]
Thus we, deprived of the royal lineage along with our sons, shall become disregarded by the world, O lord of the earth.
सततं निरयं प्राप्ताः परपिण्डोपजीविनः । न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ॥१-१२९-१७॥
satataṁ nirayaṁ prāptāḥ parapiṇḍopajīvinaḥ। na bhavema yathā rājaṁstathā śīghraṁ vidhīyatām॥17॥
[सततम् (satatam) - constantly; निरयम् (nirayam) - hell; प्राप्ताः (prāptāḥ) - attained; पर-पिण्ड-उपजीविनः (para-piṇḍa-upajīvinaḥ) - living on others’ food; न (na) - not; भवेम (bhavema) - let us become; यथा (yathā) - as; राजन् (rājan) - O king; तथा (tathā) - thus; शीघ्रम् (śīghram) - quickly; विधीयताम् (vidhīyatām) - let it be arranged;]
Constantly falling into hell, living on the food of others—let us not become that, O king. Therefore, let something be quickly arranged.
अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप । ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ॥१-१२९-१८॥
abhaviṣyaḥ sthiro rājye yadi hi tvaṁ purā nṛpa। dhruvaṁ prāpsyāma ca vayaṁ rājyamapyavaśe jane॥18॥
[अभविष्यः (abhaviṣyaḥ) - had you been; स्थिरः (sthirah) - firm; राज्ये (rājye) - in the kingdom; यदि (yadi) - if; हि (hi) - indeed; त्वम् (tvam) - you; पुरा (purā) - before; नृप (nṛpa) - O king; ध्रुवम् (dhruvam) - certainly; प्राप्स्याम (prāpsyāma) - we would obtain; च (ca) - and; वयम् (vayam) - we; राज्यम् (rājyam) - the kingdom; अपि (api) - even; अवशे (avaśe) - under control; जने (jane) - of the people;]
Had you, O king, been firm in the kingdom before, we certainly would have gained the kingdom even over a subjugated people.